मत्स्यपुराणम्/अध्यायः १२९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







ऋषय ऊचुः
कथं जगाम भगवान्पुरारित्वं महेश्वरः
ददाह च कथं देवस्तन्नो विस्तरतो वद 129.1
पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः
त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम्
देवेनैकेषुणा दग्धं तथा नो वद मानद 2
सूत उवाच
शृणुध्वं त्रिपुरं देवो यथा दारितवान्भवः
मयो नाम महामायो मायानां जनकोऽसुरः 3
निर्जितः स तु संग्रामे तताप परमं तपः
तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् 4
तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः
विद्युन्माली च बलवांस्तारकाख्यश्च वीर्यवान् 5
मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ
लोका इव यथा मूर्तास्त्रयस्त्रय इवाग्नयः 6
लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा 7
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः
सेवानाः फलमूलानि पुष्पाणि च जलानि च 8
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः
मग्नाः शैवालपङ्केषु विमलाविमलेषु च 9
निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः
तेषां तपःप्रभावेन प्रभावविधुतं यथा 10
निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम्
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः 11
तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः
ततः साहसकर्तारः प्राहुस्ते सहसागतम् 12
स्वकं पितामहं दैत्यास्तं वै तुष्टुवुरेव च
अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् 13
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा
वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः 14
व्रियताम् ईप्सितं यच्च साभिलाषं तदुच्यताम्
इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् 15
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः
देव दैत्याः पुरा देवैः संग्रामे तारकामये 16
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि
देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः 17
शरणं नैव जानीमः शर्म वा शरणार्थिनः
सोऽहं तपःप्रभावेन तव भक्त्या तथैव च 18
इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम्
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर 19
भूम्यानां जलजानां च शापानां मुनितेजसाम्
देवप्रहरणानां च देवानां च प्रजापतेः 20
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम्
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा 21
उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम्
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव 22
तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम्
पितामहवचः श्रुत्वा तदैवं दानवो मयः 23
प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम्
यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् 24
समं स संयुगे हन्यादवध्यं शेषतो भवेत्
एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः 129.25
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ
गते पितामहे दैत्या गता मयरविप्रभाः 26
वरदानाद्विरेजुस्ते तपसा च महाबलाः
स मयस्तु महाबुद्धिर्दानवो वृषसत्तमः 27
दुर्गं व्यवसितः कर्तुमिति चाचिन्तयत्तदा
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् 28
वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः
यथाचैकेषुणा तेन तत्पुरं न हि हन्यते 29
देवैस्तथा विधातव्यं मया मतिविचारणम्
विस्तारो योजनशतमेकैकस्य पुरस्य तु 30
कार्यस्तेषां च विष्कम्भश्चैकैकशतयोजनम्
पुष्ययोगेण निर्माणं पुराणं च भविष्यति 31
पुष्ययोगेण च दिवि समेष्यन्ति परस्परम्
पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति 32
पुराण्येकप्रहारेण शतानि निहनिष्यति
आयसं तु क्षितितले राजतं तु नभस्तले 33
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम्
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति
शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम् 34
अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च
द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् 35
सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् 36
इति श्रीमात्स्ये महापुराणे त्रिपुरोपाख्यान एकोनत्रिंशदधिकशततमोऽध्यायः 129