आपस्तम्बीयं श्रौतसूत्रम् (भाष्यसहितम्)

विकिस्रोतः तः
आपस्तम्बीयं श्रौतसूत्रम् (भाष्यसहितम्)
[[लेखकः :|]]

University of Imysore
Oriental Library Publications
SANSKRIT SERIES NO 87
GENFRAI F DITOR
HR RANGASWAMY IYENGAR, Ese, MA,
Curintor bis charge, Government Orrental Lnbrary, Mysore
श्रीरामाग्निचिवृत्तिसहित धूर्तस्वामिभाष्यभूषितम्
आपस्तम्बीयं श्रौतसूत्रम्
( तत्र १५ प्रश्नाः)
THE ŚRAUTA SŪTRA OF ĀPASTAMBA
WITH
THE BHĀSYA OF DHŪRTASWAMI
AND
THE VRTTI OF RĀMĀGNICIT
(Prasnas. 1-5)
EDITED BY
VIDVAN SO. NARASIMHACHAR,
Govt. Orrentul Inbrary, Mysore
MYSORE
PRINTED BY THE ASST. SUDI AT THE GOVT BRANCH PRESs
1944

॥ श्रीः ॥

आपस्तम्बकल्पसत्रपरिचयः पुमर्थान् स्वस्वाहनधिगमयितुं धर्मनियतान् श्रुतिस्मृत्याचारैः समयनियतैः स्वप्रविततैः। मतुिं शक्त्युत्साह धृतिमविचलां च प्रदिशतु प्रजानां राज्ञश्चानिशमपि स देवो हयमुखः॥ नमो यज्ञाय परमात्मने । ‘वेदाः नः परं धनम्' इति आयोट्यकब्रह्मविदामुद्धोषः । अवर्जनीयमध्ययनं यथाशक्त्युपकारकं नासम्भवनीये चेति धन- व्यपदेशः। ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेय ‘’ इति श्रुतिः सानं वेदाध्ययनमन्तरेण विप्रस्य स्वरूपलाभमेवा सम्भावनीयं अध्ययनेन आमुष्मिकं श्रेयस्सुसाधं च मन्यते। तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते । इति वैदिककुलं शिक्षयन् धृतिमतं श्रेयः परमर्षिः पाणिनिरप्यनु वेदानां श्रेयस्साधनता कथन्तासम्बोधपरिकरभूतानि चाङ्गानि शिक्षाव्याकरणं छन्दो निरुक्तं ज्यौतिषं कल्पश्चेति प्रथन्ते । तत्र हस्तौ कल्पोऽथ पठ्यते’ इति परिग्रहपरिहणमुख्य साधनरूपतां कल्पानामुपदिशति शौनकः पाणिनिश्च। 111 V कल्पसूत्रप्रवृत्तेः कल्पशब्दश्च प्रयोगपरः । प्रयोगश्च बहुश्रुतप्रयोक्तृबहुले धनैकनिरतजनभूयिष्ठे कलिदोषळवविदूरेऽवसरे साङ्गसरहस्यत्ना- नाशाखाध्येतृषु महर्षिषु नानाशाखास्थतत्तद्विशेषोपसंहारेणा सुष्ठानप्रवाहं प्रचारयत्सु विनैवायास समाकलनीय आसीत् । तत- स्ततोऽनृषिषु श्रुतर्षिषु च प्रचरत्सु अनुष्ठानवैगुण्यादिदोषान् सम्भावयद्भिः महर्षिभिराधिकारिकैर्यथायथै सकेपविस्तरप्रक्रियया श्रद्धाल्वनुष्ठातृजनानुजिघृक्षया नानाशाखास्थतत्तद्विशेषसङ्गहेण सुगमा इति ? प्राणायिषत सूत्रनिबन्धाः। ये किल प्रथन्ते , बोधाय नाश्वलायनापस्तम्बहिरण्यकेशिखाद्विदाह्यायणलाट्यायनशाद्वयन मानववाराह कौशिकवैखानस भारद्वाजादि तत्तत्सुगृहीतनामधेय भूषितैरेव सूत्रपदैः। 1 तेषां जुह्वकल्पः (६३३ सु ) (१८-१-३ सु ) धूर्तस्वामि- पर्दिस्वामिभ्या कल्पो विधि इति विवरणात्। रामान्निचिता । च ‘ प्रयोगतया इति पूरण्यात् । अन्यत्रापि भाष्यकाराभ्यां कल्पशब्दस्य विधिशब्देन विवरणाचा तथास्वमवसयत । 2 कल्पसूत्रप्रवृत्तावुकमेव हेतु मन्यन्ते भाष्यकारादय ;~दर्शपूर्णमासौ व्याख्यास्याम इत्यत्र व्याख्याया आवश्यकत्वोपपादनाय ‘ कश्चिद्भयान् तत्र मन्त्रब्राह्मणब्याख्यातत्वाद्दर्शपूर्णमासयोः अनथकसुत्रकारयल इति , तच्च न ; दुर्शनत्वात्ङ्यर्थस्यायतनैः , अनेकविध्युपसंहारस्य च । अतो नानर्थक इति तस्वामी (१० पु)। एवं बोधायनकल्पव्याख्यारम्भे- ‘ब्राह्मणाना बहुत्वात् एकैकस्या शाखायां परिसमाप्तत्वात् अर्थस्य च दुरवबोधत्वात् संहृत्य विवरणार्थं सुखं बुद्ध्वा कर्माण्यनुष्ठाय फलं सर्वं प्राप्नुयु रिति कल्प आरब्ध आचार्येण’ इति भवस्वामी । एवं आश्वलायनश्रौतदेवत्रातभाष्येऽपि- तत्र पुरुषशक्तिपरिहारमुपलक्ष्य शौनकादिभिराचारैः कल्पाः प्रणीता इति ॥ प्रायोऽनृषयः क्कचिदेव च श्रुतर्षयश्च भाविन इति भगवता आपस्तम्बेन न्यबन्धि धर्मेषु , “नियमेषु तपश्शब्दः, तदंतिक्रमे विद्याकर्म निस्स्रवति ब्रह्म सहापत्यादेतस्मात् । कर्तपत्यमनायुष्यं च । तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात्। श्रुतर्षयश्च सम्भ वन्ति केचित् कर्मफलशेषेण पुनस्सम्भवे यथा श्वेतकेतुः' इति १-५-५ , १-६ सूत्रे । कर्तपत्यंनरकपातहेतुरिति तत्र हरदत्तः। कल्पानां पाणिनिपूर्वकालिकत्वम् परमर्षिप्रणीतानि कल्पसूत्राणि ऋषिभिरेव प्रचारमासेदिवां- सीति भगवतः पाणिनेर्वचसा प्रतीमः। यतः ‘तेन प्रोक्तम् 'इति प्रवचनार्थकपदेन प्रक्रम्य तित्तिरिप्रभृतीन् वेदप्रवकृनिव कल्प प्रवह्नपि ‘पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ’ इति स्मरति । यद्यपि ‘पुराणानि कल्पान्’ इत्यन्नायमान इव कल्पशब्दस्त्रे ऽपि प्रयोगदर्शकवेदभागपर इति तस्य च प्रवचममैष्याम्नाय इव स्वारसिकमिति च वक्टुं शक्यते , तथाऽपि ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ’ इति सूत्रे कल्पसूत्रनिबन्धानुवादिनो मीमांसा दर्शनप्रवर्तकस्य जैमिनेराचार्यं बादरायणं निर्दिशन् कल्पसूत्र प्रवचनपरम्परायाः स्वप्राचीनतां बाढमेवानुमन्यते पाणिनिः। काश्यपकौशिकग्रहणं कल्पे नियमार्थम् ’ इति वदन् वार्ति- ककारकात्यायनश्च कण्ठत एवाह तत्प्रचीनताम् । कल्पसूत्रनिबन्धेषु च आपस्तम्बीयोऽप्यन्यतमः प्रथते। निब धोऽयं पाणिनेरतिप्राचीन इति निश्चिते भाष्यकृत्सम्मतिं दर्श यामः ; –‘तदस्यास्त्यस्मिन्नितिमतुप् ’ इति सूत्रे ‘सन्मात्रे च ऋषिदर्शनात्' इति वार्तिकम् । तत्र च भाष्यम् ; सन्मात्रे च श्रऋषिर्दर्शयति मतुपम् ‘यवमतीभिर्युपं प्रोक्षतीति’ इति । इदं च वाक्यम् आपस्तम्बकल्पे सप्तमप्रभं नवमखण्डे नवमसूत्रे ‘अग्रेणा वटं प्रवे यूपं निधाय’ इत्यारभ्य ‘यूपं प्रक्षाल्याथैनं यवमतीभिः 1 जैमिनेः कल्पनिबन्धानुवादि चाने व्यक्तं भविष्यति । vi प्रोक्षति' इति दृश्यते । एनमित्यस्य विवरणतया यूपशब्दः प्रयु- ज्यते पतञ्जलिना ॥ कोऽत्रापस्तम्बः कदाऽसौ ? पतञ्जलिना कल्पसूत्रवाक्यानामृषिवाक्यत्वोक्तेः पाणिनिनापि पुरातनप्रोकतया कल्पसूत्राणामनुवादात् ऋषिकुलस्य कल्यादि ४५० वर्षान्ततायास्सिद्धत्वात् ऋषिप्रणीतानां कल्पसूत्राणां कल्या- दितः ४५० वर्षान्ता प्राचीनता दृढं निश्चीयत इति तु भगवद्दत्तः । याज्ञवल्क्यश्च - - यमापस्तम्बसंवर्ताः कात्यायन बृहस्पती । पराशरव्यासशङ्खलिखिता दक्षगौतमौ ॥ शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥ इति स्वप्रवर्तनीये धर्मनिबन्धे प्राचीनधर्मनिबन्धप्रवर्तकान् स्मरन् तेष्वन्यतमं कलयत्यापस्तम्बम् । अत्राह बोधायनकल्पव्याख्याता यज्ञेश्वर:- मेधां बोधायनो वो विनरतु सहितप्पष्टिसाहस्रशिष्यैः यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्यशिष्यः । सूत्रं प्रायुत नैकक्रमविधिनिपुणाध्वर्युनानाप्रयोग- व्यक्तिशानोपयुक्तस्फुटमृदुगहनप्रौढसन्दर्भगर्भम् ॥ कल्पामृतं क्षितिसुरप्रकराय योऽदात् वेदाम्बुराशिमधिमथ्य निजप्रभावात् । बोधायनाय मुनिवन्दितपादपद्म- द्वन्द्वाय कण्वतनयाय नमोऽस्तु तस्मै | इति । प्रायश्चित्तविचिन्तननाम्नि निबन्धे च- बोधायनं जैमिनिं च कौषीतक्याश्वलायनौ । वाधूलकापस्तम्बादीन् नौमि शाखाप्रवर्तकान् ॥ इति शाखाप्रवर्तकेष्वापस्तम्बगणनां दर्शयति । बहुचशाट्यायनि- • पैङ्गिछन्दोगादि पदपुरस्कारेण ब्राह्मणानां प्रमाणतां प्रदर्शयन् भगवानापस्तम्बः शाखाविभाजकाद्भगवतो वेदव्यासादनन्तरका लिक इत्यप्यध्यवसातुमस्त्यवसरः । $ V11 पराशरेण सह धर्मशास्त्रप्रवर्तकेषु परिगणनं स्यासपूर्वकालि तामेव सुदुघटयति । तत्ततपस्विजनसुकृताधीनपरमपुरुषानुग्रहनिवन्धनस्ततम् प्रादुर्भवोऽपि ‘ विश्वामित्रस्य सूक्कं भवत्येतेन वै, इत्यादिषु ‘ब्रह्म स्वयम्भुवभ्यातर्षत् तदृषीणामृषित्वम्’ इत्यादिषु च क्षुतिभिरेवा वेद्यते। एष एव च न्यायो ब्राह्मणेष्वपि । त प्रचारः । तदुदाहरणमपि तदनुरोध्येवेति नावश्यं शाखाविभागोत्त रभावितैवेति निश्चयसंभव , ननु तथाsपि विस्तृतदशशिमध्यसंगृहीतांशचतुस्तोहिताकर णेन प्रत्येकं शिष्यप्रवर्तकाद्भगवतो व्यासादनन्तरं वैशम्पायनशिष्य परम्पराप्रवचनविषयशास्खाभेदेषु तत्र तैत्तिरीया नाम द्विभेदा भवन्ति औखः खाण्डिकेयाश्चेति। तत्र खाण्डिकेया नाम पञ्चभेदा भवन्ति कालेता हैरण्यकेशी भार द्वाजी आपस्तम्बी चेति’ इति चरणव्यूहे द्धितीयखण्डे आपस्तम्ब प्रवर्तितशाखायास्तन्नाम्ना व्यवहारमूलप्रसिद्धिकीर्तनात् शाखा चार्यरूप एव भगवनापस्तम्बः शक्यते । बादरायणशिष्यपरम्पराघटक एव भगवानापस्तम्बः कल्प सूत्रकृदपीत्यपि तदीयकल्पस्त्रेषु “ इति वाजसनेयिनस्समामननि एके, कझति ब्राह्मणस्, काठकाः, कालबविब्राह्मणस, कौषीतकिनः छन्दोगब्राह्मणम् , ताण्डकम् , ताण्डिनः बह्वब्राह्मणम् भाटविकम् वाजसनेयकम् , शाट्यायनकम् , शैलालिब्राह्मणम् , शाट्यायनि शाखाविभागोत्तरभाविबह्वादितत्तत्प्रव. र्तितवेदभागानां प्रमाणतां प्रकटयता भगवताऽपस्तम्बेनैवाविष्कृतं भवति इति चेन्न ; प्रमाणतया परिग्रहस्य तत्तदुष्टभागपरतया प्युपतेः वक्ष्यमाणोपजीवनक्रमेणप्राचीनतासिद्धेश्च प्रवक्तपरम्परा परिगणितश्च भगवानन्य एवापस्तम्ब इत्यव धेयम् । 1 शुल्बप्रश्नं करविन्दधिपेन-तक्षशाने गाग्र्यागस्त्यादिभिर अलिसंख्ययोक्तं रथपरिमाणश्लोकमुदाहरति इति सूत्रावतारणदी- नात् गाग्र्यागस्त्याद्युत्तरकालिकोऽयमापस्तम्ब इत्यप्यवगम्यते । कल्पभाज्यप्रवति”. सानुकरूपमेव प्रणीतान्यपि कल्पसूत्राणि कालवशात् दुरूहा र्थतां गतानि तैस्तैः चिरगृहीतगुरुवरिवस्या संप्राप्तसरहस्य- वेदार्थः निस्संशयानुष्ठानानुष्ठापनप्रवीणैः परिचयस्लानिं संभवन्ती- मालोच्य भाष्यादिप्रणयनेन समुज्जीव्यमानानि स्वार्थबोधनक्षमाणि जाग्रति ॥ तत्रापस्तम्बकल्पसूत्रवृन्दस्य धूर्तस्वामिकपर्दिस्वमिनौ भाष्य कारौ रामानिचित् वृत्तिकारश्च परिरक्षकतायां संप्रतिपद्यते ॥ कल्पानां मीमांसादर्शनपूर्वकालत्वमूलत्वे ॥ कल्पसूत्राणि च जैमिनीयमीमांसादर्शनादपि पुरातनानीति तन्मूलभूतानीति च निश्चयः । यतः ,–‘ नास्यैतां रात्रिं कुमाराश्व न पयसो लभन्ते’ इति (१-४-२) आपस्तम्बीयं कल्पसूत्रम् ‘ तथा पयः प्रतिषेधश्च कुमाराणाम् ’ इति (११-१-५१) सूत्रेणानुवदत्यर्थतः। आपस्तम्बस्य नतुं सूकॅननक्षत्रम् (इति (५१२१) ऋतुनक्षत्रातिक्रमवचनात् सूत्रम् ) (५-४-६) इति मन्थान् जपत्यकरणातु- (४-१-३) मन्त्राश्चाकर्मकरणास्तद्वत् इति मन्त्राणांकरणार्थत्वात् इति (३-८-१५) (१२-३-२५) पितृयज्ञः स्वकालविधाना (परि २-३५), तयैवानुपूर्णा दनङ्ग स्यात्. (४-४-१९) तुल्यवच्च प्रसंख्यानात् ( , २–१६) > » (४-४-२०) प्रतिषिद्धे च दर्शनात् . ( » २-३७) » ’, (४-४-२१) अवामिनोऽग्नेरित्यादि ४-न ( » १) » देवताग्निशब्दक्रियम् इति (६-३-१८). १ १ अर्थद्रव्यविरोधेऽर्थो बली-(परि ३-४६) » तयैवानुपूर्या (६-३-३९) १ १ द्रव्यसंस्कारविरोधे > » » (६-३-३८) अथ कर्माण्याचारा- (आप गृ स्) आचारादृह्यमाणेषु (६-२-३०) दित्यादि इतं नैयमिकं हेतदृणसंस्तुतम् (वासिष्ठम् ) सोमविद्याप्रजमृणवाक्येन (६-२-३१) इत्यादिरूपेणापस्तम्बकल्पं तस्यान्यस्य च गृहं चानुवदन् ततोर्वोऽचीनोऽवगम्यते । षष्ठेऽध्याये ५१ २-२७-२८ ६-३-१-७ ६-३-८-१० एवम् ; अधिकारिणं प्रथमेऽध्याये का. १-२५ सू जै यागहोमभेदम् २६-३० नित्यान्यनुष्ठेयानि + २७-४१ » » साङ्गकाम्यानुष्ठानम् ४२ प्रायश्चित्तसाफल्यम् » ४३ मन्त्रशब्दार्थम् ४५ /> यजुर्लक्षणम् ४६ अध्याहारहेतुम् ४७ / मन्त्रेयतानिर्णयम् = ४८ : : मन्त्रकर्मसंबन्ध- ,, ४९-५३ , , ६-३-9 ११ १) २-१-३७ ); २-१-४८ २-१-४७ १२-३-२५ २-१-४१ उपश्चरणम् बर्हिश्शब्दशक्तिम् » प्रकृतिविकृत्यर्थता , ५४-५५ » » ५६ > १-४-११ ७३ ११ ६-८-९ प्रतिनिधिविचार ~ ८६-१०० ~ अर्थद्रव्यादिबला- » १०१-१०४ » » ६-३-१३-४१ ६-३-३९ १ ५--१-१४ अङ्गकर्मणां क्रमम् » १०५-११३ » > क्रमनियामकबला - 9 ११४-१२१ > → ५-१-१-५ अवत्तनाशे कर्त , १२२-१२६ ,, ६-४-१-२ सत्राधिकारनिर्ण- » १३४-१४८ ,, » , १०-६-४५-५० ) तन्त्रविचारम् , १४९-१६५ ॐ , ११ोनाध्यायेन आद्यांतहेतुम् १७५ / विकल्पसमुच्चय : १७६-१९० » » १२ » १ १ मन्त्रेषु स्वरव्येव- , १९१-१९४ , , १२-३-२०-२२ स्थाम्. ११ १९५ : १ १ १२-४--९, समुच्चयविकल्पौ > १९६-१९९ ,, , १२शेऽध्याये इति वेदर्थनिर्णयोपयोग्यर्थमीमांसनं कल्पसूत्रकृत्कात्यायनः । पूर्वपूर्वकल्पनिबन्ध प्रवचनादिप्रागं दर्शयति ; तदेव च विस्तरेण जैमिनिः। जैमिनिः विधिलक्षणम् १-१-१ सत्याषाढः १ प्र १ पटले ॐ ब्राह्मणलक्षणस् २-१-३२ ११ }} ११ १) 9; मन्त्र • १६ ५१ ११ १५ ११ क मन्त्राणां यज्ञाङ्गनाम् १३-३-२५ , , , , > » परिमाण २-१-४६ निर्मीयम् ११ ११ ११ ११ » फलार्थपुनश्श्रवणे २-१-३६ १) ११ ११ ॐ पदार्थानुसम- ५-२-१-१२ ११ ११ ११ ११ , अधिकारि ६-१-२-१-१२ ११ ११ ७ १: प्रतिनिधि ६-३-१३-४१ ११ ११ ११ ११ १) >> मोमाधाने त्वा५-४-५-९ ११ ,, पवमानहवि- ११-४-१२-१५ १) 2; विषयव्यवस्थाम् , दर्विहोमपदा- ८-४-१-२८ ११ ११ ८ ,> , अतिदेशविचा- ८ अध्यायेन ११ ११ १) १) रम १) ११ ११ ११ १ ॐ ऊहविचारम् ,, पशः आमिक्षा-८-२-१०-१४ , , ४ ५ ,

  • १९–२३

याश्च प्रतर्देहविकारताम्. इत्येवं स्वीये कल्पे वेदार्थनिर्णय परिकरं निरूपयति जैमिनिः तमेव च सत्याषाढः । एवमनादेः कालात्वहन् अनुष्ठानतत्प्रमाण तत्प्रचार प्रका राणां विचारः तैस्तैः कल्पकारैः संक्षेपविस्तराभ्यां यथायथं निरू प्यते इति बहुषु कल्पनिबन्धेषु को वा यज्ञकर्मापेक्षितो न्यायनिर्ण यादिरनिरूपितोऽवशिष्यते इति महाप्राज्ञमुनिजन पूर्वपूर्वक्षुण्णे नैव पथा जैमिनिरप्याचार्यः संचरमाण बहुसंग्राहिणं विपुलं दर्शने प्रवर्तयामासेति विश्वासिमः। जैमिनिस्त्रे तसहषिनामग्रहणमप्ये तदुपपादयति । X एवं बादरायणोऽपि—‘पारिप्लवाथं इति चेन्न विशेषितत्वात् इति सूत्रे पारिप्यवशब्देन (२० प्र ६ खे ७ सूत्रे) आपस्तम्बेन यानि दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौव न्यवं चाचिख्यासन्’ इत्यनेनानूदितानि , आश्वलायनेन च ,-- दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुषा मात्यपरिवृतायग्राश्च परिप्लवमाचक्षीत’ इत्यादिना नवाहसमाप नीयानि यान्याख्यानशंसनानि विहितानि तान्येवानुवदतीति ततोऽs र्वाचीनमेव बादरायणीयं दर्शनमपि। गृह्यतात्पर्यदर्शनेऽपि – नानासाधनकाः नानाशाखास्थाङ्गकाः मीमांसान्यायसहस्र- निर्धार्यवचनव्यक्तिकाः मन्दबुद्धिभिरिदानीन्तनैर्दूर्शानाःअज्ञाने चानुष्ठातुमशक्ताः कथं चन प्रत्यवेयुरिति कृपाविष्टचेतस्कतया सूत्रकारेण ‘यशं व्याख्यास्याम ' इति परिभाषायामेकविंशतियशान् संक्षेपतो व्याख्याय तावन्मात्रेणानुपयोगात् ‘अथातो दर्शपूर्ण मास’ इत्यारभ्य श्रोता हविर्यज्ञसंस्थाः क्षामवत्यादयो नैमि सिकाः प्रसङ्गात्काम्याश्च विशेषतो व्याख्याताः इत्याह सुदर्शना । अत्र च सर्वविधमीमांसान्यायवृन्दमपि पूर्वपूर्वकल्पसूत्रप्रवर्तक- मुनिपरम्परया संक्षेपविस्तराभ्यां प्रवर्यमानं प्रचरतीत्यभिप्रायः । सति चैवं यज्ञशात्रव्याख्या तत्परिगृहीतवेदव्याख्या- निबन्धा इव मीमांसादर्शनमपि यज्ञशात्रव्याख्यारूपमेवेति सिद्ध भवति । इत्थं यथाशास्त्रव्याख्याभिरखिलाभिरैककण्ठ्येनैव वेदार्थेति च कर्तव्यता पूरणीयेति सिद्धम् । यज्ञशात्रव्याख्या तत्परिगृहीतवेदव्याख्या तथा विधमीमां सादर्शनरहस्य वेदिन एव यज्ञशात्रभूतकल्पसूअविवरणे प्रभवन्ति तथाभूता एव धूर्तस्वामि कपर्दिस्वामि रामाण्डारा आप ’ तस्बीयकल्पसूत्रनिबन्धे भाष्यकारवृत्तिकाराः यज्ञानुष्टानमार्ग संरक्षकविपुलनिबन्धप्रणेतारः प्रथन्तेतराम् । XIV ११ ११ सायमुपक्रमं प्रातरपवर्गमग्निहोत्रं सूत्रकाराणां मतम् ; सायमादिकामो द्रव्यनियमश्च । मीमांसकानां तु कर्मनामैवाग्निहोत्रमिति न समुदायस्य , तेषां यस्मिन् कस्मिन् होमे आरम्भः । (भा.) आग्रयणेन यक्ष्ये स्वर्ग लोकमवाप्तवानीति सङ्कल्प आदौ मीमांसकमत्या ; यत्रानानातः कामः न तत्र कामयितव्यमित्युपदेश। (भा). आगन्तुकत्वादाग्रयणस्य अविरुद्ध अज्यान्यः क्रियन्ते । मीमांसकानामाश्रयणस्य प्रधान्य मित्यनित्यस्य प्रयोग इति सगुणविगुण- साध्या प्रकृतिरिति तत्र तस्य सर्चतन्त्रम् । १ (भा). ११ यद्यपि मीमांसकैः वैश्यदेयामिक्षासाहचर्यात् दण्डिन्यायेन वैश्वदेवशब्दस्य प्रवृत्तिरुक्ता । अत्र ब्राह्मणोक्तं निर्वचनमाश्रियते । (भा). ११ बट्टत्विजः पशुबन्धस्य कर्मकुर्वन्ति । यद्यपि शमिता । श्रपणं करोति ,तथा न भवत्युत्विकं । मीमांसकैरध्वर्योरेव शमितृत्वे उक्तेऽपि विश्वसृजामयने शमितोश्रो विशांपतिः’ इति अवयरन्यस्य शमितृत्वदर्शनात् आन्यश्शमिता , तस्य कन्विक्तुं नास्ति । (वृ). तस्मादनगते मुख्यकाले तन्त्रमारब्धमिति शनं निमित्तम् । तस्यावस्थाभेदो निरुती गृहीतमिति । मीमांसकानां तु निरुसादीना मय्यविवक्षा अकाले तन्त्रप्रवृतिमात्रं निमि तम् ’ (बृ. १) ११ १३ अग्नीवरुणाभ्यां स्विष्टकृद्भथामनुब्रूहि ; अर्नी वरुण स्विष्टकृतौ यजेतिमीमांसकाः (भा) १९ अग्नीदौपयजानगारं हरन्त्यादि पाशुकम् यद्य पीधिविधिः ; प्रणीताविमोकमार्जनान्त-- वचनादेव मीमांसकाः (भा) नष्ठा पुनरागता गृहान् सा च दक्षिणा सत्वः वतामिति मीमांसकाः प्रधानदक्षिणान्त भवादिति । नोपपद्यते तस्मादङ्गभूतैक तत्र दक्षिणा (भा). एवमादीनि बहून्युदाहरणानि । द्रष्टव्याने स्पष्टमेव चाब्रवीन्महादेवः याज्ञिकास्सूत्रकारणां मत बुबा स्वयं तथा । न्यायैस्तत्सूचितैरेव द्रढयन्त्यकुतोभयाः ॥ प्रसिद्धिमनुगृजन्तस्ते मान्याश्श्रौतकर्मणि ॥ इति ॥ तज्जैमिनिमतापेतमिति मे दूषणं न हि ॥ इति॥ जैमिनीयैस्तु पशुप्रकृतित्वमाशङ्कय दूषितं न्यायेन , अस्मच्छा ततु खोपदेशसूचितन्यायव्याख्याने सूत्रतात्पर्यं दर्शितम् । अतोऽस्म त्सूत्रेऽयमेव प्रकारो ज्ञेयः। इति -- न्यायोपदेशयोः केचित् विकल्पं ब्रुवते न तत् । युक्तं न्यायोऽनुमानं तु श्रुतितुल्यं कथं भवेत् ॥ इति च । अतः मीमांसकोक्तेषु स्वस्वसंप्रदायाविरुद्धमेव ग्राह्यमिति याज्ञिकपक्षः । देवताविग्रहादियज्ञशास्त्रव्याख्यातृपरिग्राह्यमेव ॥ यश्च जैमिनीयव्याख्यातृणां पराक्रमः-- कथमपि न देवताया विग्रहादिखीकारः। शब्दमात्रं देवता । अर्थस्तु चेतनोऽचेतनो वा कश्चित् स्वीक्रियते , ने तु विग्रहादिमान् । उपासनादौ परं ध्यानमाहार्यं तस्य (भाट्टदी. ९१४) इति । X देवताया विग्रहाद्यस्ति , न तु तस्याः फलप्रदत्वं विकल्पास हत्वात् (शानदी ) इति च । सोऽयं वादश्शबरस्वामिनमारभ्य मीमांसकैः जैमिन्यभिप्राय इति कुतसंकेतैः यथामतिबलं न्यायादि निरूपणैव्यवर्यमानः प्रचरति । तेषु च वादिषु मूर्धन्यः खण्डदेवः स्वयं समुचितसूत्रतात्पर्य परिचिन्तनशक्तोऽपि शबरादिपूर्वपूर्वमीमांसकपरम्परावचस्समाश्वा- सप्रचारमात्रधिया वादमिममुपवण्यै ‘मम त्वेवं वदतो वाणी दुष्यतीति हरिस्मरणमेव शरणम् ’ इति मुक्तकण्ठमाधुपत् । तदेतच्छरणवरणं निखिलपूर्वमीमांसकवर्गप्रतिनिधिस्थानस्थितेन तेन कृतम् । न खलु जैमिनेराशय इति वर्णनमात्रेण प्रत्यवायभिया शरणवरणं वस्तुतो देवतातत्प्रसादादिनास्तिक्यहतमतेः प्रवृत्तिगोचरस्स्यात् । मीमांसासारसर्चस्ववेदि परमधार्मिकविद्वबृन्दपरिगृहीतकल्प सूत्रव्याख्यातृवेदव्याख्यातृसूक्तिसिद्धे भगवतो वेदपुरुषस्य निगूढ- माशयं स्वपूर्वपुरुषपरम्परोपदेशपरिप्राप्तं देवतातत्प्रसादादि तात्वि कताविषयं जानात्येव खण्डदेवोऽपि। परिपाल्यमानप्रस्थानपरिचयप्राथमिकश्रद्धमूलकस्य साहजिक पाटवातिशयस्य सतो दुर्निरोधतया परं तथा वादोद्धोषः । न च जैमिनौ ब्रह्मवादिनामग्रेसरे कश्चिद्दोषमारोपयितुं स चेता उद्युक्तास् । नित्यनिषिद्धयोरिष्टानिष्टफलं नास्तीत्यादिनिष्ठभर्तुमित्रादि निरसनेन मीमांसास्तिक्यसंपादनैदम्पर्यम् निदषत्वैकवाक्यत्वं क्क वा लोकस्य र श्यते । सापवादा यतः केचिन्मोक्षस्वर्गावपि प्रति । इति अधिकारिभेदभिन्नस्वर्गमोक्षपुरुषार्थशास्त्रार्थनैर्भार्यप्रदर्श नेन तदनभ्युपगमनिन्द्यतां च प्रकटयन्तः , ‘यद् अध्येतारोऽs- ध्यापयितारश्च पश्र्वस्था वा वेदवाक्यतदर्थरूपाण्यालोचयन्ति तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्किकाणां प्रतीति भावना नोत्पद्यत इति तत्तत्प्रतिपादनक्षमवेदोत्थापित X । न्यायोपनिबन्धनात् मीमांसकैः केवलं यश एव पीतम्, इति च बदन्तो (१-३-६) वार्तिककाराः संप्रतिपन्नवेदर्थवित्संमतन्याय- निबन्धनरूप मीमांसेति , मीमांसकानां च बाह्यतार्किकतन्मार्ग प्रविष्टप्रतिबोधनाधिकारो महानेवारोपितश्शिरासि, न तु परम वैदिकपरिगृहीतपथकदर्थन कर्तव्यतापि इति च मन्यन्ते । सनातनधर्मानुष्ठानमार्गनिष्ठाश्च अनुष्ठापकवचोबृन्दसामरस्य ऽपरेभूषेतहृदया कल्पसूत्रव्याख्यातार एवमातिष्ठन्ते , तथाहि- तृतीयप्रश्न-पिष्टलेपफलीकरणहोमविषरे - अस्य होमस्य आदित्यो देवता हृदयान्तरपुरुषो वा इति वृत्तिकृत् रामाण्डारः तुरीयप्रश्न-वनस्पतीज्याभिराराधनं करिष्यामीति इति , आहुतिभिराराधितत्वात् इति च भाष्यकृत् धूर्त स्वामी तुरीयप्रश्न–ज्योतिष्मतीgथा यस्याग्निहोत्रार्थमुद्धतोऽग्निरहु तेऽग्निहोत्रेऽनुगच्छति तस्योत्पत्तिः (भा) य पूर्वमनुगत आहवनीयोऽग्निः स एवायमनि योऽत्र देवताभूतोऽग्निः । पूर्वमनुगतस्यावक्षाणस्थस्य ज्योतिर्मात्रं विनष्टम् । तत्राहवनीयानेः ज्योतिष्मतो विनष्टस्य देवतात्वेना न्वयात् । यदेवास्य ज्योतिः परा पतितं तदेवावरुन्धे ' इति विनष्टस्य ज्योतीरूपस्यादृष्टात्मकस्य प्रतिसमाधानार्थेयमिष्टिः इति तुरीये प्रक्षे -उपावरोहे त मन्त्रे उक्ते गार्हपत्यादिर्देवताभूतोऽ- फ़िलौंकिकमुपसंक्रामति इति भाष्यम् । षष्ठे प्रश्न-होमेनाराध्य आशीर्भिरुपस्थानेन याचते , देवता कोपप्रसङ्गात् इति वृत्तिकृत् । षष्ठे प्रक्षे-~नवानामग्रप्राप rणं देवानाम् , तदाग्रयणकर्म इति । स्वामिभाष्यम् । सप्तमे प्रश्ने-वैश्वदेवशब्दनिर्वचने-अत्रेदं प्रयोजनम् आने याद्यष्टकर्मसमुदायेन अग्नथाख्यः परमात्मा यष्टव्य इति ज्ञानम् इति श्रुतिः। SROUINEA. VOL I. xvi अष्टमे प्रश्न --प्रजापतिर्मनसान्धोच्छेत इति होमेषु तत्तदव- स्थापक्षसोमात्मना यशदेवतात्वात् सोमस्य देवतारूपत्वम् ॥ इति वृत्तिः। द्वादशे प्रक्षे–इन्द्र एव देवता परमात्मरूपः आत्मन इन्द्राय इति श्रुते : इति वृत्तिः । इष्टिहौत्रकल्पे–‘स्वं महिमानमावह’ इति मन्त्रं प्रधृष्य स्वमते तु सर्वदेवताऽऽवाहनाङ्गत्वेन सर्वदेवतानां स्वकीय महिमान मावहेति वाक्यशेषः। ‘एष वै देवानां महिमा यो विष्णुः पर मेष्ठी' इति सर्वदेवतान्तर्यामिणं विष्णुम् इति वृतिः । तुरीये प्रश्न–असति कामे कामशब्दो लुप्यते । सत्यपि वा वर्जनं श्रेयः । तद्धि परमं परदेवताप्रीणनम् परमनिश्रेयसायेति सर्वशास्त्राणां मर्यादा । यथोकं गीतासु कार्यमित्येव यत्कर्म-सात्विको मतः ॥ इति । सूत्रकारश्चाह–‘नेमं लौकिकमर्थं पुरस्कृत्य दर्माधरेत्+अनूत्प द्यन्ते इति । श्रुतिश्च अकामहतस्यानन्दानुपदिशति ’ इति च वृति कुटुद्रदत्तः । एवं ‘परमात्मरूपिणेऽग्नये ' इति ; “ एवं सर्वत्र नेयस्’ इनि देवतावाच्यश्नथादिशब्दानां परमात्मपर्यवसायितास् । नाना पाठकैब्रह्मकथा कर्तव्या ‘इदं वा अग्ने नैव किञ्चनासीत् इत्याद्याः इति ब्रह्मविचारम् । महदेतत्प्रजापतेराधनम् इति तदाराधन च दर्शयति कल्पान्तरकारा अपि कर्मसावुण्यावहां देवतास्तुतिं निबध्नन्ति; यथा द्राह्यायणः--‘ब्रह्मखं वदन्ति , गाय त्रिर्जेयुरिति धान अय्य चतुहतारमभिप्रेत्यैतदिति गौतमः ’ इत्यादि च। तद्भाष्य छत् धन्वी तस्य तस्य परब्रह्मप्रतिपादकतामाह । एवमादिभाष्यकृतिपरिशीलने शब्दातिरिक्ता बघता तदारा धनं तत्प्रीतिकोपौ तस्य हविरुपभोगः फलप्रदत्वं च एतत्सर्वानुगुण विप्रहवस्वं च श्रुतितात्पर्यसिद्धमिति निर्दिशयमेवावगम्यते । xx न चैवं विधसत्कर्मकलापोपदेष्टुपरिगणितो जैमिनिर्मुनिर्निस्स्व- रूपां देवतां वेदार्थ इत्युपदिशेत् । आश्वलायनप्रयोगदीपिकाकृत् मधुनाचार्योऽपि द्वादशे प्रश्ने यद्यपि प्रकृतिभावनिर्णये देवतासामान्यं दुर्बलमिति स्थितम् तथाऽपि औपग्रनिकद्रव्यसामान्यात् प्रत्यक्ष दे वतासामान्यं बलव देव इत्याह । त्रिकाण्डमण्डनव्याख्याकारोऽपि देवताविग्रहादि निराकरणस्य नावमिकस्य उत्सूत्रां समर्थयते । (३१ © } सत्याषाढकल्पव्याख्याता महादेवोऽपि वैजयन्त्याम् इन्द्राद्यर्था न लौकिकाः येनेन्द्रादिपदानां लोकतश्शक्तिग्रह- स्स्यात् । किंतु तेऽपि शास्त्रादेव ज्ञेया । शास्त्रं च विग्रहवत एव चूते । तत्रैव शक्तिग्रहो न तु विग्रह विधुरे व्यवहारोऽस्ति । न च शब्द एव तावद्देवतास्वरूप स् पदार्थत्वेन प्रमाणाभावात् तादृग- प्रतीतेश्च । तस्मात् यादृशेऽर्थे शक्तिग्रहः तादृगेव तत्तद्देवता- शब्देन वाच्यम् । तत्रैव देवतात्वेन विधि । बादरायणेनाप्यय मंशः प्रतिपादितः इत्याह । सायणाचार्या अपि वेदभाष्ये देवताविग्रहादि समर्थयन्ते । देवताविग्रहादि जैमिनिसंमतमेव कथमिदं देवताविग्रहादिनिराकरणस्योत्सूत्रत्वादिकं महाः निबन्ध्राक्षेपरूपं घटेत ? कश्च तत्समथनप्रकारः ? इति चेत्; अत्रेदमवधीयताम् श्रीमन्निगमान्तगुरूणां जैमिनिहृदयावेदनेन निदैवतवादि प्रतिबोधनम् (तत्वटीकायास्, अपि चैवं नवमाद्यपादे फलदेवतयोश्च । न चोदनातो हि तावुण्यमिति प्रसक्तयोः फलदेवतयोर्मध्ये देवताविषयाणि देवता वा प्रयोजयेत् इत्यादीनि सूत्राणि यानि तानि व्याकुर्म-देव तोद्देशेन देयं द्रव्यं देवता न प्रयोजयेत् कुतः १ कृष्यादिवत्फल- साधनभूतक्रियाया एव प्रयोजकत्वोपपत्तेः तत्राह सू. देवता वा प्रयोजयेत् अतिथिवलोजनस्य तदर्थत्वात् (९-१-६) वा शब्दश्शङ्कानिवर्तकः । हविरुद्देश्या देवता फलार्थिने 8* xx सैवाराधने प्रयोजयेत् । कुतः भोजनस्य तदर्थत्वात्- भोजनस्य हविषस्तत्समर्पणस्य च तदर्थत्वात्-तच्छेषत्वात् । संप्रदानभूता हि देवता प्रधानतया स्वार्थे द्रव्यतत्समर्पणे प्रयुद्धे क्रियाप्रधानवाक्येषु न्यग्भूतापि हि देवता । तत्तन्मन्त्रादिसामथ्र्यादर्थप्राधान्यशालिनी । न च वाच्यं विग्रहादिपञ्चकायोगान्न प्रयोक्री देवतेति, स्मृत्युपचारा- न्यार्थदर्शनैबाधितैस्तत्सिद्धेः । अतो यथविग्रहादिमानतिथि- राराध्यः स्वार्थ स्वाभीष्टमुपचरणं प्रयुङ तथा देवतापीति । अर्थवत्त्वाच्या ’ (१-१-७) अथैते प्राप्यत इत्यर्थं विभूतिः अर्यत इति वा । अतः तदभावादनाराध्या अनीप्सितप्रदत्वा दप्रयोजिकेति न शङ्कथम् । परा खलु देवता सर्वस्येथे । तन्नियुक्ता चापरा यथाऽधिकारं तत्तद्विभूतीनाम् । तथाऽपि निरपेक्षा देवता न कुतश्चित्प्रीयेत न कश्चित्प्रीणाति ततः कथं प्रयोजिकेत्यत्राहततश्च तेन सम्बन्ध” (९-१-८) । ततः--नैरपेक्ष्येऽपि नरदेवनीत्या दयौदर्यशालिन्याः परिचर्य माणायाः प्रसेदुष्या देवताया एव हेतोः परिचरतां स्वाभीष्टफलेन सम्बन्ध स्मृत्युपचारादिभिरेवं सिद्ध इति पूर्वपक्षः । राद्धन्तस्तु अपि वा शब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्यात् (९-१९) अत्र अपि वेति साञ्चीकार पक्षव्यावर्ननम् । यद्यपि देवताविग्रहादि पञ्चकं दुर्निषेधम् । द्रव्याद्यपेक्षया संप्रदानस्य प्राधान्यम् । यजेश्च देवता राधनवाचितया यागस्य तादर्य सिद्धपरवाक्येषु च परावरदेवतयो स्खरूपमनन्यार्थमामनामः , तथाऽपि कर्तव्योपदेशेषु यशदिरूपं कर्म फलसाधनतया चोदितत्वात् प्रधानं सत् साध्यतया बुद्धया रोहेण पुरुषं प्रवर्तयति । क़त्ल च देवतादि क्रियाशेषभूतस ॥ ननु फलप्रदाया देवताया आराध्यत्वेन प्राधान्यमनुशोधूयमहे? अत्राह ;-गुणत्वे देवता श्रुतिः (९-१-१०) । हविः प्रदानं प्रति गुणीभूतां हि देवतामनुशृणुमः । सन्धार्थ- वादोपस्थापितं देवता प्रीतिरूपमपूर्व चोदितस्य कर्मणः क्षणिकस्य १.#.4।

