ऋग्वेदः सूक्तं १०.११८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११८ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.११७ ऋग्वेदः - मण्डल १०
सूक्तं १०.११८
उरुक्षय आमहीयवः
सूक्तं १०.११९ →
दे. रक्षोहाऽग्निः। गायत्री।


अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा ।
स्वे क्षये शुचिव्रत ॥१॥
उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
यत्त्वा स्रुचः समस्थिरन् ॥२॥
स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा ।
स्रुचा प्रतीकमज्यते ॥३॥
घृतेनाग्निः समज्यते मधुप्रतीक आहुतः ।
रोचमानो विभावसुः ॥४॥
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन ।
तं त्वा हवन्त मर्त्याः ॥५॥
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
अदाभ्यं गृहपतिम् ॥६॥
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह ।
गोपा ऋतस्य दीदिहि ॥७॥
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः ।
उरुक्षयेषु दीद्यत् ॥८॥
तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे ।
यजिष्ठं मानुषे जने ॥९॥


सायणभाष्यम्

‘ अग्ने हंसि' इति नवर्चं षष्ठं सूक्तममहीयुगोत्रस्योरुक्षयस्यार्षं गायत्रम् । रक्षोहाग्निर्देवता । • तथा चानुक्रम्यते-- अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं तु ' इति । मथ्यमानेऽग्नावजायमान इदमनुवक्तव्यम् । सूत्रितं च -- अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणमिति सूक्तमावपेत ' ( आश्व. श्रौ. २. १६ ) इति । प्रातरनुवाकाश्विनशस्त्रयोरपि गायत्रे छन्दसीदं सूक्तम् । "सूत्रितं च --- अग्ने हंस्यग्निं हिन्वन्तु नः' ( आश्व. श्रौ. ४. १३ ) इति । दशमेऽहनि धिष्ण्याङ्गाराभिविहरण आद्या जप्या। सूत्रितं च -- परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणम् ( आश्व. श्रौ. ८. १२ ) इति ।।


अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।

स्वे क्षये॑ शुचिव्रत ॥ १

अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ ।

स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥१

अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ ।

स्वे । क्षये । शुचिऽव्रत ॥१

हे “शुचिव्रत पूतकर्मन् दीप्यमानतेजस्क वा हे “अग्ने “अत्रिणम् अत्तारं शत्रुं तमोरूपं नितरां “हंसि विनाशय ।। आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ।। किं कुर्वन् । “मर्त्येषु मनुष्येषु यजमानेष्वाभिमुख्येन “दीद्यत् कर्मसिद्ध्यर्थं प्रकाशमानः । दीदेतिर्दीप्तिकर्मा । तथा “स्वे आत्मीये “क्षये निवासभूते आहवनीयादिस्थाने दीप्यमानः ॥ ‘ क्षयो निवासे ' ( पा. सू. ६. १. २०१) इत्याद्युदात्तत्वम् ।।


उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।

यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥ २

उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ ।

यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥२

उत् । तिष्ठसि । सुऽआहुतः । घृतानि । प्रति । मोदसे ।

यत् । त्वा । स्रुचः । सम्ऽअस्थिरन् ॥२

हे अग्ने “स्वाहुतः अस्माभिः सुष्ठु आहूयमानः सन् “उत्तिष्ठसि । अरणीभ्यामुद्गतो भव ।। ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा. सू. १. ३. २४ ) ।। उद्गत्य च “घृतानि घृतसहितान्यस्माभिर्दीयमानानि हवींषि “प्रति “मोदसे हृष्टो भव ॥ ‘मुद हर्षे '। भौवादिकः । अनुदात्तेत् ।। “यत् यदा “त्वा त्वां “स्रुचः जुह्वादीनि पात्राणि “समस्थिरन् संगतान्यभवन् ।। ‘ समवप्रविभ्यः स्थः' (पा. सू. १. ३. २२) इति लुङ्ग्यात्मनेपदम्। स्थाघ्वोरिच्च ' ( पा. सू. १. २. २७) इति सिचः कित्त्वमिकारश्चान्तादेशः । ‘ ह्रस्वादङ्गात् ' इति सिचो लोपः । व्यत्ययेन झस्य रन् । 'तिङि चोदात्तवति' इति गतेर्निघातः ।।


स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।

स्रु॒चा प्रती॑कमज्यते ॥ ३

सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।

स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥३

सः । आऽहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा ।

स्रुचा । प्रतीकम् । अज्यते ॥३

“आहुतः आभिमुख्येन हुतः ।। ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरः ॥ “गिरा स्तुतिलक्षणया वाचा “ईळेन्यः स्तोतव्यः “सः “अग्निः “वि “रोचते अत्यर्थं दीप्यते । तथा “प्रतीकं सर्वेषां देवानां पूर्वमेव “स्रुचा घृतसहितया “अज्यते सिच्यते ।।


घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।

रोच॑मानो वि॒भाव॑सुः ॥ ४

घृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः ।

रोच॑मानः । वि॒भाऽव॑सुः ॥४

घृतेन । अग्निः । सम् । अज्यते । मधुऽप्रतीकः । आऽहुतः ।

रोचमानः । विभाऽवसुः ॥४

“अग्निः “घृतेन हविषा “समज्यते सम्यक् सिक्तो भवति । कीदृशः । “मधुप्रतीकः घृतप्रयुक्तावयवः “आहुतः स्तुतिभिर्हविर्भिर्वा “रोचमानः दीप्यमानः “विभावसुः स्वदीप्त्या सर्वमाच्छादयन् । यद्वा । दीप्तिरेव धनं यस्य सः ।।


अप्तोर्यामे होतुरतिरिक्तोक्थ्ये ' जरमाणः समिध्यसे' इत्यनुरूपस्तृचः । सूत्रितं च – जराबोध तद्विविड्ढि जरमाणः समिध्यसे ' (आश्व. श्रौ. ९. ११) इति ।।

जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।

तं त्वा॑ हवन्त॒ मर्त्याः॑ ॥ ५

जर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।

तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥५

जरमाणः । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।

तम् । त्वा । हवन्त । मर्त्याः ॥५

हे "हव्यवाहन हव्यानां प्रापयितः ।। 'हव्येऽनन्तःपादम् ' (पा. सू. ३. २. ६६ ) इति न्युट् ॥ “जरमाणः स्तोतृभिः स्तूयमानः । जरतिः स्तुतिकर्मा । स त्वं “देवेभ्यः देवार्थं "समिध्यसे हविर्भिः सम्यग्दीप्यसे । “तं तादृशं “त्वा त्वां "मर्त्याः मनुष्येषु साधवो यजमानाः "हवन्त आह्वयन्ति ।। ह्वयतेर्लङि ‘बहुलं छन्दसि' इति संप्रसारणम् ॥ ॥ २४ ॥


तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।

अदा॑भ्यं गृ॒हप॑तिम् ॥ ६

तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।

अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥६

तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत ।

अदाभ्यम् । गृहऽपतिम् ॥६

हे "मर्ताः ऋत्विजः "अमर्त्यं मनुष्यधर्मरहितम् "अग्निं "घृतेन हविषा "सपर्यत परिचरत ॥ सपरशब्दः कण्ड्वादिः ।। कीदृशम् । "[१]अदाभ्यं कैश्चिदप्यहिंस्यम् ।। ‘ दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३) इति ण्यत् ॥ "गृहपतिं गृहस्य स्वामिनं यजमानरूपम् ॥ ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरः ।।


अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।

गो॒पा ऋ॒तस्य॑ दीदिहि ॥ ७

अदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ ।

गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥७

अदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह ।

गोपाः । ऋतस्य । दीदिहि ॥७

हे "अग्ने “त्वम् "अदाभ्येन अहिंस्येन "शोचिषा तेजसा "रक्षः । जातावेकवचनम् । सर्वान् राक्षसान् "दह विनाशय । किंच “ऋतस्य यज्ञस्य "गोपाः गोपायिता सन् "दीदिहि दीप्यस्व ।।


स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।

उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ ८

सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ ।

उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥८

सः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः ।

उरुऽक्षयेषु । दीद्यत् ॥८

हे “अग्ने “स “त्वं “प्रतीकेन त्वदवयवभूतेन तेजसा "यातुधान्यः यातुधानी राक्षसीः "प्रत्योष प्रतिकूलं दह ।। ‘ उष दाहे' । भौवादिकः । लोटि हेर्लुक् । ‘ जातेरस्त्रीविषयात्°' (पा. सू. ४. १. ६३ ) इति यातुधानशब्दस्य ङीष् ' । 'उदात्तस्वरितयोर्यणः” इति स्वरितत्वम् ॥ किं कुर्वन् । “उरुक्षयेषु विस्तीर्णेषु निवासेष्वाहवनीयादिषु “दीद्यत् दीप्यमानः ॥


तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।

यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥ ९

तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ ।

यजि॑ष्ठम् । मानु॑षे । जने॑ ॥९

तम् । त्वा । गीःऽभिः । उरुऽक्षयाः । हव्यऽवाहम् । सम् । ईधिरे ।

यजिष्ठम् । मानुषे । जने ॥९

हे अग्ने "उरुक्षयाः बहुनिवासा यजमानाः "हव्यवाहं हविषां वोढारं "मानुषे मनुष्यसंबन्धिनि “जने जनमध्ये “यजिष्ठं यष्टृतमं "तं “त्वा त्वां "गीर्भिः स्तुतिभिस्तत्सहितैर्हविर्भिः "समीधिरे सम्यगदीदिपन्” ॥ इन्धेर्लिटि ‘इन्धिभवतिभ्यां च ' (पा.सू.१.२. ६) इति कित्त्वे नलोपः॥ ॥२५॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

  1. अदाभ्य उपरि संदर्भाः
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११८&oldid=366241" इत्यस्माद् प्रतिप्राप्तम्