पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ५| | 'S ( । e = क्रियोच्यते; “स क्रतुं कुर्वीत " इति क्रतुमेनेब्य व्यापारः ; सोऽप्युपास- नैव ; << ” इत्युपासना चोपासनैव । एवमर्थाभेदेऽपि आत्मेत्यवोपासीत विधिभेदात• भेदेनोपन्यासः कृतः । लोके तु प्रक्रिया’ इत्यस्योप- लक्षणार्थत्वात् क्रतुक्रियापि द्रष्टव्या । क्रियेति वा क्रतुक्रयैव पृथक् । सुत्रेऽधिकारशब्दः प्रज्ञादिमिः प्रत्येकमभिसंबध्यते । मोक्षार्थं ओधक्रियते येषु विधिषु ते अधिकाराःतेषां सिद्धिः, तया व्यपेक्षितमित्यन्वयः । विधिनिष्ठत्वेऽन्यपरत्वेन तथा आमवपं समर्पयन्ति वेदान्ताःयया स्वरूपनिष्ठत्वे इयन्निप्रायेण वृत्तौ सुतरामित्युक्तम् । ननु यदि वेदान्तवचः प्रज्ञाद्यधिकरविध्यपेक्षितं विषयं समर्पयति, ततः प्रज्ञादिनियोगानुप्रवेशिनस्तस्य स्वरूपनिष्ठता हीयत इति चोदयति— हन्ततेि । अत्रोत्तरम्- तुल्यमिति । यदि प्रज्ञादिनियोगानुप्रवेशान्मरपक्षे स्वरूपनिष्ठता हीयते, तवापि तर्हि तत्प्रवृत्तिविधिवचः प्रज्ञदिनियोगानु प्रवेशाव् न स्ववाक्यगतप्रतिपत्तिनियोगनिष्ठं स्यादिस्यर्षेः । ‘समाप्तं च वाक्यं वाक्यान्तरानुगम्' इत्यत्र ‘चेत’ इति ‘तुल्यमेतत्' इति चोभय मनुवर्तते । तेनायमर्थः-प्रतिपत्तिविधिवाक्यं स्वगतांनयोगे समाप्तुं तत्पर्य- बासितं सतत् प्रज्ञाद्यघिकारवाक्यानुगं प्रज्ञादिवाक्येनान्वीयते ; तेन प्रतिपत्ति विधिवाक्यस्य स्वगतनियोगनिष्ठता न हीयत इति चेत्, उच्यते स्वरूपनिष्ठत्वेऽपि वेदान्तवाक्यस्य तुल्यमेतत् यदुकं त्वया । तस्यापि प्रतिपत्तिविधिवाक्यवत् प्रज्ञादिनियोगानुप्रवेशिनोऽपि स्वरूपनिष्ठता न हास्यत इत्यर्थः । 'सोऽयं प्राकरणिकः’ इत्यादिना स्वनियोगपर्यवसित स्यैवायं वाक्यान्तरेणान्वय इत्येतदेव वृत्तौ दृढीकृतम् । प्राकरणिको हि । संबन्धः स्वनियोगपर्यवसितस्यैव भवति; नापर्यवसितस्य ; यथा–प्रया जादिवाक्यस्य दर्शदिवाक्यैः । अपर्यवसितस्य तु वाक्यलक्षणं यया अर्थवादानां विधिभिः । प्राकरणिकश्चायं प्रतिपत्तिविधेः संबन्धः । तस्मा स्वार्थपर्यवसितमिति भावः । नन्वेवं सति नियोगानुप्रवेशं विना वृथा- त्वापत्तेर्वेदान्तानां स्वरूपनिष्ठानामपि प्रयाजादिवाक्यवन्नियोगानुप्रवेशस्ताव दस्ति । अतो न नियोगनिरपेक्षाणां तेषां प्रामाण्यं त्वदिष्टं सिध्यतीत त्यभिप्रायेणाशङ्कयति-–नियोगेनेति । अत्रोत्तरमाह--न चेति । विषयः समर्पणर्यजेत् आत्मतवावबोधविधिःततो वेदान्ता एव तत् समर्प