कालान्तस्भाविफलद्वारतयोपादीयेन । अतो वास्तवप्राधान्यदालि- न्यपि देवता फरुकामप्रवतेक रान्द॑प्राघान्यक्रियागुणीशभ्रूता न प्रधान्येन प्रयोजिकेति । अतिधेस्तर्हि कथं प्रयोजकत्वम्‌ ? इत्थमि- त्याह ,--अतिथौ तत्पधानत्वमभावः कर्मणि स्यात्‌ (९-१-१९) आतिथ्य प्रत्यतिथे. भरधानत्वं पाप्तम्‌ । अन्यथा हि तदथै कर्मणि भ्योजकाभावात्तदभावस्स्यात्‌ । तत्सपर्याविधिरेव प्रयोजक इति चेत्‌ , तच प्रत्याह ;--तस्य प्रति विधानत्वात्‌ (९-?-१२)।

अतिशथ्यकर्मणो हि अतिथ्यागमनपरतिविधानयेच चोदना । क्रियाश्रच्त्त पुरुषसमाहता त॒ देवता । सन्निधत्ते तदिष्टं न ततस्तत्पयुक्तता। अतिथिस्तु खय पाक्ष; स्वाभीष्टं च प्रयोजयेत्‌ । तदिष्टायचविघानेन तत्सपर्याथचोदना ॥

अत. प्राप्ताप्ताप्तविवेकादतिथिश्राधान्योक्तिरिति । यथा चातिथे्चि- ग्रहादिमच्े तदुपचरणायछ्ठानस्य न कदाचित्‌ क्षतिः परस्युत स्वरूषप- खाभ पव , पवं देवतायास्तद्धत्वेऽपि , न चा तत्प्रतिष्षेपसाफस्यं पदयाम., । गुणीभावस्ाधनेऽपि किं फरुमिति चेत्‌, अनिर्धारित- चास्तवप्राघान्यानामपि क्मश्रद्धा संमथेनम्‌ इति ।

खूत्रेषु तावदेतेषु प्वैपश्िम पक्षयोः । देवतावि्रहादेनै पतिश्छेप्यत्वस्तुचनम्‌ ॥ २ ॥ दाचरे"पवैपक्षोक्त देवता विध्रहादिषु।

स्वतः पामाण्यवेदिभ्यस्स्वदते न निराकृतिः ॥ २ ॥ स्म्रत्योपचारादन्याथद्‌रीनेश्च स्वभाषितम्‌ ।

न वाङ््ात्रेण निह्लोतं शक्यते नारितकेतरेः ॥ २॥ अदन कतक्रौभ्यां श्चुताथौनामपल्लवे । चा्वीकादिमतापच्या सर्वोपष्ुव संभवः ॥ ४॥ श्चतानां विभ्रहादीनां कस्प्यत्वोक्तिश्च मोदजा । शचुतशाक्तथाद्यभावस्य कल्पने गौरवं तु चः ॥५॥ xxii क्षणिकस्य फलद्वारं किं भवेदिति चिन्तने । द्वारक्कुतेर्वरं तत्र कुप्तद्वार परिग्रहः ॥ ६ ॥ देवतानां क्रियार्थत्वं कर्मणां च तदर्थता । मुख भेदेन सिद्धत्वान्न मिथो बाघमर्हतः ॥ ७ ॥ आदित्यादिमतीरङ्गे स्थापयन् बादरायणः । देवतानां प्रधानत्वमर्थसिद्धमसूत्रयत् ॥ ८ ॥ नासिद्धदेवता रूपदृष्टिश्चान्यत्र युज्यते । न च सर्वत्र निर्बाधे कल्प्यो दृष्टिविधिक्रम ॥ ९ ॥ देवतानां तपश्चर्याद्युक्तिश्च न विरुध्यते । स्वाधिकेश्वरतोषार्थ प्रवृत्तेरुपपत्तित ॥ १० ॥ प्रशासितुश्च घृणया धर्मसंस्थापनार्थिन । तत्तत्कर्मप्रवृत्तिस्स्यात्कर्मवश्यानुसारिण. ॥ ११ ॥ तिर्थक्स्थावर निर्जीव तत्प्रतीक गुणक्रियाः । अभिमत्यनुवन्धेन देवतास्तदपि श्रुतम् ॥ १२॥ हविर्भेदानुसारेण फलभेदप्रदायिता | प्रतिषिद्धैः प्रकोपश्च राजादिन्यायतो भवेत् ॥ १३ ॥ यदिश्रुत्यनुसारेण स्वभावो हविरादिषु । तेनैव तत्तदाराध्य स्वभावस्वीक्रियोचिता ॥ १४ ॥ मन्त्रार्थवादसिद्धेऽपि यत्र बाधा न दृश्यते । तन्मूला स्मृतिरप्यत्र न बाधा स्वमूलवत् ॥ १५ ॥ पर्याये च विशिष्टे च देवताभेदकल्पनम् । तत्तच्छब्दोषधानेन तदुद्देश्यत्वसिद्धये ॥ १६ ॥ अविदित्वा स्वमन्दत्वं नास्तिकैरास्तिकेष्विह । यैरजल्प्यत मन्दत्वं शोच्यास्ते सूक्ष्मदर्शिभि ॥ १७ ॥ द्रव्यदैवतसामान्ये बलीयो द्रव्यमित्यपि । प्रत्यक्षे च परोक्षे च प्रमाण प्रस्थितेर्वशात् ॥ १८ ॥ द्रव्यस्याध्यक्षसिद्धस्य हविष्ट्र शास्त्रगोचरः । देवताया स्वरूपं च धर्मत्वं चेति भेदतः ॥ १९ ॥ XXIII प्रत्यक्षाद्युपजीवित्वात् शास्त्रतो धीर्विलम्बिता । ततो हि परदौर्बल्यं श्रुतिलिङ्गादिकेष्वपि ॥ २० ॥ द्रव्यदैवतवैषम्यं न सत्यासत्यभावत । दैवतं यदि मिथ्या स्यात् कथं भेदादिधर्मभाक ॥ २१ ॥ अर्थोपश्लिष्टशब्दात्मा शब्दमात्रात्मिकापि वा। यथा श्रुतगृहीता वा सत्यैव खलु देवता ॥ २२ ॥ मणिमन्त्रौषधाद्यैश्च सिद्धिरुक्ताभ्युपेयते। जन्मसिद्धाऽपि साधीता किन्न देवेषु गृह्यते ॥२३॥ न वस्तु देशान्तरयोर्दैवदृष्टि विधानवत् । इह कल्पयितुं शक्यं स्वरूपविधिसौस्थ्यतः॥ २४ ।। रात्रिसत्रादिनीत्या च विध्यपेक्षानुसारतः ।। फलदाः फलभूतत्वादपि सिध्यन्ति देवताः ॥२५॥ इत्थं प्राचीनया नीत्या क्षिप्तं निर्दैवतं मतम् ।। शेषं तदुपरीत्यादिसूत्रभाष्ये भविष्यति ॥ २६॥ द्रभिडभाष्यकारैरप्युक्तम् ;-* अञ्जसैव विश्वसृजो रूपम्' इत्यारभ्य ‘नह्यरूपाया देवताया रूपमुपदिश्यते ! यथाभूतवादि हि शास्त्रम् ! इति' इति।। धूर्तस्वामिपरिचयः अपस्तम्बश्रौतसूत्रभाष्यकारो धूर्तस्वामी कदा कतमं भूमिभाग- मलंचकारेति विचारे भाष्यं वृत्तिर्वा नास्माकं साहाय्यकमाचरति । अथाऽपि श्रीभाष्यकारैः वेदार्थसंग्रहे ;-उपनिषदां स्वोप- पादितार्थे तात्पर्ये प्राचीनवेदव्याख्यातृसंमतौ दर्शनीयायाम्;-तदे तत् नानाविधश्रुतिनिकरशिघ्रपरिगृहीततद्वयाख्यानपरिश्रमावधारि तम्' इत्यत्र ; “बोधायनटन्कद्रमिडगुहदेवकपर्दिभारुचिप्रभ्रुत्यवि- गीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकर- दर्शितोऽयं पन्थाः' इत्यत्र च कपर्दिनः स्वप्राचीनसंप्रतिपन्न वेद- वेदान्त व्याख्याततया परिगणनमवलम्ब्य तद्वयाख्येय पूर्वभाग- व्याख्यात्रा धूतर्स्वामिनाsपि ततोऽनर्वाचीनेन भवितयमिति निश्चि- नुमः ।। xxiv S ' अक्षय्यं हवै + भवति' इति स्वर्गफलानुवाद इति व्याख्यातं हविर्यज्ञेषु' इति वदन् कपर्दिस्वामी धूर्तस्वामिभाष्यं तन्नामनिर्देश विनिर्मुक्तं निर्दिशतीति ततोऽपि तस्य तत्पूर्वकालिकता निश्ची- यते । किञ्चः–(२-२-२८) उपभृति द्वौ गणौ प्रयाजानूयाजार्थौ मीमांस- कैरुपपादितौ ' इति धूर्तस्वामिभाष्यम् । (४-१-७) अधिकरणे च शबरस्वामिना उपभृति चतुर्गृहीत द्वयात्मकत्वमुपपाद्यते । एवम्, – (४-११ खण्डे) 'सुब्रह्मण्या तु तन्त्रं स्यात् इति 'सुब्रह्मण्या तु' इति (११-३-२२) " मीमांसकमतात्' इति भाष्यम् । सूत्रे एवमेव दृश्यते शबरस्वामिनो वाक्यम् । पवमादिग्रन्थपर्यालोचनया स्वामीति व्यवसातुं शक्यते । शबरस्वामिनोऽपि भाष्यं भाष्यान्तरमूलकमिति स्वामिपदान्त- नामधेयतातौल्यान्न ततोऽर्वाचीनतेति तु न शङ्कथम; भवस्वामि केशवस्वाम्यादिषु ततोऽर्वाचीनेष्वपि स्वामिपदान्तनामधेयतासं- मतेः । 6 शबरस्वामितोऽर्वाचीनो धर्त- शबरस्वामी शालिवाहनशकारम्भात्पूर्वतनो वत्सराणां शत- द्वय्या इति विनायकरायः । धूर्तस्वामी बहुशखाभि इति (१०) ' न त्वयं विधि- स्स्यात् श्रूयमाणासु शाखास्वदर्शनात्' इति तद्वाक्यादवगच्छामः । दशमे प्रश्ने, –' नीविरसीति नीविमनुकल्पयते' इति सूत्रम् | तत्र सोमस्य नीविरसीत्यन्तान् वेष्टयति' इति धूर्तस्वामि- भाष्यम् । अत्र च 'यथोपरि न भवन्ति यथा वाससोऽन्ता न प्रकाशा भवन्ति ' इति रामाण्डारः । अनेन च संदर्भेण गृहस्थस्य वा- , सोधारणप्रकारशिक्षितो भवति । स च वस्त्रधारणप्रकारः अघ- रीय विषयकस्सन् वैदिकैश श्रीवैष्णवैरद्यापि परिपाल्यमानो जागर्ति । XXV श्रौतसूत्रमितिव्यपदेशमूलम् दर्शपूर्णमासादि प्रयोगनिरूपणपरस्य कल्पसूत्रभागस्य श्रौत- सूत्रमित्यपि व्यवहारः प्रचरात । तमेव व्यवहारमवलम्ब्य वयमपि श्रौतसूत्रमित्येव नाम निरदिशाम । अत्र च मूलं भाष्यकारवृत्तिकार- व्यवहार एव, तथाहि- पञ्चमे प्रश्न द्वितीयखण्डादौ नान्दीश्राद्धप्रकारमुक्ता 'एष सर्वत्र विधिः श्रौतस्मार्तानां चादौ । न नित्यम्, आपस्तम्बेनानि- बन्धनात्' इति धूर्तस्वामी । अत्र रामाण्डारः ; - 'अनिबन्धनात् श्रौते स्मार्ते च' इति । तथा च कल्पव्यपदेशः गृह्यादिसाधारण इत्यपि स्वरसत एव सिध्यति । गृह्यधर्मपितृमेधघटितामेव कल्पसूत्रगणनां निबध्नन्ति व्याख्या- तारो रत्नमालाकारादयः । कल्पसूत्रोपक्रम. कः ? कल्पसूत्रं चापस्तम्बीयं किमुपक्रममिति विचारयामः- तत्र तावत् 'अथातो दर्शपूर्णमासौ व्याख्यास्याम' इति दर्शपूर्णमास प्रकरणे प्रथमं सूत्रम् | तञ्च विवृण्वन् रुद्रदत्तः 'अथ शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः । क्वचिदानन्तर्येऽपि, यथा— इमे भृगवो व्याख्याताः अथाङ्गिरसाम्' इत्यादौ । न पुनरिहानन्तर्यार्थः वृत्तस्य कस्यचिदनन्तरस्यानुपलम्भात् इत्याह । अनेन च ग्रन्थेन ‘अथातो दर्शपूर्णमासौ' इत्यारभ्य कल्प- सूत्रं प्रवृत्तमित्यवगम्यते । 1 आह च विशदमेव समाम्नाये दर्शपूर्णमासमन्त्राणामेव प्राथम्यात् तावेवाग्रे व्याख्यास्यन्नधिकारं दर्शयति' इति । सायणादर्वाचीनः चौण्डपाचार्योऽपि प्रयोगरत्नमालायाम्- त्रिंशत्प्रश्नात्मकं सूत्रमापस्तम्बमुनीरितम् | श्रौतगार्ह्य स्मार्त कर्मबोधकं तत्र पञ्चभिः || XXVI. इत्युपक्रम्य- . त्रयोविंशे ततः प्रश्न सत्रायनविधिक्रमः । चतुर्विंशे तत. प्रश्ने न्यायप्रवरहौतृकम् ॥ पञ्चविंशे च षशे गार्ह्यमन्त्राः प्रपञ्चिताः । प्रश्नेऽथ सप्तर्विशे स्यात् गार्ह्यतन्त्रविधिक्रमः ॥ अष्टाविंशैकोनत्रिंशप्रश्नयो. स्मार्तसत्क्रियाः । सामान्यतो विशेषेण त्रिंशे शुल्ब विनिर्णयः ॥ एवं सामान्यतस्सर्वप्रश्नानामार्थनिर्णयः । इति आपस्तम्बीयकल्पनिखिप्रश्नार्थसंग्रहप्रसङ्गेन परिभषाभागस्य चतुर्विंशप्रश्नघटकतामुपवर्णयन् न परिभाषाप्राथम्य- पक्ष सूचयत्यपि । न्यायसंज्ञया अस्या एव प्राच्यकोशशालायाः पुरा मुद्रितप्रकाशिते कपर्दि स्वामिनो हरदत्तस्य च व्याख्ये इति प्रथेते । तयोः कपर्दिभाष्यनानि ग्रन्थे 'व्याख्यानं नाम' इत्यारभ्य तदिदं व्याख्यानं सर्वकर्मशेषत्वादादौ प्राप्तं सत् अन्ते कृतम्: कथं नु नाम आधिकारनिरूपणादि यथासभवमाचारगृह्यकर्मस्वपि प्राप्तं स्यादित्येवमर्थम्' इति परिभाषावतारणं दृश्यते । अनेन च परिभाषाया आदौ करणं प्राप्तमपि तात्पर्यविशेषेणो- पेक्षितं मुनिनेत्यवगम्यते । इष्टिहौत्रकल्पभाष्यविवरणारम्भे वृत्तिकागे रामाण्डार: 'इष्टि हात्रे कल्पकारेण परिभाषाप्रकरणे उक्तेऽपि दर्शपूर्णमासप्रयोगमा कल्यार्थ इह भाष्यकारेणोते' इति भाग्यमवतारयति । अत्र च उक्तेऽपि इत्येतेन परिभाषापाठः पूर्वमेवेति म्फुटमुक्त भवति । अथातो दर्शपूर्णमासौ इति सूत्रार्थवर्णनावमरे च धूर्तस्वामी 'संक्षेपतो यज्ञो व्याख्यातः परिभाषायाम् ; विस्तरेण दर्शपूर्णमासा वनन्तर व्याख्यायेते । अतश्शब्दो हेत्वर्थ: ' इत्याह | अत्र अनन्तरं इति अतश्शब्दो हेत्वर्थ इति च वदतो भाष्यका- रस्य परिभाषाप्राथम्यमेवाभिमतम् । XXVIl किञ्च दशमप्रने १ मसूत्रे वृत्तिकारो रामाण्डार आह— आदौ तावत् परिभाषायां एकविंशतिर्यज्ञा व्याख्येयतया प्रतिज्ञाताः । तेषु पाकयशास्सप्त गृह्येषु व्याख्याता | शेषेषु हविर्यशास्सप्तकर्माणि अथा- तो दर्शपूर्णमासौ इत्यारभ्य अथान्वारम्भणीया इत्यन्तेनोक्तानि । इति 'परिभाषायां व्याख्यातत्वाञ्च न व्याचऐ | तस्येदं प्रयोजनम् - परिभाषाप्रभृति प्रायश्चित्तपर्यन्तं यदुक्तमत्रापेक्षितं तत्तत्र यथा व्याख्यातं तथेह प्रतिपत्तव्यम्' इति च । अनेन च संदर्भेण विशदमेवावगम्यते प्राथम्यं परिभाषा - प्रश्नस्य | एनयोश्च पक्षयोः आद्य पक्ष परिभाषासूत्राणि चतुर्विंश- प्रश्नः, नतूपक्रमः | द्वितीये तूपक्रम एव । & गृह्यतात्पर्यदर्शने च 'सूत्रकारेण यज्ञं व्याख्यास्याम इति संक्षेपतच व्याख्याय तावन्मात्रेणानुपयोगात् अथातो दर्शपूर्णमासौ इत्यारभ्य+व्याख्याता इत्युक्तं सुदर्शनाचार्येण | शुल्बप्रश्नविवरणे च करविन्दाधिपेन-यज्ञं व्याख्यास्याम इति प्रतिक्षां कुर्वता भगवताऽऽपस्तम्बेन व्याख्येयतया हविर्यशास्सोमयज्ञाः पाकयशाश्च प्रतिज्ञाता व्याख्याताश्च ' इति वदता परिभापाप्राथम्य- पक्षः पर्यगृह्यत । एवं नृसिंहयज्वसूतुना अहोवलसूरिणा- आपस्तम्बं] मुनिश्रेष्ठ भाष्यवृत्तिकृतावपि प्रयोगवृत्तिकारादीन् नमस्कुर्वे सदा हृदि । आपस्तम्बीय सूत्रार्थ वृत्तिर्भाष्यानुसारिणी क्रियते बालबोधाय ८ इति प्रतिज्ञाय 'अथात ' इत्यादि सूत्रं परिगृह्य 'अथ शब्द आन- न्तर्यार्थः । यज्ञमात्रसामान्यव्याख्याने परिभाषानन्तर्यमुच्यते साम- र्थ्यात् । परिभाषामन्तरा व्याख्यानरूपोत्तरशास्त्रस्य कर्तुमशक्य- 44 त्वात् । इत्युक्ता ननु यज्ञं व्याख्यास्याम इति परिभाषाया उत्तरत्रेदानीमध्यय- नात् तदानन्तर्य दर्शपूर्णमासव्याख्यानस्यासङ्गतम् ? उच्यते- T xxviu व्याख्यान सौकर्याय भाष्यकारादिभिरने व्याख्यानात् अन्तेऽध्येतृभि- रधीयते । तत्प्रणयनं त्वादावेवेति मन्तव्यम्, सामर्थ्यरूपलिङ्गस्य पाठबाधकत्वात् इत्युक्तम् । अनेन च विचारेण परिभाषोपक्रमः कल्पनिबन्ध इति स्पष्ट मुक्तं भवति । हिरण्यकेशिलाट्यायनद्राह्यायण शाङ्खायन कात्यायनाश्वलाय- नादि कल्पेषु परिभाषोपक्रमत्वं दृश्यते तत्तद्व्याख्यातृभिरपि स्पष्ट- मुक्तं च । अत्रापि धूर्तस्वामिना चतुर्दगे प्रश्ने द्वितीयपटले 'विकृतौ यथार्थमूह इति सिद्धे पुनर्विधानात् इति परिभाषोक्तं वदताऽ- प्युपदर्शितम् । न हि पुनर्विधानोक्तिः परिभाषायाः पूर्वप्रवृत्तिमन्त- रा युज्यते । सूत्रकोगेषु यद्यपि चतुर्विंशप्रश्नतयैव लेखो दृश्यते सामान्य- प्रश्नस्य न तु परिभाषापृथक्कारः परिभाषाव्यवहारस्तु न्याय- भागस्यैवेति इतो मुद्रितप्रचारिते परिभाषोपोद्धाते दृश्यते । परि- भाषामात्रे न्यायशब्दप्रयोगश्च प्रयोगरत्नमालाकृत्संमतोऽपि : तथाऽपि परिभाषाशब्देन सामान्य सुत्रभागस्यैव व्यवहार एत- त्कल्पसृत्रव्याख्यातृसंमत इति वक्तव्यम्, रामाण्डारेण इष्ट्रि- हौत्रकल्पभाष्यस्यावतरणे 'इष्टिहौत्रे कल्पकारेण परिभाषाया- मुक्तेऽपि ' इति ; 'ब्रह्मत्वं प्रकरण इत्युपदेशः' इति भाष्यविवरणे 'ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोरिति वचनान दर्शपूर्णमासप्रकरणे ब्रह्मत्वपटलाम्नानं हौत्रप्रवरादिवत्' इति च वदता हौत्रभाग- स्यापि परिभाषाव्यपदेशस्य निस्संशय प्रदर्शनात् । " तदेवं परिभाषोपक्रमत्व तद्भावपक्षौ तत्तन्निबन्धूसंमतौ यद्यपि प्रचरतः ; तथापि एकप्रबन्धतया प्रवृत्तयोर्भाष्ययोः प्रबन्धोपक्रमे भिन्नाभिप्रायकत्वं कथं घटताम् ' कपर्दिस्वामिनं हि ;--xxix स्वीये भाष्ये तदुक्तम्-द्रव्यसंस्कारविरोधे इत्यादि विकल्पो याज्यानु- " " " वाक्यासु ब्राह्मणशेषोऽर्थवादः त्रिभिः कारणैः " 6 "" 23 १५ पत्रे ५२, ५५" ६१. १५२, "" इत्यादिरूपेण परिभाषासूत्राण्युपदशसु प्रदेशेष्वनुवदन्तम्, उलूखलमुसलप्रत्याम्नाय उक्तः 'नखेषूलूखलधर्मान्' इति दशमप्रश्नस्थं सूत्रम्, ' रत्तिनो व्याख्याताः' इति पूर्वनिरूपितार्थ च भूतं निर्दिशन्तम्, 'कौकिल्यां वक्ष्यति' इति ( १८ प्रश्न ) ' रत्तिनो वक्ष्यमाणाः ' इति (२० शे) 'राजानो मङ्गलनामानः इति संज्ञां वक्ष्यति ' इति (तत्रैव) इत्येवमादिषु भाविनिरूपणगोचरार्थान् सूत्र- पाठक्रमसिद्धान् निर्दिशन्तं च चतुर्विंशःप्रश्नस्सामान्यसूत्राणि इति परिगृहा परिभाषाया प्रथमं प्रणयनस्य न्यायप्राप्तस्याप्युपेक्षणेन अन्ते प्रणयन सहेतुकं मन्यमानस्य पक्षे कथं पातयामः ? अत इह भाष्यकारावुभावेककण्ठावेवेति परिभाषोपक्रमत्वं कल्पनिबन्धस्यापस्तम्बीयस्यापि तत्र च परिभाषाहौत्रप्रवरपटला- स्त्रय इति च निर्विवाद मित्यवधेयम् । अत्रेयं सूत्रपाठक्रमगम निका आदौ तावत् परिभाषायां एकविंशतिसंस्थाः यज्ञस्य व्याख्ये- यतया प्रतिज्ञाताः । तेषु पाकयशास्सप्त गृह्येषु व्याख्याताः । शेषेषु हवियशास्सप्तकर्माणि अन्वारम्भणीया इत्यन्तेनोक्ता इति रामाण्डा- रोक्तधनुरोधात् परिभाषा प्रथमा । ततः दर्शपूर्णमास याजमानाग्नया- धेयाग्निहोत्रपशुबन्धचातुर्मास्यप्रायश्चित्तप्रश्नाना क्रमः ततस्सोम- संस्था तत उक्थ्यादयोऽग्निटोमविकाराः तत. प्रवर्ग्यमिति च क्रमसिद्धः । 6 ' उक्तानि श्रौतानि गृह्याणि च कर्माणि वक्ष्यमाणान् धर्मानपे- क्षन्ते' इति धर्मप्रश्नव्याख्यातृहरदत्तोक्तया, 'हविर्यशाः सोमयज्ञाः पाकयचाच व्याख्येयतया प्रतिज्ञाताः व्याख्याताश्च' इति करविन्दाधिपोक्तधा, 'पूर्वोक्तानि कर्माणि जीवतां जातकर्मप्रभृ , , तीनि अथेदानीं मृतस्य कर्मोच्यते इति कपर्दिस्वाम्युक्तथा; 'भगवता सूत्रकारेण व्याख्यातानि वैतानिकानि गृह्याणि च कर्माणि अथात: पेतृमेधिकम्' इति गार्ग्यगोपालयज्वोक्तया, गृह्यप्रश्ने,--- श्रुतिलक्षण हविर्यज्ञसोमसंस्थास्सविकृतयो व्याख्याताः । अथा- नन्तरमधिक्रियन्ते कर्माणि गृह्यन्त यान्युत्सन्नपाठब्राह्मणेभ्यस्तानि व्याख्यास्यामः इति भाष्योक्तथा च सोमग्रन्थात्परभावित्वं गृह्य- प्रश्नस्य सिध्यति । ' · XXX चयन प्रश्नभाष्ये 'एकाष्टाका व्याख्याता सूत्रकृता आपस्तम्बेन यामाध्या ' इत्यादीत्युक्तिरप्येतदनुकूला | कपर्दिस्वामिगार्ग्यगोपालयज्ववचोभ्यां गृह्यप्रश्नोत्तरभावित्वं पितृ मेधप्रश्नस्य । हरदत्तवचसा चैतदुत्तरत्वं धर्मप्रश्नस्य सिध्यति । चयन प्रश्न 'शुल्पु व्याख्यातमेतद्ब्राह्मणम् चतुर्भागीयारुक्मम् ' इति भाष्यदर्शनात् शुल्बप्रश्न प्रागेव चयनप्रश्नादित्यगम्यते । सौत्रामणी प्रश्न 'सर्वास्वित्यौ व्याख्यातम्' इति कपर्दि- भाष्यदर्शनात् ततः प्राक्चयनप्रश्न इति सिद्धम् । ततश्च वाजपेयराजसूयसौत्रामणी काम्येष्टयश्वमेधादिप्रश्ना इति । यद्यपि आदौ तावदित्युपक्रम्य 'गृह्यमन व्याख्यातः , इत्यन्त- रामाण्डारवृत्तिपर्यालोचनायां गृह्यप्रश्नोऽपि दर्शपूर्णमासप्रशतः पूर्व इति शङ्का स्यात्, अथातो दर्शपूर्णमासावित्यत्र धूर्तस्वामिना यशविभागे पाक- यशसंस्थानां प्रथमनिर्देशोऽपि सूत्रकारीयं प्रणयनक्रममेव तथा विधं बोधयेदपि तथाऽपि परिभाषाया दर्शपूर्णमासनिरूपणो- पोद्धातत्वकीर्तनपरधूर्तस्वामिभाष्यमनुसृत्य परिभाषानन्तरं दर्श- पूर्णमासप्रश्न एव प्रणीतो मुनिना इति निश्चीयते । अयमत्र भाष्या- शयः ;–यक्षं व्याख्यास्याम इति प्रक्रम्य स त्रिभिदैर्विधीयते इति 6 xxxi श्रौतविधिग्राह्ययज्ञापेक्षितांशपरिभाषणात् श्रौतयज्ञा एव प्रथमं व्याख्येयतया परिगृहीता मुनिनाऽऽपस्तम्बेन । गृह्याणां तु कर्मणां उत्सन्नपाठब्राह्मणमूलकतया श्रौतविधिग्राभ्य उत्तरभावित्वं युक्तम् । विभागे गृह्यकर्मणां प्रथमनिर्देशस्तु प्रथमानुष्ठेयता प्रयुक्त इति । उक्तचैतत् गृह्यतात्पर्यदर्शने सुदर्शनाचार्यै:-

