मत्स्यपुराणम्/अध्यायः १५३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 









तारकासुरोपाख्याने देवासुरयुद्धवर्णनम्।

सूत उवाच।
तमालोक्य पलायन्तं विभ्रष्टध्वज कार्मुकम्।
हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ।। १५३.१

दैत्यांश्च मुदितान् दृष्ट्वा कर्तव्यं नाध्यगच्छत।
अथायान्निकटे विष्णोः सुरेशः पाकशासनः ।। १५३.२

उवाच चैनं मधुरं प्रोत्साह परिबृंहकम्।
किमेभिः क्रीडसे देव! दानवैर्दुष्टमानसैः ।। १५३.३

दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः।
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ।। १५३.४

तस्मान्न नीचं मतिमान् दुर्गहीनं हि सन्त्यजेत्।
अथाग्रे सरसंपत्त्यां रथिनो जयमाप्नुयुः।। १५३.५

कस्ते सखाभवत् चाग्रे हिरण्याक्षवधे विभो!।
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः।। १५३.६

त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम्।
पूर्वेऽप्यतिबलाये च दैत्येन्द्राः सुरविद्विषः ।। १५३.७

विनाशमागताः प्राप्य शलभा इव पावकम्।
युगे युगे च दैत्यानां त्वमेवान्तकरो हरे।। १५३.८

तथैवाद्येह मग्नानां भव विष्णो! सुराश्रयः।
एवमुक्तस्ततो विष्णुर्व्यवर्द्धत महाभुजः ।। १५३.९

ऋद्ध्या परमया युक्तः सर्वभूताश्रयोऽरिहा।
अथोवाच सरस्राक्षं कालक्षममधोक्षजः ।। १५३.१०

दैत्येन्द्रा स्वर्वधोपायैः शक्त्या हन्तुं हि नान्यतः।
दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ।। १५३.११ ।।

कश्चित् स्त्रीवध्यतां प्राप्तो वधेऽन्यस्य कुमारिका।
जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ।। १५३.१२

तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम्।
अवध्यः सर्वभूतानां त्वां विना स तु दानवः ।। १५३.१३

मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर।
तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षोऽमरारिहा।। १५३.१४

समादिशत् सुरान् सर्वान् सैन्यस्य रचनां प्रति।
यत्सारं सर्वलोकेषु वीर्य्यस्य तपसोऽपि च।। १५३.१५

तदेकादशरुद्रांस्तु चकाराग्रेसरान् हरिः।
व्यालभोगाङ्गसन्नद्धा बलिनो नीलकन्धराः ।। १५३.१६

चन्द्रलेखन- चूडाला मण्डिता नु शिखण्डिनः।
शूलज्वालीभिषङ्गाढ्या भुजमण्डलभैरवाः ।। १५३.१७

पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिनः।
कपालीशादयो रुद्रा विद्रावितमहासुराः ।। १५३.१८

कपाली पिङ्गलो भीमो विरुपाक्षो विलोहितः।
अजेशः शासनः शास्ता शम्भुः खण्डो ध्रुवस्तथा ।। १५३.१९

एते एकादशानन्त बला रुद्राः प्रभाविनः।
पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ।। १५३.२०

आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः।
हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि ।। १५३.२१

प्रचलच्चामरे हेम घण्टासङ्घातमण्डिते।
ऐरावते चतुर्दन्ते मातङ्गेऽचलसंस्थिते ।। १५३.२२

महामदजलस्रावे कामरूपे शतक्रुतः।
तस्थौ हिमगिरेः श्रृङ्गे भानुमानिव दीप्तिमान् ।। १५३.२३

तस्यारक्षत् पदं सव्यं मारुतोऽमितविक्रमः।
जुगोपापरमग्निस्तु ज्वाला पूरितदिङ्मुखः ।। १५३.२४

पृष्ठरक्षोऽभवद्विष्णुः ससैन्यस्य शतक्रतोः।
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ।। १५३.२५

गन्धर्वा राक्षसा यक्षाः सकिन्नरमहोरगाः।
नानाविधायुधाश्चित्रा दधाना हेमभूषणम् ।। १५३.२६

कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम्।
विश्रावयन्तः स्वाङ्कीर्तिं बन्दिवृन्दपुरःसरा।

चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ।। १५३.२७ ।।

शतक्रतोरमरनिकायपालिता पताकिनी गजशत वाजिनादिता।
सितातपत्रध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ।। १५३.२८

