ऋग्वेदः सूक्तं १०.२०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२० इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१९ ऋग्वेदः - मण्डल १०
सूक्तं १०.२०
ऐन्द्रो विमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा।
सूक्तं १०.२१ →
दे. अग्निः। गायत्री, १ एकपदा विराट्(एष मन्त्रः शान्त्यर्थं), २ अनुष्टुप्, ९ विराट्, १० त्रिष्टुप्


भद्रं नो अपि वातय मनः ॥१॥
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः ॥२॥
यमासा कृपनीळं भासाकेतुं वर्धयन्ति ।
भ्राजते श्रेणिदन् ॥३॥
अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् ।
कविरभ्रं दीद्यानः ॥४॥
जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे ।
मिन्वन्सद्म पुर एति ॥५॥
स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति ।
अग्निं देवा वाशीमन्तम् ॥६॥
यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य ।
अद्रेः सूनुमायुमाहुः ॥७॥
नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः ।
अग्निं हविषा वर्धन्तः ॥८॥
कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।
हिरण्यरूपं जनिता जजान ॥९॥
एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः ।
गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥१०॥

[सम्पाद्यताम्]

सायणभाष्यम्

‘भद्रम्' इति दशर्चं चतुर्थं सूक्तम् । आद्यैकपदा दशाक्षरा विराट् । 'अग्निमीळे भुजाम्' इत्येषानुष्टुप् । नवमी विराट् दशमी त्रिष्टुप् मध्ये षट् गायत्र्यः । इदमादीनां सप्तसूक्तानामिन्द्रपुत्रः प्रजापतिपुत्रो वा विमद ऋषिर्वसुक्रपुत्रो वसुकृदाख्यो वा । इदमुत्तरं चाग्नेयम् । तथा चानुक्रान्तं -- ’सप्तोत्तराण्यैन्द्रो विमदः प्राजापत्यो वा वासुक्रो वसुकृद्वा भद्रं दशाग्नेयं तु गायत्रमाद्यैकपदा पाद एव वा शान्त्यर्थः परानुष्टुबन्त्ये विराट्त्रिष्टुभौ' इति । गतो विनियोगः ॥


भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥१

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥१

भद्रम् । नः । अपि । वातय । मनः ॥१

हे अग्ने त्वं “नः अस्माकं “मनः “भद्रं शुभयुक्तम् “अपि “वातय । अपिरत्र धात्वर्थानुवादी ।। आगमय । त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥


अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं ।

यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥२

अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।

यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥२

अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःऽधरीतुम् ।

यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥२

“भुजां हविर्भुजां देवानां मध्ये "यविष्ठम् अहन्यहन्यग्निहोत्रादिकर्मार्थं जायमानत्वादतिशयेन युवानं “शासा अनुशासनेन “मित्रम् । यस्मादिदं कर्तव्यमिदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात्सर्वस्य मित्रभूतमित्यर्थः । “दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्निवारणीयमेवंभूतम् “अग्निम् “ईळे स्तौमि । अपि च “यस्य अग्नेः “धर्मन् धर्मण्यग्निहोत्रादिके कर्मणि “स्वः द्युलोकमादित्यं सर्वं देवजातं वा “एनीः एन्यः प्रतिगन्त्र्य आहुतयः स्तुतयश्च “सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा । स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यम् । अत्र स्वरित्ययं सर्वशब्दो निपातः । स्वः सर्वे देवाः एनीरात्मनः प्रतिगन्त्रीराहुतीः स्तुतीश्च सपर्यन्ति सेवन्ते । उपजीवन्तीत्यर्थः। तत्र दृष्टान्तः । लुप्तोपममेतत् । “मातुः गोः “ऊधः क्षीरोपसंहारस्थानं प्रति यथा वत्सा उपजीवन्ति तद्वत् । तमग्निमीळ इति पूर्वेण संबन्धः ॥


यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति ।

भ्राज॑ते॒ श्रेणि॑दन् ॥३

यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।

भ्राज॑ते । श्रेणि॑ऽदन् ॥३

यम् । आसा । कृपऽनीळम् । भासाऽकेतुम् । वर्धयन्ति ।

भ्राजते । श्रेणिऽदन् ॥३

स्तोतारो यष्टारश्च “आसा स्तुतिहविर्लक्षणेनोपासनेन “यम् अग्निं “वर्धयन्ति । कीदृशम् । “कृपनीळं कर्मस्थानम् । कर्माधारमित्यर्थः । “भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं वा । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । सोऽग्निः “श्रेणिदन् स्तोतृभ्यो यष्टृभ्योऽभीष्टफलसमूहप्रदः शत्रुभ्यो ज्वालापङ्क्तिप्रदो वा एवंभूतः सन् “भ्राजते भासते ॥


अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् ।

क॒विर॒भ्रं दीद्या॑नः ॥४

अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।

क॒विः । अ॒भ्रम् । दीद्या॑नः ॥४

अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् ।

कविः । अभ्रम् । दीद्यानः ॥४

“विशां यजमानमनुष्याणाम् “अर्यः गन्तव्यः “गातुः गमनशीलोऽग्निः “दीद्यानः दीप्यमानः “यत् यदा “एति ऊर्ध्वं गच्छति तदा “दिवः द्युलोकस्य “अन्तान् पर्यन्तान् “कविः मेधावी सोऽग्निः “प्र “आनट् प्रकर्षेण व्याप्नोति । “अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥


जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।

मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥५

जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।

मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥५

जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे ।

मिन्वन् । सद्म । पुरः । एति ॥५

"मानुषस्य यजमानस्य “यज्ञे यजनीये यागे “हव्या हव्यानि हवींषि “जुषत् सेवमानोऽग्निः “ऋभ्वा उरुभूतो बहुज्वालोपेतः “ऊर्ध्वस्तस्थौ उत्तिष्ठति । ऊर्ध्वं ज्वलतीत्यर्थः । अपि चायमग्निः प्राग्वंशादारभ्य “सद्म सदनं सौमिकी वेदिं “मिन्वन् परिच्छिन्दन् “पुरः पुरस्तादुत्तरवेदिशालामुखीयात् प्रणीयमानः सन् “एति गच्छति ॥


स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।

अ॒ग्निं दे॒वा वाशी॑मंतं ॥६

सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।

अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥६

सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति ।

अग्निम् । देवाः । वाशीऽमन्तम् ॥६

य उक्तगुणविशिष्टोऽग्निः । “हि इत्येतदवधारणे । “सः एवाग्निः “क्षेमः कुशलहेतुः । सर्वस्य परिपालनहेतुरित्यर्थः । “हविः पुरोडाशादिकं च स एव हविषस्तन्निमित्तत्वात् । “यज्ञः यागोऽपि स एव तस्यापि तद्धेतुत्वात् । किंच “श्रुष्टीत् क्षिप्रमेव “अस्य अग्नेः "गातुः गमनशीलोऽधिष्ठात्रात्मा “एति देवानामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं “वाशीमन्तं स्तुतिलक्षणया वाचोपेतम् “अग्निं प्रति “देवाः अपि गच्छन्तीति शेषः ॥ ॥ २ ॥


य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।

अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥७

य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।

अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥७

यज्ञऽसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य ।

अद्रेः । सूनुम् । आयुम् । आहुः ॥७

अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ । अपरार्धर्चः पूर्वं व्याख्येयः । “आयुं देवानामाह्वानार्थं दूत्येन गन्तारं यम् “अग्निम् “अद्रेः सूनुम् अश्मनः पुत्रम् “आहुः ‘त्वमद्भ्यस्त्वमश्मनस्परि' (ऋ. सं. २. १. १ ) इत्येवमादयो मन्त्रा वदन्ति । "यज्ञसहं यागस्य वोढारम् । धारयितारमित्यर्थः ।। तमग्निमभिलक्ष्य “दुवः परिचरणम् “इषे इच्छामि । किमर्थम् । “पूर्वस्य । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टस्य “शेवस्य स्वर्गापवर्गलक्षणसुखस्य प्राप्त्यर्थमिति शेषः ॥


नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।

अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥८

नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।

अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥८

नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरिति स्युः ।

अग्निम् । हविषा । वर्धन्तः ॥८

“नरः नेतारः “ये “के “च ये केचित् पुत्रपौत्रादयः “अस्मत् अस्माकं सन्ति । आकारः पूरकः । “ते पुत्रपौत्रादयः “वामे वननीये संभजनीये “विश्वेत् विश्वस्मिन्नेव पश्वादिधने “आ “स्युः आ समन्ताद्भवेयुः । उपविशेयुरित्याशास्महे । किं कुर्वन्तः । “अग्निम् अङ्गनादिगुणविशिष्टं देवं “हविषा पुरोडाशादिकेन “वर्धन्तः वर्धयन्तः ॥


कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।

हिर॑ण्यरूपं॒ जनि॑ता जजान ॥९

कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।

हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥९

कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् ।

हिरण्यऽरूपम् । जनिता । जजान ॥९

अत्र यच्छब्दमध्याहृत्य योज्यम् । “यामः । याति गच्छत्यस्मिन्निति यामो रथः प्रजापतिना निर्मितः । कीदृशः । “कृष्णः असितवर्णः “श्वेतः सितवर्णः “अरुषः आरोचमानः “ब्रध्नः महान् “ऋज्रः ऋजुगामी “उत अपि च “शोणः रक्तवर्णः “यशस्वान् कीर्तिमान् । यद्वा । यश इति धननाम् । हविर्लक्षणेन धनेन युक्तः। “हिरण्यरूपं सुवर्णसदृशं तं रथम् “अस्य अग्नेरर्थाय “जनिता सर्वस्य जगतो जनयिता प्रजापतिः “जजान जनयामास । अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णादिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा । हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दा द्वितीयान्तत्वेन योज्याः । अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयत इत्यर्थः ॥


ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।

गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥१०

ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।

गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥१०

एव । ते । अग्ने । विऽमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सऽजोषाः ।

गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥१०

एवमुक्तप्रकारेण हे “ऊर्जो “नपात् ओषधिवनस्पतिपितृभूतस्यान्नस्य पौत्र हे “अग्ने “अमृतेभिः अमृतैर्हविर्लक्षणैरन्नैः “सजोषाः संगतः “विमदः नामर्षिः “मनीषां प्रकृष्टां बुद्धिं कामयमानः सन् “ते तुभ्यं “गिरः स्तुतिलक्षणा वाचः “आ “वक्षत् आभिमुख्येनोक्तवान् । वक्तेश्छन्दसि लेटि रूपम् । ततस्त्वमेतज्ज्ञात्वा “सुमतीरियानः शोभनलक्षणा बुद्धीः संगमयन “इषम् अन्नम् “ऊर्ज़ं क्षीरादिकं रसं च “सुक्षितिं शोभननिवासम् । यद्वा । क्षितयो मनुष्याः । शोभनपुत्रपौत्रादिकं यत्किंचित् देयमस्ति तत् “विश्वं धनं च “आभाः तस्मै विमदायाहर देहि ॥ ॥ ३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२०&oldid=208018" इत्यस्माद् प्रतिप्राप्तम्