पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

179 , प्रसङ्गात् । अतः शक्यज्ञानत्वात् स्वरूपमात्रेण ज्ञातः स दादनं भवितुमर्हतीति । दृष्टं चैकस्य भेदकल्पनोपादानत्वमित्याह-यथेति ।P.3016, ययैकोऽवयवी अवयवकल्पनाहेतुरित्यर्थः नन्ववयवैभ्यो मिन्नस्यावय विनोंऽसंभवादवयवोपादानैवावयविकल्पना त्ववयव्युपादानावयवः अतों भेदोपादानैवात्राप्यज्ञेदकल्पनेत्याशङ्कयाह-न तत्रेति । भेदशब्दोऽत्र भिद्यमानानवयवानाह ; अभेदशब्दाद्भिद्यमानमवयविनम् हेतुमाह—दो हीति । यथा घटावयवी काल्पनिकोऽसत्यः कम्बुग्रीवादयोऽपि स्वावयवापेक्षयावयवित्वादसत्याः स्युः अतो भेदः परमाणुष्वैव निरवयवेष्ववतिष्ठते । अत एव परमार्थतों भिन्नाः स्युरिति यावत् । न च । त एवाभेदकल्पनोपादानम् , अतीन्द्रियत्वेनागृहीतानां कर्प र्थः । नैकज्ञानं चोत्पलये भेदमपेक्षते इत्युक्तम्; तत्र चोदयति-नन्विति अनुसंधानं प्रत्यभिज्ञाप्रत्ययः स च देशकालझेदे ‘सोऽयम्’ इति पूर्वापरानुसंघानास्मको भवति, नान्यथा देशकालझेदमन्तरेण । पूर्वापरभावाभावात् किं परं तेन पूर्वेण सहानैदेनाऽ तस्मादभेदज्ञानमपि देशकालमेदसापेक्षमिति भेदतुल्यदोष मित्यर्थः । तत्रोत्तरमाह-प्रत्युक्तमिति ; नेदानीमभिन्नदेशकालऽर्थ एकः स्यादित्यत्र प्रत्युकमित्यर्थः । तदुक्तमेव स्मारयति-नेति । चाऽनुसंधानमिति व्यर्थं स्यादित्याह-असतीति । एकस्य रथं देशादि भेदादाशङ्कितभेदस्याभेदमापादयदनुसंधानमर्थवत् स्यात् ; एकाभावे तु " तदनर्थकमेव स्यादत्यर्थः । अपि च सर्वजनसिद्धत्वादप्यभेदोपदानों मेदो युक्तः न तु विपर्यय इत्याह--अपि चैति । सविकल्पकात् प्रथमविनिर्विकल्पकज्ञानेन वस्तु मात्रमभिन्नमेकमालोच्यते भेदादिसमस्तविकल्परहितं गृह्यते ; ततः पधातू गौः शुद्धः' इत्यादिभेदविकल्पो भवतीति सर्वजनसिद्धम् अता मेदोपादॉनैव भेदकल्पना युक्तेत्यर्थः । द्वितीयार्धमाशङ्कोत्तरत्वेन व्याचष्ट स्यादिति । विशिष्टरूपोपग्रहीति जिलरूपोपग्राहील्यंयैः ; यथा विल्य बुढांविति वैधर्यदृष्टान्तः । यस्त्वित्यादि अस्यार्थः-न इमः प्रत्यवे 12A