पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगझण्डः अयोक्तदोषपरिजिहीर्षया स्मृतिः स्खविषयविवेचनखमावा न भवती युच्यते, तदान्येषां स्थाणुपुरुषादीनां स्मृतावूर्वतासामान्यदर्शने च स्मृति- दर्शनयोरष्यविवेचकवात्सदा भ्रमः स्यात् । न चैतत् , संशयस्यापि दर्शनात् । एतच्च अन्यथा तु स्यात्' इत्यत्रोक्तम् : किंच ‘स्मरामि इत्यपि स्मृतिज्ञानं प्रमाणफलदनुरुवात् स्मृतं फलं भिन्नं विविक्तं यदि स्यात् ततः सिध्यति, न तु तस्माद्विना । तस्मात् स्मृतिः मृतं विविक्त मेवानुभावयतीति कुतो गृह्यमाणादविवेको यतो अमः स्यादिति भावः । वृत्तौ न स्मरामीति नैष दोषः स्मरामीति विवेकाच्चेत्’ इति ग्रन्थ च्छेदः । स एवेति ; स एव ‘स्मरामि’ इति विवेकः स्मृतेः स्खविषया विवेचकत्वे सति न स्यादित्यर्थः । किंच यदि 'स्मरामि’ इति ज्ञाना- द्विवेक, तदभावाच्च स्मृतावविवेकाङ्गमःततोऽयमनयोरेकः ‘स्मरामि ’ इत्युट्टि ख्यमाने स्मृति विवेके सति अपरत्र ‘स एवायम्' इति यः प्रत्यभिज्ञाभ्रमो दृश्यते स न स्यात् । न चात्रापि ‘स्मरामि ’ इति ज्ञानेन रसुतं विवे- चितमेव । प्रत्यक्षत्रयस्य तु पुरवतेनः स्मृताविवेकाभावात् श्रम इति । यतः स्मृतस्य चेत्प्रत्यक्षाद्विवेकः, ततः प्रत्यक्षस्यापि स्मृताद्विवेकः सिद्धः । न विविक्तातं विवेकज्ञानसंभवः । किंचैवं सति स्मृतादावाविवेकात् स्मृतिश्रमोऽयं स्यात् । प्रत्यक्षभ्रमस्वधं प्रसिद्धः । तस्मान्न ‘स्मरामि इत्युळेवप्रमोषादविवेकः । अथासंनिहितो रजताद्यर्थः संनिविमत्तया पुरोवर्तित्वेन वेद्यः सन्नवि वक्त इत्युच्यते, एवं सत्यतंनिहितनया दर्शयन्या विविक्तस्मृतेर्विपरीतार्थता। स्यात् । अ3श्च विपरीतार्थख्यातिः स्यात् , नाख्यातिः । विपरीनोऽथ विषयो यस्या इति विग्रहः । अथ नासंनिहितस्य संनिधिमत्तया प्रतीतिः रविवेकः ; किंतु असंनिधेरपरिग्रह इत्युच्यते, तन्न ; यतोऽसंनिहितश्वेत सोऽर्थः, कस्मात्तस्यासंनिधिर्न ३१तः ? मनोदोषादिति चेत् , एवं तर्हि यत्र खमादिज्ञाने मनसो देवैरुपघातस्तत्र भवत्येव । यत्पुनः खस्थमनस एव तिमिरादिदोषोपघातान् बहिरिन्द्रियजा भ्रान्तिः, तत्र मनसो दोषेपैरनुपघात लसैनिघेरपरिज्ञानम् i यस्मात्कारणात् दोषो ग्रहणाभावे हतुः , स च मनसस्तत्र नास्ति, तस्मात्तत्रासंनिध्यपरिज्ञानासंभवात् भ्रमो न स्यात्; अस्ति सीौ । किंच अत्र पक्षे शुक्तावेव प्रवृत्तःनान्यत्रेत्यपि प्रवृत्ति 19