पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 ब्रह्मसिद्धिम्याख्या २ स्वभावोऽन्यमपेक्षत न तर्हि खहेतुभ्यः संपूर्णखभाबा भावा जाताः; किंतु भेदाख्येन खभावेन विकला इत्यभ्युपेयम ; अन्यथान्यापेक्षानुपपत्तेः; न चैतदिष्टमित्यर्थः । किंच भावस्वभावें भावहेतुभ्य एव भावसमकालमेव जायते, यथाग्नेरौष्ण्यम् ; भेदम्तु भावहेतुभ्यो हेत्ञ्चग्तरात् प्रतियोगिनो भावे जतं पश्चाजायमानो न भावस्वभाव स्यात्; अतः खभात्रभूता भेद 1-11. इतीयं प्रतिज्ञा ते हीयेनेत्याह --हेत्वन्तराष्ट्रि अत्र पुनः प्रत्यवतिष्ठते स्यादेतदेते । स्यादेतत् स्वदीयं षणं यदि भेदरूपविकलो भावः वहेतुभ्यो जायेत ; स तु भेदादिभिः सर्वरूपैरविकलः संपूणे एव खहेतुभ्यो जायते । अये तु विशेषः यदूपान्तरस्य प्रतियोग्यनपेक्षस्वभावत्वम् ; मेदाख्यं तु रूपं प्रतियोगिसा- पेक्षम्, यतः प्रतियोग्यनपेक्षी कदाचिदपि न दृष्टं भवतीत्यर्थः । इति ? हैंत्वर्थः । कुत इत्याह -- तस्येति । तस्य भेदाख्यस्य रूपस्य तद्विधत्वात् प्रतियोगिसापेक्षखभावत्वादित्यर्थः । अतस्तेन भेदेन तद्विधेनैव स्खमवेनैव । सह भावो जायत इति हेतोनेन भेदेन विकलरूपस्य प्रादुर्भावो जन्म, येन त्वदुक्तो दोषः स्यादित्यर्थः । अत्र दूषणमाह--अत्रेति । भवतु तद्विधस्य भेदसहितस्यैव भावस्य प्रादुर्भावः ; प्रतियोग्यपेक्षायास्तु अर्थः प्रयोजनं वक्तव्यम् ; न च ते तदस्तीति भावः । कुत इत्याह—यस्य हीति यदायत्तं हि यत्र किंचिद्भवति तत् तदपेक्षम्, अन्यत् तन्निरपेक्षमितीयं सापेक्षनिरपेक्षयोर्यबस्था ; नान्येत्यर्थः । ततः किमित्याह--तत्रेति । न तावद्वेदस्योत्पत्तिः प्रतियोग्यायत्ता, येनास्योत्पथथं मेदस्तमपेक्षत इत्यर्थः । कुत इत्याह खेति । खहेतुभ्य एवाविकलस्य भेदसहितस्यैव आवस्य प्रागुत्पत्तेरिस्यर्थः ? अथोदकाहरणाद्यर्थक्रिया घटादेर्भदस्य प्रतियोग्यायत्ते युच्यते, तदपि नेत्याह "नेति । कुत इत्याह---तदिति । पटादिप्रति- योग्यसंनिधानेऽपि घटस्यार्थक्रिया दृश्यते । सा यदि प्रतियोगिसापेक्षा स्यात, तदसंनिधाने न स्यादिति नावः । भेदप्रतीतिः प्रतियोग्यायने- त्याशङ्कयति--प्रतीतिरिति । एतदेव द्रढयति--तथा हीति । यस्य यतो भेदः प्रतीयते तत्प्रतियोगिनमनपेक्ष्य भेदो न प्रतीयते यतः, अतस्तप्रतीतिः