मत्स्यपुराणम्/अध्यायः २५८

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








क्रियायोगविधिवर्णनम्।

ऋषय ऊचुः।
क्रियायोगः कथं सिद्ध्येद् गृहस्थादिषु सर्वदा।
ज्ञानयोगसहस्राद्धि कर्मयोगो विशिष्यते ।। २५८.१

सूत उवाच।
क्रियायोगं प्रवक्ष्यामि देवतार्चानुकीर्तनम्।
भुक्तिमुक्तिप्रदं यस्मान्नान्यत् लोकेषु विद्यते ।। २५८.२

प्रतिष्ठायां सुराणां तु देवतार्चानुकीर्तनम्।
देवयज्ञोत्सवञ्चापि बन्धनाद्ये न मुच्यते ।। २५८.३

विष्णौस्तावत् प्रवक्ष्यामि यादृग्रूपं प्रशस्यते।
शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ।। २५८.४

च्छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम्।
तुङ्गनाशं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ।। २५८.५

क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापरम्।
द्विभुजश्चापि कर्तव्यो भवनेषु पुरोधसा ।। २५८.६

देवस्याष्टभुजस्यास्य यथा स्थानं निबोधत।
खड्गो गदाशरः पद्मं दिव्यं दक्षिणतो हरेः।। २५८.७

धनुश्च खेटकञ्चैव शङ्खचक्रे च वामतः ।
चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः ।। २५८.८

दक्षिणेन गदापद्मं वासुदेवस्य कारयेत्।
वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ।। २५८.९

कृष्णावतारे तु गदा वामहस्ते प्रशस्यते।
यथेच्छया शङ्खचक्रे चोपरिष्टात् प्रकल्पयेत् ।। २५८.१०

अधस्तात् पृथिवी तस्य कर्तव्या पादमध्यतः।
दक्षिणे प्रणतं तद्वद् गरुत्मन्तं निवेशयेत् ।। २५८.११

वामतस्तु भवेल्लक्ष्मीः पद्महस्ता शुभानना।
गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ।। २५८.१२

श्रीश्चपुष्टिष्च कर्तव्ये पार्श्वयोः पद्मसंयुते।
तोरणञ्चोपरिष्टात्तु विद्याधरसमन्वितम् ।। २५८.१३

देवदुन्दुभिसंयुक्तं गन्धर्व मिथुनान्वितम्।
पत्रवल्लीसमोपेतं सिंहव्याघ्र समन्वितम् ।। २५८.१४

तथा कल्पतलोपेतं स्तुवद्भिरमरेश्वरैः।
एवं विधो भवेद् विष्णो स्त्रिभागेनास्य पीठिका ।। २५८.१५

नवतालप्रमाणास्तु देवदानवकिन्नराः।
अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ।। २५८.१६

जालान्तरप्रविष्टानां भानूनां यद्रजःस्फुटम्।
त्रसरेणुः सविज्ञेयो वालाग्रं तैरथाष्टभिः ।। २५८.१७

तदष्टकेन लिक्षा तु यूकालिक्षाष्टकैर्मता।
यवो यूकाष्टकं तद्वदष्टभिस्तैस्तदंगुलम्।। २५८.१८

स्वकीयांगुलिमानेन मुखं स्याद् द्वादशांगुलम्।
मुखमानेन कर्तव्या सर्वावयवकल्पना ।। २५८.१९

सौवर्णी राजती वापि ताम्री रत्नमयी तथा।
शैलीदारुमयीचापि लोहसंघमयी तथा ।। २५८.२०

रीतिकाधातुयुक्ता वा ताम्रकांस्यमयी तथा।
शुभदारुमयीवापि देवतार्चा प्रशस्यते ।। २५८.२१

अंगुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ।। २५८.२२

आषोडशा तु प्रासादे कर्तव्या नाधिका ततः।
मध्योत्तमकनिष्ठा तु कार्या वित्तानुसारतः ।। २५८.२३

द्वारोच्छ्रायस्य यन्मानमष्टधा तत्तु कारयेत्।
बागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ।। २५८.२४

भागद्वयेन प्रतिमा त्रिभागीकृत्य तत्पुनः।
पीठिका भागतः कार्या नातिनीचा न चोच्छ्रिता ।। २५८.२५

प्रतिमामुखमानेन नवभागान् प्रकल्पयेत्।
चतुरंगुला भवेद् ग्रीवा भागेन हृदयं पुनः ।। २५८.२६

नाभिस्तस्मादधः कार्या भागेनैकेन शोभना।
निम्नत्वे विस्तरत्वे च अंगुलं परिकीर्तितम् ।। २५८.२७

नाभेरधस्तथा मेढ्रं भागेनैकेन कल्पयेत्।
द्विभागेनायतावूरू जानुनी चतुरंगुले ।। २५८.२८

