मत्स्यपुराणम्/अध्यायः ९६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







फलत्यागमाहात्म्यकथनम्।

नन्दिकेश्वर उवाच।
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद!।
यदक्षयं परं लोके सर्वकामफलप्रदम्।। ९६.१ ।।

मार्गशीर्षे शुभे मासि तृतीयायां मुने! व्रतम् ।
द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा
आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम्।। ९६.२ ।।

अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम!।
सदक्षिणम्पायसेन भोजयेच्छक्तितो द्विजान्।। ९६.३ ।।

अष्टादशानां धान्यानामवद्यं फलमूलकैः।
वर्जयेदब्दमेकन्तु ऋते औषधकारणम्।
सवृषं काञ्चनं रुद्रं धर्म्मराजञ्च कारयेत्।। ९६.४ ।।

कूष्माण्डं मातुलिङ्गञ्च वार्ताकम्पनसं तथा।
आम्राम्रातकपित्थानि कलिङ्गमथवालुकम्।। ९६.५ ।।

श्रीफलाश्वत्थबदरञ्जम्वीरं कदलीफलम्।
काश्मरन्दाड़िमं शक्त्या कालधौतानि षोडश!।। ९६.६ ।।

मूलकामलकं जम्बू तिन्तिड़ीकरमर्दकम्।
कङ्कोलैलाकतुण्डीरकरीर कुटजं शमी।। ९६.७ ।।

औदुम्बरं नालिकेरं द्राक्षाथ बृहतीद्वयम्।
रौप्यानिकारयेच्छक्त्या फलानीमानि षोड़श।। ९६.८ ।।

ताम्रं तालफलं कुर्य्यादगस्तिफलमेव च।
पिण्डारकाश्मर्य्यफलं तथा सूरणकन्दकम्।। ९६.९ ।।

रक्तालुकाकन्दकञ्च कनकाह्वञ्च चिर्भिटम्।
चित्रवल्लीफलं तद्वत्कूटशाल्मलिजम्फलम्।। ९६.१० ।।

आम्रनिष्पावमधुकबटमुद्गपटोलकम्।
ताम्राणि षोड़शैतानि कारयेच्छक्तितो नरः।। ९६.११ ।।

उदकुम्भद्वयं कुर्य्याद्धान्योपरि सवस्त्रकम्।
ततश्च कारयेच्छय्या यथोपरि सुवाससी।। ९६.१२ ।।

भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम्।
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने।।
सपत्नीकाय संपूज्य पुण्येऽह्नि विनिवेदयेत्।। ९६.१३ ।।

यथा फलेषु सर्वेषु वसन्त्यमरकोटयः।
तथा सर्वफलत्याग व्रताद्भक्तिः शिवेऽस्तु मे।। ९६.१४ ।।

यथा शिवञ्च धर्म्मश्च सदानन्तफलप्रदौ।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ।। ९६.१५ ।।

यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान्।
तथा ममास्तु विश्वात्मशङ्करः शङ्करः सदा।। ९६.१६ ।।

इति दत्त्वा च तत्सर्वमलंकृत्य च भूषणैः।
शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम्।। ९६.१७ ।।

अशक्तस्तु फलान्येव यथोक्तानि विधानतः।
तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ।। ९६.१८ ।।

विप्राय दत्त्वा भुञ्चीत वाग्यतस्तैलवर्जितम्।
अन्यान्यपि यथा शक्त्या भोजयेच्छक्तितो द्विजान्।। ९६.१९ ।।

एतद्भागवतानान्तु सौरवैष्णवयोगिनाम्।
शुभं सर्वफलत्यागव्रतं वेदविदो विदुः।। ९६.२० ।।

नारीभिश्च यथाशक्त्या कर्त्तव्यं द्विजपुङ्गव!।
एतस्मान्नापरं किञ्चिदिहलोके परत्र च।।
व्रतमस्ति मुनिश्रेष्ठ! यदनन्तफलप्रदम्।। ९६.२१ ।।

सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः।
भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम!।।
तावद्‌युगसहस्राणि रुद्रलोके महीयते।। ९६.२२ ।।

एतत्समस्त कलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात्।
जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरन्दरलोकजुष्टम्।। ९६.२४ ।।

यो वा श्रृणोति पुरुषोऽल्पधनः पठेद्वा देवालयेषु भुवनेषु च धार्मिकाणाम्।
पापैर्वियुक्तवपुरत्र पुरं पुरारेरानन्दकृत्पदमुपैति मुनीन्द्र!सोऽपि।। ९६.२५ ।।