मत्स्यपुराणम्/अध्यायः १८६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







नर्मदामाहात्म्यप्रारम्भः।

ऋषय ऊचुः।
माहात्म्यमविमुक्तस्य यथावत् कथितन्त्वया।
इदानीं नर्मदायास्तु माहात्म्यं वद सत्तम ! ॥ १८६.१ ॥
यत्रोङ्कारस्य माहात्म्यं कपिला सङ्गमस्य च।
अमरेशस्य चैवाहुर्माहात्म्यं पापनाशनम् ॥ १८६.२ ॥
कथं प्रलयकाले तु न नष्टा नर्मदा पुरा।
मार्कण्डेयश्च भगवान्न विनष्टस्तदा किल ॥
त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद ॥ १८६.३ ॥
सूत उवाच।
एतदेव पुरा पृष्टः पाण्डवेन महात्मना।
नर्मदायास्तु माहात्म्यं मार्कण्डेयो महामुनिः॥ १८६.४ ॥
उग्रेण तपसा युक्तो वनस्थो वनवासिना।
पृष्टः पूर्वां महागाथां धर्मपुत्रेण धीमता ॥ ११८६.५ ॥
युधिष्ठर उवाच।
श्रुता मे विविधा धर्मास्त्वत्प्रसादाद्द्विजोत्तम!।
भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत! ॥ १८६.६ ॥
कथमेषा महापुण्या नदी सर्वत्र विश्रुता।
नर्मदा नाम विख्याता तन्मे ब्रूहि महामुने! ॥ १८६.७ ॥
मार्कण्डेय उवाच।
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ १८६.८ ॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्।
तदेतद्धि महाराज! तत्सर्वं कथयामि ते ॥ १८६.९ ॥
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ १८६.१० ॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ १८६.११ ॥
कलिङ्गदेशे पश्चार्दे पर्वतेऽमरकण्टके।
पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा ॥ १८६.१२ ॥
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः।
तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः ॥ १८६.१३ ॥
तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १८६.१४ ॥
जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि।
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ १८६.१५ ॥
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता।
स्नात्वा यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥ १८६.१६ ॥
प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः।
पश्चिमे पर्वतस्यान्ते स्वयं देवो महेश्वरः ॥ १८६.१७ ॥
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः।
पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः ॥ १८६.१८ ॥
तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः।
आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ॥ १८६.१९ ॥
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते।
अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥ १८६.२० ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.२१ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते।
पुनः स्मरति तत्तीर्थं गमनं तत्र रोचते ॥ १८६.२२ ॥
कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.२३ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.२४ ॥
सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.२५ ॥
सर्वहिंसा निवृत्तस्तु सर्वभूतहिते रतः।
परं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.२६ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावहितो मम।
शतवर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.२७ ॥
अप्सरोगणसंकीर्णे सिद्धचारण सेविते।
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ॥ १८६.२८ ॥
क्रीड़ते देवलोकस्थो दैवतैः सह मोदते।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ १८६.२९ ॥
गृहन्तु लभते स वै नानारत्नविभूषितम्।
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितैः ॥ १८६.३० ॥
आलेख्यसहितं दिव्यं दासीदाससमन्वितम्।
मत्तमातड्गशब्दैश्च हयानां हेषितेन च ॥ १८६.३१ ॥
क्षुभ्यते तस्य तद्द्वारं इन्द्रस्य भवनं यथा।
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ॥ १८६.३२ ॥
तस्मिन् गृहे वसित्वा तु क्रीड़ाभोग-समन्विते।
जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ १८६.३३ ॥
एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके।
अग्नौ विषजले वापि तथा चैव ह्यनाशके ॥ १८६.३४ ॥
