ऋग्वेदः सूक्तं १०.११९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११९ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.११८ ऋग्वेदः - मण्डल १०
सूक्तं १०.११९
ऐन्द्रो लबः।
सूक्तं १०.१२० →
दे. आत्मा (इन्द्रः)। गायत्री


इति वा इति मे मनो गामश्वं सनुयामिति ।
कुवित्सोमस्यापामिति ॥१॥
प्र वाता इव दोधत उन्मा पीता अयंसत ।
कुवित्सोमस्यापामिति ॥२॥
उन्मा पीता अयंसत रथमश्वा इवाशवः ।
कुवित्सोमस्यापामिति ॥३॥
उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् ।
कुवित्सोमस्यापामिति ॥४॥
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।
कुवित्सोमस्यापामिति ॥५॥
नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः ।
कुवित्सोमस्यापामिति ॥६॥
नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।
कुवित्सोमस्यापामिति ॥७॥
अभि द्यां महिना भुवमभीमां पृथिवीं महीम् ।
कुवित्सोमस्यापामिति ॥८॥
हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।
कुवित्सोमस्यापामिति ॥९॥
ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।
कुवित्सोमस्यापामिति ॥१०॥
दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् ।
कुवित्सोमस्यापामिति ॥११॥
अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
कुवित्सोमस्यापामिति ॥१२॥
गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः ।
कुवित्सोमस्यापामिति ॥१३॥


सायणभाष्यम्

‘ इति वै ' इति त्रयोदशर्चं सप्तमं सूक्तं गायत्रम् । इन्द्रो लबरूपमास्थाय सोमपानं कुर्वन् तदानीमृषिभिः दृष्टः सन् स्वात्मानमनेन सूक्तेनास्तावीत् । अतो लबरूपापन्न इन्द्र ऋषिः । स एव देवता । तथा चानुक्रम्यते -- ' इति वै सप्तोनैन्द्रो लब आत्मानं तुष्टाव ' इति । गतो विनियोगः ॥


इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १

इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१

इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति ।

कुवित् । सोमस्य । अपाम् । इति ॥१

“इति "वै इति खलु “इति एवंप्रकारेण "मे मदीयं "मनः वर्तते । तं प्रकारं दर्शयति । “गामश्वं च "सनुयां स्तोतृभ्यः प्रयच्छामि “इति । षणु दाने । तानादिकः। इतिशब्दो हेतौ । यस्मात् “कुवित् बहुवारं "सोमस्य सोमम् "अपां पीतवानस्मि ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति सोमस्य संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम् ' इति षष्ठी। ‘ पा पाने ' । लुङि • गातिस्था ' इति सिचो लुक् । कुविद्योगादनिघातः ॥


प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ २

प्र । वाताः॑ऽइव । दोध॑तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥२

प्र । वाताःऽइव । दोधतः । उत् । मा । पीताः । अयंसत ।

कुवित् । सोमस्य । अपाम् । इति ॥२

“दोधतः भृशं कम्पयमानाः “वाताइव वायवो यथा वृक्षादीनुद्यच्छन्ते तद्वत् "पीताः सोमाः “मा मां प्रकर्षेण “उत् "अयंसत उद्यच्छन्ते ॥ यमेर्लुङि समुदाङ्भ्यो यमोऽग्रन्थे ' (पा. सू. १. ३. ७५) इत्यात्मनेपदम् । यस्माद्बहुवारं सोमम् "अपाम् ॥


उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ३

उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥३

उत् । मा । पीताः । अयंसत । रथम् । अश्वाःऽइव । आशवः ।

कुवित् । सोमस्य । अपाम् । इति ॥३

“पीताः सोमाः माम् "उत् "अयंसत उद्यच्छन्ते । तत्र दृष्टान्तः। "रथमश्वाइव यथा "आशवः क्षिप्रगामिनो गमनेन व्याप्ता वाश्वा रथमुद्गमयन्ति तद्वत् ॥


उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ४

उप॑ । मा॒ । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्ऽइ॑व । प्रि॒यम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥४

