पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 नवर्सिडब्यालय किंच अननुवादत्वमपैौरुषेयागमजत्वेनादुष्टकारणबत्वं निरपेक्षत्वं च कार्यं प्रामाण्यकारणत्रयं, तसिडेऽप्यथै समानम् । अतस्तत्रापि प्रामाण्यं 18 युक्तमित्याह-यथेति । अन्येषां प्रत्यक्षादिमानानांव्यतिबेदः संस्पर्शः, तेन मुक्ता मतिः अपैौरुषेयागमलब्धजन्मा कार्येऽर्थे यथा निरपेक्षत्वा प्रामाण्यमुपैति, तया सिडेऽप्यर्थ इत्यर्थः । तत्रान्यमानेत्यनेनाननुवादत्व मुक्त 3 अपौरुषेयेति कारणदोषराहितत्वम् । निरपेक्षभावाविति संवादक प्रमाणानपेक्षत्वमिति विवेकः । इति श्रीब्रह्मसिद्धिव्याख्याने शङ्पाणिकृते नियोगकाण्डव्याख्यानं समाप्तम् ।।