ऋग्वेदः सूक्तं १०.७५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.७५ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.७४ ऋग्वेदः - मण्डल १०
सूक्तं १०.७५
सिन्धुक्षित् प्रैयमेधः
सूक्तं १०.७६ →
दे. नद्यः। जगती


प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः ।
प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥१॥
प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम् ।
भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥२॥
दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना ।
अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥३॥
अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः ।
राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥४॥
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥५॥
तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या ।
त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥६॥
ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि ।
अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥७॥
स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती ।
ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् ॥८॥
सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ ।
महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥९॥


सायणभाष्यम्

‘प्र सु वः' इति नवर्चं सप्तमं सूक्तं प्रियमेधपुत्रस्य सिन्धुक्षित आर्षं जागतं नदीदेवताकम् । तथा चानुक्रान्तं - प्र सु नव सिन्धुक्षित्प्रैयमेधो नदीस्तुतिर्जागतं तु ' इति । गतो विनियोगः ॥


प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।

प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥१

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः ।

प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥१

प्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः ।

प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥१

हे “आपः “वः युष्माकं “महिमानं महत्त्वं स्तोत्रम् “उत्तमम् उत्कृष्टतमं “कारुः स्तोता सिन्धुक्षिदहं “विवस्वतः परिचरणवतो यजमानस्य “सदने यज्ञगृहे “सु सुष्ठु “प्र “वोचाति प्रब्रवीमि । ता नद्यः “सप्तसप्त भूत्वा “त्रेधा पृथिव्यामन्तरिक्षे दिवि चेति “त्रेधा त्रिप्रकारं “चक्रमुः प्रावहन् । “सृत्वरीणाम् आसां मध्ये “सिन्धुः एतन्नामिका नदी “ओजसा स्वबलेन “अति सर्वाँ अपि नदीरतिक्रम्य “प्र वहतीति शेषः ॥


प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् ।

भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥२

प्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् ।

भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥२

प्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् ।

भूम्याः । अधि । प्रऽवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥२

हे “सिन्धो देवि “ते तव “यातवे गमनाय “वरुणः देवः “पथः मार्गान् “प्र “अरदत् प्राचीनं व्यालिखत् । सा हि प्राक् प्रवहति । अथवा प्रकृष्टमितरनदीभ्योऽप्यत्यन्तं विस्तृतं व्यदारयत् । “यत् यस्मात् हे सिन्धो “वाजान् अन्नान्यभिलक्ष्य “त्वम् “अभ्यद्रवः अभ्यगच्छ:। किंच त्वं “भूम्याः “अधि उपरि “सानुना समुच्छ्रितेन “प्रवता मार्गेण “यासि गच्छसि । सिन्धुः खलु पर्वतान्विभिद्य गता । “यत् येन समुच्छ्रितेन मार्गेण गच्छन्ती त्वम् “एषां सर्वेषां “जगतां जङ्गमानां प्राणिनाम् “अग्रं प्रत्यक्षम् “इरज्यसि ईशिषे ॥


दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।

अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒ः सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥३

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ ।

अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥३

दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना ।

अभ्रात्ऽइव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥३

“भूम्योपरि भूमेरुपरि प्रवर्तमानः “स्वनः “दिवि “यतते गच्छति । दिवं व्याप्तोति । सेयं सिन्धुः “अनन्तम् अपर्यन्तं “शुष्मं वेगं “भानुना दीप्तेनोर्मिणा “उदयर्ति उद्गमयति । “अभ्रादिव अन्तरिक्षाद्यथा “वृष्टयः “प्र “स्तनयन्ति तद्वदस्याः शब्दाः प्रादुर्भवन्ति । “यत् यदा “सिन्धुः इयं “रोरुवत् भृशं शब्दयन् “वृषभो “न वृषभ इव “एति गच्छति तदैवं भवति ।।


अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑ः ।

राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥४

अ॒भि । त्वा॒ । सि॒न्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ।

राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥४

अभि । त्वा । सिन्धो इति । शिशुम् । इत् । न । मातरः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ।

राजाऽइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्रऽवताम् । इनक्षसि ॥४

हे “सिन्धो “त्वा त्वां “शिशुमिन्न “मातरः मातरः पुत्रमिव “वाश्राः शब्दयन्त्य इतरा नद्यः “अभि “अर्षन्ति अभिगच्छन्ति । “पयसेव “धेनवः पयसा युक्ता नवप्रसूतिका गाव इव । किंच “युध्वा युद्धकृत् “राजेव “त्वमित् त्वमेव “सिचौ सिच्यमानौ तटौ “नयसि उदकपूरं “यत् यदा “आसां “प्रवतां त्वया सह गच्छन्तीनाम् “अग्रम् अग्रे “इनक्षसि व्याप्नोषि । सर्वासां पुरतो गच्छसि ॥


इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥५

इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ ।

अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आर्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥५

इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ ।

असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जीकीये । शृणुहि । आ । सुऽसोमया ॥५

अत्र प्रधानभूताः सप्त नद्यस्तदवयवभूता नद्यस्तिस्रः स्तूयन्ते । हे “गङ्गे हे “यमुने हे “सरस्वति हे “शुतुद्रि हे “परुष्णि । हे “असिक्न्या अवयवभूतया सहिते “मरुद्वृधे हे “वितस्तया “सुषोमया च सहिते “आर्जीकीये त्वं च एवं सप्त नद्यो यूयं “मे “स्तोमं स्तोत्रमस्मदीयम् “आ “सचत आसेवध्वम् । “शृणुहि शृणुत च । आर्जीकीयाया वितस्तया सुषोमया च साहित्यं निरुक्त उक्तं -- ‘ वितस्तया चार्जीकीया आ शृणुहि सुषोमया च ' इति । अत्र 'गङ्गा गमनात्' (निरु. ९.२६) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ॥ ६ ॥


तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।

त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥६

तृ॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः । सु॒ऽसर्त्वा॑ । र॒सया॑ । श्वे॒त्या । त्या ।

त्वम् । सि॒न्धो॒ इति॑ । कुभ॑या । गो॒ऽम॒तीम् । क्रुमु॑म् । मे॒ह॒त्न्वा । स॒ऽरथ॑म् । याभिः॑ । ईय॑से ॥६

तृष्टऽअमया । प्रथमम् । यातवे । सऽजूः । सुऽसर्त्वा । रसया । श्वेत्या । त्या ।

त्वम् । सिन्धो इति । कुभया । गोऽमतीम् । क्रुमुम् । मेहत्न्वा । सऽरथम् । याभिः । ईयसे ॥६

हे “सिन्धो “त्वं “क्रुमुं क्रमणशीलां “गोमतीं नदीं “यातवे प्रतियातुं पर्वतादवरूढा “प्रथमं “तृष्टामया नद्या “सजूः संगतासि । पश्चात् “सुसर्त्वा “रसया “श्वेत्या “त्या “कुभया “मेहत्न्वा च सह सजूर्भव “याभिः त्वं “सरथं समानं रथमारुह्य “ईयसे गच्छसि ॥


ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।

अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥७

ऋजी॑ती । एनी॑ । रुश॑ती । म॒हि॒ऽत्वा । परि॑ । ज्रयां॑सि । भ॒र॒ते॒ । रजां॑सि ।

अद॑ब्धा । सिन्धुः॑ । अ॒पसा॑म् । अ॒पःऽत॑मा । अश्वा॑ । न । चि॒त्रा । वपु॑षीऽइव । द॒र्श॒ता ॥७