~-यत एव आचा-

रानुमेय वेदावगम्यानि कर्माणि अत एव तेभ्य प्रथममनुष्ठेयेभ्योऽपि पूर्व श्रौतानां व्याख्यानं कृतम् इति । प्रत्यक्षचतिविहितेषु जिज्ञासायाः प्रथमभावित्वात् अनुमित वेदार्थजिज्ञासायाश्चरमभावित्वात् इति च । ‘प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् 'इति गृह्यसूत्रमप्येनमर्थमभिप्रैति, न हि सूत्रकारो मुनिरनिरूपितपूर्वमर्थ- मतिदेश्यं मन्यते । सूत्रपाठसम्प्रदायः आपस्तम्बकल्पसूत्रेषु संहितारूपेणैव पाठः खण्डिकारूपा एव त्ववान्तर विभागाः कतिपय खण्डिकाभिश्च पटलाभिधाना विभागाः पटलैश्च कतिपयैः प्रश्नाः इति स्थितिर्दृश्यते प्रायो लिखित सूत्रकोशेषु । वेद्भाष्यकृतस्सायणाचार्या अपि तत्रतत्र अनुवाकारम्भादिषु अत्र कल्प. इत्युपक्रम्य वाक्यान्युदाहरन्ति, न च तानि खण्डात्म कानि वा सूत्रात्मकानि वा दृश्यन्ते, किंतु तत्तदपेक्षितवाक्यसमु दायात्मकान्येव । रुद्रदत्तवृत्त्या सह क्यालेड्नाम्ना हूणेन मुद्रा पिते जर्मनभाषारूपेणानूदिते तु संपुटत्रयं विभक्तसूत्रक्रम चतुर्विंशति- प्रश्नघटितमेव विलसति । वाजपेयादिभागे कपर्दिभाष्येऽपि प्राय- सूत्रपरिग्रहेण विवरणं दृश्यते । अनेन च कल्पसूत्रेष्वेषु सूत्र- बिभागेन पाठोऽपि साम्प्रदायिक इत्यवगन्तुं शक्यते । XXXII इत्थं च संहितारूपेणैवाध्यापनेन प्रचार्यमाणं सूत्रवृन्दं सांप्र- दायिकार्थानुसन्धानसरण्या क्लृप्तविभागयैवानुपूर्व्या भाष्यकार- प्रभृतयोऽनुसमदधुः । स च पर्यपाल्यतैव यथायथं व्याख्यातृभिः यथा रुद्रदत्तेन इति सिद्धम् । - अयं चांशः भाष्यवृत्तिकारवचोभिरष्यवगम्यते, तथाहि - इति सूत्रच्छेदः । पादम्' इत्यन्तमेकं सूत्रम् | उभयत्र सूत्रे मन्त्रयोर्विरोधपरिहारार्थ भाष्यम् । ब्रह्मप्रकरणोक्तस्य कालविधानमेतत्सूत्रम् । दीप्यमानं परापश्येत्तत आहृत्याग्नि कल्पयेदित्येकं सूत्रम् | नहीन मन्वाहरेयुरिति सूत्रमर्थसंगत्या उत्कृष्यव्याख्यायते । सूत्रक्रमेण मन्त्राणां सूत्रकारपाठस्य विवक्षितत्वात् । तथाग्निराधेय इत्येकं सूत्रं न भवति । तौ न पशौ करोति इत्यनेन सूत्रेण प्रतिषेधः । न सोमे इति सूत्रान्तरेण । हृदयम भिघारयतीत्यन्तमेकं सूत्रम् | इति भाष्यकारवृत्तिकारवचनानि तत्र तत्र सूत्रभागनिर्णायकतया प्रवृत्तानि तत्र मतिभेदसंभवं तन्निरासं पाठसम्प्रदायस्य सूक्ष्मेक्षिका ग्राह्यतां तन्मूलभूतं तदाम्नान सम्प्रदायभेदं च ग्राहयन्ति । सत्यपि सत्सम्प्रदायपरिपालनश्रद्वापौष्कल्ये सूत्रकारभावपरि- ज्ञानसंप्रदायपरिरक्षणं कचित् केनापि कारणेन दौष्कर्यग्रस्तमपि भवितुमर्हतीति कपर्दिस्वामिभाष्यादवगम्यते । यतो हि —— भुवो- क्थ्येन रथन्तरसाम्ना भूतिकामो यजेत' इत्यस्मिन् (५२-६-२६) सूत्रे ' न विद्यते ताण्डिनामिति न शक्यते व्याख्यातुम इति भाग्य ग्रन्थो दृश्यते । आपस्तम्बकल्पभाष्यभागव्यवस्था. आपस्तम्बकल्पसूत्रं धर्तखामि कपर्दिस्वामिभ्यां साम्प्रदायिक- गूढभावाविष्करणपरभाष्यभागाभ्यां भूषितं विराजत इत्यधूम |

Xxx111 तत्र कति प्रश्ना धूर्तस्वामिना कति च कपर्दिस्वामिना व्याख्याता इति विशयं पर्यहार्षीत् त्रैविद्यवृद्धः प्रयोगदीपिकाकृत् तालवृत्त- निवासी । तेन हि, 'आपस्तम्बीयसूत्रस्य धूर्तस्वामिव्याख्यानुसारेण शास्त्रान्तर- सिद्धानपेक्षितानुपसंहृत्य अग्निचयनपर्यन्तानां कर्मणां प्रयोगवृत्तिः क्रियते' इति स्वग्रन्थारम्भे; 6 कपद्येभिप्रायेण 'वाजपेयाढि विश्वसृजामयनपर्यन्तानां कर्मणां प्रयोग उच्यते इति स्वग्रन्थमध्ये वाजपेयारम्भे प्रतिज्ञायते । अनेन च आदितो धूर्तस्वामिना वाजपेयमारभ्य कपर्दिस्वामिना च भाष्यं प्राणायीति सूचितं भवति । , " उभाभ्यां पृथगेव भाष्यं समग्रमेव रचितमित्यपि कुतो न कल्प्यतामिति चोद्यं तु ग्रन्थोपलम्भमात्रनिरस्तमपि तटस्थप्राचीन- प्रामाणिक निबन्धृवचस्संवादेन निरस्यामः । श्रीमन्निगमान्तदेशिक- विरचितायाः श्रीभाष्यसारसङ्ग्रहरूपाया अधिकरणसारावल्याः ११ शश्लोकविवरणे तत्तनयैः वरदनाथाचार्यैः कर्मकाण्डे जैमिनिः देवताकाण्डे काशकृत्स्नः शारीरके बादरायण इति कर्तृभेदाच्छास्त्र- मेदमाशङ्कय 'न ह्येकस्य कार्यस्य एक एव कर्तेति नियमोऽस्ति ! दृश्यते हि पूर्वोत्तरयोवृत्त्योः एकनिबन्धत्वमापस्तम्बीयस्सूत्र- व्याख्यानयोर्धूर्तस्वामिक पार्देस्वामिनिबन्धनयोरपि ' इत्युक्तम् ॥ वसन्त- एवम् अष्टमप्रने प्रथमपटलान्ते यो वै वसन्तोऽभूत् ' इत्यादि- सूत्रे 'पुनर्वसन्तादिनियमात्' इत्यादिभाष्यमुपादाय शब्दार्थविचारं प्रक्रम्य 'अत्र कपर्दिस्वामिना 'शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ते' इति सूत्रे ' द्वादशप्रथमराश्योर्यदा सूर्योदय- स्तदा वसन्त इत्युक्तत्वात् " इति रामाण्डारवृत्तेर्दर्शनात् (२१ - २ - ८) सूत्रस्थं कपर्दिभाप्यं प्रमाणयता रामाण्डारेण तत्र धूर्तस्वामिना भाष्याप्रणयनं सूच्यते । न हि सदपि तत्र धूर्तस्वामिभाष्यं नालं विवक्षितार्थसाधनायेति निपुणतरमवश्यापेक्षिताखिलगूढार्थनिरू- SROUTHA VOL. I. पणपरस्य धूर्तस्वामिनो भाष्यकृतो न्यूनतां शङ्कितुमर्हति कश्चिन्नि पक' । XXXIV नापि भाष्यभागद्वयैककण्ठ्यं पृथक्समग्रभाष्याप्रणयनं त्र म न्वानः सुगृहीतसम्प्रदायस्तालवृन्तनिवासी अवहितपरिपालनीये कर्मानुष्ठानमार्गे सम्प्रतिपन्ने प्रमाणे ऐच्छिकौ परिग्रहपरित्यागौ चिकीत् । सन्तमिममंशं वरदनाथाचार्यवचसा साध्वेव परिकलयन्ति विमर्शकाः । परिभाषा धूर्तस्वामिना न व्याख्याता. धूर्तस्वामी परिभाषाप्रश्ने भाष्यकृन्न वेति विचारयामः दशम- प्रश्नाद्यसूत्रभाष्यवृत्तौ 'यत्त्वयं भाष्यकार ' इत्युपक्रम्य “परिभाषायां व्याख्यातत्वाच्च न व्याच तस्येदं प्रयोजनम् - परिभाषाप्रभृति प्रायश्चित्तपर्यन्तं यदुक्तमत्रापेक्षितं तत्तत्र यथा व्याख्यातं तथेह प्रतिपत्तव्यम्, यथा 'दीक्षणीयायास्तन्त्रं प्रक्रमयति' इत्यत्रा- व्याख्यातस्तन्त्रशब्दः; तन्त्रमित्यङ्गसमुदाय इति दर्शपूर्णमासयो- र्व्याख्यातत्वात्" इत्युक्तम् । अनेन च परिभाषाया धूर्तस्वामिना व्याख्यातत्वं प्रतीयते । ८ , एवं तञ्जानगरस्थप्राच्यकोशागारसूच्यां धूर्तस्वाभिकृतं सामान्यसूत्रभाष्यं निर्दिश्यते । बहुपु परिभाषाव्याख्यानकोशेषु धूर्तस्वामिभाष्यमित्येव लेखोऽपि दृश्यते । तथा उषानाम्नयां पत्रिकायां आपस्तम्बपरिभाषासूत्रभाप्यं धूर्तस्वामिप्रणीतं मुद्राप्य प्रकाशितम् तच्चाद्राक्षमिति परिभाषा - सूत्रव्याख्याप्रकाशका म. रा महादेवशास्त्रिणो व्यलिखन् । , तञ्जानगरप्राच्यकोशसूची प्रकाशकश्च स्वनिर्दिष्टं सामान्य- सूत्रभाष्यं महीशूरपुरप्राच्यकोशागारतः प्रकाशितम् । तत्र चात्रत्य- कोशात्कियन्तश्चिदेव वर्णमात्रकृताः पाठभेदा दृश्यन्त इति इतः प्रकाशितयोर्व्याख्ययोर्हरदत्तीयव्याख्यां निर्दिशति । XXXV हरदत्तकृतपरिभाषाव्याख्या च दर्शपूर्णमासव्याख्या प्रतिज्ञा- सूत्रस्थधूर्तस्वामिभाष्यसरूपभूयोभागोपक्रमा धूर्तस्वामीयत्वसम्भाव- नामुपोद्दलयेदपि । तथाऽपि धूर्तस्वामी परिभाषाप्रश्न भाष्यमकरोदिति चेदभ्यु- पैम: 'यज्ञं व्याख्यास्यामः' इत्यत्रैव अवश्यापेक्षितस्य यज्ञविभागस्य व्याख्याशब्दार्थविवरणस्य च कृतत्वान्त्र पुनर्दर्शपूर्णमासव्याख्या- प्रतिशासूत्रे तदपेक्षा स्यादित्याशङ्का तत्र यज्ञविभागादिप्रदर्शनपरस्य धूर्तस्वामिनो दुस्समाधा समापतेदिति तेन तद्व्याख्यानमेव प्रतीमः । अहोबलसूरिरपि परिभाषाप्रश्नस्य कल्पनिबन्धोपक्रमतां समर्थयन्नपि, - भाष्यकारादिभिर व्याख्यातत्वं वदन् आदौ तस्याव्याख्यानं स्पष्टमाह | हौत्रस्य इष्टिप्रकरणान्ते चातुर्मास्यान्ते च धूर्तस्वामिना व्याख्यानात् तत्र च रामाण्डारेण वृत्ते. प्रणयनादने व्याख्यानवचन- मुपपन्नमपि | परिभाषाया एव भागविशेषे भाष्यकृदव्याख्याततां सूचयत्यप्यादिशब्देन । एककर्तृकसमग्रभागव्याख्यायास्सप्रतिपन्ना- यास्सच्चे हि तन्मूलकव्याख्याना तेन सहादिशब्देन निर्देशो नातीव शोभेत । यथाऽवसरं च परिभाषणीयांशनां समुचितलक्ष्यनिर्देशसंभवाच धूर्तस्वामी परिभाषाव्याख्यान उदास्तेत्यपि चिन्तयितुमुचितम् । न चेखूर्तस्वामी परिभाषाणां भाष्यकृत् कस्तद्वयाख्याकृदिति विचारणीयम्- यद्यपीत एव मुद्राप्य प्रकाशिते व्याख्ये इति जानतो नास्ति विचारावसर इति शङ्का स्यादपि ; तथाऽपीतः प्रकाशिते भाष्ये कपर्दिकर्तृकत्वस्य विचारासहतां पश्यतोऽस्ति विचारावकाशः । तथाहि आपस्तम्बगृह्ये अष्टमे पटले तात्पर्यदर्शनकृत् सुदर्शना- चार्य: " ब्राह्मणभोजनं होमः पिण्डदानं च त्रीण्यपि मासि श्राद्धे प्रधानानि अनन्याधेये भाष्यकारेण धूर्तस्वामिनोक्तत्वात् । 'वैश्व- देवे विश्वेदेवाः' इत्यत्र कपर्दिस्वामिनोक्तत्वाच " इति वदन् गृह्य- प्रश्नभाष्यकारः कपर्दिस्वामी इति स्पष्टमेवाह । xxxvi सच कपर्दी गृह्यप्रश्नम्, यज्ञं व्याख्यास्याम इति प्रतिज्ञाय "श्रुतिलक्षणहविर्यज्ञसंस्थास्सोमसंस्थास्सविकृतयो व्याख्याताः । अथ अनन्तरं अधिक्रियन्ते कर्माणि गृह्यन्ते यान्युत्सन्नपाठब्राह्म- णेभ्यः तानि व्याख्यास्यामः इत्यवातारयत् । , " कपर्दिभाष्यमिति इतः प्रचारिते च ' व्याख्यानं नाम इत्या रभ्य “तदिदं व्याख्यानं सर्वकर्मशेषत्वादादौ प्राप्तं सदन्ते कृतम्' इत्यादिना परिभाषाप्रश्नस्य कल्पनिवन्धान्तिमभागतां प्रकटयति । गृह्यभाष्ये तथाऽवतारयन् परिभाषाप्राथम्यसमर्थकः कपर्दि- स्वामी परिभाषामन्यथावतारयितुं नार्हेदिति कपर्दिस्वामिनोऽन्य एव तत्र व्याख्यातेति निश्चिनुमः । तत्र च रुद्रदत्तो हरदत्तश्च कल्पनिबन्धे व्याख्यातारौ प्रथेत । तयोश्च हरदत्तोऽपि धूर्तस्वामिवचश्छायानुसारी व्याख्यातेति रुद्र- दत्त एव चतुर्विंशप्रश्नतया परिभाषाप्रश्नं मन्यत इति स एवैवं व्याख्याकृत्स्यादिति संभावयितुं शक्यत इति । धूर्तस्वामिभाष्यवृत्तिपरिचयः, धूर्तस्वामिभाष्यस्य दर्शपूर्णमासप्रभृतिसोमान्तभागे रामा- ण्डारवृत्तिद्देश्यते । सोमग्रन्थान्ते 'इति रामाग्निचिद्रतिस्समाप्ता' इति लेखदर्शनाञ्च तदन्तैव वृत्तिः प्रणीतेत्यपि निर्णेतव्यं भवति । यद्यपि पुण्यपत्तनतः दर्शपूर्णमासप्रकाशनाम्ना प्रचरति किञ्च- न पुस्तकम् ; यत्र च भाष्यवृत्तिः सूत्रदीपिका च प्रश्नचतुष्टयी- भागस्य प्रकाश्येते । तथाऽपि तत्प्रकाशकस्य भाष्यप्रन्थदौलभ्यं भाष्यवृत्तिरूपनिबन्धद्वयविवेचनदौष्कर्य वा तथा प्रकाशने नियन्धन- माकलयामः । यद्यपि भाष्यानुपूर्वी समग्रामेवानूद्य वृत्तिनिबन्धलेखनं कोशेषु दृश्यते; ततश्च स्वपदविवरणरूपतयैक एवायं निबन्ध इति शङ्कितुमस्त्यवसरः । तथापि (५ प्र ७ पटले) " क्वचित् चतुर्होत्रर्थ प्रणीते त्यक्तेऽ- न्वाधानमिति पाठः इति ; XXXVII (६ - १) क्वचिन्मन्त्रेण बोधनं नित्यवत्, इति पाठः इति, (७ - २) 'विकारवद्भयाम्' इति पाठः इति, (१०-१) पितामहसंततिका इति वा पाठः इति पाठभेदान् ; (११ प्र.) ‘सूत्राणां व्युत्क्रमेण व्याख्यानमनास्थया लेखकप्रमा- दाद्वा' इति भाष्यशैलीपरिचयं च प्रकाशयन्, 'यत्त्वयं भाष्यकारः' इत्यादिना भाष्यकारं पृथक्नर्दिशश्च रामाण्डार: स्वीयां वृत्तिं तद्विवरणीयं च भाष्यं विविक्तं मन्यत इत्यवधेयम् । ६ वृत्तिकारपरिचयः अथ वृत्तिकारं परिचिचीषामः । तत्र अहोवलसूरेः सूत्रवृत्तौ तावत् अधिकारनिरूपण क्रम्य - अविदुषोऽपि साधोरधिकार इति प्रयोगवृत्तिकाराः । आत्म- ज्ञानवतोऽधिकार इति भाग्यकारादयः । नाद्वैतज्ञानवतोऽधिकार इत्यद्वैतवेदान्तिन ' इत्याह । अनेन च आत्मज्ञानं यज्ञाधिकारहेतुरिति भाष्यवृत्तिकारयो- राशय इति निवेदितं भवति । अय्मर्थो भाष्यवृत्तिकारयोर भिमत इत्यहोवलसूरिपक्षं तत्तद्भाष्यवृत्तिग्रन्थभागप्रदर्शनेन च विशद- याम " चतुर्थप्रने चतुर्थखण्डारम्भे– ' इदं शकेयं यदिदं करोमि आत्मा करोत्वात्मने ' इत्यादिमन्त्रजपस्सूत्रकृता विहितः । तत्र धूर्तस्वामिभाष्ये,–' आत्मा करोत्यात्मने इति विज्ञानं मन्त्रलिङ्गेन' इति विवृतम् । तत्र वृत्तौ, “आत्मने ब्रह्मणे आत्मा करोत्विति विज्ञानमपि कर्तव्यम् ; यत्करोषि यदवासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ xxxviii ८ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || इति स्मृतेश्च । ननु कथमात्मने ब्रह्मणे इत्युच्यते ? उच्यते; -- अत्मनि तिष्ठन्नात्मनोन्तरो+यमयति यस्यात्मा शरीरं स आत्मा इति जीवशरीरकेऽन्तर्यामिणि आत्मशब्दप्रयोगात् । तस्य च परमात्म- त्वात् । परमात्मनो ब्रह्मत्वेन सर्वशाखाप्रसिद्धत्वात् । नारायणः परं ब्रह्म आत्मा नारायणः परः । इति नारायणपरब्रह्मपरमात्मशब्दानां सामानाधिकरण्यात् । नाग- यणं महाज्ञेयम् इति सर्वदा ज्ञेयत्वात् । ६ कथमन्याभ्यो देवताभ्योऽपि क्रियमाणं कर्म ब्रह्मेति ध्यायेत् ? यो देवानां नामधा एक एच' ' स ब्रह्मा स शिवः ' चतुर्हो - तारो यत्र संपदं गच्छन्ति देवैः' 'सर्वे वेदा यत्रैकं भवन्ति' इत्यादि- श्रुतौ सर्वदेवतानां नामधारकत्वेन सर्वदेवस्वरूपत्वेन सर्वयज्ञ- रिज्यत्वेन सर्वविधिवाक्यैर्विधेयत्वेन वावगमात् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ॥ तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् | इति स्मृतेश्च" इति धूर्तस्वाम्याशयो वर्णितः । एतत्सूत्रविवरणावसरे च अहोवलसूरिरपि अत्रत्यभाष्यवृत्ती शब्दतोऽर्थतश्चानुवति ;- 'अस्मिन् मन्त्र आत्मा करोत्वात्मने इति लिङ्गेन आत्मा ब्रह्मात्मने ब्रह्मणे करोत्विति ब्रह्मैव कर्ता भोक्तेत्यनुसंधानं कर्तव्यम् । यत्करोषि + घिना इति स्मृतेश्च । ननु कथमात्मपदस्य ब्रह्मपरत्वम् ? उच्यते; - य आत्मनि तिष्ठन् + स आत्मेति जीवशरीरकेऽन्तर्यामिणि आत्मशब्दप्रयोगात् । अन्तर्यामिणः परमात्मत्वात् - सिद्धत्वात् + रण्यात् । कथमन्याभ्यो + वगमात् । अहं हि + पूर्वकम्' इति स्मृतेश्च " इति । एवं पञ्चमे प्रश्न सप्तमे पटले; --'अग्निहोत्रमारस्ये यावज्जीवं होप्यामि जीणों वा विरमणं करिष्ये इति सङ्कल्पः । स्वर्गकामं 66 ● XXXIX मीमांसकाः । अबन्धनात्कामस्य न काम इत्युपदेशः । यत्रापि बन्धः, अकामहतश्रुतस्य प्रतिषिध्यते; व्यासमताञ्च इति धूर्त- स्वामिभाष्यम् । अत्र वृत्तिः,' स्वर्गकामं मीमांसकाः -अश्रुतफलत्वात् विश्व- जित्पितृयज्ञादिष्विव स्वर्गफलता । , अबन्धनात्कामस्य न काम इत्युपदेशः, - सूत्रकारेणाबन्ध- नात्कामस्य न फलकल्पना | 6 यत्रापि बन्धः, - सूत्रकारेण दर्शपूर्णमासादिषु । तत्राप्यकामहतश्रुतस्य मुमुक्षोः प्रतिषिध्यते फलम् ' इति । अस्यार्थः;- ज्ञानकर्मसमुच्चयान्मोक्षसिद्धेः कर्मसु फलेच्छा न कर्तव्या श्रोत्रियस्य चाकामहतस्येति । कामिनो मोक्षाभावात् । स्वर्गादिश्रवणेऽपि मुमुक्षोस्तदिच्छयाऽनुष्ठानमयुक्तम् । अकामहतश्रुतस्य -- अकामहत इति श्रुतस्येत्यर्थः । व्यासमताच्च, –' कामात्मता खल्वपि न प्रशस्ता ' इति । भगवद्गीतासु च - 'सङ्गं त्यक्ता फलं च ' इति वहुशो दर्शनात् ननु ' न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः नास्त्यकृतः कृतेन ' इत्यादिभिश्च श्रुतिस्मृतिभिः कर्मणो मोक्ष- साधनत्वं प्रतिषिध्यते तथा 'तमेव विदित्वाऽतिमृत्युमेति ' 'ब्रह्म- वेद ब्रह्मैव भवति ' 'तमेवं विद्वानमृत इह भवति' इत्यादिभिः ज्ञानसाधनत्वावगमात् । 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतम श्रुते' इत्यादिभिः कर्मणो विद्यायाश्च फलभेदोऽवगम्यते, अतो न समुश्चिते ज्ञानकर्मणी मोक्ष साधनमिति | , नैतत्सारम्, – श्रुतिस्मृतिनियन्त्रणां महतीमसहमानानां स्वैरा- चारसमुत्सुकानां वैदिकगर्हाभयाद्वेदवाक्यानि यथातथमुदाहरतां परलोकभयरहितानां मतमिदम्, तथाहि; यत्तावत् कर्मणो मोक्षसाधनत्वप्रतिषेधकवाक्यानि, तानि केवलकर्मविषयाणि : विद्यासहितस्यैव वीर्यवत्तरत्वात् । 'यदेव xl विद्यया करोति तदेव वीर्यवत्तरम्' इति श्रुतेः । 'यज्ञेन-स्सचन्ते' 'एष व साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपति' इत्या- दिभिश्च कर्मसाधनत्वावगतेः । हिरण्मयशकुनिर्ब्रह्म नाम येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान् योनियोनौ | नावेदविन्मनुते तं बृहन्तम् । सर्वानु- भुमात्मानं संपराये' इति ब्रह्म प्रशस्य 'ब्रह्मणस्सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ओम्' इति विश्वसृजामयनस्य ब्रह्मप्राप्तिसाध नत्वदर्शनाञ्च | 'तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन' इति च । 6 प्रत्युत विद्याया भगवतोक्ताविद्याकार्यत्वं गम्यते । अतः :- यथा वा एप रथोऽन्यतरेण चक्रेण न वर्तते यथा वा पक्षणकेन पक्षी एवं विद्याकर्मणी पुरुषस्य' इति ताण्डायानिश्रुत्या परम्पर- व्याघातपरिहाराय समुच्चिते एव विद्याकर्मणी । स्मृतिरपि,- इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया ॥ इति । तथा च भगवतोक्तं मतान्तराण्युपन्यस्य, कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम् । इति अलं विस्तरेण " इति । , - - यतिधर्मसमुच्चये यादवप्रकाशैरप्यभिहितम्, 'कर्मयोगो नाम ज्ञानकर्मसमुच्चयः, ततो मोक्षः' इति । एवम् (५-४-४) तस्य सर्वत्रावस्थानात्' इति भाष्यम् । अत्र वृत्तिः ;- तस्य ब्रह्मरूपत्वेन सर्वपदार्थेष्ववस्थानात्, इति । इष्टिहौत्रकल्पे,–'एष वै देवानां महिमा यद्विष्णुः परमेष्ठी इति सर्वदेवतान्तर्यामिण विष्णुम्' इति । (५ प्रश्ने) आधाने अश्वस्य कर्णे वाचनीयस्य मन्त्रस्य ' वाजि ग्रहणात् कमण्डल्वादौ निवृत्तिः' इत्युक्ता 'अनिवृत्तिरुपदेशः' इति भाष्यम् । xl तत्र वृत्तिः- आदित्यो वाजी’ इति निर्वचनमुदाहृत्य तस्य च ब्रह्मरूपत्वेन सर्वपदार्थेष्ववस्थानात् कमण्डल्वादावप्यनिवृत्तिः ९ म. प्रश्न १ खं ,--‘ देवयानो हि पन्था दर्शपूर्णमासौ’ इति भाष्यम् । अत्र वृत्तिः ,–‘एष वै देवयानः पन्था यद्दर्शपूर्णमासौ इति श्रवणात् ब्रह्मज्ञानिनो नित्यकर्मानुष्ठानेन अर्चिरादिमार्गस्य ब्रह्म प्राप्त्युपायभूतस्य प्राप्तेः ‘परमामेव काष्टां गच्छति इति’ दर्शपूर्ण मासयोरपवर्गार्थत्वात् अर्चिरादिमार्गेण चापवर्गप्राप्तेः, इति , कारणे कार्योपचारात् देवयानप्राप्त्युपायभूतयोर्दर्शपूर्णमासयोर्देवयान- त्वस् ' इति च । ९ प्र. २ खे ‘स्वर्गपथप्रतिपत्त्यर्थः इति भाष्यम् । अत्र वृत्तिः ,—'अथो देवता एवान्वारभ्य सुवर्णं लोकमेति इति निर्देशात् स्वर्गशब्दस्य मोक्षपरत्वात्, मोक्षप्राप्तेश्च देवयान प्रप्तद्वारकत्वात्’ इति । १२ श प्रज्ञे ,– अपरिमितनिःश्रेयसवाचित्वात्स्वर्गशब्दस्य इति’ भाष्यम् । अत्र वृत्तिः ;– ' सवत्सरस्स्वग लोकःइति कालात्मकपरब्रह्म स्वरूपानन्दपरत्वात् मोक्षार्थश्च सदा यत्नः कर्तव्य इति स्वर्गकाम- श्रवणेऽपि नित्यता’ इति । एवं च भाष्यकुव धूर्तस्वामी वृतिकारो रामाण्डारध जीव परमात्मनोः शरीरशरीरिभावं परमात्मनश्च विष्णोः सर्वचेतना चेतनान्तर्यामित्वं अपरमितनिःश्रेयसस्य मोक्षात्मकस्य स्वर्गपद व्यपदेश्यस्य ब्रह्मज्ञानिनो ज्ञानसहकृतनित्यकर्मानुष्ठानसाध्यदेवयान गतिसाध्यत्वं भगवतश्च सर्वकर्मसमाराध्यत्वं तस्यैव च सवकर्म कत्वफलभोकृत्वानुसंधानं इत्यादिवदन्तौ विशिष्टाद्वैतसंप्रदायस्थौ संभावयितुं शक्यते । ज्ञानकर्मसमुच्चयान्मोक्षसिद्धेः’ इति वृत्तिकारवचोऽनुरोधे च विशिष्टाद्वैतसंप्रदायाप्रविष्टावित्यपि संभावयितुं शक्यते । xl11 ८ , यदि च 'कर्मापेक्षाभिसन्धि वचन विवृणुते तत्समुश्चित्य- वादः ' (तत्वमु जीवस ३३) इति तत्वमुक्ताकलाप विवरणे ;- 'हतं ज्ञानं क्रियाहीनं हता चाशानिनां क्रिया । इत्यादिषु द्वयोस्समुच्चितवद्वादः- कर्मसापेक्षत्वाभिसन्धि व्यक्ति इति सर्वार्थसिद्धयनुगृहीतरीत्या, 'विद्यासहितस्यैव वीर्यवत्तरत्व- श्रुतेः ' इति 'विद्याया अविद्याकार्यत्वं गम्यते' इति च चदत एव ज्ञानसमुच्चयवादस्य कर्मणो विद्याशेषत्वाभिसन्धिसन्धुक्षकत्व- संभव इति परिशीलयामः तदा एतौ विशिष्टाद्वैतनिष्ठावेवेन्यव- गन्तुं पारयामः । युज्यते चैवमवगन्तुम् । यतः -- त्रिकाण्डीमण्डने भास्करसोमयाजी. यद्वा वसन्तकालादिजीवनाख्यनिमित्तवान् । सोमेन यजते ब्रह्मविद्याशेषतयाऽथवा ॥ (१ का ३८) इति प्राचीनकल्पसूत्रभाष्यतड्याख्यातृपरम्पराप्राप्तं पक्षं अधिकार- निरूपणेऽनुवति ॥ सोऽयं पक्ष एतयोरपि भाष्यवृत्तिकृतोरिति निर्णेतुमयस्त्यव- काशः । " च एवंविधं अन्तर्यामिब्राह्मणवाक्यतात्पर्यवर्णनं श्री- भाष्यकारोपक्षं ततः प्राचीनेषु ज्ञानकर्मसमुच्चयशब्देन मोक्षसाधन- निर्देशकेषु कथङ्कार घटताम् ? इति वाच्यम्, अस्याइशङ्काया मण्डनमिश्रवाचस्पतिमिश्राभ्यामेव परिहारात् । तथाहि विधि- विवेके (२४ पु ) विधिपदार्थे प्रक्रान्ते - 'वेदात्मनोऽभिप्राय इत्यति स्थवीय' इत्युक्तम् । - अत्र वाचस्पतिमिश्राः –'येऽपि वेदान्तवाढिनोऽपौरुषेय- मङ्गीकृत्य वेदं वेदशरीरिणमन्तर्यामिणमा स्थिषत–'अधाधिदेवम्-- यस्सर्वेषु वेदेषु तिष्ठन् सर्वेभ्यो वेदेभ्योऽन्तगेयं सर्वे वेदा न विदुर्यस्य वेदाश्शरीरं यस्सर्वान् वेदानन्तरो यमयति एष त आत्माऽन्तर्यास्य- मृतः इति श्रुते. ' इति व्याचख्युः । अनेन विवरणेन च निखिलचेतनाचेतनशरीरकत्वं भगवत उप- निषदभिप्रेतमिति मण्डनमिश्रादपि पुरातना वेदव्याख्यातार आति- छन्त इति सिद्धं भवति । xlni

