पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यिष्यन्ति । किं तवावबोधविधिना? इत्येवं तवावबोविध्यंशभावस्ताव उद्धृतो निराकृतः । न तु परमार्थतो वेदान्तानां नियोगानुप्रवेशता। स्वरूपमात्रनिष्ठवें व्युत्पत्तिप्रतिपच्योरुक्तत्वादिति भावः । अत्र चोदयति--नन्विति । “ आग्नेयोऽष्टाकपालो भवति" इत्यादि रुत्पत्तिविधिः यथा आग्नेयादिकर्मस्वरूपबोधे व्यवस्थितः कर्मखरूपबोधार्थ न प्रवृत्यर्थः, तथा आत्मतत्वावबोधविधिरपि तरवावबोधे व्यवतिष्ठते, तत्व। वबोधमात्रार्थ एवास्तु, न प्रठ्यर्थः । प्रवृत्तिस्तु "प्रज्ञों कुर्वीत ' इत्यधिकारात् अधिकारविधेरैar ; यथा आग्नेयादी दर्शपूर्णमासाभ्यं यजेत ” इति कमधिकारविधः । यत एव प्रवृत्तिनिवृत्तिरूपं प्रयोजनद्वयं विधेः, अतो द्विविधं विधिमाचक्षते धीर इत्यर्थः । एतदुक्तं भवति यथोत्पत्तिविधः कर्मस्वरूपं बोधयन् नानर्थकः ; एवमात्मतर्वावबोधविधिः आत्मस्वरूपं बोधयन्नानर्थकः । अतो नोडर्तव्य इति । उत्पत्तिविधि रज्ञातज्ञापके, अधिकारविधिरंप्रवृत्तप्रवर्तने इति विवेकः । उत्पत्तिविधि पूर्वेकेऽधिकारविधिरिति सूचनार्थेऽथशब्द । तदूषयति-- एतदिति ताशमिति; असारमित्यर्थः । असरत्वमाह-कर्मेति । तत्र उत्पत्तिवाक्ये विधेः विधीयतेऽनेनेति विधायकस्य शब्दस्य नाम्नेयादिकर्मस्वरूपावगम एव फलम् , किंतु कार्यं फलं विना निष्फलस्य विध्यनुपपच्या कार्यापेक्ष स्योत्पत्तिविधेः फलवाक्येन फलवता दर्शपूर्णमासवाक्येन संगतिः फल. मित्यर्थः । अत्र च फलवाक्येन संगत्या तद्गतमेव स्वर्गादि फलमिति उपचारासङ्गतिः फलमित्युक्तम् । न च तस्वप्रतिपत्तिविधेरयिं तदैव फलमित्याह--इहेति । इहात्मतच्चे(चवेचे विधौ यस्यात्मतश्वस्य प्रज्ञाय मानत्वेन उपास्यमानत्वेन च प्रक्षां कुर्वत ’ । आत्मेत्येवोपासात ” इत्यधिकारसंबन्धः, तन्न विधीयते । भावोऽर्थो हि विधीयते । न च दध्यादिविधिः , कर्मकारकत्वात् । यस्तु विधीयते तवायघोषः, तस्य

  • प्रज्ञां कुर्वीत ” इत्याद्यधिकारानुप्रवेशिता नास्तीत्यर्थः । नन्वनवबुद्धस्यो-

पासितुमशक्यत्वात तदवबोधोऽप्यधिकारानुप्रवेशीत्याशङ्कयाह--न हीति । न / अप्रस्यक्षो श्रीवादिर्नाङ्गमेति तत्प्रत्यक्षमधिकारमा अधिकारमनुप्र विशति, प्रयोगकर्दशतां यातीति यावत् । यतः प्रमितानां तेषामधिकार