जङ्घे द्विभागे विख्याते पादौ च चतुरंगुलौ।
चतुर्दशांगुलस्तद्वत् मौलिरस्य प्रकीर्तितः ।। २५८.२९

ऊर्ध्वं मानमिदं प्रोक्तं पृथुत्वञ्च निबोधतः।
सर्वावयवमानेषु विस्तारं क्षृणुत द्विजाः ! ।। २५८.३०

चतुरंगुलं ललाटं स्यादूर्ध्वं नासा तथैव च।
द्व्यंगुलन्तु हनुर्ज्ञेयमोष्ठः स्वांगुलसम्मितः ।। २५८.३१

अष्टांगुले ललाटे च तावन्मात्रे भ्रुवौ मते।
अर्द्धांगुला भ्रुवोर्लेखा मध्ये धनुरिवानता ।। २५८.३२

उन्नताग्रा भवेत्पार्श्वे श्लक्ष्ण तीक्ष्ण प्रसस्यते।
अक्षिणी द्व्यंगुला यामे तदर्धं चैव विस्तरे ।। २५८.३३

उन्नतोदरमध्ये तु रक्तान्ते शुभलक्षणे।
तारकार्धविभागेन दृष्टिः स्यात् पञ्चभागिका ।। २५८.३४

द्वंयगुलन्तु भ्रुवोर्मध्ये नासा मूलमथांगुलम्।
नासाग्रविस्तरं तद्वत् पुटद्वयमथानतम् ।। २५८.३५

नासा पुटबिलं तद्वदर्धांगुलमुदाहृतम्।
कपोले द्व्यंगुले तद्वत् कर्णमूलाद्विनिर्गते ।। २५८.३६

हन्वग्रमंगुलं तद्वद्विस्तारो द्व्यंगुलो भवेत्।
अर्द्धांगुला भ्रुवो राजी प्रणालसदृशी समा ।। २५८.३७

अर्द्धांगुल समस्तद्वदुत्तरोष्ठस्तु विस्तरे।
निष्पावसदृशन्तद्वन्नासा पुटदलं भवेत् ।। २५८.३८

खृक्किणी ज्योतिस्तुल्ये तु कर्णमूलात् षडंगुले।
कर्णौ तु भ्रूसमौ ज्ञेयौ ऊर्ध्वन्तु चतुरंगुलौ ।। २५८.३९

द्व्यंगुलौ कर्णपार्श्वौ तु मात्रामेकान्तु विस्तृतौ।
कर्णयोरुपरिष्टाच्च मस्तकं द्वादशांगुलम् ।। २५८.४०

ललाटात्पृष्ठतोऽर्धेन प्रोक्तमष्टादशांगुलम्।
षट्त्रिंशदङ्गुलश्चास्य परिणाहः शिरोगतः ।। २५८.४१

सकेशनिचयो यस्य द्विचत्वारिंशदंगुलः।
केशान्तात्हनुका तद्वदंगुलानि तु षोडश ।। २५८.४२

ग्रीवा मध्यपरीणाह चतुर्विंशतिकांगुलः।
अष्टांगुला भवेद् ग्रीवा पृथुत्वेन प्रशस्यते ।। २५८.४३

स्तनग्रीवान्तरं प्रोक्तमेकतालं स्वयम्भुवा।
स्तनयोरन्तरं तद्वद् द्वादशांगुलमिष्यते ।। २५८.४४

स्तनयोर्मण्डलं तद्वद् द्व्यङ्गुलं परिकीर्तितम्।
चूचुकौ मण्डलस्यान्तर्यवमात्रा वुभौ स्मृतौ ।। २५८.४५

द्वितालञ्चापि विस्ताराद् वक्षस्थलमुदाहृतम्।
कक्षे षड़ंगुले प्रोक्ते बाहुमूलस्तनान्तरे ।। २५८.४६

चतुर्दशांगुलौ पादावङ्गुष्ठौ तु त्रियंगुलौ।
पञ्चांगुलपरीणाहमङ्गुष्ठाग्रं तथोन्नतम् ।। २५८.४७

अंगुष्ठकसमा तद्वदायामा स्यात्प्रदेशिनी।
तस्याः षोड़शभागेन हीयते मध्यमांगुली ।। २५८.४८

अनामिकाष्टभागेन कनिष्ठा चापि हीयते।
पर्वत्रयेण चांगुल्यो गुल्फौ द्व्यंगुलकौ मतौ।। २५८.४९

पार्ष्णिर्द्व्यंगुलमात्रस्तु कलयोच्चः प्रकीर्तितः।
द्विपर्वांगुष्ठकः प्रोक्त परीणाहश्च द्व्यंगुलः ।। २५८.५०

प्रदेशिनी परीणाहस्त्र्यंगुलः समुदाहृतः।
कन्यसा चाष्टभागेन हीयते क्रमशो द्विजाः ।। २५८.५१

