पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगझण्डः 20B संबन्धः खयमप्रमाणमिति भावः । अत्र चोदयति--नन्विति । सिद्धान्त्याह- सत्यमिति । नास्तीति स्यादिति ; स्मृतौ वर्तमानप्रमाणयोग- भावादित्याशयः । द्वितीये पक्षे दोषमाह--प्रमाणेति । अनश्चितकालविशेषप्रमाणयोग मात्रं चेत् सत्ता स्यात्, ततो भूतेनापि प्रमाणयोगेन मूतोऽपि घटः संप्रति सन् स्यात् । ततश्च नष्टेऽप्यनष्ट इव मधुधारणादिकार्यं कुर्यात्; न चवम् । अता न प्रमाणयागमात्र सत्ता । नष्टानष्टवन तयlव7षात नानष्टवन्नष्टस्य कायेकरत्वप्रसङ्ग इति चेत् , तन्न ; यदि प्रमाणयोगायोगौ विहाय नेष्टनष्टत्वाभ्यां विशेषं ब्रूषे, स एव तर्हि नष्टानष्टवरक्षण विशेषः “ अविनष्टं सत्, नष्टमसत्’ इति सदसद्यवहारहेतुरस्तु ; यथा तव ‘ अनष्टाकार्ये, न नष्टात्’ इति कार्यव्यवस्थायाम् , न तु प्रमाण योग इत्यर्थः । एतदेव लोकतो द्रढयति--तदिति ; नष्टनष्टवाख्यं विशेषं तदा परामृशति, एषेति च सदसद्यवहारव्यवस्थाम् । उपचरतीति ; उपदिशति जानाति वा, चरैर्गत्यर्थस्य ज्ञानार्थत्वात् । किंच प्रमाण- योगमात्रं चेत्' सत्त, तदा पूर्वप्रर्मितमपि संप्रति सदेवेति नेदानीं तस्य सदसवयोः पुनर्जिज्ञास स्यात्, अरित च सा । अतोऽपि न प्रमाण- योगमात्रं सत्तेत्यर्थः । इदानीं पक्षान्तरमाशङ्कय दूषयति-अथेति । अथ प्रमाणयोग्यत्व- मर्थधर्मः सत्त ; तच नष्टादर्थाच्च्युतम्; धर्मिनाशे नष्टमिति यावत् ; अतो न नष्टस्य प्रमाणयोश्यवमिति तस्य सर्वप्रसङ्गः । रमयमMण च क्वचिदेव प्रचलित धमिनाशेन नष्टम् , न सर्वत्र । अतो न सर्वस्य तत्वप्रसङ्ग इत्युच्यते, तदप्यसुन्दरमित्यर्थः । तत्र “ नष्टा च तच्च्युतम् इत्यनेन नष्टस्य सत्वप्रसङ्गः, प्रमिते जिज्ञासानुपपत्तिश्च प्रत्युक्तौ । ‘ स्मर्य माणे ' इत्यनेन च वर्तमानप्रमाणयोगसत्तापक्षे सस्मयेमणसर्वप्रसङ्ग प्रयुक्त इति विवेक्तव्यम् । असुन्दरत्वमाह- -अभ्युपगतेति । अभ्युपगत- हानमाह--तथाहीति । प्रमाणसदसद्भावोपाधिः सदसद्यवहारःन तु वस्तुधर्मा ऽथोत्मिका सत्तास्तीति परस्यभ्युपगमः ; स प्रमणयेग्यतामथेगतमथोमक सत्तमिच्छते परित्यक्त इत्यर्थः । अर्थस्वभाव इति ; अर्थात्मिक, न