आयान्तीमवलोक्याथ सुरसेनाङ्गजासुरः।
गजरूपी महाम्भोद सङ्घातो भाति भैरवः।। १५३.२९

परश्वधायुधो धैत्यो दंशितोष्ठकसंपुटः।
ममर्दचरणे देवांश्चिक्षेपान्यान् करेण तु ।। १५३.३०

परान् परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः।
तस्य पातयतः सेनां यक्षगन्धर्वकिन्नराः ।। १५३.३१

मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम्।
पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ।। १५३.३२

कुन्तान्प्राशानसींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान्।
तान् सर्वान् सोऽग्रसद्दैत्यः कवलानिव यूथपः ।। १५३.३३

कोपास्फालितदीर्घाग्र करास्फोटेन पातयन्।
विचचार रणे देवान् दुष्प्रेक्ष्यो गजदानवः ।। १५३.३४

यस्मिन् यस्मिन्निपतति सुरवृन्दे गजासुरः।
तस्मिन् तस्मिन् महाशब्दो हाहाकारकृतोऽभवत् ।। १५३.३५

अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः।
रुद्राः परस्परं प्रोचुरहङ्कारोत्थितार्चिषः ।। १५३.३६

भो!भो! गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम्।
कर्षतैनं शितैः शूलैर्भञ्जतैनञ्च मर्म्मसु ।। १५३.३७

कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम्।
सम्मार्ज्य वामहस्तेन संरम्भ- विवृते क्षणः ।। १५३.३८

अधावद् ब्रुकुटीवक्रो दैत्येन्द्राभिमुखो रणे।
दूढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ।। १५३.३९

जघान कुम्भदेशे तु कपाली गजदानवम्।
ततो दशापि ते रुद्रा निर्म्मलायोमायै रणे।। १५३.४०

जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे।
स्रुतशोपित रन्ध्रस्तु शितशूलमुखादितः।। १५३.४१

बभौ कृष्णच्छविर्दैत्यः शरदीवामलं सरः।
प्रोत्फुल्लारुण नीलाब्ज सङ्घातः सर्वतो दिशम् ।। १५३.४२

भस्म शुभ्र तनुच्छायै रुद्रैर्हंसैरिवावृतः।
उपस्थितार्तिर्दैत्योऽथ प्रचलत्कर्णपल्लवः ।। १५३.४३

शम्भुं बिभेद दशनैर्नाभिदेशे गजासुरः।
दृष्ट्वा सक्तन्तु रुद्राभ्यां नवरुद्रास्ततोऽद्भुतम्।। १५३.४४

ततक्षुर्विविधैः शस्त्रै शरीरममरद्विषः।
निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः।।

मृतं महिषमासाद्य वने गोमायवो यथा।
कपालिनौ परित्यज्य गतश्चासुर पुङ्गवः ।। १५३.४५

वेगेन कुपितो दैत्यो नवरुद्रानुपाद्रवत्।
ममर्द चरणाघातैर्दन्तैश्चापि करेण च ।। १५३.४६

स तैस्तुमुलयुद्धेन श्रममासादितो यदा।
तदा कपाली जग्राह करन्तस्यामरद्विषः ।। १५३.४७

भ्रामयामास वेगेन ह्यतीव च गजासुरम्।
दृष्ट्वा श्रमातुरं दैत्यं किञ्चित्स्फुरितजीवितम्।। १५३.४८

निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम्।
ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ।। १५३.४९

स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः।
दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ।। १५३.५०

वित्रेसुर्दुद्रुवुर्जग्मुर्निपेतुश्च सहस्रशः।
दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ।। १५३.५१

दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन्।
एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ।। १५३.५२

द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः।
कल्पान्ताम्बुधराभेन दुर्द्धरेणापि दानवः।। १५३.५३

निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्।
यां यां निमिगजो याति दिशं तां तां सवाहनाः ।। १५३.५४

सन्त्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतवः।
गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः।। १५३.५५

पलायितेषु सैन्येषु सुराणां पाकशासनः।
तस्थौ दिक्पालकैः सार्द्धमष्टभिः केशवेन च ।। १५३.५६

संप्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति।
तावच्छ्रक्रगजो यातो मुक्त्वा नादं स भैरवम् ।। १५३.५७

ध्रियमाणोऽपि यत्नेन न स्वकैरवतिष्ठति।
पलायिते गजे तस्मिन्नारूढः पाकशासनः।। १५३.५८

