पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 त्रैविध्यार्थत्वे ओशेरते । अथ ‘तथैव' इत्यवधारके सति मा भवतु संशयः; अनवधारके तु स्यादित्युच्यते । तदयुक्तम्; यतस्तदप्रमाणमेव) प्रमाणं चात्र क्वचित्राभिचारात् प्रमाणम् , अप्रमाणं वा’ इति विचार्यमाणतयाधिकृतम् । तत्र कुतोऽप्रमाणस्य प्रसङ्गः । प्रमाणाच ‘तयैव’ इत्यवधारणम् । न च ततः 'अन्यया वा’ इत्यनवधारणं युज्यते, विप्रतिषेधात् । तदेवमस्माकं तावदनाश्वास नास्ति ; प्रत्युत य एव सर्वज्ञानानामव्यभिचारमाश्वसनार्थं प्रायेयते, तस्संवानाश्वासः । ननु शनस्याव्यभिचारिंत्वज्ञानं यत् , सत्यमेव तत्; अतः कथमन्यस्वानाश्वसः ! मैवम्, सर्वज्ञानानामव्यभिचारित्वग्राहिणापि ज्ञानेनाश्वसात् । नन्वव्यज्ञि- चारग्राहि ज्ञानं सामान्येन सर्वज्ञानानामव्यभिचारं गृह्यते; ततश्च खय- मप्यव्यभिचारि सर्वेषामव्यभिचारं गृहदाश्वासकारणं भविष्यति । उच्यते यदि तत् खयं सिद्धव्यभिचारं स्यात् , ततः खस्य ज्ञानान्तराणां चाव्यमिक चारं गृहदाश्वासकारणं भवेत्; न चैतदस्ति ; तथाहि-स्वयं सिद्धव्यमि चारे तस्मिन् अन्याव्यभिचारनिर्णयः । तन्निर्णये च तख सिद्धाब्यसि चारित्वमितीतरेतराश्रयं स्यात् । अथ ज्ञानान्तरात् तस्याव्यभिचारसिद्धिः, ततस्तत्राप्येवमित्यनवस्था । किंच ज्ञानस्वार्यपरिच्छेदकत्वलक्षणत वरूपा द्यदि नाश्वासःततोऽर्थस्यैवासिद्धत्वान्न तेन सह ज्ञानस्याव्यभिचारो गृत । तस्यावयापि ज्ञानरूपादेवार्थाश्वास इति वाच्यम् । एवं चेदस्माकमपि तथा भविष्यति । किंच ज्ञानस्य यथाभूतार्थपरिच्छेदकत्वं नाम यत् खरूपं तद्विपरीतल्यातावयथार्थपरिच्छेदकत्वाद्विरुध्यत इत्येवं ज्ञानस्वरूपादेव ज्ञानाव्यभिचारः कथ्यते । ततश्वव्यभिचारार्यमपि चेत् ज्ञानस्वरूपमान यितव्यम्, तथा सति तत एवार्थसिद्धिर्भविष्यति; ततः कुतो नाधसः ? येन तबियर्थमव्यभिचारः प्रार्यते । न च वाच्यं व्यभिचारे सति प्रामाण्यमेव न स्यादिति, यतो व्योमिचरः प्रामाण्यं नोपहन्तीत्युक्त मित्यर्थः । फिंच उद्रेकस्य कार्याधिक्यस्य कारणदोषास्तिमिरादयो न हेतवः । किं तर्हि ? कारणस्य कार्यं यत्सामर्षे तस्य घातिनः । अतस्तेषां स जात् कारणस्य अनन्यकार्बसामर्यमतिवादप्रहः । असवाय कार्यसामथ्र्या प्रतिषातात् प्रह इत्येवं दोषसवतबं स्मृतम्ययोर्विवेकाप्रहरी अमे'" + अत्र