पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निंयांगण्ड 25B महाप्रलये म्रियमाणानामपि तेषां देवानामिवामरत्वमुपपद्यते । तथा च आभूतसंछवं स्थानम् ’ इति स्मृतिः यावहूतम्रामस्यावस्थानं तावदमृतत्वम् । प्रलये म्रियन्त इत्याह । यत्तु मन्यते-ब्रह्मणः प्रादेशिकोऽयं भूतभौनिकविकारो न सर्वत्रिकः । तेनाविकृतोऽप्यस्य प्रदेशोऽस्ति । तथाच ’’यदतः परः " इत्यादिका धृतिः अतो दिवः परस्ताजडंवकरैरनभिभूनमात्मयोतिर्दीप्यमानं दर्शयति । तत्रैतस्य च मुक्तिः । अतोऽस्ति मार्गशुनीनां परब्रह्मप्राप्तावुपयोग इति न कार्यब्रह्मविषयतेति । तन्निरूप्यम्-न तावदनुपनाहयज्ञानस्यायं मागपदेशः ब्रह्मविदः श्रवणात् । येशुत्पन्नाद्यात्मविद्यःतस्यापि विद्यया निःशेषाविद्यानिवृत्तौ तजस्य भेदप्रपञ्चस्य सर्वत्र बिल शादिहार्य विंकृते ब्रह्म सुरुभमिति न तप्राप्तयेऽन्यत्र गतिरुपयुज्यते । अत न तदर्थो मागपदेश इति कार्यक्झलेकविषयनैवास्य युक्तो न यापि मधु नदीनिदर्शनेन जीवब्रह्मणोरविभागश्रुतःसापि यथा मधुनि कुमुमरवानां यथा च समुदं नदीनां संसर्गे द्रव्यत्वेन परस्परमविभागःतथा जीवब्रह्मणो- रियेवंपरा न भवति, तयोरसेसरौिद्रव्यवन् ; अपितु यथा तत्र विवेकेन ज्ञानाभावःतथा जीवब्रह्मणोरपीत्येवंप ; किंचित्सदृश्येनापि दृष्टान्तो पादानात् । तथा सृष्टिभृतीनां सृष्टिपरवे सृज्यमानप्रपञ्चसव्यत्वादद्वैतहानिशङ्का निवृस्यर्थ ता अपि प्रसङ्गतो व्याचष्टे - सर्गेति । ता अपि न मृष्ट पराः आत्मैको जगतस्तत्वम्, न ततोऽन्यत्र द्वितीये जगदस्तीत्येनप्रति- पतिपराः । तेनात्मैकत्वानुग्रहसासमथों व्यवस्थाप्यःनान्यथा । आत्मै. करवं वाक्यार्थीभूतं विरुध्यते । कथं तासामपूरमैकवप्रस्त्रमुच्ने ? “ कस्मिन्न मगवो विज्ञाते सर्वमिदं त्रिशतं भवति । इत्युपक्रमः । यदि च आमैकः सर्वस्य तवं न तवान्तरमस्ति, तदा आमनि ने पूर्व- मिदं ज्ञानं भवति, नान्यथा ६ तेनामैकत्वेनोपक्रम इति गभ्यते । सथा । सदेव सोम्य ’ इत्यत्र " * एकमेवाद्वितीयम् ’ इत्येकत्वेनोपक्रमः । तथा ५ ऐतदात्म्यमिदं सर्वम्" इत्येकत्वेनोपसंहरः । तेनामैकस्वप्रतिपतिपरमिदं वाक्यम् । तत्र यदि भूतसृष्टिरपरा सत्यतया प्रतिपाद्येन, तता वाक्ध- भेदः स्यात् । अतो यथोपांशुयाजवाक्ये 'जामि वा एतद्यज्ञस्य क्रियते