विपरीतमुखो युद्ध्यद्दानवेन्द्रबलं प्रति।
शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत्।। १५३.५९

गदया दन्तिनश्चास्य गण्डदेशेऽहनद् दृढम्।
तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ।। १५३.६०

ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत्।
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ।। १५३.६१

जगाम पश्चाच्चरणैर्धरणीं भूधराकृतिः।
लाघवात् क्षिप्रमुत्थाय ततोऽमरमहागजः ।। १५३.६२

रणादपससर्पाशु भीषितो निमिहस्तिना।
ततो वायुर्ववौ रुक्षो बहुशर्करपांसुलः ।। १५३.६३

सम्मुखो निमिमातङ्गो जवनाचलकम्पनः।
स्रुतरक्तो बभौ शैलो घनचारुह्रदो यथा ।। १५३.६४

धनेशोऽपि गदां गुर्वीन्तस्य दानवहस्तिनः।
चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्द्धनि ।। १५३.६५

गजो गदा निपातेन स तेन परिमूर्च्छितः।
दन्तैर्भित्वा धरां वेगात् पपाताचलसन्निभः ।। १५३.६६

पतिते तु गजे तस्मिन् सिंहनादो महानभूत्।
सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ।। १५३.६७

ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम्।
गजन्तं निहतं दृष्ट्वा निमिश्चापि पराङ्मुखः ।। १५३.६८

श्रुत्वा च सिंहनादश्च सुराणामतिकोपतः।
जम्भो जज्वाल कोपेन पीताज्य इव पावकः ।। १५३.६९

स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम्।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ।। १५३.७०

वेगेन चलतस्तस्य तद्रथस्याभवद् द्युतिः।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ।। १५३.७१

पताकिना रथेनाजौ किङ्किणी जालमालिना।
शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु।।१५३.७२

घट्टयन् सुरसैन्यानां हृदयं समदृश्यत।
तमायान्तमभिप्रेक्ष्य धनुष्याहितसायकम् ।। १५३.७३

शतक्रतुरदीनात्मा दृढ़माधत्त कार्मुकम्।
बाणञ्च तैलधौताग्रमर्द्धचन्द्रमजिह्मगम् ।। १५३.७४

तेनास्य सशरञ्चापं रणे चिन्छेद वृत्रहा।
क्षिप्रं सन्त्यज्यतच्चापं जम्भो दानवनन्दनः।। १५३.७५

अन्यत् कार्मुकमादाय वेगवद्भारसाधनम्।
शरांश्चाशीविषाकारांस्तैलधौतानजिह्मगान् ।। १५३.७६

शक्रं विव्याधदशभिर्जत्रुदेशे तु पत्रिभिः।
हृदये च त्रिभिश्चापि द्वाभ्याञ्च स्कन्धयोर्द्वयोः ।। १५३.७७

शक्रोऽपि दानवेन्द्राय बाणजालमपीदृशाम्।
अप्राप्तान् दानवेन्द्रस्तु शरान् शक्रभुजेरितान् ।। १५३.७८

चिच्छेद दशधाकाशे शरैरग्निशिखोपमैः।
ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम्।। १५३.७९

आच्छादयत यत्नेन वर्षास्विव घनैर्नभः।
दैत्योऽपि बाणजालन्त द्व्यधमत्सायकैः शितैः ।। १५३.८०

यथा वायुर्घनाटोपं परिवार्य दिशो मुखे।
शक्रोऽथ क्रोधसंरम्भान्न विशेषयते यदा।। १५३.८१

दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम्।
तदुत्थतेजसा व्याप्तमभूत् गगनगोचरम् ।। १५३.८२

गन्धर्वनगरैश्चापि नाना प्राकारतोरणैः।
अञ्चद्भिरद्भुताकारैरस्त्रवृष्टिः समन्ततः ।। १५३.८३

अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः।
जम्भं शरणमागच्छदप्रमेयपराक्रमम् ।। १५३.८४

व्याकुलेऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः।
स्मरन् साधुसमाचारं भीतत्राणपरोऽभवत् ।। १५३.८५

अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः।
ततो यो मुसलैः सर्वमभवत् पूरितं जगत् ।। १५३.८६

एकप्रहारकरणैरप्रधृष्यैः समन्ततः।
गन्धर्वनगरन्तेषु गन्धर्वास्त्रविनिर्मितान् ।। १५३.८७

गान्धर्वमस्त्रं सन्धाय सुरसैन्येषु चापरम्।
एकैकेन प्रहारेण गजानश्वान्महारथान् ।। १५३.८८