l*il 'mi"^|r e M<jO

  • I

I ; cnrrf?ri%f^ra t xliv परमात्मतत्वसुनिरूपणपरिमुदित विद्वद्वाजसाक्षिकं भट्टनाथविरुद- भूषिता महतीमर्हणामवाप्नुवन्निति तदितिहासप्रसिद्धं जागर्ति । त इमे भट्टनाथाः पेरियाळ्वार् इति विशिष्टाद्वैतिगुरुपरम्परा- परिपाल्यमानानुसन्धानसुगृहीतनामधेयाः प्रथन्ते । एतैरेव पुरुषधौरेयैः पुत्रीभावपरिगृहीता जनकेन यजनभूतला- दुत्थिता जानकीव निरन्तरवटपत्रशायिसमाराधनकुसुमप्रसवधम्य- पुष्पवाटीभूतलादुत्थिता श्रीदेव्यपरावतारभूता गोदादेव्यपराभि- धाना देवी आण्डाळ्' इति तदीयेनैव नाथविरुदेन भूषिता श्रीकृष्णदिव्यकल्याणगुणानुसन्धानसमाधिनिष्ठापरिभूषितदिव्या - शयालङ्कृतगाधाशतीप्रवर्तिका अखिल एव दक्षिणभारतभूतले अखिलेष्वेव विष्णुदेवालयेषु श्रीदेवीनिर्विशेष समाराध्यमाना जगन्ति रक्षति | - यांश्च भट्टनाथान् श्रीमन्निगमान्तगुरवः कल्पसूत्रव्याख्यातृत्वे- न व्यपदिशन्ति स्वीये रहस्यत्रयसारनाम्नि मणिप्रवाल निबन्धे- QHLIIT BOL QQUOQJLD BUILD FULL GUR QUIT IT Isq WIT IT &an GT BLOOGLD &0/16 GBairps SOLUB ८ GT rQILIT SLIIT TO LI5000 6ळजी ग बिगी IIT !palTI Mী# इति । भगवद्दासत्वस्य भागवतदासत्वान्तस्य विक्र यान्तपर्यवसानपरिपालनीयताम् 'भगवन्नामसंकीर्तननिष्ठाभगव- 1 S > दासा अस्मान् विक्रेतुमपि कल्पन्ते' इति कल्पसूत्रव्याख्यातारः श्रीभट्टनाथाचार्याः अन्वगृह्णन्' इति च तदर्थः । अत्र अङ्गाङ्गिनोश्शेपशेषिभावं स्वत्वत्यागात्मक- यागान्तर्गतस्वत्वस्वरूपं सोमक्रयणान्तर्गतक्रयविक्रयस्वरूपं विनि- योगप्रकारादिकं च समीचीनन्यायैर्निर्णीय कल्पसूत्रं व्याख्यातवन्तो भट्टनाथा इति यावत्' इति तयाख्याने सारास्वादिनीकारा आाहुः । त इमे भट्टनाथबिरुदभूषिता विष्णुचित्ताचार्याः कल्यादि xlv चत्वारिंशदब्देभ्य उत्तरं स्वावतारेण धरातलं पवित्रयामासुरिति गुरुपरम्परयाऽनुसन्धेयात्पद्यादवगम्यते, तत्वाब्दापगमे कलौ युगपरे संवत्सरे क्रोधने चण्डांशी मिथुनं गतेऽह्नि नवमे पक्षे बलक्षेऽपि च । स्वात्यां भास्करवासरे शुभतिथावेकादशीनामनि श्रीमानाविरभूद चिन्त्यमहिमा श्रीविष्णुचित्तोऽनघः ॥ ( जयन्तीमाला) इति । एवंविधबिरुदभूषितमहाकुलजनिनिमित्ता विरुदसंपत्तिः धूर्त- स्वामिभाष्यवृत्तिकृतो रामाग्निचितः कल्पसूत्रव्याख्याप्रवीणबुधवेद- विद्वज्जनपरम्परापरिप्राप्ता संप्रतिपन्ननिबन्धाता च जागतीति । --- रामाण्डारः कुमारिलादर्वाचीनः वृत्तिकारोऽयं रामाण्डारः पशुबन्धप्रश्नारम्भे, 'तदेतत् अर्थवादाधिकरणे 'पूर्णाहुत्या सर्वान् कामान वाप्नोति ' इत्यत्र वार्तिककारेणोक्तम्, कर्मणामल्पमहतां फलानां च स्वगोचरे । " विभाग: स्थानसामान्याविशेषोऽपि चोदिते ॥ इति कुमारिलवार्तिकमुदाहरन् ततोऽर्वाचीन इत्यवधारयामः । भट्टनाथवंश्यत्वाञ्चास्य तत्कुलधनभूतं यज्ञशास्त्रप्रवर्तकत्व परम्पराप्राप्तं निश्चिनुमः । धूर्तस्वामी रामाण्डारश्च न समकालौ यद्यपि आपस्तम्ब नमस्कृत्य धूर्तस्वामिप्रसादतः । तद्भाष्यवृत्तिः क्रियते यथाशक्ति निरूपिता ॥ इति स्वग्रन्थारम्भे वृत्तिकारो रामाण्डारो धूर्तस्वामिनः प्रसादं स्वग्रन्थनिर्माण हेतुं कीर्तयन् तस्यैव गुरुभूतस्योपसदनवरिवस्या- दिना तद्नुग्रहला भमिवाचक्षाणस्तत्समकालिकमात्मानं प्रकाशय- तीव प्रतीयते । xlvi तथापि, - (५५-८१) सूत्रे 'अधिदेवना दिनि सादहोमान्तं राजन्यस्यैव ' इति भाष्ये ; अस्यार्थो मृग्यः' इति । 2 6 एवं १७७तमे सूत्रे; अस्य भाष्यस्य शास्त्रान्तराविरोधेन विषयवर्णना कर्तव्या' इति । -- एवं दशमप्रश्ने, - 'पात्र संगमनानन्तरं वक्तव्यमपि भाष्य- कारेणानास्थयेदमुक्तम् लेखकप्रमादाद्वा' इति एवंविधै- र्भाष्यकृत्पारोक्ष्यगमकैर्वचोभिः न भाष्यवृत्तिकारौ समकालाविति निर्णीयते । एवं च; आश्वलायनसूत्रस्य भाष्यं भगवता कृतम् । देवस्वामिसमाख्येन विस्तीर्ण सदनाकुलम् ॥ तत्प्रसादान्मयेदानीं क्रियते वृत्तिरीदृशी । नारायणेन गार्ग्यण नरसिहस्य सूनुना ॥ इत्यत्रेव रामाण्डारवृत्तावपि भाष्यग्रन्थाध्ययनजनितधी वैशद्य- लाभमूलकृतज्ञतानिवेदनमात्रं तत्प्रसादत इत्युक्तिरित्यध्यवस्यामः । श्रौतसूत्रवृत्तिकृद्रुद्रदत्तपरिचयः आपस्तम्बीयश्रौतसूत्राणां साक्षावृत्तिकारः रुद्रदत्तोऽपि । रुद्रदत्तभाष्यमित्यपि तस्या वृत्तेर्व्यपदेशः त्रिकाण्डमण्डनटीकायां दृश्यते । यथा त्रिकाण्डमण्डने;– (१५५ व्या.) ' बलवद्भिः परैर्निगृह्य- माणत्वं रुध्यमानत्वम् तदेवारोधनम्' इति रुद्रदत्तभाष्ये, इति । म अयं च ग्रन्थः रुद्रदत्तवृत्तौ ५ प्र म पटले ३य सूत्रे हृश्यते । अत्र च रामाण्डारवृत्तेरपि भाष्यमित्येव व्यपदेशो दृश्यते । अयं च रुद्रदतः धूर्तस्वामिनो ऽर्वाचीनः; तथाहि ग्रन्थार; xlvii अस्यापस्तम्बसूत्रस्य दुर्ज्ञानाशानसंशयान् । सूत्रदीपिकया वृत्त्या रुद्रदत्तः परास्यति ॥ प्रतिजानन् इति स्वप्राक्तनैत द्विवरणमूलकानर्थपरिजिहीर्षयेव स्वप्रवृत्तिमावेदयति । प्रायोऽयं वृत्तिकारः धूर्तस्वाम्युक्ति मतान्तर- तयोपन्यस्य खण्डयति । यथा ;- 'संक्षेपतो यज्ञो व्याख्यातः परि- भाषायाम्, विस्तरेण दर्शपूर्णमासावनन्तरं व्याख्यायेते' इति धूर्तस्वामिभाष्यम् | 'न पुनरिहानन्तर्यार्थ: ' वृत्तस्य कस्य चिदनुपलम्भात् इति । एवं दर्शशब्द विवरणे, - ( दृश्यते यस्मिन् क्षणे सूर्येण संगतश्चन्द्रमाः सिद्धैः स क्षणो दर्श: ' इति भाष्यम् । अत्र रुद्रदत्तः ;- 66 'न दृश्यतेऽस्मिञ्चन्द्रमा इति विपरीतलक्षणया दर्श इत्यमा- वास्योच्यते न त्वियमन्वर्थसंज्ञेति । चन्द्रदर्शनस्य सर्वतिथि- साधारण्यात् । न च सूर्येण सङ्गतो दृश्यते इति विशेष्टव्यः, सूर्यसङ्गते- रमावास्याशब्दप्रवृत्तिहेतोर्दर्शनात् ; अमा सह वसतोऽस्यां चन्द्रा- कौं, इति वाच्यम्, अतितेजस्विसूर्यमण्डलान्तर्विलीनः क्षीण - कलश्चन्द्रमाः सिद्धैरेव दृश्यते नास्मद्विधैः । तत्रापि सिद्धदर्शनस्या- विशेषकत्वादस्मदर्शनपरिसङ्ख्यापर एव शब्दोऽभ्युपगन्तव्य इति स एवार्थश्छद्मनोक्तस्स्यात् । न चासौ प्राञ्जलः विवक्षिततिरोधनात् । सूत्रकृतैव विपरीतलक्षणया विवरणाञ्च 'यदहर्न दृश्यते तद्हर- मावास्या ' इति । तस्माद्यथोक्त एव शब्दार्थ शोभते " इति । एवमुत्तरत्रापि गतश्रीशब्दार्थादौ भाष्यकृदुक्तिखण्डनपर एव रुद्रदत्त इति । एवं बहुत्र तदुक्तानेव पदार्थान् सूत्रार्थाश्चानुवदन्नपि दृश्यत इति तत्तत्परिचयावसेयं भवति । कल्पसूत्राणां परिभाषोपक्रमत्वानभ्युपगमपक्षोऽस्य पूर्वमुप- पादितः । xlvill एवम् ; एते वा अध्वर्गृहा य एवं वेद गृहवान् भवतीति विज्ञायते' इति (२२ शं ) सूत्रम् | तत्र, –'यो यजमानो गृहान् वेद कर्माणि तस्यापि गृहा भवन्तीति फलसंस्तुतिः' इति भाष्यम् । अत्र रुद्रदत्तः, – वेदनस्य परार्थत्वात् फलवचनं प्ररोचनार्थम्, ततश्च यजमानस्यैवेदमेवंविदुषः फलमिति न शङ्कनीयम् इति । " अत्र च इति फलस्तुतिः इति फलसंस्तुतिः इति वा भाष्य- पाठेऽपि फलप्रशंसाप्रतिपत्त्या न भाप्यखण्डनावकाशस्तावानस्ति; तथाऽपि रामाण्डारवृत्तौ - फलसंस्तुतिः फलविधिः इति व्याख्या- नात् यजमानगामिफलविधिपरत्वं भाष्यवृत्तिकारौ तस्याश्थुतेर्मन्चाते इत्याशयेन खण्डनप्रवृत्ती रुद्रदत्तस्य । - अनया च वचोभगधा भाष्यकारादर्तस्वामिन इव वृत्तिकारा- द्रामाण्डारादपि रुद्रदत्तोऽर्वाचीन इत्यवगम्यते । किञ्च, -१ प्र ६ष्ठे सूत्रे, ' इति सङ्कल्पः' इति भाष्यम् । रामाण्डारः, - यद्यपि ( अत्र - मानसव्यापाररूपस्सङ्कल्पः : तथाऽपि तद्वाचकशब्दोच्चारणपर्यन्त एव । 'यो यक्ष्य इत्युक्ता न यजते त्रैधातवीयेन यजेत' इति उच्चारणपर्यन्तनिर्देशात्' इति । अत्र रुद्रदत्तः ; “सङ्कल्पश्च मनसोऽसाधारणव्यापारत्वान्मानसः। यथाऽऽहुस्सांख्याः ‘मनस्सङ्कल्पं' इति । वाचिकोऽपीत्यपरं 'यो यक्ष्य इत्युक्ता न यजते इति लिङ्गात्" इति रामाण्डारग्रन्थमनुवदति । एवं, – (४ - १६-८) 'प्रतिपुत्रमावर्तते' इति रामाण्डार. | अत्र रुद्रदत्तः ; 'बहुपुत्रत्वे तु स्वस्थानवृद्धघा नाम्नां ग्रहणम् । न त्वभ्यासवृत्त्या ' इति तदुक्ति खण्डयति । पञ्चदशैव च प्रश्ना रुद्रदत्तेन व्याख्याताः । परिभाषाऽपि तेन व्याख्यातेति संभावयितुमस्त्यवकाशः | केशवस्वामिमतानुयायी च रुद्रदत्त इति त्रिकाण्डमण्डने अधिकारिनिरूपणग्रन्थावगम्यत इत्यलं प्रासङ्गिकेन । xlix

SBOUTHA, VOL. I,

%^ i ^rr % srHfir

5T5T 
  • i a i *t i निदानकार:

1 इतिनिदानकारमति. ' इति भाष्यवचोऽनुरोधे निदाना- नन्तर्गतमेव छन्दोविचितिसूत्रं निर्दिशतीति ज्ञायते । पिङ्गलनागीया सर्वसाधारणी मता इत्येतदालोचने याजुष्यपि छन्दोविचितिस्सैवेति निश्चयस्स्यात् । यादवप्रकाशैश्च याजुषीत्येव छन्दो- विचितिः परिगृहीता व्याख्याता च । पिङ्गल- च्छन्दोविचितौ च इदं वचनं न पश्यामः । धूर्तस्वामी च याजुषीमेव छन्दोविचितिं निर्दिश- तीत्यत्र च संशयः । ततश्च क्व स्यादिद वचन मिति परिचिन्तनीयम् । सर्वः पूर्वपक्षो दर्शस्य इति निदानकारमतिः' इति सर्वमहः प्रातराहुते इति निदानसूत्रं' इति च भाष्यम् । निदानसूत्रं नाम पतञ्जलिप्रणीतः छन्दोगाना परि- करभूतेषु द्विपञ्चाशत्सु ग्रन्थेषु कल्पसूत्रं तथा क्षुद्रं लाट्यायनकमेव च । उपग्रन्थः पञ्चविधो निदानं ताण्ड्यलक्षणम् || अनपत्स्थानुस्तोत्रं कल्पानुपदमेव च । एतद्दशविधं सूत्रं सामगेषु च विश्रुतम् ॥ इत्युक्तेषु सूत्रनिबन्धेष्वन्यतमम् । लाट्यायनमनुपदं निदानं कल्पमेव च । उपग्रन्थाश्च क्षुद्राश्च तण्डालक्षणमेव च ॥ सूत्रं पञ्चविधीयं च कल्पानुपदमेव च । अनुस्तोत्रं च विज्ञेयं दशसूत्रप्रकीर्तनम् ॥ इति तत्रैव पाठान्तरम् । भगवान् पतञ्जलिरेव निदानसूत्रकर्तेति तु - निदाने भगवानाह बहुवित्त पतञ्जलिः इति षोडशी विचारे रुद्रस्कन्दोकथाऽपि निधीयते । भाष्यम्; - अश्वप्रतिहेष्टिविषये कपर्दिभाष्ये (७७ पत्रे), - 'अत्र भाष्ये विप्रतिपत्तिः प्रतिग्रहीतुरिष्टिः प्रतिग्राहयितु- रिति ' इत्युक्तम् । किमीयमिदं भाष्यम् ? कल्पभाष्यम् वेदभाष्यं वेति विचारणीयम् । श्रीभाष्यकारपरिगृहीतक्रमे गुहदेवकपर्दिस्वामिनोः पूर्वापरभावेन निर्देशात् गुहदेवस्वामिन एव भाष्यं निर्दिष्टं स्यादिति संभावयाम । वेदभाष्यम्, –' वेदभाष्यानुसारेण यथाशक्ति प्रकल्पितम् ' । इति रामाण्डारवृत्तेरारम्भे वेदभाष्यनाम निर्दिश्यते । कस्येदं वेदभाष्यं इति विचारणीयम् । उत्तरत्र वृत्ति- कारेण 'गुहदेवस्वामिना ब्रह्मयज्ञप्रकरणे व्याख्यातम्' इत्युक्ते. इह तमेव गुहदेवस्वामिनं भाष्यकार इति निर्दिशतीति संभावयामः । २ कल्पोपाध्यायः, - 'न गर्भिणीं दीक्षयेत्' इति गर्भवत्पश्वालम्भन- निषेध इति कल्पोपाध्यायेन व्याख्यातस्सोमाधाने ' इति रामाण्डारः (१० प्रश्न ) । १ कपर्दिस्वामी, –' द्वादशप्रथमराश्योः सूर्योदयकालो वसन्तः इति कपर्दिस्वामी' इति रामाण्डारः (१० प्रश्न)। केशवस्वामी, –'निशायां द्वितीययामे इति केशवस्वामी ' इति । शमीगर्भस्याश्वत्थस्यारणी आहरतीति केशवस्वामी ' इति च रामाण्डार. । अयं च केशवस्वामी प्रयोगसाराख्यश्रौतनिबन्धकर्ता, -- श्रियः पतिं नमस्कृत्य काण्वं च मुनिपुङ्गवम् । प्रयोगसारं वक्ष्यामि केशवोऽहं यथामति ॥ इति प्रयोगसारारम्भ उक्तेः । 'नारायणादिभिः प्रयोगकारः एकं पक्षमाश्रित्य दर्शपूर्ण- मासादीनां प्रयोग उक्तः । भवस्वामिमतानुसारिणा म तु भवभाष्यमङ्गीकृत्य प्रयोगसारः क्रियते । d* " lhi इत्यपि तत्रैवाह । यद्यपि भवस्वामी बोधायन- कल्पसूत्रभाष्यकृदिति नीयते । काण्वं मुनिं स्व- ग्रन्थादौ नमस्यन् तच्छाखा श्रौत प्रयोगकार इत्यपि निश्चेतुं शक्यते । तन्नामधेयस्तच्छाखाभाष्यकृदपर- एव वा स्यात् इत्यपि । तथाऽपि बोधायनस्य कण्वतनयत्वप्रसिद्धया बोधा- यनस्यैवायं काण्व इति निर्देश इति नानुपपत्ति । गुहदेवस्वामी, – ६ प्रश्ने ७ पटले 'अरण्यावसाने ग्रामसीमान्तप्रभृति छदिर्दर्शनम्' इति ब्रह्मयज्ञप्रकरणे गुहदेवस्वामिना अछदिदर्श इत्यस्य व्याख्यानावसरे उक्तत्वात् ' इति रामाण्डारः । श्रीभाष्यकारैः वेदार्थसङ्ग्रहे प्राचीनवेदव्याख्यातृत्वेन गुहदेवस्वामी परिगणितः । अस्य च वेदभाष्यं श्रीभाष्यकारैः स्वसिद्धान्तानुकूलार्थपरमिति गृही- तम् । तदभिप्रायेणैव श्रीमन्निगमान्तगुरुभिः यति राजसप्ततौ;- निरातङ्काष्टकद्रमिडगुहदेव प्रभृतयः- इति श्रीभाष्यकारपरिगृहीत सिद्धान्तप्रवर्तकेषु पूर्वपुरुषेषु गुहदेव- स्वामी गृहीतः । पक्षिमतम्- कपर्दिभाष्ये - १६, १८, पत्रयोः 'श्वो वा पक्षिमतात्' इत्यु- च्यते । कोऽयं पक्षी नाम कश्च तदीयनिबन्ध इति विचारणीयम् । पक्षिल इति च न्यायदर्शनभाष्यकृतो वात्सायनस्य नामनिबन्धुभि र्यवाहियते वाचस्पतिमिश्रादिभिः । स एव तथाविधोऽन्यो वेति न निश्चेतुं पारयामः । बैजवापिः, 'तत्पुत्र शिष्यादयः प्रतिप्रस्थात्रादीन्यात्विज्यानि कुर्व- न्तीति बैजवापिः' इति भाष्यम् । भवदासः, - उपाकृतहोमे आज्यं प्रस्तुत्य 'लौकिकाज्यादिति भव- दासमतिः' इति भाष्यम् । liii भवस्वामी : – ( ६-५) 'पाश्चैनोपस्थानमिति १ भवस्वामी इति; भव- स्वामिमतिस्तु नक्कमुपतिष्ठते न प्रातरित्यत्र वाक्य- भेदभयात् न प्रातरित्यनुवादः इति च रामाण्डारः । साक्षात्परम्परया च यशव्याख्यातारो भवदासभव- स्वामिभवढेवभवनाथाः श्रूयन्ते । तत्र भवदास, –' वृत्त्यन्तरेषु केषांचित् ' (श्लोकवा ३३) 'केषांचित् - भवदासादीना' इति तत्र पार्थसारथि - मिश्रटीका | 'भवदासेनापि कृतं जैमिनीये भाष्यम्' इति प्रपञ्च- हृदयकारः । एतदुत्तर द्वितीयं सङ्कर्षकाण्डं विहाय शवरस्वामिना संक्षेपेण कृतम्' इत्यत्रत्यवाक्यादपि भवदासादर्वाचीनश्शबरस्वामीत्यवगम्यते । 46 भवस्वामी च बोधायनश्रौतसूत्रभान्यकृदिति तद्न्थे प्रकरणान्तेषु निर्देशादवगम्यते । आदौ च न कापि कोगे तत्कृतिरिति निर्दिश्यते । रामाण्डारे च पार्श्वेनेत्यादिवाक्यस्य भवस्वामीयत्वमुच्यते । भवस्वामिभाष्ये तु सर्वाग्न्युषस्थानप्रकरणे 'तस्मादीषत्तिर्यङ्ङिवो- पतिष्ठते' इत्येव पतिर्दृश्यते । यद्यपि १६२२ सङ्ख्याते तालकोशे अग्निग्रन्थान्ते, इति भवस्वामिकृते बोधायनकल्पविवरणे' इति लेख : ततः 'पञ्चह- सहस्रग्रन्थोपरि त्रिशतग्रन्थो भवनाथमिश्र' इत्येतावति त्रुटितपत्र- शेषो लेखश्च दृश्यते तेन च एतद्द्भून्थसंख्या प्रदर्शन पूर्वकभवनाथ- मिश्रनामग्रहणेन भवनाथस्यैतत्कर्तृत्वकीर्तनायैव लेखक प्रवृत्तिस्सं- भावयितुं शक्यते । सति चैरं नाथस्वामिपदयोः पर्यायत्वबुद्धया एकस्यैव भाष्यकृत उभ्यथा व्यपदेशः प्रवृत्त इत्यपि वक्तुं शक्यम् | - भवस्वामिवचनं रामाण्डारगृहीतं नात्र पश्याम इत्यन्य एवा- सौ भवस्वामी वाच्य इत्यपि चिन्तयितुमस्त्यवकाशः । liv तथापि मद्रपुरस्थप्राच्यकोशाग (रस्थसविमर्शसूच्यां भव स्वामिभाष्योपसंहारादौ पञ्चसहस्रेत्यादि दर्शितवाक्यादर्शनात् तथा लेखनं कस्यापि स्वमतिविजृम्भितमूलकं स्यादिति निश्चिनुमः । शबरस्वाम्यग्निस्वामिभवस्वामिधूर्तस्वामिकपर्दिस्वामिनः निष- मङ्गलवाक्यप्रयोगमुपेक्षितवन्त इत्येतदपि निबन्धनं Fधादौ भवितुमर्हति नय विवेकादौ मङ्गलपद्यं घटयतो भवनाथस्य न तेषु परिगणना युज्यते शालिकनाथादर्वाचीनस्येत्यत्र । न ह्येक एव निबन्धकृत् एकत्र स्वनिबन्धे मङ्गलपद्यं घटयन् अन्यत्राघटयंश्च प्रणयेन्निबन्धमित्यभ्युपगन्तुं शक्यते । भट्टभास्कर- मिश्रश्च स्वीये ज्ञानयज्ञाख्ये वेदभाष्ये आढौ- वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादि भाष्याण्यतो भाष्यं सर्वपथीनमेतदधुना सर्वीयमारभ्यते ॥ इति स्वस्य ग्रन्थप्रणयने स्वामिभाष्य कीर्तयति । एवम्, वाक्यार्थधीवैद्यहेतुतया भव प्रणम्य शिरसाऽऽचार्यान् बोधायनपुरस्सरान् । इनि बोधायनमुनेरादौ प्रणतिं प्रतिपादयति । तत्र विविधेतिहासविवरणादिघटितकल्पसूत्रप्रवर्तकतया बहु- तरवैशद्यमूलं बोधायनमुनिरिति तम्नतिर्घटते । भवभाप्याध्ययनेन वेदभाग्यप्रणयनवचनं तु कल्पसूत्रभाष्य- ग्रहणेन नोपपादनमर्हति । विनियुक्तमन्त्राणां तत्र तत्र वाक्यार्थवर्णन- संग्रहसम्भवेऽपि 'वाक्यार्थैकपराणीति' विशेषणस्वारसिकसम- न्वयस्य कल्पभाष्ये दुर्घटत्वात् वेदभाष्यमेव तत्र भाष्यपटेन निर्दिष्ट- मित्यवश्यं वाच्यम् । छन्दोनिक्तकल्पव्याकरणादिषोडशविघपरि- करविशढीकरणेन व्याचिकीर्षुर्हि भास्करमिश्रः वाक्यार्थैकपरत्वं भवभाष्ये कीर्तयन् निखिलवाक्यविवरणरूपतां वदन्नेव तस्यापुष्कल- परिकरता मन्यते ! किमुत कतिपयमन्त्रवाक्यविवरणसमूहपरे कल्पभाष्ये । ततश्च वेदभाष्यस्थमेव रामाण्डारोदाहृतं भवस्वामिवचनं स्यादित्यध्यवस्यामः । तदीयं वेदभाष्यं तु वयं नोपलभामहे । भवदेवस्तु तौतातितमर्तातलकस्य कौमारिलग्रन्थगूढभावा- विष्करणपरस्य रचयिता सोमनाथखण्डदेवादिभ्यः प्राचीनः पूर्व- मीमांसकाग्रणीरित्यवगम्यते । - सङ्कर्षः, - धूर्तस्वामी स्वभाष्ये इष्टिकल्पभाष्यान्ते 'अन्यैव सा यत्र तुल्यः पदाभ्यास इति सङ्कर्षपक्षः' इति, १० मे प्रश्न :- दीक्षणीयाग्नेस्तु धारणं हिरण्यकेशि सङ्कर्षवचनात् 29 " 22 " lv " 'मन्त्रेणाग्निष्टं परिधीयत इति सङ्कर्षकारमतिः' इति, 'सङ्कर्षणकारमतिः परिव्ययणविधानेन ' इति, 'सङ्कर्षणकारस्य तु पूर्वयोपधानं उत्तरयाऽमिमर्शनम्' इत्येवं सङ्कर्ष-सङ्घर्षकार-सङ्कर्षणकारशब्द. निबन्धं निर्दिशति । 'सङ्कर्षपक्षः' 'हिरण्यकेशिसङ्कर्षवचनात् इति वाक्ययोध हिरण्यकेशिपदसमभिव्याहारपर्यालोचनया सङ्कर्षशब्दो निबन्धूपरो ऽपि प्रयुक्त इत्यवगन्तुमस्त्यवकाशः । ‘तदुक्तं साङ्कर्षणे ' इत्यारभ्य तद्वचनोदाजिहीर्षुभिश्च श्रीभाष्य- कारैरपि सङ्कर्षणो निबन्धकारोऽभिप्रेत इत्यवगम्यते । ८ ' सङ्कर्षः काशकृत्स्नप्रभव' इति तत्वरत्नाकरकारवचनाच सङ्कर्ष इति निबन्धनिर्देशोपीत्यवगच्छामः । , इति, 6 • हिरण्यकेशिनस्सङ्कर्षकारस्य च प्राजहितम्' इति, सर्वस्य सङ्कर्षकारस्य ' इति, ८ सङ्कर्षपदं सङ्कर्षणपदं वा निवन्धार व्यपदिशतु तन्नाम्ना च निबन्धस्यापि व्यपदेशः प्रचरतीति यथायथं व्यपदेशद्वयमुपपाद- यतोऽपि कोऽसौ सङ्कर्ष सङ्कर्षणो वा इति विशय परं विनैव विचार नोपशाम्येत् । अत्रेत्थ मीमांसेतिहासं कचिदाकलयामः, - षोडशाध्याय- निबद्धं पूर्वमीमांसाशास्त्रं जैमिनिकृतम् । तदन्यदध्यायचतुष्कं व्यास- कृतम् । विंशत्यध्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम् | तत् ग्रन्थबाहुल्यभयादुपेक्ष्य किञ्चित्संक्षिप्तं उपवर्षेण कृतम् । तदपि मन्दमतीन् प्रति दुरुपपादं विस्तीर्णत्वादुपेक्ष्य षोडश- लक्षणपूर्वमीमांसाशास्त्रस्य देवस्वामिनाऽतिसंक्षिप्तं कृतम् । भवदासेनापि कृतं जैमिनीये भाष्यम् । पुनर्द्विकाण्डे धर्म- मीमांसाशास्त्र सङ्घर्षकाण्ड द्वितीयमुपेक्ष्य पूर्वस्य तन्त्रकाण्डस्य आचार्यशबरस्वामिनाऽतिसंक्षिप्तं कृतं भाष्यम् । तथा देवता काण्डस्य (संकर्षेण) संकर्षणेन इति। [प्रपञ्चहृदये उपाङ्गप्रकरणे लेखो दृश्यते] अनेन च सङ्कर्षणो नाम देवताकाण्डभाष्यकार इति तत्र व काण्डे शवरस्वामिना भाष्यस्याकरणेऽपि तत्पूर्वकालिकैः ठेव- स्वामिभवदासोपवर्षबोधायनैर्भाप्याणि प्रणीतानीति चावगम्यते || तत्र श्रीशङ्कराचार्यैः 'तदुक्तं सर्पे' इति श्रीरामानुजा- चार्ये: 'तदुक्तं साङ्कर्षणे' इति श्रीभाष्ये : सङ्कर्षे इति, वेदान्तदीपे चानूद्यमानः; G

