पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 9b विशेषमाशङ्कयति-नरेति । तद्विवृतम्-अयेत्यादिना । साध्यसाधनभाव इति विनियोगविवरणम् ; स च ज्वरनाशौषधपानयेः स्वर्गसिकतामक्षणयोश्च द्रष्टव्यः । यो वेति ; विनियोगस्यार्थान्तरकथनम् । तत्र नियोज्यो ज्वर वियोगकानःविषयः पानम् , नियोस्तु ‘ पिबेत् ’ इति लिङर्थः । एत दुक्तं भवतेि -यदि नामेदं नियागेऽनपभं वचः तथापि विनियोगे सापेक्षवादप्रमणम् । वेदे तु विनियोगेऽपि न सापेक्षत्वमित्यनपेक्षत्वात् प्रामाण्यमिति । एवं परेण लोकवेदनियोगवाक्ययोर्विशेष उक्ते, सिद्धान्ती प्रत्याह- लुबुद्दीति । हन्तेति तर्दथे । यथा त्वमात्य, इत्यमेवं तर्हि पुरुषबुद्धिः पूर्वत्रैव वचसः प्रमाणान्तरव्यपेक्षाया निबन्धनं कारणम् , तद्भवे लोके सापेक्षत्वात् तदभावे वेदे निरपेक्षत्वात् ; न तद्विषये प्रमाणान्तरसंभवः कारणम् , यतः प्रमाणान्तराभावेऽपि लौकिकनियोगवाक्ये सापेक्षता दृश्यत इत्यर्थः । पुनरत्रैव विशेषान्तरमाशङ्कयति -अयेति । तत् । तस्मात् वेदे न प्रमाणान्तरव्यपेक्ष, लोके तु तदपेक्षेति योज्यम् । यद्वचो यत्र पर्यवसतं तस्य प्रमाणान्तरगोचरत्वागोचरवाभ्यां तत् सापेक्षमनपेन च युक्तम् , नान्यत्रेति भावः । सिद्धान्ती त्वाह--नेति । यथेति वैधर्यद्ष्टान्तः । न शब्दमात्रकृतोऽयं विभाग इत्युक्तम् ; तत्राशङ्कयति--अयेति । प्रमाणान्तरादथै ज्ञात्वा तत्र पुरुषो वचः प्रयुङ्क्ते । तेन तत् पौरुषेयं वचस्तन्निष्ठं प्रमाणान्तरगोचरविनियोगनिष्ठम् । इतरत्तु अपौरुषेयम् अन्यथा नियोगनिष्ठत्वेन स्थितमित्यर्थः । एतदुक्तं भवति-शब्दसामध्येंन नियोंग निष्ठतैवौरसर्गिकी । पौरुषेये तु विनियोगनिष्ठना तदपवादःन तु शब्द सामर्थंकृत एवायं विभाग इति । वैदिकं त्विति ; वैदिकं तु शब्द सामर्थेन नियोगप्रधानम् , नियोगस्य कार्यस्वादित्यर्थः । अनेच्यते-मानान्तरेति । संभवि अन्यत् प्रमाणं यत्र स संभव्यन्य प्रमणकः । तदयमर्थः-- हन्त तर्हि मानान्तरसापेक्षत्वात् अस्य पुरुषवचसः संमन्यन्यप्रमाणको विनियोगे . विषयः ; न पुनः अस्मात् संभव्यन्यप्रमाण 18A