रथाश्वान् सोऽहनत् क्षिप्रं शतशोऽथसहस्रशः।
ततः सुराधिपस्त्वाष्ट्रमस्त्रञ्च समुदीरयन् ।। १५३.८९

सन्ध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः।
ततो यन्त्रमयान् दिव्यानायुधान् दुष्प्रधर्षिणः ।। १५३.९०

तैर्यैन्त्रैरभवद्द्वन्द्वमन्तरिक्षे वितानकम्।
वितानकेन तेनाथ प्रथमं मौसले गते ।। १५३.९१

शैलास्त्रं मुमुचे जम्भो यन्त्रसङ्घात ताडनम्।
व्योमप्रमाणैरुपलैस्ततो वर्षमवर्तत ।। १५३.९२

त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम्।
तेनोपलनिपातेन गतानि तिलशस्ततः ।। १५३.९३

यन्त्राणि तिलशः कृत्वा शैलास्त्रं परिमूर्धसु।
निपपातातिवेगेनादारयत् पृथिवीं ततः ।। १५३.९४

ततो वज्रास्त्रमकरोत् सहस्राक्षः पुरन्दरः।
तदोपलमहाहर्षं व्यशीर्यत समन्ततः ।। १५३.९५

ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसन्निभः।
ऐषीकमस्त्रमकरोदभीतोऽतिपराक्रमः।। १५३.९६

एषीकेनागमन्नाशं वज्रास्त्रं शक्रवल्लभम्।
विजृम्भत्यथ चैषीके परमास्त्रेति दुर्धरे ।। १५३.९७

जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु।
दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ।। १५३.९८

आग्नेयमस्त्रमकरोद् बलवान् पाकशासनः।
तेनास्त्रेण ततस्त्वैन्द्रमग्रसत्तदनन्तरम्।। १५३.९९

तस्मिन् प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत।
जज्वालकायं जम्भस्य सरथञ्च ससारथिम् ।। १५३.१००

ततः प्रतिहतः सोऽथ दैत्येन्द्रः प्रतिभानवान्।
वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ।। १५३.१०१

ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः।
गम्भीरमुरजध्वानैरापूरितमिवाम्बरम् ।। १५३.१०२

करीन्द्रकरतुल्याभिर्जलधाराभिरम्बरम्।
पतन्तीभिर्जगत् सर्वं क्षणेनापूरितं बभौ ।। १५३.१०३

शान्तमाग्नेयमस्त्रं तत् प्रविलोक्यसुराधिपः।
वायव्यमस्त्रमकरोत् मेघसङ्घातनाशनम्।। १५३.१०४

वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले।
बभूव विमलं व्योम नीलोत्पलदलप्रभम् ।। १५३.१०५

वायुना चातिघोरेण कम्पितास्ते तु दानवाः।
न शेकुस्तत्र ते स्थातुं रणेऽतिबलिनोऽपि ये ।। १५३.१०६

तदा जम्भोऽभवच्छैलो दशयोजनविस्तृतः।
मारुतप्रतिघातार्थं दानवानां भयापहः ।। १५३.१०७

मुक्तनानायुधोदग्र तेजोऽभिज्वलित द्रुमः।
ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ।। १५३.१०८

महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः।
तयाशन्या पतितया दैत्यस्याचलरूपिणः ।। १५३.१०९

कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु।
ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ।। १५३.११०

निवृत्तशैलमायोऽथ दानवेन्द्रो महोत्कटः।
बभूव कुञ्जरो भीमो महाशैलसमाकृतिः।। १५३.१११

स ममर्द सुरानीकं दन्तैश्चाप्यहनत् सुरान्।
बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः ।। १५३.११२

ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा।
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ।। १५३.११३

ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसः।
कृष्णदंष्ट्राट्टहासानि क्रकचाभ नखानि च ।। १५३.११४

तैर्विपादितगात्रोऽसौ गजमायां व्यपोथयत्।
ततश्चासौ विषो घोरोऽभवत्फणशताकुलः ।। १५३.११५

विषनिश्वासनिर्दग्धं सुरसैन्यं महारथः।
ततोऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ।। १५३.११६

ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः।
तैर्गरुत्मभिरासाद्य जम्भं भुजगरूपिणम् ।। १५३.११७

कृतन्तु खण्डशो दैत्यं सास्यमाया व्यनश्यत।
प्रनष्टायान्तु मायायां ततो जम्भो महासुरः ।। १५३.११८