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा।
पतनं कुरुते यस्तु अमरेशे नराधिप! ॥ १८६.३५ ॥
कन्यानां त्रिसहस्राणि एकैकस्यापि चापरे।
तिष्ठन्ति भुवने तस्य प्रेषणं प्रार्थयन्ति च ॥ १८६.३६ ॥
दिव्यभोगैः सुसम्पन्नः क्रीड़ते कालमक्षयम्।
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिताः ॥ १८६.३७ ॥
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः।
प्रीतः सोऽस्य भवेत् सर्वो रुद्रकोटिर्नसंशयः ॥ १८६.३८ ॥
पश्चिमे पर्वतस्यान्ते ह्ययं देवो महेश्वरः।
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ॥ १८६.३९ ॥
पितृकार्यश्च कुर्वीत विधिवन्नियतेन्द्रियः।
तिलोदकेन विधिवत्तर्पयेत् पितृदेवताः ॥ १८६.४० ॥
आसप्तमं कुलन्तस्य स्वर्गे मोदेत पाण्डव!।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ १८६.४१ ॥
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.४२ ॥
धनवान् दानशीलश्च धार्मिकश्चैव जायते।
पुनः स्मरति तीर्थार्थं गमनं तत्र रोचते ॥ १८६.४३ ॥
तारयेत्तु कुलान् सप्त रुद्रलोकं स गच्छति।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.४४ ॥
विस्तारेण तु राजेन्द्र! योजनद्वयमायता।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.४५ ॥
पर्वतस्य समन्तान्तु तिष्ठत्यमरकण्टके।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.४६ ॥
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः।
एवं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.४७ ॥
तस्य पुण्यफलं राजन्! श्रृणुष्वावाहितो मम।
शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.४८ ॥
पृथिव्यामासमुद्राणामीदृशो नैव जायते।
यादृशोऽयं नृपश्रेष्ठ! पर्वतेऽमरकण्टके ॥ १८६.४९ ॥
तावत्तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ १८६.५० ॥
तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा।
पितरो दशवर्षापि तर्पितास्तु भवन्ति वै ॥ १८६.५१ ॥
दक्षिणे नर्मदाकूले कपिलेति महानदी।
सकलार्जुन-संच्छन्ना नातिदूरे व्यवस्थिता ॥ १८६.५२ ॥
सापि पुण्या महाभागा त्रिषु लोकेषु विश्रुता।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ १८६.५३ ॥
पुराणे श्रूयते राजन्! सर्वं कोटिगुणं भवेत्।
तस्यास्तीरेतु ये वृक्षाः पतिताः कालपर्ययात् ॥ १८६.५४ ॥
नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति परङ्गतिम्।
द्वितीया तु महाभागा विशल्यकरणी शुभा ॥ १८६.५५ ॥
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात्।
तत्र देवगणा सर्वेऽते किन्नरमहोरगाः ॥ १८६.५६ ॥
यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः।
सर्वे समागतास्तत्र पर्वतेऽमरकण्टके ॥ १८६.५७ ॥
तैश्च सर्वैः समागम्य मुनिभिश्च तपोधनैः।
नर्मदामाश्रिता पुण्या विशल्या नाम नामतः ॥ १८६.५८ ॥
उत्पादिता महाभागा सर्वपापप्रणाशिनी।
तत्र स्नात्वा नरो राजन्! ब्रह्मचारी जितेन्द्रियः ॥ १८६.५९ ॥
उपोष्य रजनीमेकां कुलानान्तारयेच्छतम्।
कपिला च विशल्या तु श्रूयते राजसत्तम! ॥ १८६.६० ॥
ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया।
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ १८६.६१ ॥
अनाशकन्तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप!।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ १८६.६२ ॥
नर्मदायास्तु राजेन्द्र! पुराणे यन्मया श्रुतम्।
यत्र तत्र नरः स्नात्वा चाश्वमेधफलं लभेत् ॥ १८६.६३ ॥
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते।
सरस्वत्याञ्च गङ्गायां नर्मदायां युधिष्ठिर!॥ १८६.६४ ॥
समं स्नानं च दानञ्च यथा मे शङ्करोऽब्रवीत्।
परित्यजति यः प्राणान् पर्वतेऽमरकण्टके ॥ १८६.६५ ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते।
नर्मदाया जलं पुण्यं केनोर्मिभिरलङ्कृतम् ॥ १८६.६६ ॥
पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते।
नर्मदा पर्वतः पुण्या नर्मदा पाण्डुनन्दन! ॥ १८६.६७ ॥
त्रयाणामपि लोकानां पुण्या ह्येषा महानदी।
वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने ॥ १८६.६८ ॥
एतेषु सर्वस्थानेषु द्विजाः स्युः संशितव्रताः।
श्रुतं दशगुणं पुण्यं नर्मदो दधिसङ्गमे ॥ १८६.६९ ॥

