पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 265 तयोश्चाविद्यात्मनोरप्यकिंचित्करत्वात्, अपुत्रन्यायेनासवमध्यारोप्य छेद्या- भिप्रायेण ‘सर्वाविद्यानबिलये’ इत्युक्तमित्युभयत्र परिहाराभिप्रायः । विलीन तुल्यत्वदर्शनार्थं हेतुमाह-अकिंचिदिति । यदि लीनं तदकिंचित्करम् . अबन्धःखनिवृत्तये हेत्वन्तरानपेक्षी च । संस्कारकार्यशेषावपि तथा । अतस्तावपि विलीनकरपावित्यर्थः । तत्र वनवृत्तयं हेन्वन्तरानपेक्षत्वं तत एव क्रमेण निवर्तते, सयमेव वा इत्यत्रोक्तमित्युपेक्ष्य अकिंचित्करत्वाबन्ध त्वयोरुपपयभिधानपुरःसरं कार्यशेषाभासस्य प्रविलीनप्रायत्वमाह –विशुद्ध मिति । प्रारब्धकार्यस्य कर्मणः कार्यशेषमासो विपाकाभासः स विशुद्ध प्रपचकाछष्येणातपृष्टमवमानं पश्यन्ते न स्पृशत । न च तमसंस्पृशत् तस्य किंचित्करोति, बश्नाति च तम् । अतश्छिन्नाभ्रमिव प्रलीनप्राय एव स इत्यर्थः । यद्यपि पूर्वं संस्कारस्याप्यकिंचित्करत्वं प्रतिज्ञातम्; तथापि कार्यशेषफासावेशमुखेन तस्याकचिकरना ; अतस्तस्मिन्नकिचित्करे तस्या प्यकिंचित्करता अथदुक्तेति पृथगिहोक्ता । अत्र दृष्टान्तमाह-यथेति । त्रयाद्याभास इत्यत्र प्रवेलन एवंत्यनुवतेत ; प्रविलीनप्राय एवेत्यर्थः । रागादीनामिति अकिंचित्करत्वमुक्तम् । दृष्टन्तान्तरमाह-तथेति । आत्मानमिति, आत्मशब्देन लौकिकः शरीरारमोच्ते । अवदतं गौरम् । विपरीतम् अनवदतम् । तत्र वदतस्य मुरवस्य वङदौ श्यामभासोऽ नवदातस्य च सुवर्णादौ अवदातावभास उत्पन्नोऽपि मुखस्य रूपतच्च ज्ञानादारम संस्पर्श प्रत्यवकाशमलभमानः प्रविलीनप्राय एवेत्यर्थः । प्रविलीन प्रायत्वमेव द्रढयति-तथा चेति । एतेन कमेसेस्कारनिमित्तयों शरीर- . स्थित्योर्महान्विशेषः, विदुषो यथोक्तकर्मफलनिवृच्या कर्मक्षयो गम्यते ; ततश्च कर्मणः क्षीणत्वान्न भोगेन क्षयप्रतीक्षेत्युक्तं भवति । विदुषो विपाकाशंसस्यानभिनन्द्यमानाद्दिष्यमाणत्वे गतया द्रढयति –तथा चेति । विद्वानाभासमात्मसंस्पर्शिनं न मन्यत इति यदुकं तदपि गीतयैव द्रढः यति-तथा चेति । अत्र वाक्यार्थज्ञानादेव मुक्तिरितिं मन्वानश्चोदयति--नन्विति । तस्येति ; तत्त्वज्ञानस्येत्यर्थः । परिहरति-- उच्यत इति । समानजातयं हि विरोष भवति, न विजातीयम् ; प्रत्यक्षस्य च प्रपश्च भासस्य परोहे स्त्र