, Ivi ' “कर्मणां प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनता- निश्चयः 'प्रभुत्वादार्त्विज्यम्' इत्यन्तेन सूत्रकलापेन * सङ्कर्षणेन कृतः इति सारग्रन्थे द्वादशाध्याय्युत्तरतच्छेषभूतविचारपरसूत्र- निबन्धतया गृहीतः । शङ्करभाष्यप्रकटार्थटीकाकारै., ' सङ्कर्षे-देवताकाण्डे' इति शङ्करभाष्यरत्नप्रभायां सङ्कर्षो देवताकाण्डम् 6 , . ५ विव्रियमाणः, इति व्याख्यातः : रत्नप्रभाविवरणे आनन्दगिरिभिः -'संकृष्यते कर्मकाण्डस्थ- मेवावशिष्टं कर्म संक्षिप्योच्यते इति सङ्कर्षो देवताकाण्डम्' इत्युप- पाद्यमानः धूर्तस्वामिनाऽपि 'इति सङ्कर्षकारमतिः' 'सङ्कर्षणकारमतिः ' सङ्कर्षकार: ' 'सङ्कर्षपक्षः' 'सङ्कर्षवचनात् ' इति विविधनिर्देशः

  • मकर्षणेनेतिसाहित्ये तृतीया ससकर्षणेनेति पाठस्तु सुगमार्थ । lvu

निबन्धनिबन्धनिर्देशरूपैश्शब्दर्गृह्यमाणश्च कोऽसौ ग्रन्थः तत्प्रतिपाद्य इति विशये,- मीमांसारूपः कश्चित्सूत्रनिबन्ध इति शङ्कराचार्यादिदर्शित- निखिलप्रबन्धूसंमत्या निश्चिनुमः । तत्प्रतिपाद्ये विशयाच्च स्वरूपेऽपि स भविष्यति । तथाहि धूर्तस्वामी तावत् दीक्षणीयाग्निधारणादियज्ञसंबन्धिकर्मविषय- प्रमाणोदाहरणतया सङ्कर्षग्रन्थपरित्राही । श्रीशङ्कराचार्या श्रीभाष्यकाराश्च देवतापृथक्तहेतुकप्रदान- दृष्टान्तेन स्वाभिमतार्थसाधनाय तदुदाहरन्ति; इत्थं च ब्रह्मसूत्र भाष्यकृतोः देवताभेदादिनिरूपणपरत्वाभिप्रायकस्तत्परिग्रह इति सिद्धम् । ८ 'सङ्कर्षकाण्डमुपेक्ष्य शवरस्वामिना भाष्यं कृतम्' इत्येतदनन्त- रम् तथा देवताकाण्डस्येत्यादिप्रपञ्चहृदयवाक्यस्य च सङ्कर्षव्यप- देशमुल्लङ्घन्ध देवताकाण्डं व्यपदिशतो सङ्कर्षादन्यदेव किमपि सूत्र- बृन्दं विवक्षितं स्यादिति प्रतीयते, तस्य च भाष्यकारस्सङ्कर्षण इति च । सङ्कर्षपदस्य देवताकाण्डपरता प्रकटार्थ रत्नप्रभानन्दगिरि- व्याख्याभ्योऽवगम्यते । इसमेवार्थ श्रीमन्निगमान्तगुरवोऽपि शतदूषण्याम् (४ वादे), - 'देवताकाण्डं च कर्मकाण्डशेषतया श्रीभाष्यकारैः परिगृहीतम् । तदुक्तं सङ्घर्षे इति हि तत्सूत्राण्युदाहरन्ति' इति निर्दिशन्ति । वेदान्त- दीपे 'तदुक्तं संकर्षे' इति निर्देशात्संकर्ष इति देवताकाण्डे व्यवहारोऽपि श्रीभाष्यकारसंमत इत्याशयः । कर्मदेवता ब्रह्मगोचरा सा त्रिधोद्वभौ सूत्रकारतः । जैमिनेर्मुनेः काशकृत्स्नतो बादरायणादित्यतः क्रमात् ॥ (तत्वरत्नाकरे ) इति भट्टपराशरपादानां सूक्तिरिहानुसंहिता | lvin एवंविधप्रमाणोपदेशादित एव च आचार्यश्रीमेघनादारि- सूरिमिरप्यनुगृहीतं नयप्रकाशिकायाम् । 'द्वादशलक्षण्याः कर्म- विषयत्वमुपाधिः । अनन्तरचतुर्लक्षण्या देवताविषयत्वं ' इति । तत्त्वटीकायाम्, ,–'तर्किते कर्मणि संकर्षकाण्डे चतुर्लक्षण्या तत्तदाराध्यदेवतैव स्वरूपभेदगुणप्रकर्षैर्निष्कृप्यते ' इति निगमान्त- गुरुभिरपि । तत्र च प्रत्यध्यायं विषया अपि स्वरूपादयो निर्दिष्टा अव्याचार्यैः । संकर्षपदस्य देवताकाण्डपरत्वे व्युत्पत्तिस्तु दर्शिता आनन्द- गिरिभिः- 'संकृष्यते कर्मकाण्डस्थमेवावशिष्टं कर्म संक्षिप्योच्यत इति संकर्षो देवताकण्डम्' इति । एतदनुसार्येव ब्रह्मविद्याभरण- ग्रन्थः । एवं च संकर्षपदेन देवताकाण्डमिति प्रसिद्धमेव सूत्रबृन्द जिवृक्षितं भाष्यकृद्भिरिति तड्याख्यात्रैककण्ठ्यसिद्धं भवति । देवताकाण्डव्यपदेशप्रसिद्धस्य सूत्रनिबन्धस्य व्याख्याप्रसिद्धि- मूलकप्रसिद्धया तन्नाम्मैव व्यवहारः प्रासिध्यदिति सङ्कर्षपदेन देवताकाण्डव्यपदेष्ट्रभाष्यकृदाशयः प्रपञ्चहृदयाशयश्च पर्यवस्यति । भाष्यव्याख्यासु च देवताकाण्डसंकर्षयोरैक्यमेव स्पष्टप पाद्यते । कर्मदेवताब्रह्म गोचरेत्यादिभट्टपराशरसूक्तिः आचार्यमेघना- दारिसूरिसूक्तिः श्रीमदागमान्तगुरुसूक्तिश्च मीमांसायाः काण्डत्रय- मेव प्रकाशयति । 'त्रिधोद्वभौ' इति (तत्वर); 'अनन्तरचतुर्लक्षण्या देवताविषयत्वम् ' इति ( नयप्रकाशिका) सङ्कर्षकाण्डे इत्यादि ( तत्त्व- टीका) मीमांसायां त्रिकाण्ड्यां (अधि-सा) इत्येव हि तेषां सूक्तिः । तत्राचार्यश्रीमेघनादारिसूरिश्रीनिगमान्तसृरिभ्यां तु तस्य देवताकाण्डस्य स्वकालेऽप्रचार एवोक्तः 'संकर्षकाण्डस्तु न मया दृष्टचर: ' इति (नयप्रकाशिकायां २३८ पृ.) " ८ मध्यः काण्डस्तु लुप्तस्थितिः इति (मीमांसापादुका ३६ श्लो. ) च । लब्धिविषयक आनन्दगिरिटीकामूलकविमतिक्षोभादिसद्भाव- वात्र व्यज्यते । l1x 46 6 किं च शतदूषण्यां संकर्ष काण्डं प्रक्रम्य ; तस्य च काण्ड- स्योपसंहारे अन्ते हरौ तद्दर्शनात् ' इति देवताकाष्ठां प्रदर्य 'स विष्णुराह हि' इति सर्वदेवताराधनानां तत्पर्यवसानाय तस्य सर्वान्तरात्मत्वेन व्याप्ति प्रतिपाद्य 'तं ब्रह्मेत्याचक्षते ' इति तस्यैव वेदान्तवेद्यपरब्रह्मत्वोपक्षेपेणोपसंहारः कृत इति तत्ववित्संप्रदायः इत्यनुगृहीतम् । तदानीं सूत्रपाठसंप्रदायस्य विच्छेदेऽपि उपदेशतस्सिद्धस्य स्वपूर्वव्याख्यातृभिरर्थतो निर्देशस्य पूर्वपूर्वोपदेशलब्धस्योपदेशाञ्च ऐकशास्त्र्यापेक्षितपरिचिन्तनपरिकराविलोप उपपद्यत इत्याचार्या- श्रीकण्ठभाष्यशिवार्कमणिदीपिकाकारा अप्पय्यदीक्षितास्तु णामाशयः । परिमलग्रन्थे- यद्यपि संकर्षकाण्डो न देवताविचारार्थ प्रवर्तितः । किं तु द्वादशलक्षण्य विचारितनानाविषयन्यायविचारात्मकस्तत्परि शिष्ट. तन्त्रप्रसङ्गवदुपदेशातिदेशसाधारण्येन प्रकीर्णकः प्रवर्तितः । न हि तत्र देवताविचारेणोपक्रम उपसंहरो वाऽस्ति, तत्र हि 'अनु- यजतीत्यनुवषट्कारश्चोद्यते' इति - विचारोपक्रम. - विद्यते वाऽन्य- कालत्वात् यथाऽऽज्य (याज्या) संप्रैषो थाऽऽज्य (याज्या) संप्रैष: ' - इति विचारेण शास्त्रसमापनम् । ?–१. देवता विधानर हितेषूपांशुयाजादिषु देवताऽस्ति न वा प्रयाजादिषु देवतावाचिन समिद्वर्हिरादिशब्दा दर्शपूर्ण- मासाङ्गप्रसिद्धसमिर्हिरादिपरास्तदन्यपरा वा ? – २. अग्निं होत्रायावह स्वं महिमानमावह इत्यत्र होत्रशब्दोक्तहोम- द्रव्यार्थत्वेन श्रुतः स्विकृढनिराहवनीयो वा गार्हपत्यो वा ? – ३. पशौ यष्टव्या वनस्पतिदेवता पश्वङ्गयूपरूपाऽन्या वा ? – ४, स्वाहा देवा आज्यपा जुषाणा इत्यत्राज्यपाः सकलप्रयाजानू- याजदेवता उत्तमप्रयाजानूयाजमात्रदेवता वा ?–५. ग्रहाणां वैराजस्य स्तोत्रायेत्यादिचतुर्थीनिर्दिष्टानि स्तोत्राणि आग्नेयं गृह्णातीत्यादितद्धितनिर्दिष्टा अनादयो वा ? - ६, " lx यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेत् इति देवतावाचिशब्दध्यानविधिः देवतार्थध्यानविधिर्वा ? – ७. यजेति द्वयक्षरं ये यजामह इति पञ्चाक्षरं इति विहितयोर्यजयेयजामहयोरनिं विष्णुमित्यादिद्वितीयान्तदेवतानां निर्देशः कार्यो न वा १ - ८. आवह देवान् यजमानायेति प्राकरणिकसकलदेवताविषयो वा अग्निमन आवहेत्यादिनिर्देक्ष्यमाणाग्नयादिदेवतामात्रविषयो वा ? - ९. देवान् यजेति प्रथमानूयाजोपक्रमप्रैषे देवानिति शब्दः प्रथमानूयाजदेवताविषयः सर्वानूयाजदेवताविषयो वा ? – १०. इत्यादि देवताविचारभूयस्त्वात् भूना संकर्षकाण्डस्यैव देवताकाण्ड इत्यपि व्यवहारोऽस्तीति तस्य तेनोपादानम्' इति रत्नप्रभाकारान्तैरद्वैतिभिर्निर्विशया भ्युपगतं देवताकाण्डशब्दप्रधान- व्यपदेश सूत्रकलापं श्रीभाष्यकारप्रशिष्यवचनसंप्रतिपत्तिमूल विशिष्टाद्वैतिसर्वनिबन्धसंमतं स्वयमपलपन्त एवोपपादयन्ति । संप्रदायविदस्तु- धूर्तस्वामिना संकर्षस्थविचारोदाहरणात् शबरस्वामिनाऽपि १०-४-३२ सूत्रे १२-२-११ " सूत्रे च ' इति संकर्षे वक्ष्यते' इत्युक्तेश्च कर्मविचारस्संकर्षे वर्तत इत्यविवाद मेव । संकर्षे देवताविचारसद्भाव तदभावौ न धूर्तस्वामिवचसाऽवगम्येते । शंकराचार्यैश्श्रीभाष्यकारैश्च तदुदाहरणं प्रपञ्चहृदये देवताकाण्डे संकर्षणेन भाष्यप्रणयनोक्तिश्च देवताविचारपरत्वं संकर्षस्यास्तीत्यग्यवगमयति । द्विकाण्डे धर्म- मीमांसाशास्त्र संकर्षकाण्डं द्वितीयमुपेक्ष्य शबरस्वामिना भाष्य- प्रणयनमुक्का; तथा देवताकाण्डे इति देवताकाण्डपदेन कञ्चिद्भागं प्रतिपादयतः प्रपञ्चहृदयकारस्य शबरोपेक्षित एव भागों विवक्षित इति हि स्फुटमेव : तदतिरिक्त विवक्षायां विंशत्यध्यायात्मक- त्वोक्तछुपरोधात् । इत्थं च संकर्षकाण्डं कर्मदेवतावित्राररूपम: तत्र कर्मविचारो द्वादशाध्यायीविचारितगेषभूत एव विवाति- शयमूलः, देवताविचारस्तु प्रधानः, तत्स्वरूपादे: पूर्वममि- रूपितत्वात् , अतः प्रधानदेवताविचारत्वमूलकं तस्य देवताकाण्ड 1xi इत्यन्वर्थ नाम । तत्र संकर्षे (णेन)ण भाष्यप्रणयनतप्रसिद्धि निबन्धनस्संकर्षकाण्ड इति व्यवहारः, एनमेव च व्यवहारं व्याख्यातृनिबन्धनमादृत्य श्रीशंकराचार्य-श्रीरामानुजाचार्ययोर्यु वहारस्संकर्ष इति सांकर्षण इति च । तत्र संकर्षपदस्य साक्षाद्रन्थ प्रतिपाद्यविषयपुरस्कारेण निबन्धानवबोधकतया तत्प्रतिपाद्य विशदीकरणाय श्रीरामानन्दानां प्रकटार्थकाराणां च लेकब देवता काण्डम् ’ इति विवरणे प्रवृत्तिः । संकर्षेण देवताकाण्डे भाष्यकरणेऽपि शबरस्वाम्युपेक्षया तदानीं प्रचारशैथिल्योपक्रमे भदृगुर्वादिसुप्रसिद्धधीमत्परिग्रह- वैकल्यादिभिस्संकर्षकाण्डस्य परिग्रहप्रचारयोर्वैरल्यं क्रमेणान्व वर्तत । तत्रापि कर्मविचारभागस्य द्वादशाध्यायीसंबद्धतया किया निव प्रचारसभवन्नस्त । देवताविचारभागे तु निरीश्वरवादरुचि- भिः स्वपरहस्तैर्विपरिलोपन एव यत्नः कृतप्राय आसीत् , येन च श्री रामानन्दान्तं कथञ्चिदनुवर्तमाने दैवान्तर्हिते च देवताविचारभागे संकर्षपदप्रतिपाद्यतायां प्रवृत्तिनिमितवैकल्यमनुसंदधद्भिरानन्द गिरिभिरेव सेकृष्यते कनैवेत्यादिना विग्रहं प्रदश्यापि प्रसिद्धिपरि पालनाशयेन देवताकाण्डमित्येव विवृतमपि । अनेन च तदानीं कर्मविचारभागमात्रमनुवर्तमानमासीत् देवताविचारभागस्तु लुप्त एवासीदित्यवगम्यते । अत एव तदनन्तरभवैः कर्मविचारसर्वस्व वेदिभिः आचार्यश्रीमेघनादारिसूरिभिः श्रीनिगमान्तसूरिभिश्च देवताविचारपरभागमाश्वाभिप्रायेण “ संकर्षकाण्डस्तु मया न दृष्ट- चर. ’ इति ‘मध्यः काण्डस्तु लुप्तस्थितिः ’ इति च नयप्रकाशिकायां मीमांसापाङकायां चानुगृहीतम् अत्र च आचार्येर्मीमांसापादुकायां लुप्त इत्येव वक्तव्ये ख़ुप्त स्थितित्वकथनं देवताविचारभागमात्रस्य विलापमभिप्रेत्य ; अत स्तदानीं कर्मविचारभागस्य सत्त्वमप्यभिप्रेतम् । एवं शतदूषण्यामपि देवताकाण्हं च कर्मकाण्डशेषया भाष्यकारैः परिहीतम्। तदुक्तं सङ्कर्षे इति हि तत्स्याण्युदाहरन्ति ’ इत्युक्तू’ तस्य च काण्डस्योप 1x11 संहारे अन्ते हरौ तद्दर्शनात् ' इत्यादिना तत्रत्यान्तिमसूत्रप्रदर्शनेन तत्ववित्संप्रदाय इत्यनेन च उपदेशप्राप्तमेतावदेव, प्रत्येकभाग- प्रतिपाद्यग्रहणं तु तत्सद्भावसाध्यं न संभवतीदानी मित्याविष्कृतम् । तत्वटीकायाम् 'तर्किते कर्मणि सङ्कर्षकाण्डे चतुर्लक्षण्या तत्त- त्कर्माराध्यदेवतैव स्वरूपभेदगुणप्रकर्षैर्निरकृप्यत इति श्रीसूक्ति दर्शनात्, तत्तनयैर्वरदनाथाचार्यैः- - स्वरूपमादौ तद्भेदस्तदुगसन पूर्वकम् । फल च देवताकाण्डे देवतानां निगद्यते ॥ इति संगृहीतम् । एवं परिचिन्तनीयायां च वस्तुस्थितौ आनन्द- गिरीणां सङ्कर्षपदविग्रहणं पर्यालोचयद्भिः देवता विचारभागमनु पलभमानैश्च स्थितगतिचिन्तनाय प्रयस्यद्भिः सङ्कर्षे कर्मविचारभाग एव कांश्चन विचारान् परिगृह्य तावन्मात्र एव देवताकाण्डत्वप्रसिद्धि मूलत्वोपपादनाय प्रववृते । न च तावता सांप्रदायिकस्य संप्रति- पन्नस्य च देवताकाण्डस्य देवताविचारेणोपसंहारपरस्यापलाप उचित इत्यनुसंदधते । तत्र धूर्तस्वाम्यनूदिताविषयेषु तु;- १. तत्र 'दीक्षणीयाग्नेस्तु धारणम्' इत्यंश सङ्घर्षकाण्डे पञ्चदशेऽ- ध्याये द्वितीये पादे 'दीक्षिताग्नेः' इत्यनेन सूत्रेणोच्यते । २. सङ्कर्षकारस्य प्राजहितमित्युक्तांशश्च सङ्कर्षकाण्डे तत्रैव 'सवैव स्यात्' इति सूत्रेणोच्यते । .३. सर्वस्य सङ्कर्षकारस्य इत्युक्तांशस्तु सङ्कर्षकाण्डे न दृश्यते । मन्त्रेणाष्टिं परिधीयते इत्यंशस्तु सङ्कषकाण्डे १३शेऽध्याये ४पादे विचार्यते इति व्याख्ययाऽवगम्यते । ५. ६ अन्यैव सा यत्र तुल्यः पदाभ्यासः इत्यंशस्तु सङ्कर्षकाण्डे सूत्रेषु नोपलभ्यते । सङ्कर्षकारस्य तु पूर्वयोपधानमुत्तरयाऽभिमर्शनम्' इत्यंशस्तु सङ्कर्षकाण्डे १४ शेऽध्याये १मे पादे | lxiii अत्रेदं चिन्तयामः--सङ्कर्षकाण्ड नाम भास्करदीक्षितव्याख्या- युतं मुद्रापितं प्रचरति । तत्र च सुबहून्येव किं बहुना सर्वाण्येव सूत्राण्यपरिपूर्णानुपूर्वीणि दृश्यन्ते । योऽग्निम् १३-७ अभितः १३-१० ऎन्द्रम् १३-२-५, उत्तरस्मिन् ११ तेषाम्, १३-४-१९ गणेषु १४-१-१९, उदिते १५-१-४, यस्यै १६-४-६ इत्यादिरूप एव हि तत्र सूत्रपरिग्रहो दृश्यते । तद्व्याख्यायां च विशदबह्वर्थपुरस्कृतो वाक्या- र्थः प्रदर्श्यते । तावन्तं चार्थ प्रतिसूत्रं विनाऽप्याक्षेपाध्याहारादिशेष- पूरकपरिकर सूत्रसूचितं न संमन्यते कोऽपि दार्शनिकः । न च लवशोऽप्यवलम्बनं विना स्वकपोलकल्पितैरुपपन्नानेकार्थ- घटितैर्वाक्यार्थैरयं सूत्रार्थ इत्यारोप्यमाणैः कश्चिन्निबन्धा भवितु- मर्हति । नवा तथाविधं निबन्धं प्रामाणिका बहुमन्वते । अतः सूत्रप्रतीकमात्रग्रहणेन व्याख्यानं वा, समग्रसूत्रलेखन- पूर्वकव्याख्या लेखनश्रद्धावैकल्येन प्रतीकमात्रप्रदर्शनपूर्वकं व्याख्या- लेखनं वा, समग्रसूत्रपाठदौर्लभ्यदशाकृतं वा तथाविधैकदेशमात्रो- पलम्भं सभावयामः । तदिदं शङ्करभाष्यटीकाव्याख्यायां अप्पदीक्षितीयपरिमलग्रन्थे सङ्कर्षकाण्डीयकतिपयसमग्रसूत्र प्रदर्शनात् । श्रुतप्रकाशिकाया व्याख्यायां भावप्रकाशिकायाम, - 'नाना वा देवतापृथक्कात्' इति प्रतीकमुपादाय 'तेषां पृथक्प्रदा- नमवदानैक्यात्' इति सूत्रेण अवदानवत्प्रदानमपि युगपदेव कार्य- मिति पूर्वपक्षः, तत्रेदं सिद्धान्तसूत्रम् 'नाना वा देवतापृथक्वात् ' इति सूत्रपरिग्रहेण रङ्गरामानुजमुनिभिः पूर्वपक्षसिद्धान्तयोर्विवर णाञ्च निर्णीयते । अतो विरलप्रचारतया कैश्चिदनुपलब्ध एव काप्यसमग्रोप- लब्धश्वासीत्सङ्कर्षकाण्ड इति समुचितैव संभावनेति । एतन्मुद्रणपरिकरभूताः कोशाः, रामाण्डारवृत्तियुतधूर्त स्वामिभाष्यभूषितस्याप स्तम्बीय श्रौत -- सूत्रस्य १–५ प्रश्नान्तभागरूपप्रथमसंपुटस्य मुद्रणे परिशोधनाया- वलम्बिता आदर्शा एतत्कोशागारे सङ्गृहीताः- 3 I सूत्रपाठे, – 2299, 2682, 3758, 4451, नं तालपत्र कोशा "कागदमयाः A 129, C 1112, C 2059 B 11-12, C 1369, 2328, 2690, III भाष्यवृत्त्योः ; – 160, 1128, 2280, 1346. II भाष्ये, - "} lxiv 39 -- 23 " " 39 तालपत्रमयौ 77 92 " A 361, A 519, C 1371, " कागदमयाः १ मद्रपुरादानीतः कागदमयः कोशः ङ संशया परिगृहीतः क्वचित्संवाचनायाद्रियत । क्वचिद्विषये अहोबलसूरिविरचिता श्रौतसूत्रवृत्तिरपि भाष्य- वृत्त्यनुसारिणी समाद्रियत । एवमेतेषां सूत्रभाष्यवृत्तिकोशानामवलम्वनेन आदितः पञ्च- प्रश्नीभागमुद्रणं निरवाक्ष्म | अत्र च प्रेक्षावतां सौकर्याय प्रतिपृष्ठं खण्डसूत्रयोस्सङ्ख्या अपि न्यवेशयाम | भाष्यवृत्त्यो प्रतिविषयं शिरोलेखं च जिघृक्षितवाक्यार्थधारणसौकर्याय न्यवीविशाम । आपस्तम्बीयश्रौतसूत्राणां रुद्रदत्तवृत्तेर्मुद्रिताया दुर्लभतया प्रति- सूत्रं तत्रत्य विषयान् प्रायष्टिप्पणे प्रादर्शयाम । तत्र च सीसकाक्षरयोजकानां तच्छोधकस्य मम च मानुष- दुर्वारेणानवधानेन संभावितान् दोषान् क्षाम्यन्तः दुर्लभतमपरमोप कारिनिबन्धप्रचारकृतसंमोदा अनुगृह्णन्तु सन्तः । देवो वर्षतु संपदस्तु जगतां जागर्तु धर्मश्विरं लोकास्सन्तु दृढं स्वधर्मनिरताः श्रीचामराजे रताः । आस्तिक्यं प्रथतां चिरं नृपमणेश्श्रीचामराजस्य ताः हृद्यास्संप्रसरन्तु दिग्गजशिरोभूषायिताः कीर्तयः ॥ इत्यावेदयति, सो. नरसिंहाचार्य:, महिशूरपुरीप्राच्यकोशागारपण्डितः. आपस्तम्ब श्रौत धूर्तस्वामिभाष्य तद्वृत्ति विषयसूचनी. विषया (भा) यज्ञभेदाः (वृ) यागकालः (भा) पशुहविर्भेदाः (वृ) उपोद्धातनिर्वाहः , दवहोमताहेतुः (बु) अत्यग्निष्टोमपदार्थः n प्रथमः प्रश्नः 1-149 " तत्तद्धविस्स्थानानि " (भा) औषधहविर्भेदाः (भा) अन्यानि हवीषि गौण हविः (बृ) उपचारहेतुः (भा) नित्या यशाः नित्यताहेतवः 22 (वृ) हेतुविवरणम् (भा) दर्शपूर्णमासप्राथम्यम् (वृ) मूलोक्तहेतूपपत्तिः (भा) अधिकारावश्यकता अशब्दार्थः व्याख्याssवश्यकी दर्शशब्दार्थः 22 (ब) दर्शशब्दस्य गौणताहेतुः " न्यायपक्षाशयः (भा) पूर्णमासपदार्थनिर्वाहः (बृ) सर्वशब्दाभिप्रायः "> दर्शस्य पश्चात्प्रयोगे हेतुः. SROUTHA VOL I. lxv पृष्ठस

CONN 2 2 3 3 3 3 4 4 5 7 CO 50 00 00 00 -17 8 8 8 विषया. (भा) व्याङोभविः सारार्थः " 22 "" "" (बृ) निर्वचननिर्वाहः "

"" कल्पसूत्राणां ब्राह्मणैरगतार्थता प्रातःपदार्थः नामताहेतुः आहवनीयपदार्थः T³ JT ³ JT* * I * ª * याशिकानां यागस्वरूपम् आहवनयशब्दरूढता (भा) क्वाश्रुतिफलम् अन्यप्रणयनहेतुः lxvi .... (वृ) हुत्वेति क्वार्थ. हेतुविवरणश्च अन्यप्रणयनहेतुनिर्वाह व्यवस्था. (विहरणात्पूर्वे जप इति) पक्षान्तरदोषश्च अन्याहार्यादिपदनिर्वचनम्

ii. "" (भा) जपे विव्यस्थापवर्ग: व्यवस्था च एकैकव्याहृति ग्रहे हेतुः " (भा) (बृ) (योगार्थस्य सर्वसाधारण्यात्) गार्हपत्य पदरूढता (सभ्यावसथ्ययोस्सूत्रानुक्तयोरिह विवरण) निदानम् पृष्ठसङ्ख्या 9 10 10 10 11 11 11 11 11 12 12 12 12 13 13 13 13 14 14 14 15 (भा) अनघन्तरसङ्ग्रहः (बू) अन्यग्रहणस्य (प्रातः पदसहितस्य ) फलम् आहवनीयपदफलम् केचिद्रहणभावः (भा) अन्वाधान (सोमेष्टिषु) निवर्तते वाक्यार्थभेदः अन्यशब्दस्वारस्यम् अन्वाधानपदार्थश्च उपदेशपदयजुःपदयोर्भावः (भा) गतश्रीशब्दार्थः अन्यपदफलं च ( देवागातुविद इत्याद:) जपे स्थानं स्वरव (माभूदन्योपलक्षितस्य प्रतिषेध इत्येतदभिपेत) प्रतिषेध- 15 (बृ) 15 . ... . .... ....

