ऋग्वेदः सूक्तं १०.५

विकिस्रोतः तः
← सूक्तं १०.४ ऋग्वेदः - मण्डल १०
सूक्तं १०.५
त्रित आप्त्यः
सूक्तं १०.६ →
दे. अग्निः। त्रिष्टुप्

एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥१॥
समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥२॥
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती ।
विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥३॥
ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते ।
अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥४॥
सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् ।
अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥५॥
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।
आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे ।
अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥७॥

सायणभाष्यम्

‘ एकः समुद्रः' इति सप्तर्चं पञ्चमं सूक्तम् । ऋष्याद्याः पूर्ववत्। विनियोगश्च । “एकः ' इत्यनुक्रान्तम् ॥


एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।

सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥१

एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ ।

सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥१

एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिऽजन्मा । वि । चष्टे ।

सिसक्ति । ऊधः । निण्योः । उपऽस्थे । उत्सस्य । मध्ये । निऽहितम् । पदम् । वेरिति वेः ॥१

“समुद्रः यस्माद्धनान्युदकानि वा समुद्द्रवन्तीति तादृशः “रयीणां धनानां “धरुणः धारयिता “एकः असहायः “भूरिजन्मा बहुविधजननो नानायज्ञेष्वाहवनीयादिभावेन बहुजननः सोऽग्निः “अस्मत् ॥ ‘सुपां सुलुक्' इति षष्ठ्या लुक् । अस्माकं “हृदः हृदयान्यभिलषितानि “वि “चष्टे विपश्यति जानाति । उक्तं च- ‘ मनो वै देवा मनुष्यस्य जानन्ति इति । किंच “निण्योः । अन्तर्हितनामैतत् । अन्तर्हितयोर्ज्योतिस्तमोभ्यामाच्छादितयोः प्रातःसायंकालयोः “उपस्थे उपस्थाने समीपे वर्तमानम् “ऊधः रात्रिं “सिषक्ति सेवते उपजीवति । यद्वा । निण्योरन्तर्हितस्यान्तरिक्षस्य समीपे वर्तमानमूधो मेघं सेवते । अथ प्रत्यक्षः । हे अग्ने “उत्सस्य उदकधारकस्य लोकस्य “मध्ये “पदम् अपां स्थानं “निहितम् । तत् माध्यमिकां वाचं “वेः गच्छ । यद्वा । उत्सस्य मेघस्य मध्ये निहितं पदं विद्युदाख्यं तत् स्वात्मतया गच्छ ॥ वेः। वी गत्यादिषु । लङि सिपि रूपम् । वाक्यभेदादनिघातः ॥


स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒ः सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः ।

ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥२

स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः ।

ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥२

समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः ।

ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥२

“वृषणः आहुतीनां सेक्तारः “समानम् एकं “नीळं स्थानमग्निं “वसानाः मन्त्रत आच्छादयन्तः “महिषाः महान्तो यजमानाः “अर्वतीभिः वडवाभिः “सं “जग्मिरे समगच्छन्त । अश्ववन्तोऽभूवन् । यद्वा । अग्निमेवात्मीययज्ञं प्रत्यागन्तुं रोहिदाख्याभिर्वडवाभिः संयोजितवन्तः । तथा “कवयः मेधाविनः “ऋतस्य उदकस्य “पदम् आवासस्थानमग्निं “नि “पान्ति नितरां रक्षन्ति । हविर्भिः स्तुतिभिश्च आराधयन्तीत्यर्थः। ततः “गुहा गुहायामन्तरिक्षे स्थितानि दिव्यानि “नामानि उदकानि “दधिरे धारयन्ति । यद्वा । गुहा गूढे संवृते हृदये “पराणि प्रधानान्यग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि दधिरे कुर्वन्ति । स्तुवन्तीत्यर्थः ॥


ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती ।

विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ॥३

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ ।

विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥३

ऋतयिनी इत्यृतऽयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति ।

विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । विऽयन्तः ॥३

“ऋतायिनी ऋतवत्यौ सत्यवत्यौ अत एव “मायिनी प्रज्ञावत्यौ कर्मंयुक्ते वा द्यावापृथिव्यौ यज्ञसाधनभूते अरणी वा इममग्निं “सं “दधाते सम्यक् धारयतः । अग्निसूर्यात्मना केवलाग्न्यात्मना वा संदधाते। “मित्वा कालपरिमाणं कृत्वा यद्वा संपरिच्छिद्य “शिशुं शंसनीयं बालमग्निं “जज्ञतुः जनयतः। “वर्धयन्ती वर्धयन्त्यौ द्यावापृथिव्यौ लोके यथा परिच्छेदाय पुत्रं पितरौ जनयतस्तद्वत् । ततः “विश्वस्य सर्वस्य “चरतः जङ्गमस्य “ध्रुवस्य स्थावरस्य च जगतः “नाभिं नाभिभूतं मध्यं प्रधानभूतं वा “कवेः मेधाविनोऽग्नेः “तन्तुं तनितारं वैश्वानरराख्यमंशमेव “मनसा “वियन्तः विविधं गच्छन्तो मनुष्याः सुखेन युज्यन्त इति शेषः । तं वयं यजाम इति ॥


ऋ॒तस्य॒ हि व॑र्त॒नय॒ः सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिव॒ः सच॑न्ते ।

अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥४

ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते ।

अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥४

ऋतस्य । हि । वर्तनयः । सुऽजातम् । इषः । वाजाय । प्रऽदिवः । सचन्ते ।

अधीवासम् । रोदसी इति । ववसाने इति । घृतैः । अन्नैः । ववृधाते इति । मधूनाम् ॥४

“ऋतस्य यज्ञस्य “वर्तनयः प्रवर्तकाः “इषः अभिलषितानीच्छन्तः “प्रदिवः पुरातना ऋविग्यजमानाः “सुजातम् आधानकाले सुष्ठूत्पन्नमग्निं “वाजाय बलार्थमन्नार्थं वा “सचन्ते “हि सेवन्ते खलु । अपि च “वावसाने सर्वस्य जगत आच्छादयित्र्यौ “रोदसी द्यावापृथिव्यौ “अधीवासम् ओषधिनक्षत्राद्यात्मना निवसन्तम् । यद्वा । अधिरुपर्यर्थे । त्रयाणां लोकानामुपर्यग्निविद्युदादित्यात्मना निवसन्तम् । अग्निं “मधूनाम् उदकानां जन्यत्वेन संबन्धिभिः “घृतैरन्नैः पुरोडाशादिभिश्च “वावृधाते वर्धयां चक्रतुः । वर्धयतः । तस्माद्वयमपि तमग्निमभिष्टुम इत्यभिप्रायः ॥


स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् ।

अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥५

स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।

अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥५

सप्त । स्वसॄः । अरुषीः । वावशानः । विद्वान् । मध्वः । उत् । जभार । दृशे । कम् ।

अन्तः । येमे । अन्तरिक्षे । पुराऽजाः । इच्छन् । वव्रिम् । अविदत् । पूषणस्य ॥५

“वावशानः कामयमानो वाश्यमानः स्तोतृभिः स्तूयमानो वा “विद्वान् सर्वं जानानः सोऽग्निः “अरुषीः अरोचमानाः “सप्त सप्तसंख्याकाः “स्वसॄः स्वयंसारिणीः ‘ काली कराली च' ( मु. उ. १. २. ४ ) इत्यादिकाः सप्त जिह्वाः “मध्वः मदकरात् यज्ञात् “उज्जभार उज्जहार । ऊर्ध्वं हृतवान् । यज्ञे स्वतेजसा प्रादुर्भूत इत्यर्थः । किमर्थम् । “कं सुखेन “दृशे सर्वेषामेव पदार्थानां दर्शनार्थम् । किंच “पुराजाः पुराजातः सोऽग्निर्द्यावापृथिव्योः “अन्तः मध्ये “अन्तरिक्षे स्थितः ता जिह्वाः “येमे नियमितवान् । सर्वत्र तेजोयुक्तो वर्तत इत्यर्थः । अपि च “इच्छन् यजमानान् कामयमानोऽग्निः “पूषणस्य । पूषेति पृथिवीनाम। पार्थिवस्य लोकस्य “वव्रिं रूपं पृश्निवर्णम् “अविदत् प्रायच्छत् । यद्वा । ‘मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्' (ऋ. सं. १०.८८.६ ) इति मन्त्रान्तरे दर्शनादादित्यात्मनाग्निः स्तूयते । कामयमानः सूर्यात्माग्निः सप्तसंख्याकान् स्वसॄ रश्मीन् मध्वः समुद्रोदकादुद्धृतवान् । ततोऽन्तरिक्षे विद्युदात्मना स्थित्वा वृष्टिलक्षणं रूपं पृथिव्याः प्रायच्छदिति ॥


