मत्स्यपुराणम्/अध्यायः ६८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







सप्तमीस्नपनव्रतकथनम्।

नारद उवाच।
किमुद्वेगाद्भुते कृत्यमलक्ष्मीः केन हन्यते।
मृतवत्साभिषेकादि कार्येषु च किमिष्यते।। ६८.१ ।।

श्रीभगवानुवाच।
पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन।
रोगदौर्गत्यरूपेण तथैवेष्टवधेन च।। ६८.२ ।।

तद्विगाताय वक्ष्यामि सदा कल्याणकारकम्।
सप्तमीस्नपनं नाम जनपीडाविनाशनम्।। ६८.३ ।।

शान्तये तत्र वक्ष्यामि मृतवत्‌साभिषेचनम्।
एतदेवाद्भुतोद्वेग चित्तभ्रमविनाशनम्।। ६८.४ ।।

भविष्यति च वाराहो यत्र कल्पस्तपोधन!।
वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः।। ६८.५ ।।

भविष्यति च तत्रैव पञ्चविंशतिमं यदा।
कृतं नामयुगं तत्र हैहयान्वयवर्द्धनः।।

भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान्।। ६८.७ ।।
ससप्तद्वीपमखिलं पालयिष्यति भूतलम्।
यावद्वर्षसहस्राणि सप्तसप्तति नारद!।। ६८.८ ।।

जातमात्रञ्ज तस्यापि यावत् पुत्रशतं तथा।

च्यवनस्यतु शपेन विनाशमुपयास्यति।। ६८.९ ।।
सहस्रबाहुश्च यदा भविता तस्य वै सुतः।
कुरङ्गनयनः श्रीमान् सम्भृतो नृपलक्षणैः।। ६८.१० ।।

कृतवीर्य्यस्तदाराध्य सहस्रांशुं दिवाकरम्।
उपवासैर्व्रतैर्दिव्यैर्वेदसूक्तैश्च नारद!।।
पुत्रस्य जीवनायालमेतत्‌ स्नानमवाप्स्यति।। ६८.११ ।।

कृतवीर्य्येण वै पृष्ट इदं वक्ष्यति भास्करः।
अशेषदुष्टशमनं सदा कल्मषनाशनम्।। ६८.१२ ।।

सूर्य्य उवाच।
अलं क्लेशेन महता पुत्रस्तव नराधिप!।
भविष्यति चिरञ्जवो किन्तु कल्मषनाशनम्।। ६८.१३ ।।

सप्तमी स्नपनं वक्ष्ये सर्वलोकहिताय वै।
जातस्य मृतवत्सायाः सप्तमे मासि नारद!।।
अथवा शुक्लसप्तम्यामेतत् सर्वं प्रशस्यते।। ६८.१४ ।।

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम्।
बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः।
तद्वद्‌ वृद्धेतराणाञ्च कृत्यं स्यादितरेषु च।। ६८.१५ ।।

गोमयेनानुलिप्तायां भूमावेकाग्निवत् तदा।
तण्डुलैरक्तशालीयैश्चरुं गोक्षीरसंयुतम्।।
निर्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः।। ६८.१६ ।।

कीर्तयेत् सूर्य्यदैवत्यं सप्तर्चिं च घृताहुतीः।
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद!।। ६८.१७ ।।

होतव्याः समिधश्चात्र तथैवार्कपलाशयोः।
यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः।। ६८.१८ ।।

व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः।
हुत्वा स्नानञ्च कर्तव्यं मङ्गलं येन धीमता।। ६८.१९ ।।

विप्रेण वेदविदुषा विधिवद्दर्भपाणिना।
स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान्।। ६८.२० ।।

पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम्।
स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम्।। ६८.२१ ।।

सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितान्।
सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्विताम्।।
पञ्चरत्नफलैः पुष्पैर्वासोभिः परिवेष्टयेत्।। ६८.२२ ।।

गजाश्वरथ्यावल्मीकात् सङ्गमाद्‌ध्रदगोकुलात्।
संशुद्धां मृदमानीय सर्वेष्वेवविनिक्षिपेत्।। ६८.२३ ।।

चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम्।
गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत्।। ६८.२४ ।।

नारीभिः सप्तसंख्याभिरव्यङ्गाङ्गीभिरत्र च।
पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः
सविप्राभिश्च कर्त्तव्यं मृतवत्साभिषेचनम्।। ६८.२५ ।।

दीर्घायुरस्तु बालोऽयं जीवत्पुत्रा च भामिनी।
आदित्यश्चन्द्रमा सार्द्धं ग्रहनक्षत्रमण्डलैः।। ६८.२६ ।।

सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः।
एते चान्ये च देवौघाः सदा पान्तु कुमारकम्।। ६८.२७ ।।

मित्रोशनिर्वा हुतभुक् ये च बालग्रहाः क्वचित्।
पीड़ां कुर्वन्तु बालस्य मम तुर्जनकस्य वै।। ६८.२८ ।।

ततः शुक्लाम्बरधरा कुमारपतिसंयुता।
सप्तकं पूजयेद्‌ भक्त्या स्त्रीणामथ गुरुं पुनः।। ६८.२९ ।।

काञ्चनीञ्च ततः कुर्यात् ताम्रपात्रोपरि स्थिताम्।
प्रतिमां धर्म्मराजस्य गुरवे विनिवेदयेत्।। ६८.३० ।।

वस्त्रकाञ्चनरत्नोघैर्भक्ष्यैः सघृतपायसैः।
पूजयेद्‌ ब्राह्मणां स्तद्वत् वित्तशाठ्य विवर्जितः।। ६८.३१ ।।

भुक्त्वा च गुरुणा चेयमुच्चार्या मन्त्रसन्ततिः।
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी।। ६८.३२ ।।

यत् किञ्चिदस्य दुरितं तत् क्षिप्तं वडवानले।
ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः।। ६८.३३ ।।

रक्षन्तु सर्वे दुष्ठेभ्यो वरदाः सन्तु सर्वदा।
एवमादीनि वाक्यानि वदन्तं पूजयेद्‌ गुरुम्।। ६८.३४ ।।

शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत्।
चरुञ्च पुत्रसहिता प्रणम्य रविशङ्करौ।। ६८.३५ ।।

हुतशेषं तदाश्नीयादादित्याय नमोऽस्त्विति।
इदमेवाद्भुतोद्वेग दुःस्वप्नेषु प्रशस्यते।। ६८.३६ ।।
कर्तुर्जन्मदिनर्क्षञ्च त्यक्त्वा संपूजयेत् सदा।
शान्त्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति।। ६८.३७ ।।

सदानेन विधानेन दीर्घायुरभवन्नरः।
सम्वत्सराणां प्रयुतं शशास पृथिवीमिमाम्।। ६८.३८ ।।

पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः।
कथयित्वा द्विजश्रेष्ठ! तर्त्रैवान्तरधीयत।। ६८.३९ ।।

एतत् सर्वं समाख्यातं सप्तमी स्नानमुत्तमम्।
सर्वदुष्टोपशमनं बालानां परमं हितम्।। ६८.४० ।।

आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् ।
ईश्वराज्ज्ञानमिच्छेच्च मोक्षमिच्छेज्जनार्दनात् ।। ६८.४१ ।।

एतन्महापातकनाशनं स्यात्परं हितं बालविवर्द्धनञ्च।
श्रृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदन्ति।। ६८.४२ ।।