....

16 16 16 16 17 17 विषयाः पृष्ठसंख्या 17 (वृ) समित्सङ्ख्या बहुवचनाविवक्षा "> 17 (भा) सङ्कल्पकालः तस्य सारस्वतहोमात्पूर्वत्वे हेतुः प्रयोगभेदेन 18 तद्भेदपक्षे तद्व्यवस्था. (वृ) बहुवचनभावः " 22 " (भा) वपनकालः 22 प्रथमद्वितीयादिप्रयोगभेदेन ताइशेषः (वृ) सङ्कल्पे वैलक्षण्यं प्रयोजनं च 72 वपनस्य फलं सकृत्त्वं च ववनादूर्ध्व विद्युदसि ( करणे मानम् ) (भा) सङ्कल्पप्राक्तूफलम् ( उपदेशपक्षश्च ) सान्नाय्यशब्दार्थ : "3 "" (भा) lxvu "" (वृ) प्रयोगारम्भस्सङ्कल्प (इति प्रयोगारम्भात्पूर्वत्वं युक्तम् ) सांनाय्य (पद) निर्वचनाकरः संनयत इत्येतत्फलम् (अनुपवेषार्थत्वम्) सूत्रसंमत (अपशुस्स्यादितीत्यादि) श्रुतिभाव. उपवेषादानम् (शाखाभावेऽपि विवक्षितम) (सूत्रकाराभिमता) वाक्यस्य प्रतिषेधपरता) (भा) (अपशुत्वाद्युक्तेः) श्रुतिन्यायसाध्यो निर्वाहः ग्राह्याशाखा (तत्र पागुदक्तावधिश्च ) (तत्तत्पक्षवितचितहेतुनिर्देशरूपः) न्यायसमन्वयः गाह्यशाखाविशेषविवरणम् "" " दिगवधिः (वृक्ष एवेत्येतदुपपत्तिः) (भा) (अन्याच्छेदयनैक्यरूपः) शाखाच्छेदक्रमः. (इ) संक्षेपः क्वचिन्नादृतस्सूत्रकृता (अतोऽनुवादोप्युपपद्यते) यत्तत्पदकृत्यं (अन्याच्छेदरूपार्थसिद्धिः) यथत्यादिनियमफलं (एकयत्न कार्यत्वलाभद्वारा स्मृत्यनुग्रहः सङ्कल्पो वाचिक एव नित्ये कामनोपपत्तिः (तत्वतस्तदनावश्यकत्वं च ) (आहारपृथक्तपक्षेत्रपि) पुरस्तात्सङ्कल्पे हेतुः 22 22 · . 18 18 18 18 19 19 19 19 19 20 20 20 20 20 21 21 21 22 22 22 22 22 23 23 23 23 Ixvm

Of)

  • l

frr)

23

24

24 24

25

26

25

26

25

26

n/* 26

26 26

-. .*

26

26

28

28

28

28 28 29 30 30 30

30

30 31 विषया "" ← · F · € ☎ ˆ ˆˆˆˆˆˆ द्वितीया खाण्डका. (भा) विशिष्योक्तिफलं (अनडुत्पर्शो:) आदानक्रमश्च अन्यत्राप्यभिमन्त्रणं (अनौ) विशेषशब्दफलादि च lxix सौत्रस्य कर्मपदार्थस्य निर्देश: प्रकृते अध्वर्युशब्दानुगुण्यनिर्वाहः "" (वृ) यदीत्यादि (भाष्य) विवचितानिष्टम् उपदेशपक्षाशयः (भा) प्रतिषेधप्रयोजन विशेष: (पर्शोस्तपने ) (घृ) निवृत्तिहेतुः (असिदाभिमन्त्रणस्य ) विकल्पे व्यवस्थाहेतुः (भाष्योक्तप्रतितपनविषये) भाष्योक्तख्यापनाविशीकरणम् (प्रेयमगादिति) मन्त्रस्य नियमानियमौ (पक्षभेदन) मन्त्रनिवर्तकं लिङ्गम् 32 32 32 32 33 33 33 33 34 34 34 मन्त्रानिवृत्तिहेतूपपत्तिः (स्वधाकृतेतिस्त्री) लिङ्गानादरहेतुः 34 उभयोः (प्रेयमगात्, उर्वन्तरिक्षम् इत्यनयोः गमनार्थत्वरूपे) 34 तथात्वे हेतुः (भा) 35 दर्भेषु (यदेतदुक्ता यतः कुतश्चेत्युक्तेः) दिगनियमः ( बृ) प्रकृते ( उक्ता इति सौत्रपदस्यानुसन्धानशब्देन विवरण 35 फलरूपः) अनुसन्धानपदार्थः दिगनियमहेतुः (यतः कुतश्चिदाहृतेऽपि मन्त्रबलात्प्राचीत्व- 35 संपत्तेः) " पृष्ठसंख्या 31 31 . ... .…. भारद्वाजसंमत ( उर्वन्तरिक्षमितिमन्त्रगमनविनियोग) हेतुः (दर्भलवनविषये) उत्सर्गाभिमर्शन व्यवस्था ( वृ) 35 (भा) 36 (बृ) (लवनविषय दर्भस्य) अच्छिन्नस्योत्सर्गहेतुः (भाष्योक्तलिङ्ग- 36 सिद्धः) (उत्सर्गादिव्यवस्थाघटक) उत्सर्गादिविरहे हेतुः ( देव 36 तार्थत्वरूपः ) ( देवतार्थत्वसन्देहविरहे सत्युर्गादिविरहे) दृष्टान्तः (मूलतः) 36 29 विषयाः (वृ) ( उक्त) सन्देहतदद्भावहेतुः दृष्टान्तार्थश्च ( देवतार्थत्वासन्देहेऽपि 'विधिबलाद्दृष्टार्थो निर्देश इति) " "3 (भा) (तिर्यक्प्रमाणानि प्रस्तरविषये विकल्पितानि) (दर्भाणां) निधानादिविशेष: 23 (वृ) तिर्यक्प्रमाणे (अरनिशब्दरूपं) विशेषग्राहकं च तृतीया खण्डिका (भा) (प्रस्तरदर्भमुष्टिसंख्यावैषम्यसाधकतारूपम् ) " lxx " पृष्ठसख्या 36 36 पक्षान्तरम् 37 (भाष्ये अतिसृष्ट इति सूत्रेऽपि एकस्तम्ब - नोत्सृज्यते इति) पुनरुक्तिफलम् 22 38 38 38 प्रस्तरफलं 39 लवने नियमः 40 ( लवनविषये) मन्त्रनियम भरद्वाजपक्षः 40 " (बर्द्दिराहरणसहभूततदितरनिवृत्तिनिर्णयरूपा ) निवृत्तिव्यवस्था 40 (भा) (शुल्वोपरि प्रस्तरनिधानावसररूपः ) प्रस्तर निधानक्रमः चतुर्थी खण्डिका 41 परमतेन ( तत्र तदैच्छिकत्वं ) स्वमतं (सूत्रोक्तम् ) 39 ( याथाकामी इत्यत्र ) यथाकामशब्दार्थः कामभेदाश्च मति 39 भेदरूपाः (वृ) (दर्भभारस्य) शिरस्येव निधानमितिभाष्ये एवकारख्या 42 वर्ण्यम्. (भा) परिस्तरणाधिनिधाना (च्छेदनसबहनेषु ) दौ यथालिङ्ग- 43 तोक्तिफलविचारः (बृ) (मत्रान्तकर्मादिसन्निपातस्य परिभाषाप्राप्तस्य बाघ- 43 कथन- नेन लिङ्गानुरोध्यनुष्ठानोपपादनाभिप्रायकत्व रूपस्य) यथालिङ्गवचनस्यागतार्थत्व (स्य भाष्याभि- मतस्य ) फलम् (तल्लिङ्गाभिधानसमयेऽनुष्ठानरूपम् ). तस्यैव ( यथा लिङ्गवचनस्यानुवादरूपतया विनियोगेन मन्त्रान्ते कर्मानुष्ठानाङ्गीकाररूपम् ) निर्वाहान्तरम्. सामर्थ्येन 43 विषयाः पृष्ठसंख्या (लिङ्गमन्तरेणापि यथालिङ्गं विनियोगसम्भवस्य 43 सामर्थ्यात्सिद्धेः यथालिङ्गवचनस्य) अनुवादत्वाद्युपपत्तिः इध्मदार्वादिव्यवस्था (खादिरत्वपालाशत्वादि निर्णय- 44 समिद्भावस्थलादि कथनरूपा ). (खादिरपालाशवति) पुनर्वृक्षविधानफलम् ( इध्मपरि- 44 ध्यैकरूप्य रूपम् ) "" (अवभृथे परिधेः) निवृत्तिहेतुः (इध्माभावरूपः) (भा) परिधिकल्पाः (पालाशखादिराद्यन्यतमपरिग्रहरूपाः) (भा) (वृ) "" >> स्थूलाण्वणुतरत्वरूपा) (वॄ) (परिधिविषये) अनिध्मवृक्षोपदेशेफलम् (पालाशादि- 45 भिर्विकल्परूपम् ) (आर्द्राश्शुष्का वा इति सूत्रोक्त) विकल्पव्यवस्था 45 (भाष्योक्तमिश्रप्रतिषेधरूपा सम्भावितमिश्रणोपपादनं च ). (स्थौल्याण्वणुतरत्वरूप) परिमाणव्यवस्था ( तदैर्ध्यभारद्वाज- 45 पक्षस्वपक्षौ च ). 46 (भा) (प्रथमेध्ममन्त्रानूह (वृ) 29 39 lxxi 23 44 45 परिधिस्वरूपम् (त्वक्साहित्य आर्द्रशुष्कामिश्रितत्वरूपम् ) 45 ( परिधान) देशादिव्यवस्था (मध्यमदक्षिणोत्तरेषु 45 "> तदनिवृत्त्येकविंशतित्वाग्निसङ्ख्यात्व आघारसमिदनाघारनिवृत्तिरूपा ) इध्मम यादिव्यवस्था ( इध्ममकास्य निवृत्ति सम्भवहेतु) काष्ठविवृद्धिहेतुः (सम्भरामीति) काष्टानभिधानताहेतुविवरणम् (आघारानूयाजसमिधोः) निवृत्तिहेतुः (आघारसमिदनू- 46 याजसमिदिति तद्व्यपदेशः). 46 47 सूत्रे द्विशब्दस्वारस्यम् (आघारसमिधोर्द्विशब्दबला- युगपत्सम्भरणलाभरूपम् ). (भा) (समूलानामितिसूत्रोक्त) समूलामूलनियमफलं (प्रकृते) शुल्वपदार्थश्च (वृ) एकसरश्शुल्ष इत्युपदेशविवरणम् " (भाष्योक्तः एकसरत्वे अनियमपक्षः (तदुपपादनं च ) अमकाकं समझाकं च शुल्वकरणं मतभेदेन पञ्चमी खण्डिका.

48 48 48 48 विषया पृष्ठसख्या (भा) ( शुल्बे इध्मसम्भरणे यत्कृष्ण इति) एतन्मत्रोहव्यव- 19 स्थादि (प्रकृतावप्यूह इति न्यायपक्षः आपस्तम्बस्यानूह- पक्षः इति ) (वृ) ऊहसत्त्वासत्त्वे तत्र न्यायश्च (भाष्योक्त) दृष्टान्तसङ्गमनम् "" 23 , (अनूहो वा इत्यादिना भाष्योक्ता) नूहपक्षाशयः ( अनूहो न च निवृत्तिरितिपूर्वोक्तस्य) पुनरुक्तिफलम् ( न्यायपक्षेऽप्यनूह इति सिद्धिरूपम् ) 50 ( जीन् परिधीन इत्यादे:) ऊहस्थलम् (पितृयशः) यत्कृष्णो रूपं इत्यादिमको उपवेष मेक्षणवृष्टिपदानाम 51 निध्मानां निर्देश इति शङ्कावारणाय भाप्यदर्शिता उपवेषाद्यनिध्मता (स्विष्टकृदन्तहविर्दाहसम्पत्त्यर्थत्वरूपः ) इध्मस्यार्थ- 51 लक्षणताहेतुः (भा) ( सूत्रे पुनः) इध्मग्रहणफलम् " 29 " "" " " "" 17 lxx11 22 33 ng .. 19 -19 50 52 (प्रकृताविव विकृतावपि समन्त्रकरणरूपः ) वेदकरण- 52 नियमः (आकृतिपक्षानादरे) वेदाकृतिविकल्पाः (वत्सजानुतौल्यादयः) 52 विकृतावपि मन्त्रेण वेदकरणम् (आकृतिपक्षे तु जात्यै- 52 क्यान्निर्वाह.) परिवासनोपवेषकरणे (भाष्यदर्शिते) न क्रियाद्वयम् (उपवेषोपादाने उपवषोऽसीति) मन्त्रविनियोगः (सौत्र) मूतपदार्थ: 52 इध्माकारस्य काम्याकाम्यसाधारण्य बैलिकिपक्षीयप्रादेशत्व- 53 रूपौ इध्मप्रमाणादौ मतभेदौ वेदपरिवासनपदार्थः (वेदाग्ररूप मूलानांत्वनादरः) 53 वेदकरणानन्तरं पर्णशात नव्यापारमात्रेण निष्पादनक्रम - 53 बोधनरूपः उपवेषकरणविधिः 54 54 .... (इन्द्राय हविरित्यादिमाह हेतुभूताख्यानवादता निरू- 154 पणम्), विषया पृष्ठसंख्या (भा) पवित्रकरणमन्त्रः (सूत्रोक्तः) अवसजनव्यवस्था च (भाष्योक्ता ) 55 (वृ) (प्रादेशमात्रमितिभाष्योक्त) पवित्रप्रमाणमानम् (श्रौत - 55 लिङ्गरूपम् ) त्रिवृत्पदार्थ विवरणान्तररूपं कल्पान्तरम् (सूत्राशय- 55 प्रदर्शनरूपम् ) ( पवित्रावसजन) मन्त्रप्रवृत्तिनिवृत्तिनियामकम् (न्यायतः 55 शमीशाखाया मन्त्रानिवृत्तिपक्षः) (मन्त्रस्यपवित्रपरत्वान्न- 55-56 तत्र पलाशत्वविवक्षावश्यकीत्याशयेन) (भा) (त्रिवृद्दर्भपलाशयुग्मरूपः यजमानकर्तृक) अनुमन्यणविषयः 56 (सूत्रोक्त) समूहनादिकर्तारः " 56 (वृ) अनुमन्त्रणे मन्त्रणमिति ) विशेषः (पवित्राभिधानपक्षे त्रिवृन्मात्रानु- 56 ( यजमानः 22 "" " lxx111 पत्नीचेत्येतदनुरोधे न्याय्ये समूहन्तीति) 56-57 बहुवचनविषय प्रदर्शनादि. (भा) ( नवत्वं कुम्भ्योः प्रथमप्रयोगे इत्येवमादिरूपा) नवत्वादि 57 व्यवस्था ( बृ) (अलते इति सूत्रोक्तम् ) अलङ्कार्यम् ( दम्पत्योराय 57 तनस्य वेति कुर्वाते इत्यात्मनेपदस्वारस्यपर्यालोचन भेद भिन्नम् ) (नवत्वे प्रथमप्रयोगविषयता प्रमाणरूपः) नवत्वे विशेषः (गोमयालेपने भाष्योक्त) सार्वत्रिकताहेतु: ( सूत्रसिद्धः) षष्टी खण्डिका पिण्डपितृयशकालौ (भा) ( वृ) (भा) (वृ) (चतुर्दशीमिश्रणपुरस्ताच्चन्द्रदर्शन, निमित्तकानुष्ठानकालभेदरूपः) पूर्वाडपर्वसन्धि, पिण्डापतृयज्ञकाले विशेषः "" पिण्डपितृयज्ञस्य (स्वतन्त्रस्य) एतन्मध्ये कथनहेतुः (भा) पिण्डपितृयज्ञशब्दार्थः (सङ्कल्पादिरूपं) तत्क्रमादि च (वृ) (पिण्डपितृयशशब्दस्य) निर्वचनभावः फले मतभेदश्च (स्वर्गार्थत्वं मीमांसकमतेन । सङ्कल्पानन्तरं विद्युद- 57 57 58 "" 59 विषयाः (बू) सिवादिभाष्यमतेन विशेषश्च इति (भाष्यदर्शित) 2 सूत्राभिप्रायोऽन्यः मीमांसकपक्षे प्राचीनावी तप्रवृत्तिचिहम् (उपवीता- 59 वचनरूपम् ). (भा) विद्युदस्यादिव्यवस्था ( दर्विहोमे विद्युदस्यभावः नाह- 60 वनीयप्रणयनमिति). सूत्रांचे आच्छेदनांशे) मन्त्रनियमः (सकदाच्छिन्नाहरणे (नाहरणे मन्त्रः) विद्युदस्यभावे हेतुः (प्रणयने) निषेधस्य ( प्रतिपद्यपरा करणरूपा) कालि " " lxxiv " पृष्ठसंख्या. 22 " (भाष्यस्थ) चशब्दार्थ. (कशिप्वादि) अन्यापेक्षा च (पक्षी तत्कर्तृकावघातयोः) उभयोरपि दिनियमः (भा) पिण्डपितृयज्ञोऽनाहितानेरपि (बृ) (अनाहिताग्नः भावोपपादनम् कता. ( बहुवचन पत्नथा सहेतिभाष्ये सहाधिकारासद्ध) सहत्व पुनर्वचनफलम् (अनालभ्भुकायामपरुध्यकरणा भावरूपम्) (आ) (पात्रासादन दर्भप्रासङ्गिकी) उपचारेदिक् (अन्यच्च) 61 (सूत्रोक्तम्) " >> मन्त्रवशिरुतनीह्यवहननदिक् (दक्षिणाप्रागवस्थितिरूपा) "" (ट) (दर्भदक्षिणा प्रागग्रत्वे) प्रमाणम् (पित्रयत्वम्) अपि- 61 शब्दार्थश्च (प्रसव्यत्वादि) 22 सप्तमी खण्डिका 61 61 62 पिण्डपितृयशसद्भावग्राहका ) ध्वर्युग्रहण- 62 (भा) जीवत्पितुवरासादनार्थवेदिसत्त्वम् पिण्डाभावान क 63 शिप्वादिरितिवेदिकशिप्वादिव्यवस्था (बृ) वेदिफलम्, व्यवस्थाद्देतुः 63 विषयाः (वृ) अध्वर्युग्रहणफलम् (दर्शपूर्णमासार्थस्यैवार्ध्वर्यारत्रापि ग्रहणरूपम् >> (जीवत्पितृकपिण्डपितृयज्ञे) वेदिफलम् (जीवत्पितृकपिण्डपितयज्ञे कशिप्वाद्यनासाद्यमिति) व्यवस्थाहेतुः (भा) नमस्कारोपयोगः उपस्तरणादौ विशेषः " (वृ) नमःपदफलान्तरम् यमायाप्युपस्तरणसत्त्वे हेतुः उपस्तरणादि क्वचिन्न >> "> " lxxv (भा) मेक्षणाधाने वाग्यमनरूपः) मेक्षण विशेषः पिण्डपितृयज्ञ जीवपितृककृत्यावधिः " " (वृ) (भाप्योक्तवाग्यमनस्य लौकिकवाग्विषयकत्वरूप ) विशेषोपपादनम् "" (कव्यवाहनस्य नतौ इति यत्स्वोक्तं) तस्य (उभयशेषात्क व्यवाहनस्येति) भाष्यसिद्धता " (भा) अजीवपितृकस्य प्राचानविीतं तवध्यादि च (घृ) (परिभाषासिद्धे) पुनः प्राचीनावीतविधिफलम् (यजु- र्भेषप्रायश्चित्तलाभः). 33 (एकवचनेन सिद्धौ) एकशब्दफलम् (अनन्य संसृष्टलाभः (पिण्डदानात्पूर्वे एकोल्मुकनाशे पुनराहरणप्राय- श्चित्तयोः) जीवापतॄके निषेधः (पुनराहरणानपेक्षेति) पक्षान्तरं च (स्वपक्षे विशेषश्च ) अष्टमी खण्डिका, पृष्ठसङ्ख्या 63 यदि द्विपेतेत्यादे: ( उपयोगप्रदर्शनरूपा) सङ्गतिः नामग्रहणनियमः (पिण्डदाने)

63 63 64 64 64 64 64 64 65 65 65 65 66-67 67 67 (जीवपितृकस्य पिण्डनिधानपरिहारेण ) होमान्तत्वे हेतुः (अन्यतमजीवने पिण्डत्रयनिधानानुपपत्तिः). (पिण्डप्रदाने प्रपितामहादन्वेिति पक्षे भाष्योक्त) विशेष- 67-68 विवरणम् 67 68 68 विषयाः (वृ) (पिता वृड्डामिति पितामहादिविषये पृथक् ) ऊहनिषेध- तद्धेतू ( उहनिषेधऽपि पितामहादि बोधनेऽपि पितृत्वेन सर्व- बोधात्) पितेति एकवचनोपपत्तिः (भा) (स्थालीस्थशेषप्राशने योऽलमिति सूत्रोक्त) अलम्भाव विवरणम्. (वृ) (सूत्रभाष्ययोः स्थालीस्थशेषस्य) प्राशननियमे तात्पर्यम् (भा) (यदिबन्धु इतिसौत्र) बन्धुपदार्थ : (पित्रादि नामरूपः) (ट) बन्धुशब्दव्युत्पत्तिप्रदर्शनबान्धवावाच्यत्व प्रदर्शनरूपा ) बन्धुपदार्थविवृतिः " lxxvi नवमी खण्डिका. (भा) ( उदकं निनयतीत्यत्र उदकरूपं कुम्भस्थम) निनयनकर्म (ब) (वः पितर इत्यूहेनैवोपदेशः इति भाष्यविवक्षित) निर्देशोपपत्तिः ऊहप्रकार: ( उत्तर आयुषीत्यत्र विवक्षितः) तत्तत्कालश्च ( उक्तोदक) निनयनप्रकारः (भा) (सूत्रोक्तस्य) उपवीतस्य व्यवस्था ( बृ) "" ५ " "" .... ( यज्ञोपवीत्येवेति भाष्येऽवधारित) यज्ञोपवीतहेतुः उपदेशाशयः न्यायोपपत्तिः (पक्षीप्राइयमध्यमपिण्डस्य बहुपत्नीस्थलीयविभाग भाष्योक्तमन्त्रावृत्तौ) आवत्तिकर्म ( श्रपणधर्माः इत्यत्र ) बहुवचनस्वारस्यम् " श्रपणादेरुल्मुकातिरिक्तस्यातिप्रणीते निवृत्तिंहतुः (भा) (सूत्रोक्त) गाईपत्यपदलोपतद्धेतुविचारः (वृ) गार्हपत्यपदलोपौचित्यविचारः गार्हपत्यशब्दस्याधानसिद्धपरत्वसमर्थनम् 27 दशमी खण्डिका. पृष्ठसख्या 68 69-70 70 70 71 71 72 72 72 73 73 73 73 74 75 75 76 76 76 विषयाः (भा) ( दर्शरात्रौ यवाग्वाऽग्निहोत्रहोमरूपा ) यजमानकार्यहोम- व्यवस्था >> "" "" ( सन्नयत एव यवागूहोम इति) यवागूहोमनियमोपपत्तिः (भा) ( पयः प्रतिषेधस्य) विनियोगान्तराभावपरता (सायंदोहपदेन दोहने) कालावधारणम् (सभ्यावसथ्यापरिस्तरणे पक्षभेद एकाद्यग्निपरिस्तरण- पक्षे तत्तदग्निकथनरूपा) परिस्तरणादिव्यवस्था (बृ) (भाष्योक्तपयो) विनियोगान्तरव्यावृत्तिहेतुः विनियोगान्तरसंभवपक्षः 29 (सायंकाल एव दोहोक्त्या दोहहोमातञ्चनेषु मध्ये) आत- 27 " "" lxxvu " "" (अनाहिताग्निपिण्डपितृयज्ञे वैधेऽनङ्गत्वात् ) आधान- प्राप्तिनियमोन सूत्राभिमतस्स्यात् ( स्वयंविधानादिति भाष्याभिमत) यजमानकर्तव्यप्रा- गाहकं ( प्रमाणान्तरं पर्वण्यपि तन्नियम इति ) पर्व- नियमायोगश्च 1 न्यायपक्षे परिस्तरणपरिसंख्यादौर्लभ्यम् ( वाशब्दवचनभेदाभ्याम् ) पक्षभेदाभिप्रायं सूत्रम् (भाष्योक्तः) आहवनीयेऽघिश्रयणलाभः एकाग्निव्यव स्था च ( उपपाद्यते). (निदाने - नियोगौ इति भाष्योक्त) नियोगपदार्थः "" ( साम्यं पृथुत्वेन इति भाष्योक्त) साम्यनियामकम् (आ) (प्रोक्ष्यमाणाभिमन्त्रणं न प्रातर्दोहे इत्यादिरूपा) अभि- मन्त्रणादिव्यवस्था (वृ) " चनकाल. (उपदेशपक्षसम्मतः) होमान्वयाभावस्साभ्याद्यन्नयपरि- स्तरणहेतुः प्रातदोहे (अभिमन्त्रणस्य) वर्जने हेतुविवरणम् (तत्र स्वपक्षविवरणं च). एकादशी खण्डिका पृष्ठसङ्ख्या 77 77 78 78 69 69 69 69 69 69 69 80 80 80 81 81 83 "" विषयाः (भा) निरूहणनियमो मानं च (टतं दधीत्यस्य प्रातर्दोहेऽभावः उखैक्येऽपि द्विवचनं नानोखा संभव इति) मन्त्रनियमादि (वृ) (अङ्गारनिरूहणे बहिरायतनदेशवर्जनरूप) नियमहेतु- विवरणम् (द्विवचनान्तोखा शब्दप्रयोगाभ्युपगम बहूखासंभवोक्ति- रूप) द्विवचनादि निर्वाहोपपत्तिः " 22 C " (भा) वत्सबन्धरज्जभिमन्त्रणवत्सबन्धन मन्त्रयोः) जपव्यवस्था ( वत्सोपसर्गकथन) सप्रैषकर्त्रादिव्यवस्था (वृ) ( वत्सबन्धन) रज्जुमन्त्रे शिवत्वोक्त याद्युपपत्तिः दोहपात्रव्यवस्था ( अदारुपात्रे शूद्रो दोग्धीति) (उक्त) व्यवस्थोपपत्तिः 22 lxxvi " शूद्राभ्यनुज्ञानाशयः द्वादशी खण्डिका (भा) पृच्छति प्रत्याहेत्यत्र विवक्षित प्रष्टृदोग्धृमन्त्रविभागः (सूत्रदर्शितप्रतिवचनपूरणरूपः) प्रतिवचनपरिष्कारः (वृ) 22 (बहुदुग्धीति मन्त्रस्य गवान्तरदोहस्थलविषयतारूप) नियमनिर्वाहः (याजिभेदभिन्न पदघटनरूपः गृष्ट्यविषयतारूपश्च ) सोमे- नेत्यादि मन्त्रनियमः 23 त्रयोदशी खण्डका (भा) (अपिधानमन्त्रे अमृन्मयपदसार्वत्रिकत्वतदभावरूपौ) अपिधानमन्त्रे पक्षभेदौ. शाखापवित्र (प्रातर्दोहविषयतारूप) नियमः फलं च (वृ) (अमृन्मयपटितमन्त्र निवृत्तिपर) भाष्याशयः (शास्त्रापवित्रनियमहेतुविवरणरूपम् ) नियमोपपादनम् (भा) दोहादिकालक्रमपक्षौ "" (वृ) भाष्यदर्शितपक्षद्वयोपपत्तिः (भा) सान्नाय्याशीषोमीय विकार (कर्माधिकार ) व्यवस्था (वृ) भाष्योक्तव्यवस्थोपपत्तिः पृष्ठसमा 84 84 . 84 85 85-86 86 86 87-88 87 88 .. 89 89 90 90 93 92 92 92 93 93 94 94 विषयाः (भा) इन्द्र महेन्द्रयागयो (रधिकारिव्यवस्थारूपः) नियमः (वृ) गतश्रयादिपदार्थाः भाष्योक्तव्यस्थोपपत्तिश्च (भा) (परिस्तृणीतत्यादि ऋक् ) परिस्तरणी (इति) पक्षे विशेषः (बृ) ( परिस्तरण) संगैषोद्देश्यादि (भा) परिस्तरणे क्रमाविवक्षादि (सामान्यतः सूत्रोक्ते) उपवासे वर्ज्यम् (वृ) (भाष्यदर्शित) क्रमाविवक्षाफलम् (भाष्ये) एतत्कृत्वेति पदस्य फलम् परिस्तरणोपवासकर्तेक्याविवक्षा 32 A 93 "" (भा) (सूत्रदर्शितेषु ) वेद्यादिषु कालक्रमाविवक्षा (सूत्रोक्त) सद्यस्कालापदार्थः कृत्यव्यवस्था च श्वभूते (इध्माबर्हिर्वेदिश्चेत्यादि भाग्यदर्शित) कृत्यक्रमः स्फयवेदयोः पाठक्रम) बाधहेतुः "> "" "" " "" lxxix " "} "} पृष्ठसङ्ख्या. 95 95 97 . 97 98 98 98 98 98 99 100 100 100 100 अपरेधुर्वेति (102 पे,) भाष्यदर्शित विकल्पविषयः सद्यस्कालत्वे (प्रामादिकव्यतिक्रमसंभवे अन्वाधानादि ) 100-101 विषयव्यवस्था उक्तार्थाक्षेपः तत्परिहार प्रतिपत्पर्वसन्धित्वेन प्रायो यागकालश्च दर्शे ( श्वो न द्रष्ट्र इति) पक्षान्तरे विशेषः आपदि (यागकालानागमे विरम्य आपदि गतायां यथा विध्यनुष्ठानरूपो) विशेषः (सद्यस्कालायामपि) विकल्पनीयाः (सर्वत्रविकल्प इति भाष्यदर्शिताः) सद्यस्काला विशेष परिग्रहे निदानम् (पुनस्सद्यस्काला- 101 101 102 102 102 ग्रहणम् ) ( सर्व क्रियते इति) सर्वपदार्थसंकोचः (आरण्याशनाद्य- 102 संग्रहरूपः चतुर्दशी खण्डिका विषया (भा) सौनतन्त्रपदर्थाः, सूत्रे चतुर्ग्रहणफलं च (वृ) यथा हविशेषभक्षणे इति भाष्योक्त) दृष्टान्तार्थ: (भा) (यद्यपरिस्तीर्णा इति) यदि शब्दस्वारस्यम् (वृ) (उलपराजि) स्तरणाशक्तिकल्प. "" ( उलपराजीं स्तृणातीति) राजीशब्दस्वारस्यम् (भा) (पात्र प्रयोगे ) द्वन्द्वत्वमतिभेदः (वृ) " (वृ) (भा) स्फघादिस्वरूपादि lxxx " विषयत्वदशमात्रविषयत्वरूपः (द्वन्द्वत्वे) प्रकरणधर्मता स्वरूपम् दशानामेव द्वन्द्वतेति भाष्योक्तपक्षान्तराशयः (कपालदशत्वसङ्ख्या) दृष्टान्तोपपत्तिः दृष्टान्तान्तरं च î प्राकरणिकसर्व "" 107 (भा) खुवाद्याकारादि प्रमाणानि मतान्तराणि च 108 109 पात्रां (निष्टपनविधानात् मृन्मय ग्रहणरूपो) विशेषः (वृ) (एतावसदनामिति लिङ्गादितिभाष्योत) लिङ्गलभ्यार्थ: 109 पञ्चदशी खण्डिका 105 105 105 106 (भाष्यदर्शित) श्रीतलिङ्गनिर्वाह: स्वाशयश्च (सूत्राभि- 100 मतत्वेन ) (अपराणि पूर्वाणीति सूत्रोक्त) पूर्वापरत्वव्यवस्था पादनम्. (प्रणीतानां) इङ्गनादि निषेधव्यवस्था (आ) (पात्राणां) अभिमर्शनानुकल्पः (अशक्तौ) पाणिव्यवस्था पृष्ठसंख्या 103 103 104 षोडशी खण्डिका. . (परिभाषणादेव सिद्ध पुनर्विभवत इत्युक्तयापुनः पवित्रकरण- 109 निवृत्तिरूप) नियमः तत्फलञ्च. (भा) ब्रह्मवर्चसादिगुणकामनायाः) अधिकारिभेद विकृताव- 110 प्रवृत्तिरूपो विशेषः (बृ) (भाष्यदर्शिता) प्रवृत्त्युपपत्तिः 110 ( पृथिवी मनसा ध्ययानीति सूत्रांक्त) ध्यानस्यार्थसम्बन्धोप- 111 104 104 105

