पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मरणात् स्तुतिपरः । पृथग्विधिपरत्वे तु तेषामुपक्रमोपसंहरयोरेकार्णनु- वृत्ताववगतमेकत्वं हीयेतापि । ‘तत्वमसि " इत्यत्राभृतविघौ वरूपनिबडे या विविकरुपना, साप्यध्याहारादिप्रमाणाभावात् खमतिकल्पितेत्युपेक्षा ।

  • पूषा प्रपिष्टभागः ” इत्यत्र तु नानृते पेषणं पूषा अपिष्टमागे भवती

त्यर्थात् पेषणकर्तव्यतावगमः । तस्मात्तिस्रः स्वळ ब्रह्मणि प्रतिपत्तय इत्यत्रोक्तस्य त्रिविधस्यापि ज्ञानस्य विध्यसेभवात् विधिं विनापि वेदान्त वाक्यादर्यप्रतीतेरपौरुषेयत्वेन वानपेक्षत्वाद्वैतेऽप्यर्थं वेदान्तानां प्रामाण्य- सिद्धिरित्ययमनन्तरकाण्डोककृत्स्नार्योपसंहारः । इद तु स्त्रकृतोऽपि सेमतम् । ॐ तत्तु समन्वयात् ” इति तुशब्देन चोदनालक्षणाद्धर्मात् बक्ष पृथक् ; ततु, समन्वयः पदानामन्योन्यसंसगों विनियोगवाच्यःतद्रम्यं न चोदनागम्यमित्युक्तम् । ननु वेदाध्ययनानन्तरम् ‘’ अथातो धर्मजिज्ञासा " इति धर्मस्योपलक्ष- क्षणत्वात्स्छत्स एव वेदथ बिज्ञस्यतया प्रतिज्ञातः। तेन कृत्स्त्र एव वेदर्थे चोदनालक्षणस्त्रेण चोदना प्रमाणत्वेनोक्ता । इत्थं च सुत्ने वेदार्थं चोदना प्रमाणं भवति, यदि मन्त्रार्थवादोषनिषदां चोदनैकवाक्यत्वेनापृथग्वेदत्वं स्यात्; नान्यथा । एवं च कुत्र एव वेदश्चोदना । सा च कथंक विषयेत्याविशेषेण कार्य एवषं कुरुचो वेदः प्रमाणमितिं सूत्रकृतोक्तम् । अतः सूत्रविरुद्धमुपनिषदां भूतेऽर्थे प्रामाण्यम् । नैतत्सरम् । एवं हि चोदनाप्रामाण्याधीना चेत् वेदार्यस्य कायमता, त्तश्चोदनाप्रामण्यानL प्रगसिद्धस्य कार्यात्मनो वेदार्थस्यानुवादसंभवात न चोदनाप्रामाण्यानुवा देनैव वेदार्या विचार्यतया प्रतिज्ञेयः ? सिद्धं चानुवते । तत्रानन्तरमौल्प- तिकसूत्रेण चोदनाप्रामाण्यप्रतिपादनं न युज्येत । किंचैवं सनि प्रमेय- लवणं स्यात्, न प्रमाणलक्षणम् । तत्र द्वितीयाध्यायादौ ‘‘ प्रथमाध्याये प्रमाणलक्षणं वृत्तम् " इति यदुक्तं तदपि न युज्येत । किंचात्रैव यदि कृत्नवेदस्य कार्यार्यता निर्णीता, ततो मन्त्रार्थवादयोः कार्यार्थत्वे विप्रत- पत्तिरुपरिष्टान्न स्यात् । सा चोपरिष्टाद्वेदार्थबादाद्यधिकरणेन निंरसिष्यते । तस्मादेवमादिदोषदुष्टत्वादस्य पक्षस्य, घर्ममानजिज्ञासैव नत्र प्रतिज्ञाता ; तत्रैव गोदना प्रमाणमुक्तम्, न कुरुतवेदार्थ इत्यलमतिप्रसङ्गन ।