अंगुलेनोच्छ्रयः कार्यो ह्यंगुष्ठस्य विशेषतः।
तदर्धेन तु शेषाणामंगुलीनान्तथोच्छ्रयः ।। २५८.५२

जङ्घाग्रे परिणाहस्तु अंगुलानि चतुर्दश।
जङ्घा मध्ये परीणाहस्तथैवाष्टादशांगुलः ।। २५८.५३

जानुमध्ये परीणाह एकविशतिरंगुलः।
जानूच्छ्रयोऽङ्गुलप्रोक्ते मण्डलन्तु त्रिरंगुलम् ।। २५८.५४

उरुमध्ये परीणाहो ह्यष्टाविंशतिकांगुलः।
एकत्रिंशोपरिष्टाच्च वृषणौ तु त्रिरंगुलौ।। २५८.५५

द्व्यंगुलश्च तथा मेढ्रं परीणाहः षड़ंगुलम्।
मणिबन्धादधो विद्यात् केशरेकास्तथैव च।। २५८.५६

मणिकोशपरीणाहश्चतुरंगुल इष्यते।
विस्तरेण भवेत्तद्वत्कटिरष्टादशांगुला ।। २५८.५७

द्वाविंशति तथा स्त्रीणां स्तनौ च द्वादशांगुलौ।
नाभिमध्यपरीणाहो द्विचत्वारिंशदंगुलः ।। २५८.५८

पुरुषे पञ्चपञ्चाशत् कट्याञ्चैव तु वेष्टनम्।
कक्षयोरुपरिष्टात्तु स्कन्धौ प्रोक्तौ षडंगुलौ ।। २५८.५९

अष्टांगुलान्तु विस्तारे ग्रीवाञ्चैव विनिर्दिशेत्।
परीणाहे तथा ग्रीवां कला द्वादश निर्दिशेत् ।। २५८.६०

आयामो भुजयोस्तद्वत् द्विचत्वारिंशदंगुलः।
कार्यन्तु बाहुशिखरं प्रमाणे षोड़शांगुलम् ।। २५८.६१

ऊर्ध्वं यद् बाहुपर्यंन्तं विन्द्यादष्टांगुलं शतम्।
तथैकांगुलहीनन्तु द्वितीयं पर्व उच्यते ।। २५८.६२

बाहुमध्ये परीणाहो भवेदष्टादशांगुलः।
षोड़शोक्तः प्रबाहुस्तु षट्कलोग्र करोमतः ।। २५८.६३

सप्तांगुलं करतलं पञ्चमध्यांगुलीमता।
अनामिका मध्यमायाः सप्तभागेन हीयते ।। २५८.६४

तस्यास्तु पञ्चभागेन कनिष्ठा परिहीयते।
मध्यमायास्तु हीना वै पञ्चभागेन तर्जनी ।। २५८.६५

अंगुष्ठस्तर्जनीमूलादधः प्रोक्तस्तु तत्समः।
अंगुष्ठपरिणाहस्तु विज्ञेयश्चतुरंगुलः ।। २५८.६६

शेषाणामंगुलीनान्तु भागो भागेन हीयते।
मध्यमा मध्यभागन्तु अंगुलद्वयमायतम् ।। २५८.६७

यवो यवेन सर्वासान्तस्यास्तस्याः प्रहीयते।
अंगुष्ठपर्वमध्यन्तु तर्जन्या सदृशं भवेत्।। २५८.६८
यवद्वयाधिकं तद्वदग्रपर्व उदाहृतम्।
पर्वार्धे तु नखान्विद्यादंगुलीषु समन्ततः ।। २५८.६९

स्निग्धं श्लक्ष्णं प्रकुर्वीत ईषद्रक्तं तथाग्रतः।
निम्नपृष्टं भवेन्मध्ये पार्श्वतः कलयोच्छ्रितम् ।। २५८.७०

तत्रैव केशवल्लीयं स्कन्धोपरि दशाङ्गुला।
स्त्रियः कार्यास्तु तन्वङ्ग्यः स्तनोरुजघनाधिकाः ।। २५८.७१

चतुर्दशांगुलायाममुदरं नाम निर्दिशेत्।
नानाभरणसम्पन्नाः किञ्चित् श्लक्ष्णभुजास्ततः ।। २५८.७२

किञ्चिद्धीर्घं भवेद्वक्त्रमलकावलिरुत्तमा।
नासाग्रीवा ललाटञ्च सार्द्धमात्रं त्रिरंगुलम् ।। २५८.७३

अध्यर्द्धांगुलविस्तारः शस्यतेऽधरपल्लवः।
अधिकं नेत्रयुग्मन्तु चतुर्भागेन निर्दिशेत् ।। २५८.७४

ग्रीवावलिश्च कर्तव्या किञ्चिदर्धांगुलोच्छ्रया।
एवं वारीषु सर्वासु देवानां प्रतिमासु च ।
तव चालमिदं प्रोक्तं लक्षणं पापनाशनम् ।। २५८.७५