चकार रूपमतुलं चन्द्रादित्यपथानुगम्।
विवृत्तवदनो ग्रस्तुमियेष सुरपुङ्गवान् ।। १५३.११९

ततोऽस्य विविशुर्वक्त्रं समहारथकुञ्जराः।
सुरसेनाविशत् भीमं पातालोत्तानतालुकम् ।। १५३.१२०

सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा।
शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ।।
कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम्।
किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ।। १५३.१२२

यदाश्रित्य घटामोऽस्य दानवस्य युयुत्सवः।
ततो हरिरुवाचेदं वज्रायुधमुदारधीः ।। १५३.१२३

न साम्प्रतं रणस्त्याज्य स्त्वया कातरभैरवः।
वर्द्धस्वाशु महामायां पुरन्दर! रिपुम्प्रति ।। १५३.१२४

मयैष लक्षितो दैत्योऽधिष्ठितः प्राप्तपौरुषः।
मा शक्र! मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो।। १५३.१२५

ततः शक्र प्रकुपितो दानवं प्रति देवराट्।
नारायणास्त्रं प्रयतो मुमोचासुर वक्षसि ।। १५३.१२६

एतस्मिन्नन्तरे दैत्य विवृतास्योऽग्रसत् क्षणात्।
त्रीणि लक्षाणि गन्धर्व किन्नरोरगराक्षसान् ।। १५३.१२७

ततो नारायणास्त्रं तत् पपातासुरवक्षसि।
महास्त्रभिन्नहृदयः सुस्राव रुधिरञ्च सः ।। १५३.१२८

रणागारमिवोद्गारं तत्याजासुरनन्दनः।
तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ।। १५३.१२९

तत एवान्तर्दधे दैत्यो वियत्यनुपलक्षितः।
गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ।। १५३.१३०

मुमोच सुरसैन्यानां संहारे कारणम्परम्।
प्रासान् परश्वधांश्चक्रान् बाणान् वज्रान् समुद्गरान् ।। १५३.१३१

कुठारान् सह खड्गैश्च भिन्दिपालानयोगुडान्।
ववर्ष दानवो रौद्रो ह्यबन्ध्यानक्षयानपि ।। १५३.१३२

तैरस्त्रैर्दानवैर्मुक्तै र्देवानीकेषु भीषणैः।
बाहुभिर्द्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ।। १५३.१३३

ऊरुभिर्गजहस्ताभैः करीन्द्रैर्वाचलोपमैः।
भग्नेषा दण्डचक्राक्षै रथैः सारथिभिः सह ।। १५३.१३४

दुःसञ्चाराभवत् पृथ्वी मांसशोणितकर्दमा।
रुधिरौगह्रदावर्ता शवराशिशिलोच्चयैः ।। १५३.१३५

कबन्ध नृत्यसङ्कुले स्रवद्वसास्रकर्दमे।
जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् ।। १५३.१३६

श्रृगालगृध्रवायसाः परं प्रमोदमादधुः।
क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ।। १५३.१३७

विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित्।
क्वचित् स्थितोऽतिभीषणः स्वतुण्डनिहितौरसः ।। १५३.१३८

मृतस्य मांसमादाय श्वजातयश्च संस्थिताः।
क्वचिद् वृको गजासृजम्पपौ निलीयतान्त्रतः ।। १५५.१३९

क्वचित्तुरङ्गमण्डली विकृष्यते श्वजातिभिः।
क्वचित् पिशाचजातकैः प्रपीतशोणितासवैः ।। १५३.१४०

स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसम्भ्रमैः।
ममैतदानयाननं खुरो यमस्तु मे प्रियः ।। १५३.१४१

करोऽयमज्वमन्निभो(?)ममास्तु कर्णपूरकः।
सरोषमीक्षते परा वपां विना प्रियं तदा ।। १५३.१४२

परा प्रिया ह्यवापयत् धृतोष्णशोणितासवम्।
विकृष्य शावचर्म तत्प्रवद्ध सान्द्रपल्लवम् ।। १५३.१४३

चकार यक्षकामिनी तरुं कुठारपाटितम्।
गजस्य दन्तमासृजं प्रगृह्य कुम्भसम्पुटम् ।। १५३.१४४

विपाट्य मौक्तिकं परं प्रिया प्रसादमिच्छते।
समांसशोणितासवं पपुश्च यक्षराक्षसाः ।। १५३.१४५

