पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् बलसिडिव्याख्याय शङ्पाणिकृता । नियोगकाण्डः इदंनी काण्डान्तरमारभते--एवमिति । वत्तवर्तिष्यमाणसंकीर्तनं काण्डयोः संगतिप्रदर्शनार्थम् । स्थिते खुपचरितार्थवनिरासेनोपनिषदां मुख्यार्थत्वे, कोऽसौ मुख्योऽर्थः? स्वरूपं कार्यं वा इति चिन्तावतरति, नान्यथा । कार्य एवायै वेदस्य प्रामाण्यमिति ; सामान्यरेण वेदान्त- P. गीतानामुपनिषदामपि कार्येऽर्थे प्रामाण्यमित्यभिप्रायः । प्रतिज्ञातमर्थमृषिः जुष्टत्वेन प्रसाधयति-एवमिति । तद्रथाचष्टे-चोदनेति । मन्त्रार्थ. वादोपनिषदां चोदनैकवाक्यत्वेन [अपृथवेदवचोदनात्मक एव छन वेदः । तेन तदर्थ एव वेदार्थः, नापरः कश्चिदस्तीति । नन्वनेन चदनाप्रमाणक वेदार्थ इति यावदित्युक्तम्; ततः किमित्यत आह--चांदन। चेति, । चोदना हि प्रवर्तकं वचनम् ; न च सा वायुवत् प्रवर्तयति ; कितु प्रवृत्तिहेतुभूतमर्थमवगमयन्ती । प्रवृत्तहेतुः खकार्यम्_; तथाहि--इष्टसधन- मपि ‘ममेदं कार्यम् ’ इत्यप्रतिपद्य न कश्चित् प्रवर्तते । तस्मात् कार्येऽर्थे वेदः प्रमाणमित्यर्थः । ननु भवत्वेवमन्यत्र ; वेदान्तेषु डु कः कार्यविधिः, यत्र तेषां प्रामाण्यम्--इयशङ्कयाह-वेदान्तामिभि' अक्ष प्रतिपत्तव्यः ’ इति प्रतिपत्तिकर्तव्यत:' ; इसे वन तपत्तः श्वेतायां प्रतिपत्त- व्यत्वेनानुगतमन्वितं यत् सिंह?भमत वं तद्विषयप्रतिपत्तिकर्तव्यसमुखे नावबोधकत्वम् , न तु वदन्क्षणम् । अतसेsपि कषायनिष्ठ एवेत्यर्थः । एतदुक्तं भवति-आत्मप्रतिपत्तिकर्तव्यताविध्यपेक्षितप्रतिपत्तव्यात्मखरूपसमर्प- कत्वेन वेदान्तानां प्रामाण्यमिति । एतदेक भाष्ये[क्त्या द्रढयति--तथा चेति । यदि कार्येऽर्थे वेदः प्रमाणं कथं तर्हि मन्त्रार्थाः सोपनिषकाः सिद्धमर्थमाहुरित्याशङ्कय "चोदना हि ” इत्याद्युक्तम् । अयमर्थः- मन्त्रादीनां विध्येकवाक्यत्वादेकैवेयं तावती चोदना । सा च कार्यं । ।