पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगाण्डः 291 ९ न चात्र रागादिमुक्तो मुक्तोऽमिमतः, विशेषस्यानुपादानात् दगृघमणविशेषत्वात् सर्वबन्धमुक्तोऽत्र मुक्त उक्त इति गम्यते । बन्धस्य हिं मूलं कारणमवेद्य तस्यां न निलैंपमपहतायां कारणनिवचैव बन्धस्य निवृत्तेरुपपन्ना विदुषो जीवत एव मुक्तिः । या तु प्रपञ्चस्य वाचितस्या प्याभासमात्रेणानुवृत्ति, तदुपपतिः पूर्वमुक्तेति न पुनरुच्यते अत्र चावि भूताद्वयात्मप्रकाशो जीवन्मुक्तोऽभिप्रेतः न वाक्याथमात्रवेदेतं विरूद्ध इयादिरूपमात्मतवमेवात्मनो ज्ञानेन प्रकाश्यत इति इदमेवात्र युक्तम् । एवं हि द्वयग्राहिणां प्रत्यक्षादीनां विरोधो न भवति कमेंविधानं च साध्यसाधनेतिकर्तव्यतादिभेदविषयं सत्यार्थे भवति परमार्थं हि प्रपञ्च शून्यत्वे प्रपञ्चग्राहीणि प्रत्यक्षदीनि बाध्येरन् । कर्मविधयश्नाभूताविषयाः तस्मात् “ वाचं धेनुमुपासीत " इत्यादिवत् अभूतामद्वैतविषयज्ञान विधिरयमिति युज्यते । अनौपचारिकार्था इति अनपचारकः कल्पितो-p.11 थों विषयो येषामिति विग्रहः अभूतस्य कल्पन, सेवपादानं यस्य, स चासौ व्यवहारसिद्धश्वासावर्थश्च, तद्रोचरा इति वृत्तैौ विग्रहः ननु जानातेस्तवबोधविषयः सत्यमेवाद्वयादिरूपमात्मनो ज्ञानविषय इति शङ्कयति-जानातिरिति तत्रोत्तरमाह-नेति । बानाति स्तवबोधे न वर्तते ? मिथ्याज्ञानं सम्यग्ज्ञानं संशयज्ञानमिति मिथ्यादिभिज्ञानस्य विशेषणात् । अन्यथा सम्यग्ज्ञानमित्यत्र विशेष्यविले षणपदयोः पौनरुक्त्यं स्यात् । मिथ्याज्ञानं संशयज्ञानमित्यत्र विरोधः ननु ‘आत्मा ज्ञातव्यः' इत्यात्मज्ञानं विधीयते । तत्र यद्यारोपिते. नात्मरूपेण विशुद्धद्वयादीनां ज्ञानं स्यात्, तथा सति नामा ज्ञातः स्यात् । आमरूपेण हि प्रतीत आत्मा ज्ञातो भवति, नान्यथा । ततश्चाद्यादि रूपेणात्मज्ञानविधेरात्मनस्तदूपसिद्धिरित्याशङ्कयति नास्मेति । तत्रोत्तरमाह न तदुपते । यदि ‘ आत्मा ज्ञातव्यः इत्येतावदिदं वाक्यं स्यात्; तेन चात्मस्वरूपज्ञानं विधीयते, ततः स्यादेवम् ; न त्वेतदस्ति; आमनः प्रमा गान्तरसिद्धत्वे तस्यानुवादत्वात् , अनिज्ञातस्वरूपस्य ज्ञातुमशक्यत्वात् । अतश्चात्मनः प्रमाणान्तरसिद्धत्वे, अन्यथा प्रमाणान्तरां सिद्धत्वे च सुतरा मात्मखरूपस्याविधानम् । यदि अपहतपाप्मा विजरो विमृत्युः इत्यादिशब्दसमर्पितेन रूपेण तस्यात्मनों ज्ञानं विधीयते, तदा तेनापइत B; b