ऋग्वेदः सूक्तं १०.२४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.२३ ऋग्वेदः - मण्डल १०
सूक्तं १०.२४
ऐन्द्रोविमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा।
सूक्तं १०.२५ →
दे. इन्द्रः, ४-६ अश्विनौ। आस्तारपङ्क्तिः, ४-६ अनुष्टुप्


इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् ।
अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥१॥
त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे ।
शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥२॥
यस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥३॥
युवं शक्रा मायाविना समीची निरमन्थतम् ।
विमदेन यदीळिता नासत्या निरमन्थतम् ॥४॥
विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः ।
नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥५॥
मधुमन्मे परायणं मधुमत्पुनरायनम् ।
ता नो देवा देवतया युवं मधुमतस्कृतम् ॥६॥

सायणभाष्यम्

‘इन्द्र सोमम्' इति षडृचमष्टमं सूक्तम् । चतुर्थ्याद्यास्तिस्रोऽनुष्टुभोऽश्विदेवत्याः । आदितस्तिस्र ऐन्द्र्य आस्तारपङ्क्तिच्छन्दस्काः । आदितो द्वौ गायत्रौ ततो द्वौ जागतौ सास्तारपङ्क्तिः । ऋषिः पूर्ववत् । तथा चानुक्रान्तम् - ‘इन्द्र सोमं षळास्तारपाङ्क्तं त्वाश्विन्योऽन्त्यास्तिस्रोऽनुष्टुभः' इति । गतो विनियोगः ॥


इंद्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मंतं च॒मू सु॒तं ।

अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥१

इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् ।

अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥१

इन्द्र । सोमम् । इमम् । पिब । मधुऽमन्तम् । चमू इति । सुतम् ।

अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥१

हे “इन्द्र त्वम् “इमम् ईदृशं “सोमं पिब । कीदृशम् । “मधुमन्तं मधुररसोपेतं “चमू चम्वोः अधिषवणफलकयोः “सुतम् अभिषुतम् । तदनन्तरं “पुरुवसो बहुधन हे इन्द्र “वः तव “विमदे विशेषेण सोमजन्यमदे सति “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय । कीदृशम् । “सहस्रिणं सहस्रसंख्यायुक्तम् । प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणात् “विवक्षसे । महन्नामैतत् । त्वं महान् भवसि ॥


त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे ।

शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥२

त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ ।

शची॑ऽपते । श॒ची॒ना॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥२

त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे ।

शचीऽपते । शचीनाम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥२

हे इन्द्र वयं “यज्ञेभिः यज्ञैः सोमयागादिभिः “उक्थैः शस्त्रलक्षणैः स्तोत्रैः "हव्येभिः हव्यैः पुरोडाशादिभिश्च । उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः । “त्वाम् उपेत्य “ईमहे अभिलषितं धनं याचामहे । अतो हे “शचीपते कर्मणां पालयितः त्वं कैषांचित्कर्मणां पालको न भवसीति न किंतु “शचीनां सर्वेषां कर्मणां पालको भवसीत्यर्थः । एवं याचितस्त्वं “नः अस्मभ्यं वा वरणीयं “श्रेष्ठं प्रशस्ततमं पश्वादिधनं “धेहि देहि । शिष्टं स्पष्टम् ॥


यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता ।

इंद्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥३

यः । पति॑म् । वार्या॑णाम् । असि॑ । र॒ध्रस्य॑ । चो॒दि॒ता ।

इन्द्र॑ । स्तो॒तॄ॒णाम् । अ॒वि॒ता । वि । वः॒ । मदे॑ । द्वि॒षः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥३

यः । पतिम् । वार्याणाम् । असि । रध्रस्य । चोदिता ।

इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे ॥३

हे इन्द्र “यः त्वं “वार्याणां वरणीयानां धनानां “पतिः “असि स्वामी भवसि । “रध्रस्य राधकस्य स्तोतुश्च “चोदिता धनदानेन कर्मसु नियोक्ता च भवसि । किंच हे “इन्द्र यस्त्वं “स्तोतॄणामविता रक्षकोऽसि स त्वं “वि “वो “मदे तव विविधे सोमजन्यमदे सति “द्विषः द्वेष्टुः सकाशात् “नः अस्मान् “पाहि रक्ष। “अंहसः पापाच्च रक्ष । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान् भवसि ॥


यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मंथतं ।

वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रमं॑थतं ॥४

यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् ।

वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥४

युवम् । शक्रा । मायाऽविना । समीची इति सम्ऽईची । निः । अमन्थतम् ।

विऽमदेन । यत् । ईळिता । नासत्या । निःऽअमन्थतम् ॥४

हे “शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ “मायाविना मायाविनौ प्रज्ञावन्तौ शत्रुवञ्चनकुशलौ वा “युवं युवां “समीची परस्परं संगतौ “निरमन्थतम् अग्निं निरमथ्नीतम् । ‘अश्विनावध्वर्यू' (ऐ. ब्रा. १. १८) इति ब्राह्मणोक्तत्वादग्निमन्थनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथितवन्तौ उच्यते । “यत् यदा “नासत्या नासत्यौ युवां “विमदेन मया “ईळिता ईळितौ स्तुतौ “निरमन्थतं निरमथ्नीतं तदानीं युवां परस्पर संगतौ निर्मथितवन्तौ स्थ इत्यर्थः ॥


विश्वे॑ दे॒वा अ॑कृपंत समी॒च्योर्नि॒ष्पतं॑त्योः ।

नास॑त्यावब्रुवंदे॒वाः पुन॒रा व॑हता॒दिति॑ ॥५

विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः ।

नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥५

विश्वे । देवाः । अकृपन्त । सम्ऽईच्योः । निःऽपतन्त्योः ।

नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति ॥५

हे अश्विनौ युवाभ्यामग्निमन्थनकाले प्रेर्यमाणयोः “समीच्योः परस्परेण संयुक्तयोररण्योः “निष्पतन्त्योः विस्फुलिङ्गान् निर्गमयन्त्योः सत्योः “विश्वे सर्व इन्द्रादयो “देवाः “अकृपन्त युवामस्तुवन् । किंच “देवाः “नासत्यौ अश्विनौ युवाम् "अब्रुवन् अवोचन् । किमिति । “पुनरा “वहतादिति । पुनःपुनरीदृशानि जगत्स्थिति हेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतम् । यद्वा । युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निरस्मदीयानि हवींष्यावहत्विति देवा नासत्यावब्रुवन् ॥


मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नं ।

ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतं ॥६

मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑नम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् ।

ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥६

मधुऽमत् । मे । पराऽअयनम् । मधुऽमत् । पुनः । आऽअयनम् ।

ता । नः । देवा । देवतया । युवम् । मधुऽमतः । कृतम् ॥६

हे अश्विनौ “मे मदीयं “परायणं गृहात्परागमनं “मधुमत् । अत्र रसविशेषवाचिना मधुशब्देन तद्गता प्रीतिर्लक्ष्यते । युवयोः प्रसादात् प्रीतियुक्तं भवत्विति शेषः। “पुनरायनं गृहं प्रत्यागमनं “मधुमत् प्रीतियुक्तं भवतु । अपि च हे “देवा देवौ द्योतमानौ “ता तौ “युवं युवां “नः अस्मान् “मधुमतः प्रीतियुक्तान् “कृतं कुरुतम् । केनेति उच्यते । “देवतया देवत्वेन । अणिमादिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ॥ १० ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२४&oldid=208022" इत्यस्माद् प्रतिप्राप्तम्