• . 112 113 113 1xxx1 113 114 114 115 116 (घ) निर्वापार्थान्नयामखण (उपांशुत्वोच्चैस्त्व) पक्षभेदः > (पात्राभिमर्शने) पाणिव्यवस्था 11B , (आमन्त्रणे) उपांशुताहेतु 11B (भा) (सूत्रोक्तधूभिमर्शन) घूर्वैयविवक्षापक्षः (वृ) (धूद्भयाभिमर्शनपक्ष ध्रसीति) प्रतैकत्वसंगमनम् (4) (आच्छादनकंट) अपच्छाद्य कर्तव्ये (पुनस्तच्छादनं) तत्र 115 मा च. » (सूत्र व्याख्यायेत्युक्तिस्थले) व्याख्यानपदार्थः 115 (वृ) (छादनकटस्य पुनःपातने तमसीव वेत्याद्युक्तस्य) पुनःपातन- 115 लिङ्गत्वोपपात्तिः » (भाषयदशेत) व्याख्याशब्दार्थनिर्वाहः (भा) (मीहियवयोःपुनर्वचनफलम् 116 सप्तदशं खण्डिका ॐ अग्नीषोमादिपदफलम् (सूत्र) तत्कर्तुव्यवस्था च -117 (ख) (त्रीहिकाले यवा लभ्यन्त इति) उपदेशमताशय, पक्षान्तरं च 116 ॐ भाष्यदशैतानीषोमादिपदफलोपपादनम् (भा) (सूत्रोक्त) अन्वावापावृतिः, मानं, पक्षान्तरं च 11 (वृ) (सूत्र) चतुर्बहणलब्धः क्रमः 117 , (निर्वाप एवान्वावाप इति) उपदेशमताशयः 11 (भा) ( देवानामिति) बहुवचन (निरुप्तानेवेति) एवकारफलम् 118 , (यथा देवतोपसादने) देवतायां मातिभेद, निधाननियमश्च 119 (ङ्) (स्वमतस्यात्र) भारद्वाजमततौल्ये हेतुः, बोधायनाशयः 119 केचिदिति पक्षे भृत्यर्थश्च (भा) ( उक्त उपसादने) पक्षान्तरम्, जपादि, विशेषश्च 120 (यू) (भाष्यदर्शित) जपस्थानम् 12 > (सर्वशकटमन्त्रजपरूपा) जप्यमन्त्रव्यवस्था सर्वत्वेन ग्राह्यविशे- 120 षप्रदर्शनेन. , (न परीणाहप्रच्छादनमिति) निषेधनिबन्धनम् 120 अष्टादशी चण्डिका 116 SPROUTHA. VOLIT. lxxxiu विषयाः (वृ) (सूत्रोक्तयोः) अभिमन्त्रणप्रोक्षणयोः (प्रयोग) विशेषः (भा) ( पूर्ववदिति भाष्यदर्शितः) पूर्वमन्त्रः (प्रोक्षणे) पृथक्त्व सहत्त्वहेतू (भा) (सूत्रोक्त) प्रोक्षणीशेषनिधानफलम् भाष्यदर्शितबर्हिरादिप्रोक्षणार्थत्वफलम् 22 (वृ) (भा) (असद:) उपसमसनप्रकारः, हविष्कृढादिमन्त्रप्रयोगव्यव- " स्था च ( वृ) (भसदः) समसने विशेषः, तथा सूत्रार्थश्च 123 ११] 123 ( हविष्कृदादिमन्त्र) प्रयोग स्वरसङ्ख्ययास्पपत्तिः (भा) (हविष्कृदाह्वान) अध्वर्युकर्तृकत्वं पक्षान्तरं च 124 (वृ) पुनश्चावहननमन्त्र इत्युपदेशमताशय. हविष्कृदाहाने अध्वर्यु- 124 कर्तृकत्वे हेतुः कात्यायनाशय (तदुक्तयुदाहरणेन) एकोनविंशी खण्डिका (वृ) (भा) (उच्चैस्समाहन्त वा इति) प्रैषफलम् सौत्रशूद्रशब्दार्थसंकोचहेतुः "" ( उक्तप्रैषस्य दृषदुपला) समाहननार्थत्वग्राहकम् (भा) (दृषधुपलासंचारण) प्रयोगसङ्ख्यानियमः (कृ) तन्नियमकालः " जेष्मान्तमन्त्रवदनहेतुविवरणम् 37 (अपामुपस्पर्शनहेतु) राक्षसत्वनिवन्धनम् तदुपकारकत्वम् (भा) (सूत्रोक्तस्य अपामुपस्पर्शनस्य भ्रषे श्रौतप्रायश्चित्तरूपः ) उपस्पर्शनभ्रेषपरिहारः (वृ) भाष्योक्तप्रायश्चित्तलाभः, व्यवस्था च विशी खण्डिका पृष्ठसंख्या 121 121 121 122 122 123 (भा) मन्त्रभेदे (5पि) कर्मैक्यहेतुः (वृ) एककर्मतोपपत्तिः (भा) (सूत्रदर्शिता) धिवांप मन्त्रस्वरूपम्, आम्नानोपपत्तिश्च (वृ) अधिवापमन्त्रस्वरूप हे (पाठस्य हेतुत्वे) उपपत्तिः (भा) (प्राणाय त्वेति प्रोहणसंस्कार) मन्त्रसंस्कार्यनिर्देशः DEC 124 125 125 125 126 126 126 127 128 128 129 129 130 130 131 विषया पृष्ठसङ्ख्या (वृ) (अग्नयेऽग्नीषोमाभ्यामिति) यथादेवतं समसनहेतु, ( प्राणा- 131 यत्वत्यादेः) एकसंस्कारताहेतुः (पत्नीकर्तृके शेष) पेषणे विशेष. (पेषणे नियुक्तायांशूद्रापदस्य) दाराभिन्नपरताहेतुः " lov "" lxxxu • एकविंशी खण्डिका (भा) (पाणि) दहेति (सूत्रोक्त) निर्देशोपपत्तिः, अभिमन्त्रणीये 133 पक्षान्तरं तदूषणं च (वृ) भाष्यदर्शितापपत्त्युपपादनम्, पक्षान्तरस्याशयः, पक्षान्तर- 133 दोषोपपादनम (भा) अङ्गारनिर्वर्तनादौ पक्षान्तरम्, अवस्थापने विशेषः (बृ) भाष्यदर्शितपक्षान्तरप्रवृत्तिहेतुः • 22 द्वाविंशी खण्डिका (भा) अङ्गाराध्यूहने भ्रगृणामित्यादिमन्त्रस्यावृत्तिहेतुः मदन्त्यधिश्रयणाप्सु विशेषः, पक्षभेदश्च 136 136 (आग्नयविकारेषु न चितस्थेतीति) संकोचनिदानम्, उपदेश- 136 पक्षाभिप्राय, तत्तत्पक्षप्रवृत्तिनिदानं च प्रणीताप्पक्षोक्तहेतुनिर्वाहः 131 132 .. 134 134 त्रयोविंशी खण्डिका . 137 (भा) संचापशब्दार्थ:, संवापमन्त्रः, तत्र उपदेशपक्षश्च (वृ) संवापस्याधिवापाद्भेद, पक्षयोः प्रत्येक माशयश्च 137 (भा) (प्रणीतानामलाभ अन्यासां) उत्पवनमात्रमिति पक्षः, पक्षा- 138 न्तरं च. . 137 (वृ) यजुषाभिमन्त्रणानङ्गीकारहेतु. 138 (भा) (सौत्र) यदिशब्दलभ्यार्थः, यजुरुत्पूतविधौ व्यवस्था, प्रणीता- 139 विषये मतभेदव ( उत्पवनानन्तरमभिमन्त्रणमपीति) पक्षान्तराशयः, यजु- 139 रुत्पूतव्यवस्थोपपत्तिः, फलं च (वृ) (भाष्यदर्शितयोः) प्रत्येक पक्षयोराशय. 139 .. (भा) सूत्रदर्शिते (जनयत्यादि) मन्त्रे ( ऐक्यभेदपक्षरूपः) उप- 141 लक्षणादिपक्षमेदादि. विषया पृष्ठसंख्या (वृ) भाष्यदर्शितोपलक्षणताशयः, संयवनाङ्गत्वपक्षाशय, कर्म- 111 भेदेन ऊहप्रभेदाः lxxxiv व्यावर्तेथामित्यस्य (विनियोग) व्यवस्था, तत्फलं च अङ्गारापोहन मन्त्रावृत्तितन्त्रपक्षौ (भा) (सूत्रोक्ते) अतिदेशे कर्मक्रमादि. उपदेशपक्षे स्वसम्मतिः चतुर्विशी खण्डिका. " समानकर्मसु क्रमव्यवस्था 143 " 141 तन्त्रभूतकर्माणि, आवर्तनीयकर्माणि, प्रथनप्रकारः (भा) पुरोडाशाकृतिपक्षभेदः, पर्यग्निकरण पक्षभेद. (वृ) विकल्पनीयौ पक्षौ (विविच्य) 145 145 (भा) पुरोडाशाभिज्वलनमस्पर्शन, (अपयतेति) बहुवचनप्रयोग- 146 विषय.. (वृ) (पर्यनिकरणे) मीमांसकाशय, अस्पृगद्भिरिति विशेषण 146 फलांक्ति., बहुवचनोपपत्तिः (भा) सुटतकरण (अर्थकर्मतारूपो) विशेषः, अभिवासनस्वरू- 147 पादि तस्याध्वर्यवत्वं च (बृ) (भाष्यदर्शिता) र्थकर्मतोपपादनम्, (अभिवासन) आध्वर्य - 147 वत्वोपपत्तिः 39 (भा) (सूत्रोक्त) रेखापवर्गमतिभेदः (वृ) अङ्गुलिप्रक्षालनं नैमित्तिकम्, उपात्तं निमित्तं चापलक्षणम् रेखापवर्गे परिभाषाविरोधादि, परिहार, पक्षान्तराशयश्च भाष्यदर्शिताप्यशब्दविवरणप्रकृतोपयोगः " पञ्चविंशी खण्डिका. अथ द्वितीयः प्रश्नः 150-236 (भा) स्फ्यसंमार्गे (अतिदेशरूपः) वेदिकरणे (च आहवनीय 150 (वृ) सामीप्यरूपो) विशेषः उपदेशपक्षस्वपक्षयोराशयः 150 (भा) (सूत्रे) संभवेदिति पदविवक्षितार्थः, संमार्गकालमतिभेदः 151 संमार्गकालावधारणफलम्, पक्षान्तराशयः 151 . 141 112 143 .. .. . 118 148 148 149 विषया पृष्टसङ्ख्या (वृ) (संमार्गानन्तरं ) उत्करे तृणप्रक्षेप्रमानोपपत्तिः, (स्तम्बयजु- 152 रिति नामधेयत्वप्रयोजनम् . (भा) (वेद्या:) प्रत्यवेक्षणे (देशरूपो) विशेष: (वृ) प्रत्यवेक्षण व्यवस्था, (निवपन) उदङ्मुखत्वलाभः (भा) अभिग्रहणस्वरूपम् ( वृ) अभिग्रहणे विशेषः प्रथमा खण्डिका. (भा) रौद्रे अपामुपस्पर्शने मतिभेदः (वृ) न्यायोपदेशपक्षयोः प्रत्येकमाशयः (भा) इमां नरा इत्यादेरध्वर्युसंस्कारता (वृ) अध्वर्युसंस्कारतानिर्वाहः (भा) (वेदि) खनने कर्तृव्यवस्था, खनने प्रमाणव्यवस्था (वृ) नियमाभावपक्षोपपत्तिः lxxxv 39 "" (भा) द्वितीया खण्डिका, (भा) (ध्येय) द्वष्यनिर्णायकम् ( वृ) आशीघ्रस्य ( उदसनादि) कर्तृत्वे हेतुः (वृ) " (भा) छेदने नखप्रतिषेधस्य भावः 158 (वृ) आहार्यपुरीषाखननप्रकारः 158 " प्रोक्षण्यासादनादिप्रैषे संस्कार्यान्तरम् (प्रैषस्थैकवचन- 161 निर्याहरूप) प्रैषवचनसंपत्नीयविशेषादि (वृ) संस्कार्यान्तरमध्वर्युरित्यत्र हेतुः, प्रैषे एकवचननियमोपपत्तिः 161 प्रासक्तिः, संपनीये आवृत्तिविरहोपपादनम् ( पत्नीमिति जात्यभिधानम् ) ऊहापत्तिपरिहार: ( प्रकृति - 162 त्वात् ) (संप्रैषे) अवर्योः कर्तृत्वे हेतुः पक्षान्तरे फलं च. द्वेष्ये विशेष निर्देशहेतुः, अभिचारार्थत्वाभावोपपत्तिः (हस्तानवनेजनेन पात्रपराहनन) निषेधस्य प्रकृतसंगति: कर्तव्यं च 153 153 154 154 भाष्यकाराशयः ( पराइनननिषेधे कालः, (स्फ्यप्रक्षालनविधिपर्यवसानम्) तृतीया खण्डिका, 155 155 156 156 157 157 163 163 163 164 164 164 विषया पृष्ठसंख्य (वृ) (भाष्यदर्शित) संनहनप्राथम्यप्रयोजनम्, स्रुक्समार्गे स्रुवसह- 165 lxxxvi भावनियमप्रमाणादि. (भा) संमार्गशेषे प्रमाणम् 166 ( वृ) परिभाषानुगुणं भाष्यतात्पर्यम् 167 (भा) (जुहूसंमार्गे) प्राची मध्यैरित्यस्य वैयथर्थशङ्कापरिहार (वृ) प्राची मध्यैरित्यंशतात्पर्योपपादनम् स्स्रुववत्संमार्गातिदेश- 167 "" , निदानम् (भा) (संमृष्टा) संमृष्टासंस्पर्शने कालः (वृ) असमृष्टसंस्पर्शप्रायश्चित्तं स्वपरपक्षौ चतुर्थी खण्डिका (भा) ( नुक्समाजन) प्रहरण (उत्कर) न्यासयोर्व्यवस्था, संतहने 169 सौत्रपक्षद्वयफलितार्थः (वृ) व्यवस्थितविकल्पोपपादनम्, न्यासपक्ष विशेषश्च सूत्रोक्त 169 (योक्त्रे) विशेषनिर्देश.. " (यथा न बध्नाति वासः) इति भाष्यस्य विकल्पे तात्पर्यम् (भा) ग्रन्थिकरणादौ विशेषः (वृ) पत्नयाः कर्तृत्वलाभप्रकारः, ग्रन्थिकरणादस्सन्नहृनाङ्गत्वम् 77 (भा) 166 पञ्चमी खण्डिका (भा) निर्वाणमन्त्रस्य मध्यादौ प्राप्तिसंशयनिरासतद्धंतू, (अवेक्षणे) 172 पत्नीबहुत्व विशेषः. ( वृ) (भा) उपभृति वेदसाहित्यम् वेदसहभावे मानम् ( वृ) अशेषेणेत्यस्य (भाष्यस्थस्य) आशयः, सूत्रकारपक्षेणाकामस्य पञ्चगृहीतसभवः (अष्टगृहीते) सूत्रोक्त (मन्त्र) लोपविषयव्यवस्था आज्यविशेषनियमः, तदाज्यकृत्यम्, उपस्तरणे विशेषः (वृ) तदाज्यगतो विशेषः, उपस्तरणे विशेषहेतुः "" 168 168 . 169 170 170 (मध्यादौ मन्त्रप्राप्ति) संशायकं परिहारोपपत्तिश्च, प्रतिपत्नि 172 अवेक्षणोपगमोपपादनम् (पतधभावे) सूत्रोक्तस्य तेजआदिलोपस्योपपत्तिः पष्टी खण्डिका 173 174 174 175 176 176 177 विषया पृष्ठसङ्ख्या (भा) (सहस्रुचेत्यत्र) अनिर्दिष्टं विशेष्यम्, प्रोक्षणनिनयनयो- 178 विशेषश्च lxxxvi1 (सूत्रे) सहपदकृत्यम्, इतिशब्दभावः 22 (प्रत्यञ्चमुद्दूढं प्राञ्चम् ) इति योजनाविशेषहेतुः (भा) (प्रस्तरस्य) यजमानकर्तृकधारणे विशेषः ( वृ) उपदेशपक्षाशयः प्रधानसाफल्यं च अष्टमी खण्डिका (वृ) (वेदिस्तरणे दर्भाणां) असंस्कारेणाघो निधानोपपत्तिः, भाष्योक्तनियमनियमविशषफलोपपत्ती छादने विशेषः (परिधीनां) संसगै विशेषः 27 (भा) अभिमन्त्रणस्य परिध्यङ्गतातद्धेतू (वृ) परिध्यङ्गत्वे हेतुफलोपादानम् (आ) परिधिस्पर्शे मतिभेदः, दिनियमावश्यकता "" (भा) ( वृ) (भा) 178 179 180 180 183 (वृ) परिधिस्पर्शसाधने मतिभेदः, उपदेशपक्षे हेतुश्च 183 " 183 समिद्दशभेदऽपि दिनियमावश्यकत्वम्, उपदेशपक्षे हेतुः (समौ कुरुते इत्यस्य) छिनत्तीति विवरणोपपत्तिः, अभिहृत- 184 तरपदार्थविवरणम् 180 181 182 182 , नवभी खण्डिका 185 (सूत्रानुक्तमपि) उन्नीतं साधनीयम् स्थालीसादन मानम् 185 अभिमन्त्रण विशेषः, अपोहनादिमन्त्रावृत्तितंद्धतू, प्रकरण- 186 विरोधपरिहारः अभिमन्त्रणीयाधिकरणनियमफलम् आवृत्तिहेतुः, द्रव्य - 186 गतत्वस्वरूपं, फलं च, प्रकरणावरोधपरिहरोपपत्तिश्च दशमी खण्डिका. (भा) (कपालाञ्जन) मन्त्रावृत्तिपक्षभेदः 188 (वृ) (भा) आवृत्तिपक्षयोः पृथगुपपत्तिः 188 प्रियेणत्यस्योहानुहपक्षौ, दिनियम विशेष, मतिभदादिश्च 189 सर्वहविर्निर्देशरूपत्व प्रियेणेत्यस्य, उपदेशपक्षे ऊहस्योप- 189 पत्तिः, विषया पृष्ठसंख्या (बृ) सूत्रोक्ते सादने हेतुः, दोहोत्तरत्वे मतिभेदहेतुः, हस्तद्वयस्य 189 कर्माङ्गत्वे मानम्. (भा) वेदनिधानफलम्, पञ्चम्यन्तार्थः, तत्रर्त्यावशेषश्च (वृ) सूत्रे कुम्भीसंधानपदार्थः "" lxxxvul (भा) पाञ्चादश्यपुनरुक्तिफलम् 191 (वृ) अत्र विवक्षितः स्वरः स्वरोक्तिभावश्च भाष्यस्थपुनरुक्ति- 191 फलोववरणम् एकादशी स्वण्डिका 190 190 उत्तर कर्मार्थमित्यस्याशयः, सूत्रारम्भप्रयोजनं, अध्याहारस्यो - 190 पपत्तिच (भा) तृचविभाग. (वृ) त्रीनित्यादिभाष्यविवरणम् ( भा) तृविभाग: पक्षभेदेन, उपदेशमतं च तृचविभागविवरणम् (वृ) (भा) (परीधानायीया. पुरस्तादिति) उपदेशमतोपपत्तिः 192 192 193 193 1,5 27 उपवाजनांक्तिस्वारस्यम्, संस्पर्शनेऽन्यपक्ष. ध्यानाकारश्च 196 ( वृ) प्रतिहसमानास्विति सूत्रार्थः, उपवाजनपदार्थः, ध्यानाकारे 196 " प्रमाणम् (भा) व्यतिषङ्गपदार्थः, चीप्साधुवाग्रहणफल आप्यायनं न चरौ 197 (वृ) (भाष्यगृहीत) व्याख्येयप्रदर्शनं, क्वचित्तद्विकल्पश्च, चीप्सा- 197 कारः, अन्यत्र पक्षान्तरम् आप्यायननिषेधस्थलविवरणम् 39 NAM 198 द्वादशी खण्डका (भा) स्फयमात्रेणापि समार्गलाभः, संमार्गान्तरं च स्फ्ये 199 संमार्गार्थत्वाविरोधः अन्यथा अवक्षथे तदभाव:, अग्ने: पूर्वमिति पक्षेऽपि परिधि- 199 संमार्ग ( भुवनमसीत्यायुक्तस्य) अञ्जलेनमस्कारार्थता, भुवनं यशः, 200 प्रथनं यष्टु, अवभृथेऽप्यूहः, तत्रोपदेशपक्षश्च ( वृ) नमस्कारार्थत्वहेतुः, भुवनं नेहाग्निरित्यत्र हेतुः, विप्रथनस्य 200 यजमानविषयत्वोपपत्तिः विषया (वृ) lxxxix पृष्ठसंख्या अवभृथेऽअले ऊहस्य चोपपत्तिः, विनाप्यूहं प्रयागे इत्युप 200 देशपक्षोपपत्तिः (भा) अत्याधानादेरमन्त्रकतोपपत्तिः (वृ) अन्यात्याधानपदयोरर्थः भाष्याशयश्च " 201 201 (निषेध्य) शिञ्चनसंभवः (अशिक्षन) सार्वत्रिकत्वलाभ: णमु- 202 लन्ताशयः. त्रयोदशी खण्डिका (भा) जिहत्वोक्तयर्थवादत्वम् ( वृ) सौत्रस्य प्राञ्चमुदञ्चमित्यस्यार्थः 29 (भा) (वृ) 203 203 आघार्यान्वारम्भणं मानं च, कामनाक्तेः फलितार्थः, शब्द- 203 साधुत्वं च ऊर्ध्वमित्यादिसूत्रद्वयसंपिण्डितार्थः (भा) (वृ) विकिरणविवरणेन भाष्यार्थः (भा) अभिप्राणने कर्म समञ्जने कर्म मानं च (वृ) भाष्योक्तनियमफलम् 204 204 205 205 स्रुचोरसंस्पर्शनस्याघारार्थत्वे मानम्, समञ्जनं श्रौत्राज्य- 205 स्यैव (भा) जुहोपादानेऽमन्त्रता, उपदेशमतं च (वृ) अस्योपादानस्यामन्त्रताहेतुः, उपदेशपक्षाशयः चतुर्दशी खण्डिका (भा) क इदमित्यादेर्विनियोग, सूत्रार्थः, आदाने उपदेशपक्षः अव- 207 स्थानदेशः वरणे क्वचिद्विशेषश्च. (वृ) अवस्थानमन्त्रताहेतु उत्तरत्वावधिर्वेदिरित्यत्र हेतु., वरुण- 207 प्रघासे विशेष हेतुः आश्रावणादिप्रयोगप्रकारः, मानं च, प्रत्याश्रवणे स्थितिः प्लुते प्रमाणम् प्रत्याश्रवणे दक्षिण मुखत्वोपपत्तिः (भा) आश्रावणादेस्सर्वत्रैकरूपता (वृ) आश्रवणाद्येकरूपताविवरणम् 206 206 पञ्चदशी खण्डिका. 208 208 208 209 209 विषया पृष्ठसंख्या (भा) अनपव्याहारविध्यर्थः तदधिकारिगणनाभेद प्रचरणस्वरूपेऽ- 210 न्यपक्षः तदूषणं च " (भा) आश्रावयिष्यन्नित्यादिसूत्रारम्भफलम् (वृ) सूत्रस्य नैमित्तिकविधानपरत्वम् Xc (भा) अपव्याहारनिषेधस्य यजमानविषयत्वे हेतुः, चतुर्णामिति 210 पक्षोपपत्तिः इज्यान्तमात्रस्य प्रचरणपदार्थत्वे हेतुः, पक्षान्तरं, तत्र दोष- 210 विवरण च 27 पुनराश्रावणग्रहणफलम्, व्याहृतिजप कर्ता (भा) पुनस्त्रित्वोक्तिफलम् 212 (वृ) तद्विवरणम्, द्विपितृकवरणे व्यवस्था तद्विषयश्रुतिसूत्र- 212 विरोधशङ्कापरिहारौ " शुङ्गाद्युदाहरणाशयः 213 (भा) पुरोहितप्रवरस्य राजत्वं निबन्धनं न जाति, होतुरेवेदानी- 214 मासनं सोमं विशेषश्च (वृ) पुनर्विधानादिति हेतुविवरणम्, पशौ होतैंव सीदतीत्यत्र हेतुः 214 षाडशी खण्डिका " " आघारसंभदपदार्थादि णमुलन्तद्विरुातफलम् प्रथमशब्दार्था " (वृ) पुरोऽनुवाक्याप्रैषविरहोपपत्ति. 211 211 211 215 216 216 प्रथमशब्दविवरणोपपत्तिः वचनेन नित्यकामनासिद्धिः 216 पापीय पदविवरणे मानम्, तदर्थभेदस्य प्रकृतोपयोगः प्रति 217 > क्रमणस्वरूपम्, न वसीयानित्यादेरर्थश्च (भा) समानयनफल मानं च, आज्यस्थाल्यभिधारणनिषेधः मानं 218 च, आज्यभागपदार्थः (वृ) वर्हिस्स्वाहाकारार्थत्वहेतुविवरणम्, प्रयाजशेषेणाज्यस्थाल्य- 218 नभिघारणे हेतुविवरणम्, उपदेशपक्षश्च सप्तदशी खण्डिका (भा) पञ्चावत्तविषयनियमः (वृ) अन्यत्रापि पञ्चावत्तं सर्वशब्दार्थच 210 219 xci विषया. पृष्ठसङ्ख्या (भा) पुगेऽनुवाक्यासप्रैषे सार्वत्रिकत्वलिङ्गम्, उपदेशपक्षः समञ्जने 220 काल दर्वीहोमेषु पक्षभेदश्च (वृ) प्रधानेषु पूर्वोत्तस्य विकल्पः, उपदेशपक्षे हेतुः, समञ्जने 220 व्यवस्था, दर्वीहोमे तदभावसिद्धिः 221 (भा) क्वचित् स्रुगसंस्थापनम्, वषट्काराहुतिदेशे पक्षभेद (वृ) स्वकालोऽस्तीतीत्यस्यार्थः 221 " विकल्पे हेतु. तस्य व्यवस्थितत्वं च, केचित्त्वित्युक्तपक्षाशय: 221 (भा) अवदानमन्त्रे बहुवचनाभिप्रायः तत्प्रयोजनं च, तिरश्चीना- 221 नूचनावदानक्रम. जात्यभिधानत्वोपपत्तिः चतुरवत्तपक्षोपपत्तिश्च तृतीयाव- 222 दानेऽपि प्रागग्राभ्याम् (भा) असंभेदादिपदार्थः आनुजावरपदार्थः तस्यावदानविशेषे 223 संभवश्व. (वृ) असंभेदसंबन्धिनौ, आनुजावरपदविग्रहः (भा) ज्येष्ठपदार्थ विशेषः, अवदानविशेष काम्यत्वम् (वृ) प्रकृते ज्येष्टशब्दविवक्षितार्थः प्रयोजनं च (भा) ( उक्तेऽर्थे) विकल्पे विशेषः " 223 224 224 225 226 >> 228 (वृ) कर्मसिद्धौ हेतुः, भाष्योक्तव्यवस्थाफलम्, उपदेशपक्षाशय: 228 नित्ये बुभूषन्निति सनुपपत्तिः >> 229 ब्रूह्यन्तप्रैषाशयफले, अपिदधदादिपदार्थः उपांशुत्वव्यवस्था उपदेशपक्षश्च अष्टादशी खण्डिका (भा) पार्षणहोमस्य विकृतिष्वननुष्ठानहेतवः (वृ) विकृतौ पार्वणहोमविरहोपपत्तिः " , 230 230 पार्वणत्ववचनस्य प्रकृतोपयोगः, नारिष्ठहोम प्रत्येकं देवताः 230 एकोनविशी खण्डिका. (भा) संतमनसेति मन्त्रे मतिभेदः ( वृ) कचिदिति मन्त्रे आदेशपदार्थः होमसंख्या च (भा) अवदानमन्त्रनिषेधः स्विष्टकृद्धोमे (वृ) तत्र तद्विरहोपपत्तिः (भा) प्रत्यभिधारणव्यवस्था तत्फलं च . 232 232 233 233 234 विषयाः पृष्टसख्या (वृ) ध्रुवावदित्यस्यार्थः प्रत्यभिधारणस्य केवलस्विष्टकृदर्थत्वोप- 234 पत्तिः, ( वृ) पश्ववदानेषु त्रयङ्गे च प्रत्यभिधारणाभावोपपत्तिः 234 विंशी खण्डिका अथ तृतीयः प्रश्नः 237-351 (भा) इडाप्राथम्ये विशेषः (वृ) इडाभिघारणप्राथम्योपपत्तिः. (भा) प्राशित्रप्रमाणं मन्त्रावृत्तिश्च (वृ) "" (भा) XC11 (वृ) (भा) ( वृ) ११ विरोजनचतुर्धाकरणयोर्व्यवस्थातद्धेतू (वृ) 239 (भा) संभेदेऽवढानदिक्, तृतीयावदाने भागः इडाप्राशित्रपदार्थश्च, 210 संतर्पणे विशेष. दिग्विशेषपरिग्रहहेतु तृतीयावदान दशनिष्कर्षः, सन्तर्पणे 240 विशेषंहतुः यजमानभागे तत्पृथक्ते हेतुश्च यजमानभागावदाने कालदेशौ मन्त्रावृत्तौ मतिभेदश्च 238 लिङ्गविरोधस्य दृष्टान्तप्रदर्शनम्, यवमात्रोक्तितात्पर्यम् प्राशित्र सान्नाय्यं वर्ज्य, वाशब्दार्थः अवत्तयोरत्र सर्वसाधा 239 रणो विकल्पः , भाष्यस्थापिशब्दार्थपूरणम् 237 237 2:38 238 211 अत्र सम्भेदपदार्थः 241 मन्त्रानावृत्तिपक्षाशयः, तदावृत्तिपक्षाशय परोक्तदृष्टान्ता- 241 न्यथासिद्धिश्च. प्रथमा खण्डिका. (भा) अर्थानुगुणा योजना, तदा हातृकृत्यम् (वृ) भाष्योक्ततदुपपत्तिः 242 212 होतृकृत्यं प्रदक्षिणीकरणं, अपि वेति सौत्रपक्षे कर्तव्यक्रमः 242 (भा) प्रकृतपर्वपदार्थ :, सूत्र स्वयंशब्दस्वारस्यम्. 213 (वृ) पर्वविशेषः, स्वयंशब्दस्वारस्यापपादनम् 243 (भा) अन्वारम्भे च वरुणप्रघासे विशेषः सूत्रे परिहारदेशनिर्देश- 241 स्वारस्यग्राहिपक्षः .. विषया X0111 पृष्ठसंख्या प्रतिप्रस्थातुरिह परिग्रहहेतुः अन्यत्रान्तरानी नयनानुमति- 244 पक्षाशय. द्वितीया खण्डिका (भा) प्रकृतमार्जनपदार्थ. समानकर्तृकत्वाविवक्षा फलं च (वृ) 245 सूत्रतो भाष्यार्थलाभः, मन्त्रावृत्तिहेतूपपत्तिः फलं च, मार्जन 245 मतिभेदश्च (भा) आग्नेयविकारेषु अभिधारणादिधर्मे विशेषाः (वृ) मुख्यधर्मत्वशङ्कावकाशः " (भा) (वृ) 246 246 अभिधारणस्य चतुर्धाकरणसाम्यहेतुः, पुरोडाशग्रहणस्वारस्य- 246 लभ्यार्थः (भा) व्यादेशकालतत्प्रकारौ व्यादेशशब्दार्थश्च (वृ) व्यूहनोत्तरकालताया व्यादेशे लाभः चतुर्धाकरणस्यावश्यकर्तव्यता 22 (भा) परिहरणे समुच्चय., उपस्तरणादिसंख्यानियमलाभः (वृ) परिहरणावसर, भाष्योक्तहेतूपपादनम् तृतीया खण्डिका (भा) (वृ) आध्वर्यचप्रैष विशेष हेतुः >> वैष्कर्तरि पक्षभेदोपपादनम्, सूत्रोक्तसंमार्गप्रैषसम्भवः (भा) सूत्रे विवक्षितार्थानुगुण योजना (वृ) भाष्यदर्शितयोजनापूरणं, तदावश्यकता च (भा) एतत्सूत्रोक्तदेवताविषये मतिभेदः ( वृ) अपामुपस्पर्शने हेतुसत्त्वपक्षस्वपक्षो चतुर्थी खण्डिका. (भा) अन्वाहार्यदानार्थ मेलनीया, प्रतिग्रहे मन्त्रः हस्तनियमच 250 (च) अन्वाहार्यदाने दिगवस्थितिनियमलाभः, प्रतिग्रहे नियमलाभः 250 व्यावृत्य प्रतिग्रहशब्दार्थ: प्रैषकर्तरि पक्षौ ... सूत्रोक्तप्रैषसंबन्धिनिर्देशः अनूयाजसमिन्मानं च भाष्योक्तसर्वार्थत्वोपपत्तिः, अनूयाजसमिन्मानोपपत्तिः भाष्ये विवाक्षतं परिक्षानं पुनरुक्तिफलं च 247 247 247 248 248 .. 251 251 251 252 252 253 253 . 254 25 255 विषया (भा) अञ्जनव्यवस्था (वृ) सूत्रोक्ताञ्जने व्यवस्थाहेतु निर्वाहः पञ्चमी खण्डिका (आ) तृणापादाने विशेष., आश्रावणे व्यवस्था, प्रत्याश्रावणफलम् 258 (वृ) एकदेशापाढानोपपत्तिः आश्रावणव्यवस्थासमर्थनम्, अन्यथा 258 लोपापत्तिः तित्वं च 259 (भा) पवित्रस्थापि प्रहरः, शाखायां विशेषः, प्रस्तरस ( वृ) प्रस्तरप्रहर पवित्र साहित्यहेतुः 259 शाखाया अनाहुतित्वफलं, प्रस्तरशाखावैलक्षण्य समर्थनम्, 259 "" >> प्रहरणमन्त्रः. स्वाहाकारनिषेधफलं पक्षान्तरं च, ज्ञापकत्वोपपत्ति. पक्षान्तरे 260 आहुतित्वे साधकान्तरमपि (भा) प्रहरणपदार्थः श्रुतिदर्शितात्यग्रपदार्थः (वृ) सूत्रोक्तधारणक्रमः " XCLV >> " पृष्ठसख्या 256 256 261 261 कुट्टनस्य प्रहरणत्वोपपत्तिः, सूत्रदर्शित निषेधाकार, प्रहर - 261 प्रकारविशेषविवरणम् . 262 अवसर्जने कालः, असर्वतोत्वस्वरूपम् षष्ठी खण्डिका. .... (भा) एतदेतदिति निर्देशभावः 263 (वृ) भाष्यदर्शितसंवादप्रदर्शनम् . 263 (भा) सूत्रस्य प्रहरणकालमात्रपरत्वं फलं च 264 (वृ) परिधिप्रहरणानङ्गत्वतत्फलयोरुपपत्तिः 264 265 (भा) संस्रावहोमाङ्गित्वव्यवस्था, सौत्रावधारणफलं पचान्तरं च (वृ) परिध्यङ्गत्वोपपत्तिः 265 गार्हपन्येऽपि नावहोमपक्षसमर्थनं, अवधारणतात्पर्य - 265 " विवरणम् - · (ऋत्विजां हविशेषभक्षणे भाष्योक्त) पक्षान्तराशयविवरणम् 266 सप्तमी खण्डका. (भा) (नुवाद्यानयनस्य) पात्रविमोकार्थत्वफलं, पत्नीपदग्राह्यर्थः ... 267 विषया (वृ) पात्रविमोकार्थत्वोपपादनं पदार्थोपपत्तिः सादितस्फ्यपुनर्ग्रहणकालः, संयाजेषु तत्सद्भावः (भा) सूत्रे चकारार्थ, ध्वानोपांशुपदार्थो (वृ) सहायत्वाकार. स्थलान्तरे खरातिदेशः (भा) चतुरवत्तनियमः, यागदेवतानिर्देशः पक्षान्तरम् (वृ) नियमहेतु, उक्तदेवताकत्वहेतुः, पक्षान्तराशयः (भा) प्रैषवचनफलं पत्नीसंजाजदेशश्च (वृ) वाजिलिङ्गत्वभाष्योक्तप्रैषाकारयोरुपपत्तिः पत्नीसंयाजदेशनियमहेतु. ÿ " >> (भा) सोमादियागदेशनियम: (वृ) 21 . XCV 72 पृष्ठ संख्या फलसम्भवश्च भाष्योक्तपत्नी- 267 चतुगृहीतसंपादनप्रकारः, पत्नी- 268 अष्टमी खण्डिका आश्रुतादिवरानयमः आश्रुतादिस्वरानियमः बढ़च- 272 , पक्षश्च भाष्यदर्शित नियम विवरणम् स्वरनियमे मानम्, बहुच 272 पक्षसिद्धार्थः नवमी खण्डिका (भा) प्रासनकर्मसंस्कार्य, मन्त्रावृत्ति. फल च (वृ) भष्योक्तसंस्कारत्वोपपत्ति. " 269 269 270 .. 270 271 271 271 संपत्नीयहोमे विशेषः, असन्निहितपत्नयाः तदधिकारसत्ता, 274 पक्षान्तरावतरणं पित्र्याया देवता च (पिष्टलेपफलीकरणहोमस्य) नामधेयानुरूपविषयता (भा) योक्तूविमोचने समुच्चयविकल्पपक्षौ, निनयनावृत्तिः (वृ) 276 . 276 वरुणप्रघासे विशेषः पक्षान्तरं च, स्तरणे विशेषः आङर्थश्च 277 प्रासनं न वेदसंस्कार: स्तरणभेदे नियामकं, आङोऽभि-277 विध्यर्थकत्वायोगः 275 278 भाष्यस्थचेत्पदवारस्यविवरणं फलं च समुच्चयपक्षोप- 278 पादनं, आवृत्त्युपपत्तिः 3 (भा) विमार्गसाधनावशेषः उत्थानमन्त्रश्च सर्वप्रायश्चित्तहोम- 279 निमित्तम्. विषया पृष्ठसंख्या (वृ) पुष्टिमतीत्यादर्मुखविमार्जनमन्त्रत्वभ्रमनिरासोपपत्तिः, सर्व- 279 प्रायश्चित्तनिमित्तविवेचनम् . दशमी खण्डिका. (भा) प्रत्यवदानं पूरणं, तन्नास्ति क्वचित्, उपदेशपक्षः, स्रुवैक्यम् 280 (वृ) प्रत्यवदानं घृतेन पूरणफलं, पूरणानपेक्षाविवरणं, उपदेशपक्षे 280 तन्निषेधकालः समिष्ट्रयजुर्होम स्रुवैक्यम् एकादशी खण्डिका. (भा) ( पुनः कृण्वन्नित्यत्र) मन्त्रविशेषविविक्षा, इतिकरणफलम् 283 (वृ) मन्त्रविशेषविवक्षोपपत्तिः, इतिकरणस्य गणनिर्देशत्वे फल- 283 स्योपपत्तिः (भा) आप्यायनं सप्रमाणं, मन्त्रभेदशङ्कापरिहारः (वृ) आप्यायनोपयोग, शङ्कासम्भवः परिहारोपपत्तिश्च (भा) मध्यमस्वाहाकार विशेषः तत्फलं च (वृ) बारित्यादिसृत्रविधेयम् (भा) मन्त्रस्थपदार्थ : मन्त्रविनियोगा (वृ) मन्त्रफलभूतविमोकस्वरूपम् (भा) उपवेषस्वरूपम् xcvi "" द्वादशी खण्डिका निगूहनस्यानुकल्पः, द्वेष्यनिर्देशे विशेषः, निरसनविनि- 288 योज्यमन्त्रः, पञ्चानां स्थाने (अवस्पष्ट इति वा ). 288 (वृ) द्वेष्यनामग्रहापेक्षिता विभक्तिः, भाष्ये एवकारार्थः (भा) ( एताभिरिनि) स्त्रीत्वेन निर्देशहेतुः, पक्षान्तरं, विमोकसंख्याने 289 क्रमेण. (वृ) पक्षान्तराशयः, क्रमोपपत्तिः (भा) प्रक्रान्तोपसंहारः ( वृ) प्रकान्तस्याद्यन्तनिर्देश. " 33 " 284 284 ... 285 285 286 286 287 289 290 .. 290

