ऋग्वेदः सूक्तं १०.१४८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४८ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१४७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४८
पृथुर्वैन्यः
सूक्तं १०.१४९ →
दे. इन्द्रः। त्रिष्टुप् ।


सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् ।
आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥१॥
ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः ।
गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥२॥
अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः ।
ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥३॥
इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥४॥
श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।
आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥५॥

सायणभाष्यम्

‘सुष्वाणासः' इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘ सुष्वाणासः पृथुर्वैन्यः' इति । गतो विनियोगः ॥


सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।

आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑ः ॥१

सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् ।

आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥१

सुस्वानासः । इन्द्र । स्तुमसि । त्वा । ससऽवांसः । च । तुविऽनृम्ण । वाजम् ।

आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऽऊताः ॥१

हे “इन्द्र “सुष्वाणासः सोममभिषुतवन्तो वयं त्वां “स्तुमसि स्तुमः । हे “तुविनृम्ण बहुबल बहुधन वा “वाजं चरुपुरोडाशादिलक्षणमन्नं “ससवांसः संभक्तवन्तः “च वयं त्वां स्तुमः । यत एवमतो हेतोः “नः अस्मभ्यं “सुवितं सुष्ठु प्राप्तव्यं शोभनं धनम् “आ “भर आहर प्रयच्छ । “यस्य यद्धनमतिप्रियत्वेन “चाकन् त्वं कामयसे तद्धनमा भरेत्यर्थः । वयं च “त्वोताः त्वया रक्षिताः सन्तः “तना । धननामैतत् । विस्तृतानि धनानि “त्मना आत्मना स्वयमेवान्यनैरपेक्ष्येणैव “सनुयाम तव प्रसादाल्लभेमहि ॥


ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒ः सूर्ये॑ण सह्याः ।

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥२

ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ।

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥२

ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः ।

गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥२

हे “शूर शौर्यवान् “इन्द्र “ऋष्वः महान् दर्शनीयो वा “त्वं “जातः जातमात्र एव “दासीः । उपक्षयकारिणो दासा असुराः । तत्संबन्धिनीः “विशः प्रजाः “सूर्येण सूर्यात्मना "सह्याः अभ्यभवः । तथा “गुहा गुहायां “हितं निहितमत एव “गुह्यम् अदृश्यं वलाख्यमसुरम् “अप्सु उदकेषु "गूढं निगूढं कुयवाख्यं च त्वमभिभूतवानसि । वयमपि “प्रस्रवणे प्रवर्षणे सति । नः संप्रत्यर्थे । संप्रति “सोमं बिभृमसि त्वदर्थं बिभृमः धारयामः ।।


अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑ः सुम॒तिं च॑का॒नः ।

ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥३

अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः ।

ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥३

अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सुऽमतिम् । चकानः ।

ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथऽओळ्ह । भक्षैः ॥३

“विप्रः मेधावी “ऋषीणां मन्त्रदर्शिनां “सुमतिं सुष्टुतिं “चकानः कामयमानः “विद्वान् जानन् “अर्यो “वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं “गिरः स्तोतॄन् स्तुतीर्वा “अभ्यर्च । सम्यक्स्तुतमित्यभिपूजय । अपि च “ते वयं “स्याम सर्वदा भवेम “ये “सोमैः त्वां “रणयन्त रमयन्ति । “उत अपि च हे “रथोळ्ह रथैरभ्युह्यमान ॥आ ऊढ ओढः । रथेन ओढो रथोढः । ओमाङोश्च' (पा. सू. ६. १. ९५ ) इति पररूपम् ॥ ईदृशेन्द्र “भक्षैः भक्षणीयैश्चरुपुरोडाशादिभिः सार्धम् “एना इमानि स्तोत्राणि "तुभ्यं त्वदर्थं क्रियन्ते ॥


इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शव॑ः ।

तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥४

इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ ।

तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥४

इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृऽभ्यः । नृणाम् । शूर । शवः ।

तेभिः । भव । सऽक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥४

हे “इन्द्र त्वदर्थम् “इमा इमानि पुरोवर्तीनि “ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि “शंसि अशंसिषत । शस्यन्ते । शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे “शूर शौर्यवन्निन्द्र त्वं “नृणां मनुष्याणां मध्ये “नृभ्यः स्तुत्यादेः नेतृभ्यः “शवः बलं “दाः देहि । अपि च “तेभिः तैः “सक्रतुः समानकर्मा समानप्रज्ञो वा “भव “येषु स्तोतृषु “चाकन् हविरादि कामयसे ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत् । कमेर्वा पूर्ववत् । सिपि ‘मो नो धातोः' इति नत्वम् ॥ “उत अपि च “गृणतः स्तोतॄन “त्रायस्व पालय । “उत अपि च “स्तीन् । स्त्यायतेरेतद्रूपम् । संघीभूय स्थितान् यजमानानपि त्रायस्व ।।


श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।

आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वा॑ः ॥५

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒से॒ । वे॒न्यस्य॑ । अ॒र्कैः ।

आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥५

श्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवसे । वेन्यस्य । अर्कैः ।

आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥५

हे “शूर “इन्द्र “पृथ्याः पृथोर्ऋषेर्मम “हवम् आह्वानं “श्रुधि शृणु । "उत अपि च "वेन्यस्य वेनपुत्रस्य मम “अर्कैः मन्त्रैः “स्तवसे स्तूयसे । यकि प्राप्ते व्यत्ययेन शप् । “यः स्तोता “घृतवन्तम् उदकवन्तं “ते तव "योनिं निवासभूमिम् “आ “अस्वाः अभ्यस्वार्षीत् अभ्यष्टौत् ॥ ‘ स्वृ शब्दोपतापयोः' । अस्माल्लुङि तिपि ‘ बहुलं छन्दसि' इतीडभावे हल्याः दिलोपे च रात्सस्य इति सलोपः॥ यद्वा । घृतवन्तमाज्यादिना हविषोपेतं योनिम्। गृहनामैतत् । यज्ञगृहं प्राप्य ते त्वां योऽभिष्टौति तस्य वेन्यस्य अर्कैरित्यन्वयः। अपि च “वक्वाः वक्वानः । वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । अन्त्यविकारश्छान्दसः । जसि पृषोदरादित्वाद्वर्णलोपः । अन्येऽपि सर्वे स्तोतारः “निम्नैः प्रवणैर्मार्गैः “ऊर्मिर्न उदकसंघ इव “द्रवयन्त । स्तुतिभिस्त्वामेवाभिद्रवन्ति अभिगच्छन्ति ॥ ॥६॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४८&oldid=195997" इत्यस्माद् प्रतिप्राप्तम्