मत्स्यपुराणम्/अध्यायः ११६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







हैमवतीनदीमाहात्म्यवर्णनम्।
सूत उवाच।
स ददर्शनदीं पुण्यां दिव्यां हैमवतीं शुभाम्।
गन्धर्वैश्च समाकीर्णां नित्यं शक्रेणसेविताम्।। ११६.१ ।।

सुरेभमदसंसिक्तां समन्तात्तु विराजिताम्।
मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा।। ११६.२ ।।

तपस्विशरणोपेतां महाब्राह्मणसेविताम्।
ददर्श तपनीयाभां महाराजः पुरूरवाः।। ११६.३ ।।

सितहंसावलिच्छन्नाङ्काशचामरराजिताम्।
साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ।। ११६.४ ।।

पुण्यां सुशीतलां हृद्यां मनसः प्रतिवर्द्धिनीम्।
क्षयवृद्धियुतां रम्यां सोममूर्त्तिमिवापराम्।। ११६.५ ।।

सुशीतशीघ्रपानीयां द्विजसङ्घनिषेविताम्।
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचि विराजिताम्।। ११६.६ ।।

अमृतस्वादुसलिलान्तापसैरुपशोभिताम्।
स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम्।। ११६.७ ।।

अग्य्रां समुद्रमहिषीं महर्षिगणसेविताम्।
सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम्।। ११६.८ ।।

हितां सर्वस्य लोकस्य नाकमार्गं प्रदायिकाम्।
गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम्।। ११६.९ ।।

हंससारससंघुष्टां जलजैरुपशोभिताम्।
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम्।। ११६.१० ।।

नीलनीरजनेत्राभां उत्फुल्लकमलाननाम्।
हिमाभफेनवसनाञ्चक्रवाकाधरां शुभाम्।।
बलाकापङ्‌क्तिदशनाञ्चलन्मत्स्यावलिभ्रुवम्।। ११६.११ ।।

स्वजलोद्‌भूतमातङ्गरम्यकुम्भपयोधराम्।
हंसनूपुरसंघुष्टां मृणालवलयावलीम्।। ११६.१२ ।।

तस्यां रूपमहोन्मत्ता गन्धर्वानुगताः सदा।
मध्याह्नसमये राजन्! क्रीड़न्त्यप्सरसाङ्गणाः।। ११६.१३ ।।

तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम्।
स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम्।। ११६.१४ ।।

तरङ्गव्रतसंक्रान्त सूर्य्यमण्डलदुर्द्रृशम्।
सुरेभजनिताघातविकूलद्वयभूषिताम्।। ११६.१५ ।।

शक्रेभगण्डसलिलैर्देवस्त्रीकुलचन्दनैः
संयुतं सलिलं तस्याः षट्‌पदैरुपसेव्यते।। ११६.१६ ।।

तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाच्चिताः।
तथापकृष्टसम्भ्रान्तभ्रमरस्तनिताकुलाः।। ११६.१७ ।।

यस्यास्तीरे रितं यान्ति सदा कामवशा मृगाः।
तपोधनाश्च ऋषयस्तथा देवाः सहाप्सराः।। ११६.१८ ।।

लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः।
स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननः।। ११६.१९ ।।

या बिभर्ति सदा तोयं देवसंघैरपीड़ितम्।
पुलिन्दैर्नृपसङ्घैश्च व्याघ्रवृन्दैरपीड़ितम्।। ११६.२० ।।

सतामरसपानीयां सतारगगनामलाम्।
सतां पश्यन् ययौ राजा सतामीप्सितकामदाम्।। ११६.२१ ।।

यस्यास्तिररुहैः काशैः पूर्णैश्चन्द्रांशुसन्निभैः।
राजते विविधाकारैः रम्यं तीरं महाद्रुमैः।।
या सदा विविधैर्विप्रैर्देवैश्चापि निषेव्यते।। ११६.२२ ।।

या च सदा सकलोघविनाशं भक्तजनस्य करोत्यचिरेण।
यानुगता सरितां हिकदम्बैर्यानुगता सततं हि मुनीन्द्रैः।। ११६.२३ ।।

या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंधैः।
या च युता सततं सुरवृन्दैर्या च जनैः स्वहिताय श्रिता वै।। ११६.२४ ।।

युक्ता च केसरिगणैः करिवृन्दजुष्टा सन्तानयुक्तसलिलापि सुवर्णयुक्ता।
सूर्य्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा दद्रृशे नृपेण।। ११६.२५ ।।