उप । मा । मतिः । अस्थित । वाश्रा । पुत्रम्ऽइव । प्रियम् ।

कुवित् । सोमस्य । अपाम् । इति ॥४

“मतिः स्तोतृभिः क्रियमाणा स्तुतिः “मा माम् "उप "अस्थित संयोजयति ॥ ‘ उपाद्देवपूजासंगतिकरण ' (पा. सू. १. ३. २५. १ ) इत्यात्मनेपदम् । कथमिव । “वाश्रा “पुत्रमिव यथा वाश्रा शब्दायमाना धेनुः "प्रियं पुत्रं वत्सं सँगच्छति तद्वत् ॥


अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ५

अ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥५

अहम् । तष्टाऽइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् ।

कुवित् । सोमस्य । अपाम् । इति ॥५

“तष्टेव तक्षा यथा "वन्धुरं सारथिनिवासस्थानम् । तद्वान् वोपलक्ष्यते । तत्स्थानं रथं वा साधुकरोति तद्वत् "अहं “मतिं स्तुतिं "हृदा आत्मीयेन मनसा "पर्यचामि । साधुकरणाय परिगच्छामि ॥


न॒हि मे॑ अक्षि॒पच्च॒नाच्छा॑न्त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ६

न॒हि । मे॒ । अ॒क्षि॒ऽपत् । च॒न । अच्छा॑न्त्सुः । पञ्च॑ । कृ॒ष्टयः॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥६

नहि । मे । अक्षिऽपत् । चन । अच्छान्त्सुः । पञ्च । कृष्टयः ।

कुवित् । सोमस्य । अपाम् । इति ॥६

“चन इति निपातसमुदायोऽप्यर्थे। "पञ्च “कृष्टयः अपि निषादपञ्चमाश्चत्वारो वर्णाः पञ्च जनाः । यद्वा । देवमनुष्यादयः । “मे मदीयम् "अक्षिपत् चक्षुःपतनं दृष्टिसंचारं "नहि “अच्छान्त्सुः न ह्यपवृण्वन्ति° । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते ' (श. ब्रा. १४. ७. १. २३ ) इति हि श्रुतेः । ‘ छदि अपवारणे ' । ' चुरादीनाम् ' इति वा ण्यन्तत्वादत्र ण्यभावे लुङि हलन्तलक्षणा वृद्धिः (पा. सू: ७. २. ३ ) ॥ यस्माद्बहुवारं सोमम् "अपाम् ॥ ॥ २६ ॥


न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ७

न॒हि । मे॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥७

नहि । मे । रोदसी इति । उभे इति । अन्यम् । पक्षम् । चन । प्रति ।

कुवित् । सोमस्य । अपाम् । इति ॥७

“उभे "रोदसी द्यावापृथिव्यौ "मे मदीयम् "अन्यं "पक्षं “चन पक्षमपि "प्रति समाने न भवतः॥


अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीम् ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ८

अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥८

अभि । द्याम् । महिना । भुवम् । अभि । इमाम् । पृथिवीम् । महीम् ।

कुवित् । सोमस्य । अपाम् । इति ॥८

उक्तमर्थं प्रतिपादयति । "महिना महिम्नात्मीयेन "द्यां द्युलोकम् "अभि "भुवम् अभिभवामि । तथा “महीं महतीम् “इमां "पृथिवीं स्वमहिम्ना "अभि भवामि ॥ भवतेर्लङि छान्दसो विकरणस्य लुक् । ‘ भूसुवोस्तिङि ' (पा. सू. ७. ३. ८८) इति गुणे प्रतिषिद्ध उवङादेशः ॥


हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ९

हन्त॑ । अ॒हम् । पृ॒थि॒वीम् । इ॒माम् । नि । द॒धा॒नि॒ । इ॒ह । वा॒ । इ॒ह । वा॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥९

हन्त । अहम् । पृथिवीम् । इमाम् । नि । दधानि । इह । वा । इह । वा ।

कुवित् । सोमस्य । अपाम् । इति ॥९

“हन्त इति संभावनायामनुज्ञायां वा । संभावयाम्येतदनुजानामि वा। किं तत् । "अहम् “इमां “पृथिवीम् "इह "वा अन्तरिक्षे "नि “दधानि । "इह “वा द्युलोके इति हस्तेन निर्दिशति । दधातेर्लोटि मेर्निः ॥


ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १०

ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना॑नि । इ॒ह । वा॒ । इ॒ह । वा॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१०

