पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25% यदि तावद्विपर्ययज्ञानादन्यद्विपर्ययांशशून्यग्रहणमात्रमसम्यग्रहणमिष्यते, त किमव्यक्तावभासित्वम्? अथवा केनचिदूपेणार्थस्य ग्रहणं, न सर्वात्मना। तत्र यथाद्यः पक्षः तदा दूरस्थे सूक्ष्मे चार्थे भवत्यव्यक्तावभासकज्ञानम् न च तदविद्या । तथा द्वितीये पक्षे तत्रैव द्रवं स्थाणावूचीतासामान्य- मात्रं ज्ञानं विशेषाज्ञानान्न सर्वात्मना ज्ञातमित्यविद्या स्यात् ; न चैवम् । चैिवं सति सर्वमेव ज्ञानं न सर्वात्मनार्थस्य प्राहकमिति सर्वज्ञानानाम सम्यग्ज्ञानत्वान्मिथ्यालमापतेत् । तस्मादसम्यग्ग्रहणमविद्योति यदुक्तं तत्ताव वयुक्तम् । यदप्यभिन्नस्यात्मनोऽप्रदेशस्याभेदग्रहणं द्वितीयाविद्योक्त; तत्रापि ययभेदाग्रहणमात्रं प्रपथग्रहणरहितमविद्या, तदा तत्राविद्याया निवर्तनीयं नास्ति । न हि अभेदाग्रहणं निवर्यम्यतो दुःखत्रयहेतुतया यः पुरुषः , स्यापराध्यति स तेन निवर्यः; न चाग्रहणं तथा । किंतु, प्रपञ्चभेदः; स हि द्विविधदुःस्वायतनम्। तथाचान्यथाख्यातिरभ्युपेता स्यात् । अथ भिन्नै मेदेन भातीति न ब्रूमःयेनान्यथाख्यातिः स्यात्; फिंव मित्रमप्यात्मतवं प्रपथभेदेन भिन्नमिव भातीति, तत्रोऽच्यते--किमत्र भिन्नेन सहामित्रस्य सादृश्यम् ! यदिवशब्दस्यार्यः स्यात् भिन्न । यदि यथा मप्रकाशमानैकत्वं प्रशTत, तथात्मतत्त्वमभिन्नमप्यप्रकाशमनैकत्वं प्रकाशत इतीदं सादृश्यमिवार्थः तदैकत्वरहितस्यात्मतच्वस्य ग्रहणात् केनचिदंशेन ग्रहणं न 1वीस्मनेत्येकलक्षणमसम्यग्ग्रहणमुक्तं स्यात्; तत्र च न किंचि उज्ज्ञानं सर्वात्मनार्यस्य ग्राहकमिति सर्वज्ञानमिथ्यात्वापात । इत्युक्तम् अथा. भिक्षमात्मतवं भिन्न प्रकाशत इव, न तु प्रकाशत एव; अतोऽन्यथा- ख्यातिप्रसङ्ग इत्युच्यते, तदापि भिन्नप्रकाशेन सहामिन्नमशस्य किं सादृश्यं वाच्यम् । यथा भिन्नप्रकाशात भेदव्यवहारप्रवृत्तिः, तथात्मतव स्यामिन्नस्य झेदव्यवहारादिदं सादृश्यमिति चेत्; न, अभिप्नेऽपि चेदात्मनि दस्यवहारो भवति, अस्ति तर्हि तत्राप्यात्मनि भेदप्रकाशनम् । यतो भेदप्रकाशो भेदव्यवहारस्य कारणम् । न चासति कारणे कार्यं भवति । ततश्वामिनेऽप्यात्मनि भेदज्ञानोदयात् आपन्ना अन्यथाख्यातिः । अथान् मिथस्यात्मत यस्याभेदाग्रहेऽभिमानमात्रमिदम्, न तु भेदग्रहः; एतदेव व्यवहारहेतुः; अतो नान्यथाख्यातिप्रसव शति चेदुच्यते, तदसत्; अभेदा अहो हेि ग्रहाभावः । न चासावभावमप्रमेयमभ्युपगच्छतां वरूपेण पर कपेण वा ग्राह्यः । न चागृहीते तस्मिन् भेदग्रहाभिमानोऽवकल्पते । न