ऋग्वेदः सूक्तं १०.३३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३३ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.३२ ऋग्वेदः - मण्डल १०
सूक्तं १०.३३
कवष ऐलूषः
सूक्तं १०.३४ →
दे. १ विश्वे देवाः, २, ३ इन्द्रः, ४-५ कुरुश्रवणत्रासदस्यवः, ६-९ उपमश्रवा मैत्रातिथिः। १ त्रिष्टुप्, प्रगाथः (२ बृहती, ३ सतोबृहती), ४-९ गायत्री।


प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण ।
विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥१॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥२॥
मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो ।
सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥३॥
कुरुश्रवणमावृणि राजानं त्रासदस्यवम् ।
मंहिष्ठं वाघतामृषिः ॥४॥
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
स्तवै सहस्रदक्षिणे ॥५॥
यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
क्षेत्रं न रण्वमूचुषे ॥६॥
अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।
पितुष्टे अस्मि वन्दिता ॥७॥
यदीशीयामृतानामुत वा मर्त्यानाम् ।
जीवेदिन्मघवा मम ॥८॥
न देवानामति व्रतं शतात्मा चन जीवति ।
तथा युजा वि वावृते ॥९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमोऽध्याय आरभ्यते । तत्र ‘प्र मा ' इति नवर्चं चतुर्थं सूक्तमैलूषस्य कवषस्यार्षम् । आद्या त्रिष्टुप् सा च वैश्वदेवी। द्वितीयातृतीये बृहतीसतोबृहत्यौ ऐन्द्र्यौ। पराः षड्गायत्र्यः । ‘कुरुश्रवणमावृणि ' इति द्वाभ्यां त्रसदस्युपुत्रस्य कुरुश्रवणनाम्नो राज्ञो दानं तुष्टात् । अतस्तद्देवताके । अथ ' यस्य प्रस्वादसः' इत्यादिभिश्चतसृभिर्मित्रातिथिनाम्नि राज्ञि परलोकं गते शोकाभिभूतं तस्य पुत्रमुपश्रवोनामानं कवष ऋषिः स्नेहवशादभिगत्य, विगतशोकमकरोत् । अतस्तासां तद्देवतात्वम् । तथा चानुक्रान्तं-- प्र माया वैश्वदेव्यैन्द्रः प्रगाथः परा गायत्र्यो द्वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्मृते मित्रातिथौ राज्ञि तत्स्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयत्' इति । गतो विनियोगः ॥


प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण ।

विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒ःशासु॒रागा॒दिति॒ घोष॑ आसीत् ॥१

प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण ।

विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥१

प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण ।

विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥१

“जनानां यजमानानां “प्रयुजः प्रयोक्तारो देवाः “मा मां कवषमृषिं “प्र “युयुज्रे कुरुश्रवणं प्रति युक्तवन्तः । “अन्तरेण मार्गे “पूषणं देवम् अध्वनां पतिं सखायमहं “वहामि “स्म ऊढवानस्मि । तथा श्रूयते - ऐन्द्राग्नमेकादशकपालं निर्वपेज्जनतामेष्यन्' इत्युपक्रम्य ' पौष्णं चरुमनु निर्वपेत् ' (तै. सं. २.२.१,४) इति । “अध अथ मार्गे “विश्वे देवाः “मां कवषम् “अरक्षन् रक्षितवन्तः । “दुःशासुः केनापि दुःशासनोऽयमृषिः “आगात् आगच्छति “इति “घोषः शब्दश्च मार्गे “आसीत् अभूत् ॥


सं मा॑ तपन्त्य॒भित॑ः स॒पत्नी॑रिव॒ पर्श॑वः ।

नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥२

सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।

नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥२

सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।

नि । बाधते । अमतिः । नग्नता । जसुः । वेः । न । वेवीयते । मतिः ॥२

“मा मां देवताप्रसादरहितं कवषं पर्शवः पार्श्वास्थीनि अन्नाभावाद्दौर्बल्यात् कुशयनाच्च “सपत्नीरिव यथा सपत्न्यस्तद्वत् “अभितः उभयतः “सं “तपन्ति दुःखयन्तीत्यर्थः । किंच “अमतिः दारिद्र्यादागता दुर्मतिः सर्वार्थविषया सा मां “नि “बाधते मां पीडयति । वस्त्राभावादागता “नग्नता च मां नि बाधते । “जसुः अशनाभावादागत उपक्षयोऽपि मां नि बाधते । किंच “वेर्न यथा पक्षिणः मतिः शकुनिकव्याधभयात् कम्पयते तथा मे “मतिः शत्रोः “वेवीयते भृशं कम्पयते ॥


मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो ।

स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥३

मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥३

मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतक्रतो इति शतऽक्रतो ।

सकृत् । सु । नः । मघऽवन् । इन्द्र । मृळय । अध । पिताऽइव । नः । भव ॥३

हे “शतक्रतो बहुकर्मन् “मघवन् धनवंश्च “इन्द्र “ते तव “स्तोतारं “मा मां कवषम् “आध्यः । आधयः “मूषो “न यथा मूषिकाः “शिश्ना आस्नातानि सूत्राणि अश्नन्ति तथा “व्यदन्ति विविधमदन्ति । तथा च यास्कः - ‘ संतपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्याच्छिश्नानि व्यदन्तीति। संतपन्ति माध्यः कामाः' ( निरु. ४. ६) इति । तथा च सति “नः अस्मान् “सकृत् “सु “मृळय अभीष्टप्रदानेन सम्यक् सुखय । “अध अथ “नः अस्माकं “पितेव यथा पिता तद्वद्रक्षिता “भव ॥


कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् ।

मंहि॑ष्ठं वा॒घता॒मृषि॑ः ॥४

कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् ।

मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥४

कुरुऽश्रवणम् । अवृणि । राजानम् । त्रासदस्यवम् ।

मंहिष्ठम् । वाघताम् । ऋषिः ॥४

“ऋषिः अतीन्द्रियार्थद्रष्टा कवषोऽहं “त्रासदस्यवं त्रसदस्योः पुत्रं “मंहिष्ठं धनानामतिशयेन दातारं “कुरुश्रवणम् । कुरव ऋत्विजः । तदीयानां स्तुतीनां श्रोतारं कुरुश्रवणं तन्नामकं “राजानं “वाघताम् ऋत्विजामर्थाय “अवृणि धनानि प्रार्थये ॥


यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या ।

स्तवै॑ स॒हस्र॑दक्षिणे ॥५

यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया ।

स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥५

यस्य । मा । हरितः । रथे । तिस्रः । वहन्ति । साधुऽया ।

स्तवै । सहस्रऽदक्षिणे ॥५

“यस्य कुरुश्रवणाख्यस्य राज्ञः स्वभूताः “तिस्रः “हरितः त्रयोऽश्वाः “रथे प्रस्थितं “मा मां कवषं “साधुया साधु “वहन्ति कुरुश्रवणं राजानमहं “सहस्रदक्षिणे अस्मिन् यागे “स्तवै स्तौमि । प्रष्टिवाहिनं रथं परिगृह्य ऋषिराशास्ते ॥ ॥ १ ॥


यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।

क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥६

यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः ।

क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥६

यस्य । प्रऽस्वादसः । गिरः । उपमऽश्रवसः । पितुः ।

क्षेत्रम् । न । रण्वम् । ऊचुषे ॥६

हे राजन् “उपमश्रवसः तव “पितुः “यस्य मित्रातिथेः “गिरः वाचः प्रस्वादसः प्रकर्षेण स्वादयित्र्यः । तत्र दृष्टान्तः। “ऊचुषे सेवमानाय दरिद्राय दानार्थं प्रकल्पितं “रण्वं रमणीयं “क्षेत्रं “न यथा क्षेत्रं स्वादयितृ तद्वदित्यर्थः । उत्तरत्र संबन्धः ॥


अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।

पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥७

अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ ।

पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥७

अधि । पुत्र । उपमऽश्रवः । नपात् । मित्रऽअतिथेः । इहि ।

पितुः । ते । अस्मि । वन्दिता ॥७

हे “पुत्र “उपमश्रवः “मित्रातिथेः "नपात् पुत्र त्वम् “अधि “इहि मत्समीपमागच्छ । “ते तव “पितुः तस्य मित्रातिथेरहं “वन्दिता स्तोता "अस्मि । एतज्ज्ञात्वा शोकं मा कुरु । यद्देयं द्रव्यमस्ति तत्सर्वं मह्यं देहि ॥


यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् ।

जीवे॒दिन्म॒घवा॒ मम॑ ॥८

यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् ।

जीवे॑त् । इत् । म॒घऽवा॑ । मम॑ ॥८

यत् । ईशीय । अमृतानाम् । उत । वा । मर्त्यानाम् ।

जीवेत् । इत् । मघऽवा । मम ॥८

“उत अपि च “यत् यदि “अमृतानां देवानां “मर्त्यानां मनुष्याणां “वा मरणहेतूनाम् "ईशीय अहमीश्वरः स्यां तर्हि “मम कवषस्य याज्यः “मघवा धनवान् मित्रातिथी राजा “जीवेत् प्राणान् धारयेत् । तथा च नाहं मरणहेतोरीश्वरः तस्मादयं राजा मृत इत्यर्थः ॥


न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।

तथा॑ यु॒जा वि वा॑वृते ॥९

न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ ।

तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥९

न । देवानाम् । अति । व्रतम् । शतऽआत्मा । चन । जीवति ।

तथा । युजा । वि । ववृते ॥९

“देवानां ब्रह्मादीनां “व्रतं मर्यादालक्षणं कर्म “अति अतिक्रम्य “शतात्मा “चन शतसंवत्सरः कश्चन “न “जीवति । “तथा “युजा सहायादिना “वि “ववृते विवर्तते वियुक्तो भवतीति ज्ञात्वा शोकं मा कुर्वित्यर्थः ॥ ॥ २ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३३&oldid=195046" इत्यस्माद् प्रतिप्राप्तम्