ऋग्वेदः सूक्तं १०.१७६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७६ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१७५ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७६
सूनुरार्भवः।
सूक्तं १०.१७७ →
दे. १ ऋभवः, २-४ अग्निः । अनुष्टुप्, २ गायत्री


प्र सूनव ऋभूणां बृहन्नवन्त वृजना ।
क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥१॥
प्र देवं देव्या धिया भरता जातवेदसम् ।
हव्या नो वक्षदानुषक् ॥२॥
अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते ।
रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥३॥
अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥४॥


सायणभाष्यम्

‘प्र सूनवः' इति चतुर्ऋचं पञ्चविंशं सूक्तम् । ऋभुपुत्रः सूनुर्नामर्षिः। द्वितीया गायत्री शिष्टास्तिस्रोऽनुष्टुभः । आद्यर्भुदेवत्या शिष्टा आग्नेय्यः । तथा चानुक्रान्तं-’ प्र सूनवः सूनुरार्भव आग्नेयमानुष्टुभं द्वितीया गायत्र्याद्यार्भवी' इति । गतो विनियोगः ॥


प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वंत वृ॒जना॑ ।

क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्नं॑धे॒नुं न मा॒तरं॑ ॥१

प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ ।

क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥१

प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना ।

क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥१

“सूनवः एतत्संज्ञाः “ऋभूणाम् । ऋभुर्विभ्वा वाज इति त्रयाणामपि प्रथमेन व्यपदेशः । तेषां पुत्राः “बृहत् प्रभूतं “वृजना । संग्रामनामैतत् । वृजनं संग्रामं “प्र “नवन्त । नवतिर्गतिकर्मा । प्रगच्छन्ति । प्रकर्षेण गच्छन्ति । प्रकृष्टगमनेन जयो लक्ष्यते । तत्र शत्रूञ्जयन्तीत्यर्थः । सूनुर्नामर्षिरात्मानमेव परोक्षेण निरदिशत् । एकस्मिन्नपि पूजार्थं बहुवचनम्। "ये ऋभवः “विश्वधायसः विश्वस्य धारकाः “क्षाम भूमिम् "अश्नन् व्याप्नुवन् । अशू व्याप्तौ । व्यत्ययेन श्ना। “धेनुं “न । धेनुः प्रीणयित्री गौः । तामिव तेषामृभूणामित्यन्वयः । यद्वा । सूर्यरश्मयोऽप्यृभव उच्यन्ते । य उरु भासमानाः सूर्यरश्मयो विश्वधायसो विश्वं सर्वं रसं धयन्तः पिबन्तः । यद्वा । वृष्ट्यादिप्रदानेन सर्वस्य धारकाः । एवंभूताः सन्तः क्षाम भूमिमश्नन् अभुञ्जत तदीयं सर्वं रसमपिबन् । तत्र दृष्टान्तः । “मातरं जननीं धेनुं पयस्विनीं गां यथा वत्सः पिबति तथा । य ऋभवोऽश्नन्ति तेषामृभूणामित्यन्वयः ॥


अग्निप्रणयने ‘प्र देवम्' इति तृचोऽनुवक्तव्यः । सूत्रितं च-’ प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते प्र देवं देव्या धियेति तिस्रः' (आश्व. श्रौ. २. १७) इति ॥

प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं ।

ह॒व्या नो॑ वक्षदानु॒षक् ॥२

प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् ।

ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥२

प्र । देवम् । देव्या । धिया । भरत । जातऽवेदसम् ।

हव्या । नः । वक्षत् । आनुषक् ॥२

हे ऋत्विग्यजमानाः “देवं दानादिगुणयुक्तं “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा इममग्निं “प्र “भरत प्रकर्षेण हरत । यद्वा । प्राञ्चं नयत । केन साधनेनेति तदाह । “देव्या दीप्तया “धिया प्रज्ञया कर्मणा वा । यद्वा । एषा सहयोगे तृतीया । देव्या धिया युक्तम् । किं प्रयोजनमिति चेत् । “नः अस्माकं “हव्या हव्थानि हवींषि “आनुषक् आनुपूर्व्यादनुक्रमेण “वक्षत् । अयमग्निर्वहेत् । देवान् प्रापयेत् ॥ वहेर्लेटि • सिब्बहुलम्” इति सिप् ॥ अयमु य अ देवयुहता यज्ञार्य नीयते ।


अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।

रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वांचेतति॒ त्मना॑ ॥३

अ॒यम् । ऊं॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ ।

रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥३

अयम् । ऊं इति । स्यः । प्र । देवऽयुः । होता । यज्ञाय । नीयते ।

रथः । न । योः । अभिऽवृतः । घृणिऽवान् । चेतति । त्मना ॥३

“अयमु अयमेव “स्यः सोऽग्निः “देवयुः देवान् यष्टुमिच्छन् भवति ॥ देव शब्दात्क्यचि ‘न च्छन्दस्यपुत्रस्य इतीत्वदीर्घयोः प्रतिषेधः ॥ अयमेव “होता देवानामाह्वाता । अयमेव “यज्ञाय यागार्थं “प्र “णीयते आहवनीयदेशं प्रति प्रकर्षेण नीयते । अपि च “रथः रंहणशीलः सूर्यो रथवान् वा ।। छान्दसो मत्वर्थीयस्थ लोपः ॥ स यथा “घृणीवान् दीप्तिमान् तद्वद्दीप्तः “योः मिश्रयिता हविषां देवैः संगमयिता । यौतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति विच् ।। “अभीवृतः ऋत्विग्यजमानैरावेष्टितः ॥ वृणोतेः कर्मणि ‘अन्येषामपि ' इति पूर्वपदस्य दीर्घः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । एवंभूतोऽग्निः “त्मना आमना स्वयमेव “चेतति सम्यग्देवान् यष्टुं जानाति ।। ‘ मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः ॥


अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।

सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥४

अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः ।

सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥४

अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः ।

सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥४

“अयमग्निः “अमृतात् अमरणाद्देवाद्देवनिमित्ताद्भयादिव “जन्मनः जायमानात् मनुष्यात् मनुष्यनिमित्ताद्भयादपि “उरुष्यति तस्माद्रक्षति ॥ ‘ उरुष्यती रक्षाकर्मा ' ( निरु. ५. २३) इति यास्कः । भाववाचिनोऽमृतशब्दस्य नञा बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । ‘ भीत्रार्थानाम् (पा. सू. १. ४, २५) इत्यपादानसंज्ञा ॥ अपि चायं “देवः सहसश्चित् ॥ सह इति बलनाम । तस्मादुत्तरस्य मत्वर्थीयस्य ‘ बहुलं छन्दसि' इति लुक् ॥ चिच्छब्दोऽप्यर्थे । सहस्वतो बलवतोऽपि “सहीयान् बलवत्तरः ॥ सहस्विशब्दादीयसुनि • विन्मतोः' इति विनो लुक् । टेः ' इति टिलोपः ॥ एवंभूतो देवः "जीवातवे जीवनहेतवे यागाय “कृतः ब्रह्मणा सृष्टः ॥ ॥ ३४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७६&oldid=208440" इत्यस्माद् प्रतिप्राप्तम्