मृताश्च केशवासितं रसं प्रगृह्य पाणिना।
प्रिया विमुक्तजीवितं समानया मृगासवम्।। १५३.१४६

न पथ्यतां प्रयाति मे गतं श्मशानगोचरम्।
नरस्य तज्जहात्यसौ प्रशस्य किन्नराननम् ।। १५३.१४७

सनाग एव नोभयं दधाति मुक्तजीवितः।
तदानतस्य शक्यवे मया तदेकयाननम् ।। १५३.१४८

इति प्रियाय वल्लभा वदन्ति यक्षयोषितः।
परे कपालपामयः पिशाचयक्षराक्षसाः ।। १५३.१४९

वदन्ति देहि मे मम ममातिभक्ष्यचारिणः।
परेऽवतीर्य शोणितापगासु धौतमूर्तयः।। १५३.१५०

पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैः।
गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ।। १५३.१५१

इति प्रगाढसङ्कटे सुरासुरे सुसङ्गरे।
भयं समुज्भयदुर्जया भटाः स्फुटन्ति मानिनः ।। १५३.१५२

ततः शक्रो धनेशश्च वरुणः पवानोऽनलः।
यमोऽपि निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः ।। १५३.१५३

आकाशे ममुचुः सर्वे दानवानभिसन्ध्य ते।
अस्त्राणि व्यर्थतां जग्मुर्देवानां दानवान् प्रति ।। १५३.१५४

संरम्भेणाप्ययुद्ध्यन्त संहतास्तुमुलेन च।
गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ।। १५३.१५५

दैत्यास्त्रभिन्नसर्वाङ्गा ह्यकिञ्चित्करताङ्गताः।
परस्परं व्यलीयन्त गावः शीतार्दिता इव ।। १५३.१५६

तदवस्थान् हरिर्दृष्ट्वा देवान् शक्रमुवाच ह।
ब्रह्मास्त्रं स्मर देवेन्द्र! यस्याबद्ध्यो न विद्यते
विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ।। १५३.१५७

संपूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने।
धनुष्यजय्ये विनियोज्य बुद्धिमानभूत्ततो मन्त्रसमाधिमानसः ।। १५३.१५८

स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसन्ध्य तु।
विकृष्य कर्णान्तमकुण्ठदीधितिम् मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ।। १५३.१५९

अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्टत।
प्रवेशमानेन मुखेन शुष्यता बलेन गात्रेण च सम्भ्रमाकुलः ।। १५३.१६०

ततस्तु तस्यास्त्रवराभिमन्त्रितः शरोऽर्द्धचन्द्रप्रतिमो महारणे।
पुरन्दरस्यासनबन्धुताङ्गतो नवार्कबिम्बं वपुषा विडम्बयन् ।। १५३.१६१

किरीटकोटिस्फुटकान्तिसङ्कटं सुगन्धिनानाकुसुमाधिवासितम्।
प्रकीर्णधूमज्वलनाभमूर्द्धजम् पपात जम्भस्य शिरः सकुण्डलम् ।। १५३.१६२

तस्मिन् विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः।
ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः ।। १५३.१६३

तांस्तु त्रस्तान् समालोक्य श्रुत्वा रोषमगात्परम्।
सजम्भदानवेन्द्रन्तु सुरैः रणमुखे हतम् ।। १५३.१६४

सावलेपं ससंरम्भं सगर्वं सपराक्रमम्।
साविष्कारमनाकारं तारको भावमाविशत् ।। १५३.१६५

सावलेपं ससंरम्भं सगर्वं सपराक्रमम्।
स कोपाद्दानवेन्द्राणां सुरै रणमुखे गतः ।। १५३.१६६

सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः।
त्रैलोक्य ऋद्धिसंपन्नः सुविस्तृतमहाननः ।। १५३.१६७

रणायाभ्यपतत्तर्णं सैन्येन महता वृतः।
जम्भास्त्रक्षतसर्वाङ्गं त्यक्तैरावतदन्तिनम् ।। १५३.१६८

सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा।
तप्तहेमपरिष्कारं महारत्न समन्वितम् ।। १५३.१६९

चतुर्योजनविस्तीर्ण सिद्धसङ्घपरिष्कृतम्।
गन्धर्वकिन्नरोद्गीतमप्सरो नृत्यसङ्कुलम् ।। १५३.१७०

सर्वायुधमसम्बाधं विचित्ररचनोज्वलम्।
तं रथं देवराजस्य परिवार्य समन्ततः ।। १५३.१७१

दंशिता लोकपालास्तु तस्थुः सागरुडध्वजाः।
ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ।। १५३.१७२