ऋजीती । एनी । रुशती । महिऽत्वा । परि । ज्रयांसि । भरते । रजांसि ।

अदब्धा । सिन्धुः । अपसाम् । अपःऽतमा । अश्वा । न । चित्रा । वपुषीऽइव । दर्शता ॥७

“ऋजीती ऋजुगामिनी “एनी श्वेतवर्णा “रुशती दीप्यमाना सिन्धुः “ज्रयांसि वेगवन्ति “रजांसि उदकानि “परि “भरते प्रभरति । तादृशी “अदब्धा अहिंसिता “सिन्धुः “अपसां कर्मवतीनां मध्ये “अपस्तमा वेगाख्यकर्मवती भवति । “अश्वा “न वडवेव “चित्रा चायनीया “वपुषी वपुष्मती योषित् “इव “दर्शता दर्शनीया भवति ॥


स्वश्वा॒ सिन्धु॑ः सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।

ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ॥८

सु॒ऽअश्वा॑ । सिन्धुः॑ । सु॒ऽरथा॑ । सु॒ऽवासाः॑ । हि॒र॒ण्ययी॑ । सुऽकृ॑ता । वा॒जिनी॑ऽवती ।

ऊर्णा॑ऽवती । यु॒व॒तिः । सी॒लमा॑ऽवती । उ॒त । अधि॑ । व॒स्ते॒ । सु॒ऽभगा॑ । म॒धु॒ऽवृध॑म् ॥८

सुऽअश्वा । सिन्धुः । सुऽरथा । सुऽवासाः । हिरण्ययी । सुऽकृता । वाजिनीऽवती ।

ऊर्णाऽवती । युवतिः । सीलमाऽवती । उत । अधि । वस्ते । सुऽभगा । मधुऽवृधम् ॥८

सेयं “सिन्धुः “स्वश्वा शोभनाश्वोपेता “सुरथा शोभनरथा "सुवासाः शोभनवसना “हिरण्ययी हिरण्मयाभरणा “सुकृता “वाजिनीवती अन्नवती “ऊर्णावती । तस्याः समीप देशे हि सन्त्यूर्णाः यासां रोमभिः कम्बलाः क्रियन्ते । “युवतिः नित्यतरुणी सर्वदा हीनोदका “सीलमावती। सीराणि ययौषध्या रज्जुभूतया बध्यन्ते सा सीलमेति निगद्यते कृषीवलैः । तादृगोषध्युपेता। “उत अपि च “सुभगा सिन्धुः “मधुवृधं मधुवर्धकं निर्गुण्ड्यादिकम् “अधि “वस्ते आच्छादयति । तस्यास्तीरे निर्गुण्ड्यादीनि बहूनि सन्ति ॥


सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।

म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिन॑ः ॥९

सु॒ऽखम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ ।

म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥९

सुऽखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ ।

महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वऽयशसः । विऽरप्शिनः ॥९

“सिन्धुः देवता “सुखं सुखकरं शोभनद्वारं वा “अश्विनम् अश्ववन्तं “रथं “युयुजे युनक्ति । “तेन रथेन “वाजम् अन्नं “सनिषत् प्रयच्छतु। “अस्मिन्नाजौ संग्रामे यज्ञे वा “अस्य सिन्धुरथस्य “महिमा “महान् “हि “पनस्यते स्तूयते । कीदृशस्यास्य । “अदब्धस्य अन्यैरहिंस्यस्य “स्वयशसः स्वायत्तकीर्तेः “विरप्शिनः । महन्नामैतत् । महतः ॥ ॥ ७ ॥

[सम्पाद्यताम्]

टिप्पणी

ऐन्द्रे जनिष्ठा सूक्ते द्वे प्र स्वित्यत्र परं तु यत् । तत्र प्राच्यः प्रतीच्यश्च स्रवन्त्यो दक्षिणाश्च यः ॥ ताः सप्त सप्तकैर्वर्गैः संस्तूयन्ते प्रधानतः । बृहद्देवता ७.११५

सैन्धुक्षितं (अग्निं वो वृधन्तं)

सैन्धुक्षितम् (पवमानस्य जिघ्नतो)

सिन्धु उपरि सुकर्मपालसिंह तोमरस्य शोधप्रबन्धः

सिन्धु उपरि टिप्पणी

सप्तसिन्धवः
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७५&oldid=400719" इत्यस्माद् प्रतिप्राप्तम्