स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् ।

आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥६

स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् ।

आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥६

सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । एकाम् । इत् । अभि । अंहुरः । गात् ।

आयोः । ह । स्कम्भः । उपऽमस्य । नीळे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥६

“कवयः मेधाविन ऋषयः “सप्त “मर्यादाः । कामजेभ्यः क्रोधजेभ्यश्चोद्धृताः पानमक्षाः स्त्रियो मृगया दण्डः पारुष्यमन्यदूषणमिति सप्त मर्यादाः । यद्वा । स्तेयं गुरुतल्पारोहणं ब्रह्महत्यां सुरापानं दुरुकृतकर्मणः पुनःपुनः सेवां पातकेऽनृतोद्यम्' (निरु. ६. २७) इति निरुक्ते निर्दिष्टाः सप्त मर्यादाः । अवस्थिताः “ततक्षुः । तक्षतिः करोतिकर्मा । सुष्ठु लङ्घनीयाश्चक्रुः । त्यक्तवन्त इत्यर्थः । “तासां मर्यादानाम् “एकामित् एकामेव अंहुरः पापवान् पुरुषः “अभि “गात् अभिगच्छति । यस्त्वेवं करोति स पापवान् भवतीत्यर्थः । किंच “आयोः तस्य मनुष्यस्य “स्कम्भः स्कम्भयिता निरोधकोऽग्निः “उपमस्य समीपभूतस्यायोः “नीळे स्थाने “पथाम् आदित्यरूपस्य स्वस्य रश्मीनां “विसर्गे विसर्जनस्थानेऽन्तरिक्षमध्ये वर्तमानेषु “धरुणेषु उदकेषु “तस्थौ विद्युदात्मना तिष्ठति । अनेन लोकत्रयवर्तित्वमिति ।।


अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ ।

अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥७

अस॑त् । च॒ । सत् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ ।

अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥७

असत् । च । सत् । च । परमे । विऽओमन् । दक्षस्य । जन्मन् । अदितेः । उपऽस्थे ।

अग्निः । ह । नः । प्रथमऽजाः । ऋतस्य । पूर्वे । आयुनि । वृषभः । च । धेनुः ॥७

“असत् अव्याकृतं "सच्च व्याकृतम् । असदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् ' ( छा. उ. ३. १९. १ ) इति श्रुतेः । सदसदात्मकं जगत् सर्वं “परमे उत्तमे ज्ञानसहिते “व्योमन् व्योमनि कारणात्मनि जातमभूत् सदा । "अदितेः पृथिव्याः “उपस्थे उपस्थाने समीपे “दक्षस्य प्रजापतेः । यद्वा दक्षस्य । ‘स त्रेधात्मानं व्यभजतादित्यं तृतीयं वायुं तृतीयम्' (श. ब्रा. १०. ६. ५. ३ ) इति श्रुतेः तृतीयस्य द्युलोकस्याधिष्ठातृत्वादादिस्यस्य । “जन्मन् जन्मनि । तत एवं सति मनुष्यस्य सृष्टिक्रमात् पूर्वम् “अग्निर्ह अग्निरेव “ऋतस्य कर्मफलस्य भोक्तॄणां “नः अस्माकं “प्रथमजाः प्रथममेव जातः समुत्पन्नः । ‘ तेजो रसो निरवर्तताग्निः' (श, ब्रा. १०. ६. ५, २; बृ. उ. १. १. १. ) इति श्रवणात् । पश्चात् तत्प्रकरणे ‘ ततो मनुष्या अजायन्त' इति प्रथमत एव मनुष्यसृष्टेरभिहितत्वात् अनन्तरं “पूर्वे उत्तर सृष्टिमपेक्ष्य पूर्वस्मिन् “आयुनि कालेऽयमग्निरेव “वृषभश्च आसीत् । “धेनुः च अभवत् । स्त्रीपुंसवत् स्त्रीपुंसात्मकोऽभवदित्यर्थः ॥ ॥ ३३ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके पञ्चमोऽध्यायः ॥ :

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५&oldid=207983" इत्यस्माद् प्रतिप्राप्तम्