ऋग्वेदः सूक्तं १०.१५६

विकिस्रोतः तः
← सूक्तं १०.१५५ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५६
केतुराग्नेयः।
सूक्तं १०.१५७ →
दे. अग्निः । गायत्री


अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
तेन जेष्म धनंधनम् ॥१॥
यया गा आकरामहे सेनयाग्ने तवोत्या ।
तां नो हिन्व मघत्तये ॥२॥
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् ।
अङ्धि खं वर्तया पणिम् ॥३॥
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
दधज्ज्योतिर्जनेभ्यः ॥४॥
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
बोधा स्तोत्रे वयो दधत् ॥५॥


सायणभाष्यम्

‘ अग्निं हिन्वन्तु नः' इति पञ्चर्चं पञ्चमं सूक्तमग्निपुत्रस्य केतुनाम्न आर्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्- अग्नि केतुराग्नेय आग्नेयं गायत्रम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदं शस्यम् । सूत्रितं च---‘अग्निं हिन्वन्तु नः प्राग्नये वाचमिति सूक्ते' (आश्व. श्रौ. ४.१३) इति ॥


अ॒ग्निं हि॑न्वंतु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ ।

तेन॑ जेष्म॒ धनं॑धनं ॥१

अ॒ग्निम् । हि॒न्व॒न्तु॒ । नः॒ । धियः॑ । सप्ति॑म् । आ॒शुम्ऽइ॑व । आ॒जिषु॑ ।

तेन॑ । जे॒ष्म॒ । धन॑म्ऽधनम् ॥१

अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम्ऽइव । आजिषु ।

तेन । जेष्म । धनम्ऽधनम् ॥१

“नः अस्माकं “धियः कर्माणि स्तुतयो' वा “अग्निं “हिन्वन्तु प्रेरयन्तु । योगार्थमुद्योजयन्तु वर्धयन्तु वा । ‘ हि गतौ वृद्धौ च । तत्र दृष्टान्तः । आजिषु संग्रामेषु “आशुमिव यथा आशुं शीघ्रगामिनं “सप्तिं सर्पणशीलमश्वं योद्धारः प्रेरयन्ति तद्वत् । “तेन अग्निना “धनंधनं सर्वं धनं “जेष्म वयं जयेम ॥


यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या ।

तां नो॑ हिन्व म॒घत्त॑ये ॥२

यया॑ । गाः । आ॒ऽकरा॑महे । सेन॑या । अ॒ग्ने॒ । तव॑ । ऊ॒त्या ।

ताम् । नः॒ । हि॒न्व॒ । म॒घत्त॑ये ॥२

यया । गाः । आऽकरामहे । सेनया । अग्ने । तव । ऊत्या ।

ताम् । नः । हिन्व । मघत्तये ॥२

हे “अग्ने “सेनया इनेन सह वर्तमानया सेनारूपया वा “यया “तव “ऊत्या रक्षया “गाः “आकरामहे आभिमुख्येन कुर्महे । लभामह इत्यर्थः। “ताम् ऊतिं “नः अस्मान् “हिन्व गमय । किमर्थम् । “मघत्तये धनस्य दानार्थम् । अस्माकं धनलाभायेत्यर्थः ॥


आभिप्लविकेषूक्थ्येषु प्रशास्तुः शस्त्रे ‘आग्ने स्थूरम्' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च-’ आ ते वत्सो मनो यमदाग्ने स्थूरं रयिं भर' (आश्व. श्रौ. ७. ८) इति ॥

आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोमं॑तम॒श्विनं॑ ।

अं॒ग्धि खं व॒र्तया॑ प॒णिं ॥३

आ । अ॒ग्ने॒ । स्थू॒रम् । र॒यिम् । भ॒र॒ । पृ॒थुम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

अ॒ङ्ग्धि । खम् । व॒र्तय॑ । प॒णिम् ॥३

आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोऽमन्तम् । अश्विनम् ।

अङ्ग्धि । खम् । वर्तय । पणिम् ॥३

हे “अग्ने “स्थूरं स्थूलं वृद्धं “पृथुं विस्तीर्णं “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्वैश्चोपेतं “रयिं धनम् “आ “भर अस्मभ्यमाहर । प्रयच्छ । “खम् अन्तरिक्षम् “अङ्धि वृष्ट्युदकैः सिञ्च । यद्वा । आत्मीयैस्तेजोभिर्व्यञ्जय प्रकाशय । “पणिं वणिजमदातारमसुरं वा “वर्तय इतो निर्गमय । यद्वा । दाने प्रवर्तय ॥


अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि ।

दध॒ज्ज्योति॒र्जने॑भ्यः ॥४

अग्ने॑ । नक्ष॑त्रम् । अ॒जर॑म् । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।

दध॑त् । ज्योतिः॑ । जने॑भ्यः ॥४

अग्ने । नक्षत्रम् । अजरम् । आ । सूर्यम् । रोहयः । दिवि ।

दधत् । ज्योतिः । जनेभ्यः ॥४

हे “अग्ने “नक्षत्रम् ॥ नक्षति सततं गच्छतीति नक्षत्रः। ‘ नक्षि गतौ'। ‘ अमिनक्षि°' इत्यादिनात्रन्प्रत्ययः ॥ सततं गन्तारम् “अजरं जरारहितं “सूर्यं सर्वस्य प्रेरकमादित्यं “दिवि अन्तरिक्षे “आ “रोहयः उपर्यवस्थापितवानसि । यद्वा । नक्षत्रं कृत्तिकादिकं सूर्यं च दिव्यारोहयः । किं कुर्वन् । “जनेभ्यः सर्वेभ्यः प्राणिभ्यो व्यवहारार्थं “ज्योतिः प्रकाशं “दधत् विदधत् कुर्वन् । यथा सर्वेषां प्रकाशो भवति तथोन्नते देशे सूर्यमगमय इत्यर्थः ॥


अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् ।

बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥५

अग्ने॑ । के॒तुः । वि॒शाम् । अ॒सि॒ । प्रेष्ठः॑ । श्रेष्ठः॑ । उ॒प॒स्थ॒ऽसत् ।

बोध॑ । स्तो॒त्रे । वयः॑ । दध॑त् ॥५

अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थऽसत् ।

बोध । स्तोत्रे । वयः । दधत् ॥५

हे “अग्ने “विशां प्रजानां यजमानानां “केतुः केतयिता “असि ज्ञापयिता भवसि। अत एव “प्रेष्ठः प्रियतमः “श्रेष्ठः प्रशस्यतमश्च भवसि । स त्वम् “उपस्थसत् उपस्थाने यज्ञगृहे निषीदन् “बोध अस्मदीयं स्तोत्रमवगच्छ । किं कुर्वन् । “स्तोत्रे स्तुवते जनाय “वयः अन्नं “दधत् विदधत् कुर्वन् प्रयच्छन् ॥ ॥१४॥

[सम्पाद्यताम्]

टिप्पणी

अयं वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिः - माश ८.२.१.४

केतु उपरि संदर्भाः एवं टिप्पणी

अग्निं हिन्वन्तु इति तृच् यद्यपि सामवेदे १५२७ प्रकटयति, किन्तु विनियोगाः विरलाः सन्ति।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५६&oldid=319584" इत्यस्माद् प्रतिप्राप्तम्