पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

264 वसिद्धिब्याद्या अनुपजनितं कम्पादि येनेति विग्रहः; भयमन्यपदार्थः । प्रकृतमुपसंहरति तस्मादिति । “ ’ नावश्यं एतेन ननु ब्रह्मविदोऽपि चेत् इत्यादिना ‘ भावि कैवल्यं स्यात्’ इत्यन्तेन यच्चोदितं तत्परिहृतम् । इदानीं सर्वथा दर्शयति -चेति । -अत्र भिमतसिद्धेः सरकारविशषावधारणप्रयनादर कारणं कर्म, कार्यं च तरफलम्; तेन लब्धवृत्तेः प्रारब्धकार्यस्य कर्मणः संस्कशत् तत्कार्यसंस्काराद् विदुषोऽपि कार्यशेषेप्नुवर्तते इत्यर्थः । तथा दृष्टान्तेऽरयेपैव दिगिति दर्शयति-तथेति । तस्मात्संस्कारविशेषो नाद्रियत इत्यपेक्षायामाह--सर्वथेति । कारणमत्र भयम्; कायशेषः संस्कारजः कम्पादिः । प्रकृतमुपसंहरति--अत इति । तेन न देहपात।वधिश्रुति ( विरोध इति भावः । ‘एतेन क्षणमपि न यत् ’ इति यच्चोदितं तदपि । परिहृतम् । इदमेव स्वपक्षे कापिलतन्त्रतिद्वत्वेन द्रढयति -तदुक्तमिति । प्रवृत्तभोगानां कर्मणां प्रवत्तवेगस्येवेषश्चक्रस्येव वन्येन विद्यया भोगेन प्रतिबन्धेऽशक्यः ; अतो भोगेन तेषां क्षयप्रतीकेति सूक्तं “ वितरे क्षपयित्व" इत भगवत्पादीयमतमुपन्यस्यति--न्ये त्विति । तडूषयति अत दृष्टन्त तदिति । प्रवृत्तवेगोऽपीषुः कुर्यादिभिः प्रतिबन्धं शक्यः एवासिंद्धः । तेन तत्र यथा कुख्यादीभिः प्रवृत्तवेगस्यापीषेः प्रतिबन्धः, तया कर्मणामपि विद्ययेति न भोगेन तत्क्षयप्रतीक्षा युक्तेति भावः । आस्तां तावत्प्रतिबन्धः; नाशोऽपि यावच्छक्यत इति प्रतिबन्धं दण्डापूप- न्यायसिडं दर्शयितुं ‘नशयितुम्' इत्युक्तम् । दृष्टार्थस्येषोः प्रतिबन्धः शक्यःन त्वदृष्टफलस्य कर्मण इlत चेदत आह-- स्वनति । वरा रोहणादिवनेन गृध्रपतनाद्यपातेन च सूचितः उपस्थितः प्रत्यासन्नो विपाक फलं यस्य, तच्च वर्तमानदेहभेग्यं च तत् कर्म चेति समासः । स्वपक्षमुपसंहरति. --तस्मादिति । संस्कारादेवेति प्रारब्धकार्यस्य कर्मणः क्षयप्रतीक्षां निवर्तयति । नन्वेवं सति ‘सर्वविद्यप्रविरूपे न च्छेद्यमवशिष्यते ’ इति यदुकं तद्विघटितम्; तन्न, यतः संस्कारकार्यशेषामासौ खयमेव प्रविलीयेते इति न प्रविलाप्ये इत्यभिप्रायेण तावतL ‘न च्छेद्यमवशिष्यते ’ इत्युक्तम।