ऋषय ऊचुः। माहात्म्यमविमुक्तस्य यथावत् कथितन्त्वया। इदानीं नर्मदायास्तु माहात्म्यं वद सत्तम ! ॥ १८६.१ ॥

यत्रोङ्कारस्य माहात्म्यं कपिला सङ्गमस्य च। अमरेशस्य चैवाहुर्माहात्म्यं पापनाशनम् ॥ १८६.२ ॥

कथं प्रलयकाले तु न नष्टा नर्मदा पुरा। मार्कण्डेयश्च भगवान्न विनष्टस्तदा किल ॥ त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद ॥ १८६.३ ॥

सूत उवाच। एतदेव पुरा पृष्टः पाण्डवेन महात्मना। नर्मदायास्तु माहात्म्यं मार्कण्डेयो महामुनिः॥ १८६.४ ॥

उग्रेण तपसा युक्तो वनस्थो वनवासिना। पृष्टः पूर्वां महागाथां धर्मपुत्रेण धीमता ॥ ११८६.५ ॥

युधिष्ठर उवाच। श्रुता मे विविधा धर्मास्त्वत्प्रसादाद्द्विजोत्तम!। भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत! ॥ १८६.६ ॥

कथमेषा महापुण्या नदी सर्वत्र विश्रुता। नर्मदा नाम विख्याता तन्मे ब्रूहि महामुने! ॥ १८६.७ ॥

मार्कण्डेय उवाच। नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी। तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ १८६.८ ॥

नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम्। तदेतद्धि महाराज! तत्सर्वं कथयामि ते ॥ १८६.९ ॥

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती। ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ १८६.१० ॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्। सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ १८६.११ ॥

कलिङ्गदेशे पश्चार्दे पर्वतेऽमरकण्टके। पुण्ये च त्रिषु लोकेषु रमणीया मनोरमा ॥ १८६.१२ ॥

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः। तपस्तप्त्वा महाराज! सिद्धिञ्च परमाङ्गताः ॥ १८६.१३ ॥

तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः। उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १८६.१४ ॥

जलेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ १८६.१५ ॥

पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता। स्नात्वा यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥ १८६.१६ ॥

प्रीतस्तस्य भवेच्छर्वो रुद्रकोटिर्न संशयः। पश्चिमे पर्वतस्यान्ते स्वयं देवो महेश्वरः ॥ १८६.१७ ॥

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः। पितृकार्यञ्च कुर्वीत विधिवन्नियतेन्द्रियः ॥ १८६.१८ ॥

तिलोदकेन तत्रैव तर्पयेत् पितृदेवताः। आसप्तमं कुलं तस्य स्वर्गे मोदेत पाण्डव! ॥ १८६.१९ ॥

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते। अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥ १८६.२० ॥

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः। ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.२१ ॥

धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनः स्मरति तत्तीर्थं गमनं तत्र रोचते ॥ १८६.२२ ॥

कुलानि तारयेत् सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.२३ ॥

विस्तारेण तु राजेन्द्र! योजनद्वयमायता। षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.२४ ॥

सर्वं तस्य समन्तात्तु तिष्ठतेऽमरकण्टके। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.२५ ॥

सर्वहिंसा निवृत्तस्तु सर्वभूतहिते रतः। परं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.२६ ॥

तस्य पुण्यफलं राजन्! श्रृणुष्वावहितो मम। शतवर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.२७ ॥

अप्सरोगणसंकीर्णे सिद्धचारण सेविते। दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ॥ १८६.२८ ॥

क्रीड़ते देवलोकस्थो दैवतैः सह मोदते। ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ १८६.२९ ॥

गृहन्तु लभते स वै नानारत्नविभूषितम्। स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितैः ॥ १८६.३० ॥

आलेख्यसहितं दिव्यं दासीदाससमन्वितम्। मत्तमातड्गशब्दैश्च हयानां हेषितेन च ॥ १८६.३१ ॥

क्षुभ्यते तस्य तद्द्वारं इन्द्रस्य भवनं यथा। राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ॥ १८६.३२ ॥

तस्मिन् गृहे वसित्वा तु क्रीड़ाभोग-समन्विते। जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ १८६.३३ ॥

एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके। अग्नौ विषजले वापि तथा चैव ह्यनाशके ॥ १८६.३४ ॥

अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा। पतनं कुरुते यस्तु अमरेशे नराधिप! ॥ १८६.३५ ॥

कन्यानां त्रिसहस्राणि एकैकस्यापि चापरे। तिष्ठन्ति भुवने तस्य प्रेषणं प्रार्थयन्ति च ॥ १८६.३६ ॥

दिव्यभोगैः सुसम्पन्नः क्रीड़ते कालमक्षयम्। पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिताः ॥ १८६.३७ ॥

स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः। प्रीतः सोऽस्य भवेत् सर्वो रुद्रकोटिर्नसंशयः ॥ १८६.३८ ॥

