मत्स्यपुराणम्/अध्यायः ६२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







गौरीतृतीयाव्रतकथनम्।

मनुरुवाच।
सौभाग्यारोग्यफलदममुत्राक्षय्यकारकम्।
भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन॥ ६२.१ ॥
मत्स्य उवाच।
यदुमायाः पुरा देव! उवाच पुरसूदनः।
कैलासशिखरासीनो देव्या पृष्टस्तदा किल॥ ६२.२ ॥
कथासु संप्रवृत्तासु धर्म्यासु ललितासु च।
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्॥ ६२.३ ॥
ईश्वर उवाच।
श्रृणुष्वावहिता देवि! तथैवानन्तपुण्यकृत्।
नराणामथ नारीणामाराधनमनुत्तमम्॥ ६२.४ ॥
नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च।
शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः॥ ६२.५ ॥
गोरोचनं सगोमूत्रमुष्णं गोशकृतं तथा।
दधिचन्दनसंमिश्रं ललाटे तिलकं न्यसेत्।
सौभाग्यारोग्यदं यस्मात् सदा च ललिता प्रियम्॥ ६२.६ ॥
प्रतिपक्षं तृतीयासु पुमानापीतवाससी।
धारयेदथ रक्तानि नारी चेदथ संयता॥ ६२.७ ॥
विधवा धातुरक्तानि कुमारी शुक्लवाससी।
देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम्।
स्नापयेन्मधुना तद्वत् पुष्पगन्धोदकेन च॥ ६२.८ ॥
पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि।
धान्यकाजाजिलवणैर्गुडक्षीरघृतान्वितैः॥ ६२.९ ॥
शुक्लाक्षततिलैरर्च्यान्ततो देवीं सदार्चयेत्।
पादाद्यभ्यर्चनं कुर्य्यात् प्रतिपक्षं वरानने॥ ६२.१० ॥
वरदायै नमः पादौ तथा गुल्‌फौ नमः श्रियै।
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा॥ ६२.११ ॥
ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम्।
पद्मोदरायै जठरमुरः कामश्रियै नमः॥ ६२.१२ ॥
करौ सौभाग्यदायिन्यै बाहूदरमुखं श्रियै।
मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः॥ ६२.१३ ॥
गौर्यै नमस्तथा नासामुत्पलायै च लोचने।
तुष्ट्यै ललाटमलकान्‌ कात्यायन्यै शिरस्तथा॥ ६२.१४ ॥
नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै।
रम्भायै ललितायै च वासुदेव्यै नमो नमः॥ ६२.१५ ॥
एवं संपूज्य विधिवदग्रतः पद्ममालिखेत्।
पत्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम्॥ ६२.१६ ॥
पूर्वेण विन्यसेद् गौरीमपर्णाञ्च ततः परम्।
भवानीं दक्षिणे तद्वद्रुद्राणीञ्च ततः परम्॥ ६२.१७ ॥
विन्यसेत् पश्चिमे सौम्यां सदा मदनवासिनीम्।
वायव्ये पाटलामुग्रामन्तरेण ततोऽप्युमाम्। ६२.१८ ॥
मध्ये यथा स्वन्मासाङ्गामङ्गलां कुमुदां सतीम्।
रुद्रञ्च मध्ये संस्थाप्य ललितां कर्णिकोपरि।
कुसुमैरक्षतैर्वार्भिर्नमस्कारेण विन्यसेत्॥ ६२.१९ ॥
गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः।
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः।
सिन्दूरं स्नानवर्णञ्च तासां शिरसि पातयेत्॥ ६२.२० ॥
सिन्दूरकुङ्कुमस्नानमतीवेष्टतमं यतः।
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्।
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः॥ ६२.२१ ॥
नभस्ये पूजयेद् गौरीमुत्पलैरसितैः सदा।
बन्धुजीवैराश्वयुजे कार्तिकेशतपत्रकै॥ ६२.२२ ॥
जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः।
कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत्॥ ६२.२३ ॥
चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाटलैः।
ज्यैष्ठे कमलमन्दारैराषाढे च नवाम्बुजैः॥
कदम्बैरथ मालत्या श्रावणे पूजयेत् सदा॥ ६२.२४ ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्।
बिल्वपत्रार्क पुष्पञ्च यवान् गोश्रृङ्गवारि च॥ ६२.२५ ॥
पञ्चगव्यञ्च बिल्वञ्च प्राशयेत् क्रमशस्तदा।
एतद्‌ भाद्रपदाद्यन्तु प्राशनं समुदाहृतम्॥ ६२.२६ ॥
प्रतिपक्षञ्च मिथुनं तृतीयायां वरानने।
पूजयित्वाऽर्चयेद् भक्त्या वस्त्रमाल्यानुलेपनैः॥
पुंसः पीताम्बरे दद्यात् स्त्रियै कौसुम्भवाससी॥ ६२.२७ ॥
निष्पावाजाजिलवणमिक्षुदण्डगुडान्वितम्।
तस्यै दद्यात्‌ फलं पुष्पं सुवर्णोत्पलसंयुतम्॥ ६२.२८ ॥
यथा न देवि! देवेशस्त्वां परित्यज्य गच्छति।
तथा मामुद्धराशेषदुःखसंसारसागरात्॥ ६२.२९ ॥
कुमुदा विमलानन्ता भवानी च सुधाशिवा।
ललिता कमला गौरी सती रम्भाथ पार्वती॥ ६२.३० ॥
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्।
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम्॥ ६२.३१ ॥
मिथुनानि चतुर्विंशद्दश द्वौ च समर्चयेत्।
अष्टौ षड्‌वाप्यथ पुनश्चानुमासं समर्चयेत्॥ ६२.३२ ॥
पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेत् बुधः।
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा॥ ६२.३३ ॥
सर्वपापहरां देवि! सौभाग्यारोग्यवर्धिनीम्।
न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत्॥
नरो वा यदि वा नारी वित्तशाठ्यात् पतत्यधः॥ ६२.३४ ॥
गर्भिणी सूतिकानक्तं कुमारी वाथ रोगिणी।
यद्यशुद्धा तदान्येन कारयेत् प्रयता स्वयम्॥ ६२.३५ ॥
इमामनन्तफलदां यस्तृतीयां समाचरेत्।
कल्पकोटिशतं साग्रं शिवलोके महीयते॥ ६२.३६ ॥
वित्तहीनोऽपि कुरुते वर्षत्रयमुपोषणैः।
पुष्पमन्त्रविधानेन सोऽपि तत्‌ फलमाप्नुयात्॥ ६२.३७ ॥
नारी वा कुरुते यातु कुमारी विधवाथ वा।
सापि तत्फलमाप्नोति गौर्य्यनुग्रहलालिता॥ ६२.३८ ॥
इति पठति श्रृणोति वा य इत्थं गिरितनया व्रतमिन्द्रवाससंस्थः।
मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिन्नरैश्च पूज्यः॥ ६२.३९ ॥