पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1B8 बह्मसिद्धिव्याख्या एव न स्यादित्यर्थः । एवं सामान्येन न्यये व्युत्पाद्य प्रकृते योजयति P. 47-14 . व्यावत्तांत । यथायथनिति ; न वेन रूभेणसंकीणेन दर्शनेषु निर्भासते । यत इत्यर्थः । सिद्धान्ती त्वत्रापि पूर्वोक्तदोषमतिदिशश्नाइ-– अत्रापीति । पीतादिभिरसंसृष्टस्य नीलस्य निर्मसनात् पीतद्यसंसृष्टस्वभावत्वे नीलस्या म्युपगम्यमाने, यथा दृश्यैर्धटादिमिरसंसृष्टं भूतलं निर्भाति तथा परमवा- दिभिरप्यदृश्यैः; अतस्तयोरुभयोरपि व्यवच्छेदः स्यादित्यर्थः । अत्रैव दूषणान्तरमाह –अपि चेति । भेदो वस्तुनो रूपं स्वरूपं वस्वव्यतिरिक्तं न भवति; कुतः? वस्तूनां भेदाभवप्रसङ्गात् । अथ व्यतिरिक्तं तद। तेनरूपेण वस्तुनोऽवरूपेण स्वरूपेण वस्तुनो भिन्नत्वं न घटत इत्यर्थः । छोकं विवृणोति---न व्यावृत्तिरिति । कुत इत्याह सेति । सा व्यावृत्तियेस्य येभ्यस्तदनेकाधिष्ठागा द्वित्वादिवत् प्रतिज्ञायत इत्यर्थः । न केवलं प्रतिज्ञायत एव, ’ प्रतीयते ऽपि तथैवेत्याह --प्रतीयते चेति । ततः किमित्याह - तथा चेति । कुत इत्याह ---नैकस्मादिति । यदेकस्मादभिन्नस्वभावं न तद्भिनं यथा तदेवैकम् ; एक च भेदिप्रति योगिनव्यीचत्तिः; अतस्तदभेदात् तयोरपि भेदो न स्यादित्यर्थः । अथ खोक्तिविरोधदोषभयात् वस्तुभ्यो व्यतिरिक्त ध्यावृत्तिरिष्यते, ततो व्यावृत्तेरवस्तुस्वरूपत्वात् स्वरूपेण भावानां भेदो न स्यात्; अतश्चैकमेव तच्वं स्यादित्यभिप्रायेणाह--अथेति । पूर्वार्धस्य व्याख्यान्तरमाह--अपर इति । नीलपीतयोरितरेतरानारमत्वादभावस्वरूपा भेदः; स चेद्वस्तुनः खभावःतद वरतूनामभवारमनां प्रतिज्ञानात् भेदस्याभावात्मनः प्रति ज्ञानात् वस्तूनामभावः स्यादित्यर्थः । अत्र व्याख्याने तदभाव इति तच्छब्देन वस्तु परामृश्यत । तस्यैव याख्यान्तरमाह--अपर इति । ते प्रकारमlह भेदवैदति । कुत इत्याह- नेदेनेति । भेद हेि ढंधो- भावात्मा। ; तत्स्वभावत्वे न बस्तुन एकत्वमित्यर्थः । ननु परमाणुभ्यो मिन्नममित्रं वा नैकं वस्तु समस्ति ; तन परमाणव एवाधरोत्तरमाने संहता वस्तु ; तच : परमाणूनमनेकारमकत्वदनेकत्मकभवेष्टम् । अतो मदस्वभावत्वे . वस्तुननेकवरत्नभवनमङ्ग नमङ्गोऽस्माकमनिष्टापत्तिरिति . बौद्धमत