पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रियागकाण्ड 23B मनु यद्यप्यानन्तर्यमयोदितम् ; प्रमाणान्तरगम्यता च न शब्दार्थः तथापि प्रमाणान्तरसिद्ध चेत् श्रेयःसाधनता वैदेऽपि लिड्र्यः, ततो यादृशी सा लोके सिद्ध तादृश्याश्रयितया सा चानन्तरभाविनेयः साचनत प्रमाणान्तरसिद्ध अतो वंदे तादृश्येवश्रयितव्या अन्यथा न शाब्दता स्यात् । न च । यागादवनन्तरभाविनेयःसाधनतेति वेदे न सा शब्दार्थ इति चेत् , तत्र धूमःयत्तावदुक्तम्-अनन्तरफलसाधनता लोके सिडेति, तत्तावन्न ; कृष्यादिषु व्यवहितफलेषु व्यमि चारात् । अथ तत्रापि यद्यांप सस्यलाभादि व्यवतम् तथापि संस्काराङ्करजन्माद्याः न्तरकार्यमनन्तरमेव भवतीत्युच्यते, तद्यागादावपि समानम् तेष्वपि हि अपूवेमनन्तरमुत्पद्यत इत्यर्थापया सेिद्धम् । तदुक्तम् फलाय विहितं कर्म क्षणिकं चिरभाविने तसिद्धिर्नान्यथेत्येवमपूर्व च प्रकल्प्यते ।" इति किंच यत्र विशिष्टा अनन्तरा श्रेयःसाधनता सिड, तत्र ताद्रिशे षणं श्रेयःसाधनतामात्रमपि सिद्धम् अतो यथा गोत्वविशिष्टायां यक्तौ गोशब्दप्रयोगे गोत्वमेव तद्विशेषणं तदर्थः, न तद्विशेषः इहापि श्रेयःसाधनतामात्रं लिङर्थः, नानन्तर्यं विशेषः तेन यागाद वनन्तरफलादर्शनेऽपि न कश्चिद्विरोधः तदेवं लैकिकेsपि श्रेयः साधनत्वे प्रत्तिहेतौ लिङर्थे दोषभावात् अलैकिकविभ्यर्थकरुपना व्यथैव किंच यथा मुखप्रसादादिना कस्यचित् सुरवसंवेदनेऽनुमीयमाने, सुखमपि तदनमानप्रमेयं भवति, न तदर्थं पृथक् प्रमाणमर्यते ; तथा प्रयोज्यवृद्ध मुंबृस्या प्रवृत्तिहेतुप्रत्ययेऽनुमीयमाने प्रवृत्तिहेतुरप्यनुमेयो भवति अतो न तस्य शब्दैकगम्यत्वम् । यदापीदं दर्शनम्--वक्तृज्ञानमेव पुंवचसोऽर्थः; तच्च तस्य वक्तु ज्ञानमर्थं विना न भवतीत्यनुपपत्या यद्वा आप्तज्ञानमयान्वितम् आप्त ज्ञानत्वात् पूर्वदृष्टाप्तनवत् इत्यनुमानेनार्थेति द्धिरिति तदांये प्रयोज्य प्रवृच्या प्रमेतः प्रवृत्तिहेतुप्रत्ययो न प्रवृतिहेतुमन्तरेणेत्याप्तवचनार्थस्येव प्रवृत्तिहेतोरनुमेयतया । अतो न शब्दगम्यत्वसिद्धिः । अनुमेयत्वे इति वृ चानुमानसाभ्यादर्थापत्तिगभ्यतापि द्रष्टव्या अथ यतः प्रवत्ति हेतुप्रत्यय