ओषम् । इत् । पृथिवीम् । अहम् । जङ्घनानि । इह । वा । इह । वा ।

कुवित् । सोमस्य । अपाम् । इति ॥१०

“अहं "पृथिवीम् अभिलक्ष्य “ओषं स्वतेजसा तापकमादित्यम् "इह “वा अन्तरिक्षे “इह “वा द्युलोके “जङ्घनानि भृशं यापयानि । “इत् इति पूरणः ॥ हन्तेर्गत्यर्थस्य यङ्लुगन्तस्य लोटि शपो लुगभावश्छान्दसः ।।


दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ११

दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥११

दिवि । मे । अन्यः । पक्षः । अधः । अन्यम् । अचीकृषम् ।

कुवित् । सोमस्य । अपाम् । इति ॥११

“मे मदीयः “अन्यः "पक्षः "दिवि द्युलोके स्थापितः। "अधः ।। ' पूर्वाधरावराणामसि (पा. सू. ५. ३. ३९ ) इत्यादिनासिप्रत्ययः । प्रकृतेरधादेशश्च ।। अधस्तात्पृथिव्याम् "अन्यं पक्षम् “अचीकृषम् अकार्क्षम् ।। ‘ कृष विलेखने ' । ण्यन्तस्य लुङि चङि ‘ नित्यं छन्दसि' (पा. सू. ७. ४. ८) इत्यृकारादेशः ।। विलेखनं नामोत्पादनम् । उदपादयम् । आस्थापयमित्यर्थः ।।


अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १२

अ॒हम् । अ॒स्मि॒ । म॒हा॒ऽम॒हः । अ॒भि॒ऽन॒भ्यम् । उत्ऽई॑षितः ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१२

अहम् । अस्मि । महाऽमहः । अभिऽनभ्यम् । उत्ऽईषितः ।

कुवित् । सोमस्य । अपाम् । इति ॥१२

“अभिनभ्यं नाभौ मध्यस्थाने भवं नभ्यमन्तरिक्षम्। 'उगवादिभ्यो यत् ' (पा. सू. ५. १. ३) इति यत्प्रत्ययः । तत्रैव पाठान्नभादेशश्च । ' लक्षणेनाभिप्रती आभिमुख्ये ' ( पा. सू. २. १. १४) इत्यव्ययीभावः । समासस्वरः । अन्तरिक्षमभि “उदीषितः उद्गतः सूर्यात्मा "अहं "महामहः "अस्मि । महतामपि महानस्मि । यद्वा । महत् प्रभूतं महस्तेजो यस्य । प्रभूततेजस्कोऽस्मि ।। ‘ आन्महतः । (पा. सू. ६. ३. ४६ ) इत्यात्वम् ।।


गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १३

गृ॒हः । या॒मि॒ । अर॑म्ऽकृतः । दे॒वेभ्यः॑ । ह॒व्य॒ऽवाह॑नः ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१३

गृहः । यामि । अरम्ऽकृतः । देवेभ्यः । हव्यऽवाहनः ।

कुवित् । सोमस्य । अपाम् । इति ॥१३

“गृहः हविषां ग्रहीता “अरंकृतः यजमानैरलंकृतोऽहं “देवेभ्यः इन्द्रादिभ्यः "हव्यवाहनः हविषां वोढा प्रापयिता अग्न्यात्मा सन् “यामि हवींषि प्रापयामि ॥ ‘ या प्रापणे '। लट् । ‘ हव्येऽनन्तःपादम् ' इति वहेर्ञ्युट् । ञित्त्वादाद्युदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरः ॥ “इति यस्मात् “कुवित् बहुवारं "सोमस्य सोमम् "अपां पीतवानस्मि । तस्मादेतान्यकार्षमितीन्द्रः स्वात्मानमेवास्तावीत् ॥ ॥ २७ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके षष्ठोऽध्यायः ।।


[सम्पाद्यताम्]

टिप्पणी

लव उपरि टिप्पणी

१०.११९.९ हन्ताहं पृथिवीमिमाम् इति

प्रमादस्त्वेष हन्ताहं(१०.११९.९) न स स्व (७.८६.६)इत्यपह्नवः ।

इन्द्राकुत्सेत्युपप्रैषो(५.३१.९) न विजानामि(१.१६४.३७) संज्वरः ।।बृहद्देवता १.५६ ।।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११९&oldid=313087" इत्यस्माद् प्रतिप्राप्तम्