ततोऽम्बुधय उद्भूतास्ततो नष्टा रविप्रभा।
ततस्तमः समुद्भूतं नातोऽदृश्यन्त तारकाः ।। १५३.१७३

ततो जज्वलुरस्त्राणि ततोऽकम्पत वाहिनी।
एकतस्तारको दैत्यः सुरसङ्घास्तु चैकतः ।। १५३.१७४

लोकावसादमेकत्र जगत्पालनमेकतः।
चराचराणि भूतानि सुरासुरविभेदतः ।। १५३.१७५

तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव।
यद्वस्तु किञ्चिल्लोकेषु त्रिषु सत्ता स्वरूपकम्
तत्त्वत्रादृश्यदखिलं खिलीभूतविभूतिकम् ।। १५३.१७६

अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्य्यपराक्रमौ च।
सत्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ।। १५३.१७७

अथाभिमुकमायान्तं नवभिर्नतपर्वभिः।
बाणैरनलकल्पाग्रै र्विभिदुस्तारकं हृदि ।। १५३.१७८

स तानचिन्त्य दैत्येन्द्रः सुरबाणान् गतान् हृदि।
नवभिर्नवभिर्बाणैः सुरान् विव्याध दानवः ।। १५३.१७९

जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः।
ततश्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः ।। १५३.१८०

अनन्तरं च कान्तानामश्रुपातमिवानिशम्।
तदप्राप्तं वियत्येव नाशयामास दानवः ।। १५३.१८१

शरैर्यथा कुचरितैः प्रख्यातं परमागतम्।
सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ।। १५३.१८२

ततो निवार्य तद्बाणजालं सुरभुजेरितम्।
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ।। १५३.१८३

चिच्छेद पुङ्खदेशेषु स्वकैः स्थाने च लाघवात्।
बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ।। १५३.१८४

कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्जवलैः शास्त्रार्थैः छ
संशयप्राप्तानयथार्थान् वै विकल्पितैः ।। १५३.१८५

ततः शतेन बाणानां शक्रं विव्याध दानवः।
नारायणं च सप्तत्या नवत्या च हुताशनम् ।। १५३.१८६

दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च।
धनदञ्चैव सप्तत्या वरुणञ्च तथाष्टभिः ।। १५३.१८७

विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टाभिरैव च।
विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ।। १५३.१८८

तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः।
गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ।। १५३.१८९

पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः।
चकार वर्मजातानि चिच्छेद च धनूंषि तु।

ततो विकवचा देवा विधानुष्काः शरैः कृताः ।। १५३.१९०

अथान्यानि चापानि तस्मिन् सरोषा रणे लोकपाला गृहीत्वा समन्तात्।
शरैरक्षयैर्दानवेन्द्रं ततस्तु तदा दानवोऽमर्षसंरक्तनेत्रः ।। १५३.१९१

शरानग्निकल्पान् ववर्षामराणाम् ततो बाणमादाय कल्पानलाभम्।
जघानोरसि क्षिप्रमिन्द्रं सुबाहुम् महेन्द्रोऽप्यकम्पद्रथोपस्थ एव ।। १५३.१९२

विलोक्यान्तरिक्षे सहस्रार्कबिम्बम् पुनर्दानवो विष्णुमुद्भूतवीर्य्यम्।
शराभ्यां जघानांसमूले सलीलम् ततः केशवस्यापतच्छार्ङ्गमग्रे ।। १५३.१९३

ततस्तारकः प्रेतनाथं पृषत्कैर्वसुं तस्य सव्ये स्मरन् क्षुद्रभावम्।
शरैरग्निकल्पैर्जलेशस्य कायम् रणे शोषयद् दुर्जयो दैत्यराजः ।। १५३.१९४

शरैरग्निकल्पैश्चकाराशु दैत्यस्तथा राक्षसान् भीतभीतान् दिशासु।
पृषत्कैश्च रुक्षैविकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ।। १५३.१९५

क्षणाल्लुब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः।
प्रचक्रुः प्रचण्डेन दैत्येन सार्द्धम् महासङ्गरं सङ्गरग्रासकल्पम् ।। १५३.१९६

अथानम्य चापं हरिस्तीक्ष्णबाणैर्हनत् सारथिं दैत्यराजस्य हृद्यम् ।।
ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम्।
यमो बाहुदण्डं रथाङ्गानि वायुर्निशाचारिणामीश्वरस्यापि वर्म्म ।। १५३.१९७