पश्चिमे पर्वतस्यान्ते ह्ययं देवो महेश्वरः। तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ॥ १८६.३९ ॥

पितृकार्यश्च कुर्वीत विधिवन्नियतेन्द्रियः। तिलोदकेन विधिवत्तर्पयेत् पितृदेवताः ॥ १८६.४० ॥

आसप्तमं कुलन्तस्य स्वर्गे मोदेत पाण्डव!। षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ १८६.४१ ॥

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः । ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १८६.४२ ॥

धनवान् दानशीलश्च धार्मिकश्चैव जायते। पुनः स्मरति तीर्थार्थं गमनं तत्र रोचते ॥ १८६.४३ ॥

तारयेत्तु कुलान् सप्त रुद्रलोकं स गच्छति। योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १८६.४४ ॥

विस्तारेण तु राजेन्द्र! योजनद्वयमायता। षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ १८६.४५ ॥

पर्वतस्य समन्तान्तु तिष्ठत्यमरकण्टके। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ १८६.४६ ॥

सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः। एवं शर्वसमाचारो यस्तु प्राणान् परित्यजेत् ॥ १८६.४७ ॥

तस्य पुण्यफलं राजन्! श्रृणुष्वावाहितो मम। शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव! ॥ १८६.४८ ॥

पृथिव्यामासमुद्राणामीदृशो नैव जायते। यादृशोऽयं नृपश्रेष्ठ! पर्वतेऽमरकण्टके ॥ १८६.४९ ॥

तावत्तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे। ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ १८६.५० ॥

तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा। पितरो दशवर्षापि तर्पितास्तु भवन्ति वै ॥ १८६.५१ ॥

दक्षिणे नर्मदाकूले कपिलेति महानदी। सकलार्जुन-संच्छन्ना नातिदूरे व्यवस्थिता ॥ १८६.५२ ॥

सापि पुण्या महाभागा त्रिषु लोकेषु विश्रुता। तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ १८६.५३ ॥

पुराणे श्रूयते राजन्! सर्वं कोटिगुणं भवेत्। तस्यास्तीरेतु ये वृक्षाः पतिताः कालपर्ययात् ॥ १८६.५४ ॥

नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति परङ्गतिम्। द्वितीया तु महाभागा विशल्यकरणी शुभा ॥ १८६.५५ ॥

तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात्। तत्र देवगणा सर्वेऽते किन्नरमहोरगाः ॥ १८६.५६ ॥

यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः। सर्वे समागतास्तत्र पर्वतेऽमरकण्टके ॥ १८६.५७ ॥

तैश्च सर्वैः समागम्य मुनिभिश्च तपोधनैः। नर्मदामाश्रिता पुण्या विशल्या नाम नामतः ॥ १८६.५८ ॥

उत्पादिता महाभागा सर्वपापप्रणाशिनी। तत्र स्नात्वा नरो राजन्! ब्रह्मचारी जितेन्द्रियः ॥ १८६.५९ ॥

उपोष्य रजनीमेकां कुलानान्तारयेच्छतम्। कपिला च विशल्या तु श्रूयते राजसत्तम! ॥ १८६.६० ॥

ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया। तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ १८६.६१ ॥

अनाशकन्तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप!। सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ १८६.६२ ॥

नर्मदायास्तु राजेन्द्र! पुराणे यन्मया श्रुतम्। यत्र तत्र नरः स्नात्वा चाश्वमेधफलं लभेत् ॥ १८६.६३ ॥

ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते। सरस्वत्याञ्च गङ्गायां नर्मदायां युधिष्ठिर!॥ १८६.६४ ॥

समं स्नानं च दानञ्च यथा मे शङ्करोऽब्रवीत्। परित्यजति यः प्राणान् पर्वतेऽमरकण्टके ॥ १८६.६५ ॥

वर्षकोटिशतं साग्रं रुद्रलोके महीयते। नर्मदाया जलं पुण्यं केनोर्मिभिरलङ्कृतम् ॥ १८६.६६ ॥

पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते। नर्मदा पर्वतः पुण्या नर्मदा पाण्डुनन्दन! ॥ १८६.६७ ॥

त्रयाणामपि लोकानां पुण्या ह्येषा महानदी। वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने ॥ १८६.६८ ॥

एतेषु सर्वस्थानेषु द्विजाः स्युः संशितव्रताः। श्रुतं दशगुणं पुण्यं नर्मदो दधिसङ्गमे ॥ १८६.६९ ॥

</poem>