ऋग्वेदः सूक्तं १०.१४४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१४३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४४
तार्क्ष्यः सुपर्णः, यामायन ऊर्ध्वकृशनो वा।
सूक्तं १०.१४५ →
दे. इन्द्रः। गायत्री, २ बृहती, ५ सतोबृहती, ६ विष्टारपङ्क्तिः ।


अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते ।
दक्षो विश्वायुर्वेधसे ॥१॥
अयमस्मासु काव्य ऋभुर्वज्रो दास्वते ।
अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥२॥
घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
अव दीधेदहीशुवः ॥३॥
यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
शतचक्रं योऽह्यो वर्तनिः ॥४॥
यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः ।
एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥५॥
एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः ।
क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥६॥

सायणभाष्यम्

'अयं हि ' इति षडृचं षोडशं सूक्तं तार्क्ष्यपुत्रस्य सुपर्णस्यार्षं यमगोत्रस्योर्ध्वकृशनस्य वा । आद्या गायत्री द्वितीया बृहती तृतीयाचतुर्थ्यौ गायत्र्यौ पञ्चमी सतोबृहती षष्ठी विष्टारपङ्क्तिरष्टकद्विर्वायादशाष्टकवती । अनादेशपरिभाषया इन्द्रो देवता। तथा चानुक्रान्तम्- अयं हि तार्क्ष्यपुत्रः सुपर्णो यामायनो वोर्व्ीकृशनो गायत्री बृहती गायत्र्यौ सतोबृहती विष्टारपङ्क्तिः' इति । गतो विनियोगः ।।


अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते ।

दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥१

अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते ।

दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥१

अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते ।

दक्षः । विश्वऽआयुः । वेधसे ॥१

अयं हि ते अमर्त्य इन्दुरत्यो न पत्य॑ते । दक्षौ विश्वायुर्वेधसे ॥ १ ॥ अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्वऽआयुः । वेधसे ॥१॥ हे इन्द्र “वेधसे विधात्रे “ते तुभ्यं त्वदर्थम् “अमर्त्यः मरणरहितोऽमृतत्वप्रापकः "अयं “हि अयं खलु “इन्दुः सोमः “अत्यो “न सततगाम्यश्व इव “पत्यते गच्छति । यद्वा । पत्यतिरैश्वर्यकर्मा । तव स्वभूतोऽयं सोमः “वेधसे विधानाय सदस्य करणायेष्टे । कीदृश इन्दुः। “दक्षः प्रवृद्धो बलहेतुर्वा “विश्वायुः विश्वैः सर्वैरेतव्यः प्राप्तव्यः । यद्वा । विश्वेषामायुर्जीवनहेतुः । अथवा। आयुरित्यन्ननाम । सर्वैश्चरुपुरोडाशादिभिर न्नैर्हविर्भिरुपेतः ॥


अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।

अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥२

अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते ।

अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥२

अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते ।

अयम् । बिभर्ति । ऊर्ध्वऽकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥२

“अस्मासु स्तोतृषु “काव्यः स्तुत्यः “अयम् इन्द्रः. “ऋभुः दीप्तः सन् "दास्वते दानयुक्ताय यजमानाय "वज्रः शत्रूणां वर्जको भवति । यद्वा । दास्वत इति षष्ठ्यर्थे चतुर्थी । अस्मासु दास्वते दानवत इन्द्रस्य वज्रः कुलिशः ऋभुः उरु भासमानो भवति । अपि च “अयम् “ऊर्ध्वकृशनम् उद्गततैक्ष्ण्यमेतत्संज्ञं वा यामायनसमृषिं “मदं स्तोतारं “बिभर्ति पोषयति । तथा, "ऋभुर्न सौधन्वनः । पुत्राणामाद्य ऋभुः । स इव “कृत्व्यं कर्मणां कर्तारम् अत एव "मदं मोदयितारं यजमानं च बिभर्ति ।


