ऋग्वेदः सूक्तं १०.५२

विकिस्रोतः तः
← सूक्तं १०.५१ ऋग्वेदः - मण्डल १०
सूक्तं १०.५२
सौचीकोऽग्निः
सूक्तं १०.५३ →
दे. विश्वे देवाः। त्रिष्टुप्


विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य ।
प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥१॥
अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति ।
अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥२॥
अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः ।
अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥३॥
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् ।
अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥४॥
आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥५॥
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥६॥


सायणभाष्यम्

‘विश्वे देवाः शास्तन' इति षडृचं दशमं सूक्तं सौचीकस्याग्नेरार्षं वैश्वदेवम् । गतः सूक्तविनियोगः । स्रुगादापनात्पूर्वभाविनि जपे विनियुक्ता। सूत्रितं च - ‘ विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयान् ' ( आश्व. श्रौ. १. ४ ) इति ॥


विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।

प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥१

विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ ।

प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥१

विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य ।

प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥१

एतत्सूक्तं कृत्स्नमाग्नेयम् । हे "विश्वे "देवाः यूयं "मा मां “शास्तन अनुज्ञां दत्त । "यथेह यज्ञे “होता देवानामाह्वाता सन् “वृतः होतृत्वेन वृतोऽहं “मनवै स्तौमि भवतः । "यत् यस्मात् "निषद्य स्तौमि तस्माच्छास्तन । "मे मम “भागधेयं “प्र “ब्रूत “यथा “वः यूयं भागं कल्पितवन्तः तथा तं भागं प्र ब्रूत । "येन च "पथा “वः "हव्यमा "वहानि वहनं करोमि ॥


अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति ।

अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥२

अ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ ।

अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥२

अहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति ।

अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥२

“यजीयान् यष्टृतमः "अहं "होता सन् "न्यसीदं निषण्णोऽस्मि । निषदने तं निषण्णं "विश्वे व्याप्ताः “मरुतः "देवाः "जुनन्ति प्रेरयन्ति हविर्वहनाय । हे "अश्विना “वां युवयोः "आध्वर्यवम् "अहरहः प्रतिदिनं कर्तव्यमिति शेषः। आध्वर्यवं भवद्भ्यामनुज्ञातव्यमित्यर्थः । "ब्रह्मा “भवति भवतु । कः । "समित् समिद्धश्चन्द्रमाः । चन्द्रमा ब्रह्मा भवतु । किंच "सा । स इत्यर्थः। स च समित् समिद्धश्चन्द्रमाः “वां युवयोर्होमार्थं वां युवाभ्यां क्रियमाणायाध्वर्यवकर्मणे “आहुतिः भवति भवत्वित्यर्थः । सोमात्मको हि चन्द्रमा हूयते । एष वै सोमो राजा' इत्युपक्रम्य तदेवोभयं भवति' इति हि छन्दोगब्राह्मणम् । अथवैवं योजना। याहुतिराध्वर्यवमनुष्ठितवद्भ्यां होतव्या सा वां युवयोः युवाभ्यां भवति भवतु । आध्वर्यवं वामित्यस्यैव विवरणमेतत् ॥


अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः ।

अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥३

अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।

अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥३

अयम् । यः । होता । किः । ऊं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्ऽअञ्जन्ति । देवाः ।

अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥३

“यः "अयं "होता "सः "किः को भवति । कीदृशो भवति । तस्य को व्यापार इत्यर्थः । तस्योत्तरमुच्यते । "यमस्य मृत्योः भीतः सन्निति शेषः । “कमपि हुतम् "ऊहे वहति । यद्वा सर्वऋत्विजातं नियमयतीति यमो यजमानः । तस्य कमपि हुतमूहे वहति देवान्प्रति । "यत्समञ्जन्ति यद्धविः प्राप्नुवन्ति "देवाः । किंचाग्निः "अहरहः प्रतिदिनमग्निहोत्रार्थं “जायते प्रादुर्भवति । तथा “मासिमासि प्रतिमासं जायते पितृयज्ञार्थम्। एतत्कालद्वयमुपलक्षणं पक्षचतुर्मासषण्माससंवत्सरादीनाम् । अपरे पुनरेवमाहुः । अहरहः सूर्यत्मना जायते मासिमास चन्द्रात्मनेति । "अथ तमिममग्निं "देवा "दधिरे "हव्यवाहं हविषां वोढारम् । एवमग्निः स्वात्मानं स्वयमेवोक्तवान् ॥


मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् ।

अ॒ग्निर्वि॒द्वान्य॒ज्ञं न॑ः कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥४

माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।

अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥४

माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् ।

अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥४

“माम् अग्निं "देवाः "हव्यवाहं हविर्वोढारं "दधिरे कृतवन्तः । कीदृशं माम्। “अपम्लुक्तम् अपक्रम्यागतं “बहु "कृच्छ्रा। बहूनि कृच्छाणि स्थानानि "चरन्तं गच्छन्तम् । कया मनीषया दधिर इत्युच्यते । अयम् "अग्निर्विद्वान् सर्वं जानन् “नः अस्माकं "यज्ञं “कल्पयाति कल्पयति । कीदृशं यज्ञम् । "पञ्चयामं पञ्चविधगमनम् । पाङ्क्तो हि यज्ञः। "त्रिवृतं सवनत्रयभेदेन त्रिप्रकारं सप्ततन्तुं सप्तभिश्छन्दोमयैः स्तुतिभिर्विस्तृतम् ॥


आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑व॒ः करा॑णि ।

आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वा॒ः पृत॑ना जयाति ॥५

आ । वः॒ । य॒क्षि॒ । अ॒मृ॒त॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि ।

आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धे॒या॒म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥५

आ । वः । यक्षि । अमृतऽत्वम् । सुऽवीरम् । यथा । वः । देवाः । वरिवः । कराणि ।

आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥५

हे देवाः "वः युष्मान् “आ “यक्षि आयाचे । किम्। "अमृतत्वम् अविनाशित्वं "सुवीरं सुपुत्रं च । हे “देवाः “वः युष्माकं "वरिवः परिचर्यां हवीरूपं धनं वा "यथा “कराणि करवाणि तदर्थमित्यर्थः । किंच “इन्द्रस्य “बाह्वोः “वज्रम् “आ “धेयाम् । ग्राहयामीत्यर्थः । अग्नेर्होतृत्वाभावे इन्द्रस्य सोमाद्यभावाद्दुर्बलत्वेन वज्रधारणं नोपपद्यते । अतस्तत्कृत्वा वज्रं ग्राहयामीत्यर्थः । "अथ एवं सति "इमाः "विश्वाः सर्वाः "पृतनाः शत्रुसेनाः "जयाति जयति । जयतु वा ॥


त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।

औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥६

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।

औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥६

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।

औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥६

“त्रीणि “शता शतानि त्रीणि "सहस्राणि "त्रिंशच्च "नव "च एतत्संख्याकाः “देवाः "अग्निं माम् “असपर्यन् पर्यचरन् । परिचर्याप्रकार उच्यते । “घृतैः क्षरद्भिराज्यैः “औक्षन् सिक्तवन्तः । "अस्मै अग्नये मह्यं “बर्हिः "अस्तृणन् आस्तृतवन्तः। “आदित् आस्तरणानन्तरं “होतारम् आह्वातारं “न्यसादयन्त नियमेनासादितवन्तः ॥ ॥ १२ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५२&oldid=329363" इत्यस्माद् प्रतिप्राप्तम्