दृष्ट्वा तद्युद्धममरैरकृत्रिमपराक्रमम्।
दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः ।। १५३.१९८

मुमोच मुद्गरं भीमं सहस्राक्षाय सङ्गरे।
दृष्ट्वा मुद्गरमायान्तमनिवार्यमथाम्बरे ।। १५३.१९९

रथादाप्लुत्य धरणीमगमत् पाकशासनः।
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः ।। १५३.२००

स रथं चूर्णयामास न ममार च मातलिः।
गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ।। १५३.२०१

स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः।
खड्गेन राक्षसेन्द्रश्च चकर्त्त नरवाहनम् ।। १५३.२०२

यमञ्च पातयामास भूमौ दैत्यो भुशुण्डिना।
वह्निञ्च भिन्दिपालेन ताडयामास मूर्द्धनि ।। १५३.२०३

वायुञ्च दोर्भ्यामुत्क्षिप्य पातयामास भूतले।
जलेशञ्च धनुष्कोट्या कुट्टयामासकोपतः ।। १५३.२०४

ततो देवनिकायानामेकैकं समरे ततः।
जघानास्त्रैरसंख्येयैर्दैत्येन्द्रोऽमितविक्रमः ।। १५३.२०५

लब्धसंज्ञः क्षणाद्विष्णुश्चक्रं जग्राह दुर्द्धरम्।
दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ।। १५३.२०६

मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः।
पपात चक्रं दैत्यस्य हृदये भास्करद्युति ।। १५३.२०७

व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि।
ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितञ्चिरम् ।। १५३.२०८

यस्मिन् जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत्।
तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः ।। १५३.२०९

व्यशीर्यत विकीर्णार्चिः शतधा खण्डताङ्गतम्।
विनाशमगमन्मुक्तं वायुना सुरवक्षसि ।। १५३.२१०

ज्वलितं ज्वलनाभासमङ्कुशं कुलिशं यथा।
विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ।। १५३.२११

रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम्।
चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ।। १५३.२१२

महीधरं तमायान्तं दैत्यः स्मितमुखस्तदा।
जग्राह वामहस्तेन शैलं कन्दुकलीलया ।। १५३.२१३

ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्च्छितः।
दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ।। १५३.२१४

सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तञ्च न बुद्धवान्।
कल्पान्तदहनालोक्यामजय्यां ज्वलनस्ततः ।। १५३.२१५

शक्तिं चिक्षेप दुर्द्धर्षां दानवेन्द्राय संयुगे।
न वा शिरीषमालेव सास्य वक्षस्यराजत ।। १५३.२१६

ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम्।
भासितासितदिग्भागं लोकपालोपि निर्ऋतिः ।। १५३.२१७

चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च।
पतितश्चागमत् खड्गं स शीघ्रं शतखण्डताम् ।। १५३.२१८

जलेशस्तूग्रदुर्द्धर्षं विषपावक भैरवम्।
मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषकः ।। १५३.२१९

सदैत्यभुजमायाद्य सर्पः सद्यो व्यपद्यत।
स्फुटितक्रूरविक्रूर दशनाहिमहाहनुः ।। १५३.२२०

ततोऽश्विनौ समरुतः ससाध्याः समहोरगाः।
यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ।। १५३.२२१

जघ्नुर्दैत्येश्वरं सर्वे संभूय सुमहाबलाः।
न चास्त्राण्यस्य सज्जन्त गात्रे वज्राचलोपमे ।। १५३.२२२

ततो रथादवप्लुत्य तारको दानवाधिपः।
जघान कोटिशो देवान् करपार्ष्णिभिरेव च ।। १५३.२२३

हतशेषानि सैन्यानि देवानां विप्रदुद्रुवुः।
दिशो भीतानि सन्त्यज्य रणोपकरणानि तु ।। १५३.२२४

लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान् रणे।
सकेशवान् दृढैः पाशैः पशुमारः पशूनिव ।। १५३.२२५

स भूयो रथमास्थाय जगाम स्वकमालयम्।
सिद्धगन्धर्वसंघुष्ट विपुलाचलमस्तकम्।। १५३.२२६

स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः।
त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत् स्वपुरं यथा ।। १५३.२२७

निषसादासने पद्मरागरत्नविनिर्मिते।
ततः किन्नरगन्धर्व नागनारीविनोदितैः ।।
क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ।। १५३.२२८