घृषु॑ः श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।

अव॑ दीधेदही॒शुव॑ः ॥३

घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः ।

अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥३

घृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः ।

अव । दीधेत् । अहीशुवः ॥३

“घृषुः घर्षयिता दीप्तो वा “स्वासु स्वकीयासु “आसु यजमानलक्षणासु प्रजासु “वंसगः वननीयगतिः एवंभूत इन्द्रः “कृत्वने कर्मणां कर्त्रे ॥ करोतेः “ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् ॥ “श्येनाय सुपर्णाय तार्क्ष्यपुत्राय मह्यमृषये “अहीशुवः अहीनव्यापनान् अहीनवृद्धीन् वा अस्मदीयान् पुत्रादीन् “अव “दीधेत् दीपयतु ।' दीधीङ् दीप्तिदेवनयोः । अस्माच्छान्दसे लिङि व्यत्ययेन परस्मैपदम ।। यद्वा । हे इन्द्र त्वदीयः सोमो घृष्ट्यादिगुणयुक्तः सन् दीप्यत इति योज्यम् ।।


यं सु॑प॒र्णः प॑रा॒वत॑ः श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।

श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥४

यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् ।

श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥४

यम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् ।

शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥४

“श्येनस्य तार्क्ष्यस्य “पुत्रः तनयः “सुपर्णः “यं सोमं “परावतः परागतात् दूरात् द्युलोकात् “आभरत् आहरत् । कीदृशम् । “शतचक्रम् । शतमिति बहुनाम । बहुधनस्य कर्तारम् ॥ मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५, २)॥ यद्वा । शतकरणसाधनम् । बहुयागनिष्पादनमित्यर्थः ॥ ‘ घञर्थे कविधानम् ' ( पा, सू. ३. ३. ५८. ४ ) इति कप्रत्ययः । ‘ कृञादीनां के ( का. ६.१.१२.१ ) इति द्विर्वचनम्। “यः सोमः “अह्यः अहेर्वृत्रस्य “वर्तनिः वर्तयिता प्रेरयिता । यद्वा । ‘अह गतौ'। अह्यो गन्तव्यो वर्तनिर्मार्गभूतः । एना वय इति वक्ष्यमाणेनैकवाक्यता ॥


यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः ।

ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥५

यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः ।

ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥५

यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः ।

एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥५

हे इन्द्र “ते तुभ्यं त्वदर्थं “श्येनः सुपर्णः पक्षिराट् "यं सोमं “पदा। वचनव्यत्ययः। पद्भ्याम् “आभरत द्युलोकादाहरत् । दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत ' ( ऋ. सं. ८, १००, ८) इति निगमान्तरम् । कीदृशम् । “चारुं शोभनम् “अवृकं बाधकरहितम् “अरुणम् आरोचमानमरुणवर्णं वा “अन्धसः अन्नस्य “मानं यागद्वारा निर्मातारम् । “एना एनेनानेन सोमेन तुभ्यं दीयमानेन “वयः अन्नं “जीवसे जीवनाय “आयुः जीवितं च “वि “तारि प्रादायि । तथा “एना एनेनैव सोमेन “बन्धुता बन्धुसमूहः “जागार जजागार जाग्रत्प्रबुद्धः सन् वर्तते ।। जागर्तेर्लिटि ‘छन्दसि वेति वक्तव्यम्' (पा. सू. ६. १. ८. १ ) इति द्विर्वचनाभावः ॥


ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑ः ।

क्रत्वा॒ वयो॒ वि ता॒र्यायु॑ः सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥६

ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।

क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥६

एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः ।

क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥६

“एव एवमुक्तेन प्रकारेण “तत् तेन “इन्दुना सोमेन तृप्यन् "इन्द्रः “देवेषु “चित् देवेष्वस्मासु च “महि महत् “त्यजः तेजो दुःखस्य वर्जयितृ रक्षणं वा “धारयाते धारयति । शिष्टः प्रत्यक्षकृतः । हे “सुक्रतो शोभनकर्मन्निन्द्र "क्रत्वा क्रतुना अस्माभिरनुष्ठितेन कर्मणा प्रीतेन त्वया “वयः अन्नम् “आयुः जीवनं च “वि “तारि अस्मभ्यं प्रादायि । यः “अयम् इन्दुः “क्रत्वा कर्मणा प्रज्ञानेन वा “अस्मत् अस्माभिः “आ “सुतः अभिषुतः । यद्वा । अस्मत् अस्मत्तस्त्वदाभिमुख्येन सुतः प्रेरितः । तेनेन्दुनेत्यन्वयः ॥ ॥ २ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४४&oldid=195995" इत्यस्माद् प्रतिप्राप्तम्