मत्स्यपुराणम्/अध्यायः १८१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







वाराणसीस्थक्षेत्रमाहात्म्यम्।
सूत उवाच।
इमां पुण्योद्भवां स्निग्धां कथां पापप्रणाशिनीम्।
श्रृण्वन्तु ऋष्यः सर्वे सुविशुद्धास्तपोधनाः ।। १८१.१ ।।

गणेश्वरपतिं दिव्यं रुद्रतुल्यपराक्रमम्।
सनत्कुमारो भगवानपृच्छन्नन्दिकेश्वरम् ।। १८१.२ ।।

ब्रुहि गुह्यं यथा तत्त्वं यत्र नित्यं भव स्थितः।
माहात्म्यं सर्वभूतानां परमात्मा महेश्वरः।। १८१.३ ।।

घोररूपं समास्थाय दुष्करं देवदानवैः।
आभूतसंप्लवं यावत् स्थाणुभूतो महेश्वरः ।। १८०.४ ।।

नन्दिकेश्वर उवाच।
पुरा देवेन यत्प्रोक्तं पुराणं पुण्यमुत्तम्।
तत्सर्वं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ।। १८०.५ ।।

ततो देवेन तुष्टेन उमायाः प्रियकाम्यया।
कथितं भुवि विख्यातं यत्र नित्यं स्वयं स्थितः ।। १८०.६ ।।

रुद्रस्यार्धासनगता मेरुश्रृङ्गे यशस्विनी।
महादेवं ततो देवी प्रणता परिपृच्छति ।। १८०.७ ।।

भगवन्! देवदेवेश! चन्द्रार्द्धकृतशेखर!।
धर्मं प्रब्रूहि मर्त्यानां भुवि चैवोर्ध्वरेतसाम् ।। १८०.८ ।।

जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृत़ञ्च यत्।
ध्यानाध्ययनसम्पन्नं कथं भवति चाक्षयम् ।। १८०.९ ।।

जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम्।
कथं तत्क्षयमायाति तन्ममाचक्ष्व शङ्कर ।। १८०.१० ।।

यस्मिन् व्यवस्थितो भक्त्या तुष्यसे परमेश्वर!।
व्रतानि नियमाश्चैव आचारो धर्म एव च ।। १८०.११ ।।

सर्वसिद्धिकरं यत्र ह्यक्षय्य गतिदायकम्।
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ।। १८०.१२ ।।

महेश्वर उवाच।
श्रृणु देवि! प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम् ।।
सर्वक्षेत्रेषु विख्यातमविमुक्तं प्रिये मम ।। १८०.१३ ।।

अष्टषष्टिः पुरा प्रोक्ता स्थानानां स्थानमुत्तमम्।
यत्र साक्षात् स्वयं रुद्रः कृत्तिवासाः स्वयं स्थितः ।। १८०.१४ ।।

यत्र सन्निहितो नित्यमविमुक्ते निरन्तरम्।
तत्क्षेत्रं न मया मुक्तमविमुक्तं ततः स्मृतम्।। १८०.१५ ।।

अविमुक्ते परा सिद्धिरविमुक्ते परा गतिः।
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।। १८०.१६ ।।

ध्यानमध्ययनं दानं सर्वं भवति चाक्षयम्।
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ।। १८०.१७ ।।

अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्।
अविमुक्ताग्निना दग्धमग्नौ तूलमिवाहितम् ।। १८०.१८ ।।

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा वै वर्णसङ्कराः।
कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ।। १८०.१९ ।।

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः।
कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये! ।। १८०.२० ।।

चन्द्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः।
शिवे मम पुरे देवि! जायन्ते तत्र मानवाः ।। १८०.२१ ।।

अकामो वा सकामो वा ह्यपि तिर्यग्गतोऽपि वा।
अविमुक्ते त्यजन् प्राणान् मम लोके महीयते ।। १८०.२२ ।।

अविमुक्तं यदागच्छेत् कदाचित् कालपर्ययात्।
अश्मना चरणौ बद्ध्वा तत्रैव निधनं व्रजेत् ।। १८०.२३ ।।

अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति बद्ध्वा तत्रैव निधनं व्रजेत् ।। १८०.२४ ।।

अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति नात्र कर्या विचारणा ।। १८०.२५ ।।

अमरञ्च महाकालं तथा कायावरोहणम्।
एतानि हि पवित्राणि सान्निध्यात् सन्ध्ययोर्द्वयोः ।। १८०.२६ ।।

कालिञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम्।
एतानि च पवित्राणि सान्निध्याद्धि मम प्रिये
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ।। १८०.२७ ।।

इरिश्चन्द्रं परं गुह्यं गुह्यमाम्रातकेश्वरम्।
जलेश्वरं परं गुह्यं गुह्यं श्रीपर्वतं तथा ।। १८०.२८ ।।

महालयं तथा गुह्यं कृमिचण्डेश्वरं शुभम्।
गुह्यातिगुह्यं केदारं महाभैरवमेव च ।। १८०.२९ ।।

अष्टावेतानि स्थानानि सान्निध्याद्धि मम प्रिये!।
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ।। १८०.३० ।।

यानि स्थानानि श्रूयन्ते त्रिषु लोकेषु सुव्रते!।
अविमुक्तस्य पादेषु नित्यं सन्निहितानि वै ।। १८०.३१ ।।

अथोत्तरां कथां दिव्यामविमुक्तस्य शोभने।
स्कन्दो वक्ष्यति माहात्म्यमृषीणां भावितात्मनाम् ।। १८०.३२ ।।