पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 अतस्तयोरीदृशाद्विरोधात् तदाश्रयभूतभावभेदोऽवसीयते ; एवं जननादिम्यो ऽपीति चेत्; तदसत्; एवं हि परस्परामावात्मकत्वाद्धर्मावेव मावरूप न स्तः; कुतस्तयोर्विरोधाद्भावझेदावगतिः? तथा खपुष्पादिषु हर्षशोकयोरभावा दन्योन्याभावात्मकयोस्तयोः प्रसङ्गः । तदेतत्सर्वमह-अथेति । अथ वध्यघातकभावोऽनयोर्विरोध इत्युच्यते, तदपि न; यतो जातो घातको वध्यं हन्ति, न च भिन्नाधिकरणे इत्यतो भूत्वैव वध्येन चैकाधिकरणे वध्यं घातको हन्यात् । ततश्चैकाधिकरणयोरेव वध्यघातकमावात् न ततोऽ- धिकरणभेदावगतिः । अथापि स्यात्, तथाप्येकाधिकरणत्वदर्शनान्नधिकरण- मैदानुमानमव्यभिचारम् एकाधिकरणयोरपि' वध्यघातकयोर्दर्शनादित्याह अथेति । न विद्यते व्यभिचारोऽस्येति विग्रहः । अथ भावाभावरूपी धमौ विरोधिनौ ; यथा- नित्यत्वानित्यत्वे मूर्तत्वामूर्तत्वे च तयोरेक र्मत्वासंभवादमिमेदोऽवसीयत इत्युच्यते, तदपि न ; न हि यो धर्मों यत्र वर्तते स तमवश्यं व्याप्नोति; न हि रथा रथसंयोगा वा नमो व्याप्नुवन्ति पृथिव्यादींश, रथानामवच्छिन्नत्वात् अवच्छिन्नरथाश्रयत्वेन तत्संयोगानामप्यवच्छिन्नत्वात् । यथा रथादयस्तत्संयोगाश्चैवमन्येऽपि येऽव च्छिन्नः । ये च नित्यानित्यत्वादयो धर्माः, ते नानवच्छिनाः । अत एवानन्तात्माख्यमर्यमाश्रयन्तोऽपि न तं व्याप्नुवन्ति । ततश्च तेषां तित्यत्वात्मकभावतदभावौ न विरुध्येते । अतो न भावाभावयोर्विरोषात् तद्धर्मिणो भेदावगतिरिति । तत्सर्वमाह--अयेति । ननु संयोगादेरव्या- पित्वादेकत्र व्योम्नि भावाभावौ युकौ ; नित्यत्वं त्वात्मन व्यापि; ततश्च तदभावस्यानित्यत्वस्य तदेकाश्रयत्वासंभवादात्मनो मिनं हित्याद्याश्रयः प्रतीयत एव । अत्र बूमः --स्यादेवं यद्यनित्यत्वं नाम धर्मस्तचतोऽस्ति । मायामात्रं तु तत् क्षित्यादिरूपेणात्मानि कल्पितम् । न च मायायां विरोधोऽस्ति ; न होकस्य चन्द्रमसो द्वित्वं विरुध्यत इति भावः । मतान्तरमाशङ्कयति---यस्त्विति । व्यतिरेकमाह--एफत्व इति । अव्यवस्थामाह--तया चेति । अन्यथेति ; यदि तिलात तेलमेव स्यात्, न दषि, यदि चैकस्मिन नश्यतीतरन्न नश्येत् तदेत्यर्थः । अत्र परवचनं पठति--तदिति । सर्वे सर्वत्रोपयुज्येतेति ; सर्व पयस्तिलादि सर्वत्रैव