ऋग्वेदः सूक्तं १०.१४३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४३ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१४२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४३
अत्रिः सांख्यः
सूक्तं १०.१४४ →
दे. अश्विनौ। अनुष्टुप्


त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।
कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥१॥
त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।
दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥२॥
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः ।
अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥३॥
चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।
आ यन्नः सदने पृथौ समने पर्षथो नरा ॥४॥
युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।
यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥५॥
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥६॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

दशमे मण्डले एकादशेऽनुवाके चतुर्दश सूक्तानि व्याकृतानि । 'त्यं चित्' इति षडृचं पञ्चदशं सूक्तं संख्यपुत्रस्यात्रेरार्षमानुष्टुभमश्विदेवताकम् । तथा चानुक्रान्तं- त्यं षट् सांख्योऽत्रिराश्विनम्' इति । प्रातरनुवाकाश्विनशस्त्रयोरानुष्टुभे छन्दसीदं सूक्तम् । सूत्र्यते हि- ’आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम् ' ( आश्व. श्रौ. ४. १५) इति ॥


त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे ।

क॒क्षीवं॑तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नवं॑ ॥१

त्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे ।

क॒क्षीव॑न्तम् । यदि॑ । पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥१

त्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे ।

कक्षीवन्तम् । यदि । पुनरिति । रथम् । न । कृणुथः । नवम् ॥१

हे अश्विनौ शतद्वारे पीडायन्त्रगृहेऽसुरैः प्रक्षिप्तो बद्धाङ्गो योऽत्रिरस्ति “त्यं “चित् तमपि “अत्रिम् “ऋतजुरम् । ऋतं स्तोत्रं यज्ञो वा । तेन जीर्यन्तम् । सर्वदा युवयोः परिचरणशीलमित्यर्थः।। जीर्यतेः क्विपि ‘बहुलं छन्दसि ' इति उत्वम् ॥ यद्वा । ऋतेन प्राप्तेनासुरकृतोपद्रवेण ज्वरितं रुग्णम् ।। ‘ज्वर रोगे'। ज्वरत्वर' इत्यादिना वकारस्योपधायाश्च स्थान ऊठ्। जूरी हिंसागत्योः' इत्यस्माद्वा क्विप् । अनयोः पक्षयोश्छान्दसो ह्रस्वः ।। ईदृशं तमत्रिम् “अर्थम् अर्थनीयं प्राप्तव्यं “यातवे गन्तुं युवां कृतवन्तौ । तत्र दृष्टान्तः । “अश्वं “न । यथाश्वो बन्धाद्विमुक्तः सन् शीघ्रं गच्छति एवमयमपि युवयोः प्रसादात् असुरकृतादुपद्रवजातात् विमुच्यमानो यथास्थानमगच्छदित्यर्थः ।। ' या प्रापणे इत्यस्मात् “तुमर्थे सेसेन्°' (पा. सू. ३. ४. ९ ) इति तवेन्प्रत्ययः ॥ "यदि । अपि च इत्यर्थः । “कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तद्वन्तम् ।। ‘आसन्दीवदष्ठीवत् (पा. सू. ८. २. १२) इत्यादौ निपातनात् संप्रसारणम् । दीर्घतमसः पुत्रम् उशिक्प्रसूतमृषिं मन्दबुद्धिं सन्तं युवां ”पुनः “नवं पुनरभिनवप्रज्ञं “कृणुथः अकृणुतम् अकुरुतम् । “रथं “न । यथा कश्चिच्छिल्पी जीर्णं रथं पुनरभिनवं करोति तद्वत् ॥ ‘कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लङर्थे व्यत्ययेन लट् । ‘धिन्विकृण्व्योरच्च' इत्युप्रत्ययः । तत्संनियोगेनाकारान्तादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । ‘सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६, १. १५८.११ ) इति वचनात् तिङ एव स्वरः शिष्यते । निपातैर्यद्यदिहन्त' इति निघातप्रतिषेधः ॥


त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।

दृ॒ळ्हं ग्रं॒थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥२

त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त ।

दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥२

त्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत ।

दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः ॥२

“अरेणवः अहिंस्यमानाः प्रबला असुराः “वाजिनं वेगवन्तम् “अश्वं न अश्वमिव “यम् अत्रिम् “अत्नत अतन्वत बद्धमकृषत ।। तनोतेर्लुङि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः। “त्यं “चित् तं च “अत्रिं "यविष्ठं युवतमं स्तुतेर्मिश्रयितृतमं वा “रजः। रजन्त्यस्मिन् जना इति रजो भूलोकः । रज इमं लोकम् “आ अभि हे अश्विनौ “वि “ष्यतं व्यमुञ्चतम् । दृढं स्थिरतरं “ग्रन्थिं "न ग्रन्थिमिव । यथा कश्चित् तादृशं ग्रन्थिमयत्नेन विमुञ्चति तथा युवां तमृषिमसुरकृताद्बन्धनात् मोचितवन्तावित्यर्थः ।। स्यतमिति ‘ षोऽन्तकर्मणि' इत्यस्माल्लङि श्यनि “ ओतः श्यनि' इत्योकारलोपे रूपम् । छान्दसोऽभावः ।। यद्वा । अत्रिं मां बन्धाद्वि ष्यतं विमुञ्चतमित्यृषिः असुरैर्बद्धः सन् अश्विनौ प्रार्थयते ।।


नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।

अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे॑ ॥३

नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ ।

अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒ऽशसे॑ ॥३

नरा । दंसिष्ठौ । अत्रये । शुभ्रा । सिसासतम् । धियः ।

अथ । हि । वाम् । दिवः । नरा । पुनरिति । स्तोमः । न । विऽशसे ॥३

हे “नरा नरौ नेतारी “दंसिष्ठौ दर्शनीयतमौ “शुभ्रा शोभमानौ ईदृशौ हे अश्विनौ “अत्रये ऋषये मह्यं “धियः कर्माणि बुद्धीर्वा “सिषासतं दातुमिच्छतम् । षणु दाने' । यद्वा । अत्रये इति षष्ठ्यर्थे चतुर्थी । अत्रेर्मम धियः स्तुतीः कर्माणि वा सिषासतं संभक्तुमिच्छतम् । सेवेथामित्यर्थः ॥ ‘वन षण संभक्तौ '। अस्मात्सनतेः सनोतेर्वा सनि ‘सनीवन्तर्ध० इति विकल्पनादिडभावे ‘जनसनखनाम्' इत्यात्वम् । शुभ्रेत्यस्यामन्त्रितस्य ' आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वेन पदादपरत्वेन पादादित्वात् ' तिङ्ङतिङः' इति निघाताभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सनो नित्त्वादाद्युदात्तत्वम् ॥ “अथा “हि अनन्तरमेव “दिवः । दीव्यतीति स्तौतीति द्यौः स्तोता । तस्य मम “स्तोमो “न । नशब्दश्चार्थे । स्तोत्रं च हे “नरा नेतारावश्विनौ “वां युवां पुनः “विशसे । पुनरेवाद्यापि विशेषेण शंसितुं प्रभवतीति शेषः ।।।


चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।

आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥४

चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ ।

आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥४

चिते । तत् । वाम् । सुऽराधसा । रातिः । सुऽमतिः । अश्विना ।

आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा ॥४

हे "सुराधसा शोभनदानौ "अश्विना हे अश्विनौ "सुमतिः शोभना स्तुतिरस्मदीया “रातिः हविर्दानं च "तत् तस्मात्कारणात् "वां युवयोः "चिते ज्ञानाय भवति ।। ‘चिती संज्ञाने' । अस्मात् संपदादिलक्षणो भावे क्विप् । 'सावेकाचः” इति विभक्तेरुदात्तत्वम् ।। "यत् यस्मात्कारणात् "सदने यज्ञगृहे “पृथौ विस्तीर्णे “समने यज्ञे “नः अस्मान हे "नरा नेतारौ “आ “पर्षथः आपूरयथः अभितो रक्षथो वा तस्माद्युवामस्मदीयं परिचरणं ज्ञातवन्तावित्यनुमीमहे ॥ ‘पॄ पालनपूरणयोः ' इत्यस्माल्लेटि • सिब्बहुलम्' इति सिप् । ततः शप् ।।।


यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ईं॑खि॒तं ।

या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतं ॥५

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् ।

या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥५

युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् ।

यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥५

हे अश्विनौ "युवं युवां "समुद्रे उदधौ निमग्नं "रजसः उदकस्य "पारे प्रान्ते तरङ्गसमूहे “ईङ्खितं डोलायितम् एवंभूतं "भुज्युं तुग्रपुत्रम् "अच्छ अभि "पतत्रिभिः पक्षोपेतैर्नौविशेषैः सह “आ “यातम् आगतवन्तौ स्थः । आगत्य च हे "नासत्या सत्यस्य नेतारौ सत्यस्वभावौ वा हे अश्विनौ "सातये युवयोः संभजनाय समर्थं "कृतं पुनर्युवामकुरुतम् ।। करोतेर्लङि छान्दसो विकरणस्य लुक् । अडभावश्च । लुङि वा मन्त्रे घस' इति च्लेर्लुक् ॥


आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।

सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥६

आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति॑ श॒म्यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा ।

सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥६

आ । वाम् । सुम्नैः । शम्यू इवेति शम्यूऽइव । मंहिष्ठा । विश्वऽवेदसा ।

सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥६

हे "विश्ववेदसा सर्वज्ञौ सर्वधनौ वा हे "नरा नेतारौ “वां युवां "शंयूइव सुखयुक्तौ राजानाविव "मंहिष्ठा दातृतमावतिशयेन पूज्यौ वा सन्तौ सुम्नैः अस्मभ्यं दातव्यैः सुखैः सार्धम् "आ । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आगच्छतम् । यद्वा । उपसर्गस्य भूषतमित्यनेन संबन्धः । मंहिष्ठेत्यपि संबोधनम् । हे मंहिष्ठा दातृतमौ उक्तगुणावश्विनौ वां युवां सुम्नैः सार्धं शंयूइव "अस्मे अस्मान् सम्यक् आ "भूषतम् अभिप्राप्नुतम् ॥' भू प्राप्तौ । अस्माल्लोटि व्यत्ययेन सिप्शपौ । यद्वा । ‘भूष अलंकारे' ॥ आ समन्तात् सम्यक् भूषतम् अलंकुरुतम् । "पिप्युषीः प्रवृद्धानि "इषः इष्यमाणानि पयांसि “उत्सं न गोरूध इव । यथा बहुभिः पयोभिः ऊधः अलंकृतं सत् दृश्यते अस्मानप्येवं बहुभिर्धनैरलंकुरुतमित्यर्थः ॥ पिप्युषीरिति प्यायतेर्लिटः क्वसुः । ‘लिड्यड्योश्च' इति पीभावः । जसि ‘वा छन्दसि' इति पूर्वसवर्णदीर्घः । यद्वा । उत्सः प्रवाहो यथा पिप्युषीः वृद्धानीषोऽन्नान्यलंकरोति' तद्वत् ।। ॥ १ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४३&oldid=203364" इत्यस्माद् प्रतिप्राप्तम्