शंय्वन्तपक्षे प्रारीत्रकालः 291 शय्वन्तपदार्थे विशेषविवक्षमानम्, हविश्शेषभक्षणानिवृत्ति - 292 पक्षे विशेषः, अत्र पक्षे प्रायश्चित्तहोमे विशेषः ब्रह्मणः प्राशनादिकालः, अन्यो वेत्यादि भाष्याशयः 293 विषया पृष्ठसख्या (वृ) पूर्णपात्रमित्यादिभाष्यार्थः, सम्पनीय होमविशेषः हूयन्ते 293 इति भाष्योक्तपक्ष हेतु (भा) अत्र पक्षान्तरं तन्निरासच, इडान्तपक्षविशेष. (बृ) उक्तार्थसमर्थनम्. "7 xovii 77 294 294 पक्षान्तरं दोषञ्च, चतुर्धाकरणादिनिषेधे व्यवस्था, अवि- 294 कृतसूक्तवाकत्वोपपत्तिः कामनाव्यवस्था, सङ्कल्पकालः, तत्तत्सङ्कल्पारम्भकाल: 296 पक्षान्तरं च. पादनम् (भा) उपरमानुपरमव्यवस्था 297 (वृ) दर्शपूर्णमासविरहेऽन्यविरहसम्भवस्योपपत्तिः पक्षभेदेन 297 आग्रयणानिवृत्तिनिदानादि. (भा) (विरमणपक्षे) उपदेशपक्षः (वृ) सोमविशेषानुवृत्त्युपपत्तिः (भा) काम्यप्रयोगे काल. मान च, उपदेशपक्षः (वृ) काभ्यप्रयोगीयविशेषोपपादनम्, , (भा) एककामस्याप्यृद्धिकामना, (वृ) एककामस्याप्यृद्धिका मनोपपत्तिः . उपदेशपक्षीयविशेषोप- विकृतिकर्मसु वैमृधाभावोपपत्तिः 298 (भा) विकृतिषु वैमृधं न (वृ) (भा) अग्नीषोमीयाद्यनुष्ठानकालः फलं याज्यानुवाक्या काला अग्नीषोमीयादिकालफलनिर्देशोपपत्तिः (वृ) SROUTEA VOL. I. 299 299 300 चतुर्दशी खण्डिका || (भा) वैमृष्टी समानासमानतन्त्रत्वकृत विशेषः उपदेशमतं च 301 वँमृध आरम्भानित्यतापक्षः (वृ) वैमृधेष्टौ ऊहसदसद्भावपक्षयोरुपपत्तिः, भाष्यदर्शितपक्ष- 302 द्रयहेतू. " (भा) तप्रथमपरिग्रहानियमपक्षः, अत्र पक्षे दक्षिणाविषयमतिभेदः 302 (वृ) नियमस्य विशेषविषयत्वलाभः, मतिभेदविचरणम्, शङ्का- 302 परिहारः, 303 >" 304 304 विषया (भा) xcvill पृष्ठसंख्या पौष्णादित्यचर्विशेषः, सर्वचरुसाधारण: पाक: ऐन्द्रान 305 विकारेषु अभिमर्शने पक्षौ पौष्णच रुपेषणनियमहेतुः आदित्यचरौ विशेषे हेतुः 305 भाष्यमते वैकल्पिकत्वसिद्धि. पक्षान्तरं त्र, ऊहेनाभिमर्शनस्य 305 सार्वत्रिकत्वे हेतु.. (भा) अत्र (इन्द्रायेत्यादिसूत्रोक्त) वेमृधपदार्थः, अवान्तरकर्मसु 306 (वृ) " विभक्तिनियमाः (अभिमर्शने) सहेतुक उपदेशपक्षाशयः, अत्र (वैमृधे) अनूह- 306 पक्षः सूत्रार्थश्च चतुर्थीविषये विकल्पस्थलम्, सबुद्धिविषये पाक्षिकत्वम् 306 " 307 (भा) पूर्ववद्विभक्तिनियम, अयमप्यत्र पृथक्कल्पः (वृ) द्वितीया सर्वेष्टिदेवतासु, कल्पोऽयं विकल्प्यते, विकल्पेऽपि 307 विशेषः (भा) पूर्वयोर्विशेष, कास्यकल्पान्तरं वैमृधश्चान्य., नत्र याज्यानु- 308 वाक्याविशेषाः अकास्यत्वोपपत्तिः द्वितीयत्वनिरूपणम् पञ्चदशी स्खण्डिका ॥ (भा) कास्ये कल्पान्तरं तत्र याज्यादिविशेषश्च ( वृ) 309 अस्मिन्नपि कल्पे नित्यानन्तर्यनियम, वैमृधप्रवृत्त्यप्रवृत्ति 309 प्रयुक्तविशेषोपपत्तिः याज्यानुवाक्यापरिग्रहेऽतिदेशः 310 याज्यानुवाक्यापरिग्रहविशेषविवरणम् (भा) (वृ) (वृ) (आ) सङ्क्रामपदार्थः तद्विवरणम् (भा) कल्पविशेषेऽग्नीषोमीयप्राधान्यम् (वृ) वैमृधस्याभाव हेतुः प्रदानपृथक्कोपपत्तिः (भा) आशिष्युपदेशपक्षः, अनुमन्त्रणव्यवस्थादि (वृ) आशीष्षु समुच्चये मानम्, अनुमन्त्रणसाधर्म्य हेतुविवरणम (भा) सूत्रोक्तविकारत्वहेतूक्ति. साकंप्रस्थायीयस्य विकारत्वसमर्थनम् 308 .. 311 312 313 313 .314 xcix विषया पृष्ठसख्या (भा) यागनामार्थः, यजतिघटितवाक्यार्थः, यांगनामप्रवृत्ति 315 निमित्तम्. - वृ) अन्वर्धनामत्वनिर्वाहः, प्रयोगपदघटितविवरणाशयः, पुन- 315 रुक्तताशङ्कापरिहारः (भा) अत्रामावास्याशब्दप्रयोगहेतुः, कर्माऽपि तन्नाम, अमा- 316 वास्याविकारत्वविवरणम्. (बु) साकंप्रस्थायीयकालेऽमावास्यास्वं श्रौतम् तन्नामप्रवृत्ति 316 हेतुः, संनयत एवैतत्कर्म (भा) विकाररूपत्वफलम्, प्रधानसमुदायो गुणविकारेष्वपि 317 ( वृ) नित्यापूर्वार्थप्रयोगान्तरं नेष्यते, अन्यत्रापि प्रधानसमुदायो 317 गुणविकारेष्वपि (भा) पृथक्प्रचारपक्षे कर्तव्यविशेषकालविचारः, एकीयपक्षः, 318 आग्नेयस्य मुख्यत्वायोगः. दोहमुख्यत्वसिद्धया अपकर्ष एव न्याय्य: विचारविषयकर्म, एकीय पक्षविवरणम् मुख्यत्व निवृत्तिहेतुः, दोहमुख्यत्वोपपत्तिः "> 318 " 319 " (भा) भूयस्त्वमुख्यत्वबलावलनिर्णयः, दोहयोः प्रासङ्गिकत्वशङ्का 319 क्रमिकानेक प्रधानरूपत्वान्न प्रासङ्गिकत्वम् भूयस्त्वदौर्बल्यमन्यत्र दृष्टम् शङ्काभिप्रायः, प्रासङ्गिकत्वा- 319 भावोपपत्तिः (घ) (भा) पशुपुरोडाशस्यैतद्वैलक्ष्यण्यम् तापकर्षश्च प्रतिकर्षावचने " फलितोऽनुष्ठानविशेष.. (वृ) पशुपुरोडाशे प्रासङ्गिकत्वं युक्तम्, शङ्कापरिहारे सति फलि- 320 तस्वपक्षः. "" (वृ) 318 परदिनानुष्ठिताङ्गानामसम्बन्धः, स्वपक्षे 320 " असम्बन्धोपपादनम्, भाष्योक्तप्रयोगे विशेषः 320 (भा) दोहहोमे विशेषः, शाखापवित्रात्याधानादिनयनान्तमेक- 321 कुम्भ्याम् भाष्योक्ततन्त्रविषयः, अनूहस्थलम्, एककुम्भ्यामेवेत्यस्यो- 321 पपत्तिः विषयाः पृष्ठसख्या (वृ) आतञ्चनक्रियैका द्रव्य भित्राय्येकवचनान्तमात्रप्रवृत्तिः, न 322 ( 29 C पत्नी मन्त्रावृत्ति आतञ्चनप्रकोर ऐक्योपपत्तिश्च आवृत्तिहेतपपत्ति, अनावृत्यु- 322 पपत्तिः (भा) शाखापवित्रमन्त्रे तन्त्रम्, वत्सापाकरणादौ विशेषः, 323 गोसस्कारे तन्त्रम् (वृ) कृतचिह्नवत्सापाकरणम्, गोसंस्कारसिद्धिः 323 (भा) दोहे विशेष:, आतञ्चनभेदः, संसादनीयपात्राणि देशः, 324 संसादनभेदश्च (वृ) दोहविशेषविवरणम्, प्रकृत आतञ्चननंद.. आरण्याशन 324 पक्षान्तरम् (सादने) वर्जनादौ हेतुः (भा) वाग्यम, पक्षभेदश्व, कर्तव्यान्तर विशेषश्च, लिङ्गवचना- 325 विवक्षा तद्वेतवः औषधार्थत्वोपपादनम्, लिङ्गवचनाविवक्षाफलानि सामान्याभिधानविवक्षाहेतु भाष्योक्तांववाहेतुविवरणम् (भा) क्वचिदृहपक्षः, पवित्राविसर्गदाहासादने (भा) (वृ) सङ्ख्याविशेषाविवक्षा 327 ( वृ) उद्दे न्यायः तत्स्थलम्, भाग्यदर्शितवेदाग्रविभाग विशेष., 37 दोहासादने विशेष. 27 (भा) प्रैषद्दोमयोः कालः विशेषश्च, इतरतवहस्कृत्ये विशेषः 328 श्वस्सादनप्रणय ननिनयनप्रोक्षणप्रहरणान्तपवित्राविसर्गाभि- 328 घारणाभिमर्शनेषु विशेषः 7 अनावाहने हेतुः, अन्याविकारहेतु वर्हिष्येव निनयने हेतु: 328 केचिदितिपक्षे हेतु: (भा) दोहदेवतावाहनादि, वरणादौ विशेषः

320

(वृ) अविकृतमित्यतः परं शेषपूरणम्, अभिघारण मन्त्रः, देवता 329 नाम, शेषपदार्थ. (भा) प्रयोगेऽस्मिन् वर्ज्यवर्ज्याविषये पक्षान्तरम् 330 वर्ज्यावर्ज्यनिर्णय परतत्पक्षीयन्यायः अत्र सदुपयुक्तहेतु- 330 विवरणादि 325 326 > विषया (भा) अत्र विषये उपदेशपक्षः 29 स्विष्टकृद्भक्षे दोहे च विशेषः उपांशुयाजविरहस्तद्धेतुश्च, योऽस्ति. अत्राग्नीषोमीय दघितद्धर्माः तत्र विशेषश्च 353 दाक्षायणय शेऽग्नीषोमीये मानम्, तत्र दधिनद्धर्मप्राप्तयादि- 335 विशेपोपपत्तिः (भा) अप्रैन्द्रयांग विशेषः 336 (वृ) प्राप्तिहेतुः निवृत्त्युपपत्तिः 336 (बृ) अत्रैन्द्रयागे दधिधर्माणामुपयोगोपपत्तिः, द्वारं जातमिति 336 39 (भा) जाया तब्दार्थ • भाष्यभावः. (भा) सान्नाय्ययागेऽत्र नोपांशुयाजविकृतप्रयोगः अनृतनिषेधे विषयादिः 44 CI फोडशी खण्डिका || (भा) उपक्रमविरमणयोर्विशेषः (वृ) (भा) "" अत्रासोमयाजिनोऽग्नीषोमी- विधेस्तात्पर्य, उक्के जायापदार्थे मानोपपत्ती पृष्ठसख्या 332 भाष्य स्थविशेषविवरणं एवंविधव्यवस्थास्थलं फलं च सप्तदशी खण्डिका 341 (भा) दाक्षायणशब्दार्थः ऐडादधादिशब्दार्थः निर्वचनफलं च ब्रह्मवरणे कर्ता तत्र कारण च, ब्रह्मिष्ठपदार्थः, जपे वृतकर्तृ- 342 कत्वोक्तिफलम् 334 335 337 338 339 339 340 340 उभयपदार्थः, ब्रह्मिष्ठपदार्थविवरणम् 342 आसन नियमः काल. पक्षान्तरं च वाग्यमने विषयविशेषः 343 अमन्त्रवत्स्वपि क्वचिद्वाग्यमतं, तूष्णीकानां मानसत्वं 343 तद्धेतुश्च (वृ) केचिदितिपक्षे उपपत्तिः, तूष्णीकानां प्राजापत्यत्वमानसत्व- 343 योरुपपत्तिः विशेषश्च शानजुपपत्तिः, प्रणवायुश्चैस्त्वकाल' 344 विषया (बृ) वर्तमानसामप्यिार्थकत्वे फलम (भा) भाष्यदर्शितकालग्रहणौचित्यं उच्चैस्त्वादिव्यवस्था च अष्टादशी खण्डिका 345 (१) प्रसवप्रतिवचनयोः प्रणवादित्वे मानम् (भा) प्राशित्रप्रक्षणमन्त्रे तन्त्रता तद्धेतुपक्षान्तरम् 346 ( वृ) प्राशित्रप्रेक्षण मन्त्रसकृत्ये सदृष्टान्तोपपत्तिः, मन्त्रावृत्ति- 346 पक्षारायः C11 "" (भा) अभ्यवनयनमन्त्रोच्चारणव्यवस्थातद्धेत एकोनविशी खण्डिका " 347 , निनयने विशेष अभ्यात्मनिनयनप्रकार ब्रह्मभागभक्षण- 348 कालः प्रमाणं च 349 (घृ) अभ्यात्मपदार्थ, भक्षणकाललाभः भाष्याभिमतार्थविशेषश्च 318 (भा) अभिमर्शनप्रैषयोः कर्ता, भिन्नामिमन्त्रण विशेष: भाष्याक्तसमुञ्चर्याववरणम् 319 उपस्थानमन्त्रयोरपेक्षित रूपभेद, कचित्तन्त्रं, विहिततोक्ति 350 भाव: पक्षान्तरं च. भाष्यदर्शिततन्त्रहेतुविवरणं, विह्नितत्वोक्तेः प्रयोजनविवर- 350 (भा) (वृ) अयजत इति भाव्यभावः 39 णम् पक्षान्तराशयः, उपदेशपक्षाशयः विंशी खण्डका तुरीयः प्रश्नः - 352-436. द्वितीययजमानशब्दफलम् पृष्ठसंख्या 344 344 , 352 352

35:3

तृतीयप्रयोजन औचित्यं शाखान्तरसमानन्यायता च 353 भाष्योक्तद्वितीय प्रयोजनोपपत्तिः, योजना, तृतीयप्रयोजन :358 औचित्यं, समानन्यायोपपादनम्. (भा) कचिहत्विजोऽपि नियमः, दक्षिणादानकामने यजमानधर्म: 361 क्वचिदन्यस्यापि. द्वितीयं प्रयोजनं, तृतीयं प्रयोजनम् 351 विषया (वृ) दक्षिणादानस्य यजमानधर्मत्वोपपत्तिः (भा) प्रत्यगाशीमन्त्राणां प्रमाणानपेक्षं याजमानत्वम् अकरणोदाहरणं, क्वचित्प्रत्यगाशिषोऽध्याध्वर्यवा. 22 C111 355 प्रमाणानपेक्षत्वे हेतुः, अकरणमन्त्रः, प्रत्यगाशिष इत्यादि- 355 सूत्रार्थः "" आध्वर्यवत्वे हेतुः, आध्वर्यवप्रत्यगाशीर्मन्त्राः 356 (भा) जपोपस्थानानुमन्त्रणानां व्यवस्थापकं, वपनविधर्नियाम- 366 कता फलं शब्दार्थश्च (वृ) भाष्यदर्शितनियमोदाहरणं, कालमात्रनियमविधित्वं यदि- 356 " 27 शब्दभावश्च (भा) (पर्वणि चेति) चशब्दार्थविवरण यज्ञाङ्गत्वादिपक्षाः, सूत्रे न- 357 खोपलक्षणं च. (वृं) सूत्रे लोमग्रहणस्यांपलक्षणता सूत्रार्थश्च (भा) वपनस्यैच्छिकत्व, वपनोत्तरं स्नानं, यक्ष्यमाणपदभावश्च (वृ) कामशब्दफलं, उपस्पर्शनकालप्रदर्शनाशय, आवृत्तिहेतुः (भा) एतदुपस्पर्शनवत्तया संग्राह्यकर्माणि उपदेशमतं मानं च अग्निहोत्रे नोपस्पर्शनं, यक्ष्यमाणत्वकृतोपस्पर्शनकालः 2 पृष्ठसख्या 355 355 ... 357 358 358 359 359 पश्वादिषूपस्पर्शन कालः, दर्विहोमसाधारण्येनोपस्पर्शन - 359 . ♥ प्रापकम् अग्निहोत्र तदभावोपपादनं पुरस्तात्मणयनादुपस्पर्शने हेतूप- 360 पादनम् (भा) सूत्रोक्तजपस्य क्वचिल्लोप., अलोपपक्ष सम्भवी ऊहः 361 (बृ) भाष्योक्तजपलोपनिदानं, ऊहे दृष्टान्तः 361 (भा) विकृतिषु विवक्षितार्थीपलक्षणप्रकारः, क्वचिदुपलक्षकशब्द- 362 विशेषाः (वृ) प्रसक्तविरोधपरिहारोपलक्षणतानिर्वाहः, उपलक्षकनिर्णय- 362 लिङ्गम्, (भा) अन्तराशब्दार्थसम्बन्धिनौ, अन्वाहितजपाङ्गि, इमामित्या- 363 दिलोप. क्वचित् समुदायशब्दैरपि क्वचिदुपलक्षणं, उपदेशमतम् ... 363 CIV विषया पृष्ठसख्या (वृ) अग्निविशेषयोरयधित्वे मानं. अम्वाधानस्याङ्गित्वोपपत्तिः 363 इमामित्यादर्षिकृतौ लोपहेतुः, उपदेशपक्षाशयः 29 363 प्रथमा खण्डिका हेतूपपादनम्. (भा) मन्त्रोच्चारणकाल, प्रथमग्रासमन्त्र मात्रनिवृतिपक्षः 365 (भा) दर्शादौ दम्पत्स्योर्भोजनकालः तत्र पक्षभेदाच (वृ) दम्पत्योभोजन पौर्णमास्यां विशेषः, अपिंवत्यादिभाष्यार्थ- 366 पूरणम् दर्शपौर्णमास्यार्भोजनकालविशेषहेतूपपादनम, उपदेशपक्षे 365 366 मन्त्रस्य प्रथमग्रासाङ्गवे हेतुः, अवक्तव्यस्वशङ्कानिरासः, 366 प्रथम मन्त्रनिवृत्तिपक्षोपपत्तिः (आ) द्वितीयाद्येव प्राकृतमन्त्रपक्षः, अशने व्यवस्था प्राकृतसर्वमन्त्रबाधपक्षः 367 अशननियमां रागप्राप्तस्य, नावृत्तिरशनस्य द्वितीया खण्डिका . .... 367 सर्वमन्त्रप्रत्याज्ञायता 367 " (वृ) द्वितीयादिषु प्राकृतमन्त्रपक्षाशयः, हतुः. व्यवस्थाहेतु., अशत्रस्य गगप्राप्तत्वम् 99 367 368 (आ) आज्येनाशनविधिमाषमांसनिषेधतात्पर्य पश्चान्तर च (पृ) आवृत्तिनिषेधः, अञ्जननिवृत्तितात्पर्योपपत्तिः 368 " व्यञ्जनार्थस्य प्रतिषेधलाभः, स्वेतरोइसामान्यनिवृत्तिलाभ :368 निर्वाहः. (भा) बहिषाशब्दार्थः, अकानादिपौर्वापर्ये पक्षभेदसाघारणांशः 369 (वृ) लाक्षणिकात्सहार्थतृतीयाविवरणफलं, अशनादिपौर्वापर्य- 369 पक्षषु व्यवस्थादि. (भा) (समुद्र) ध्यानाकार: (इ) सूत्रार्थ: सूत्र मनश्शब्दफलं व (मा) सूत्रोक्तजपे विशेषः, सौत्राथशब्दफलम् ...

370

370 . 371 ● विषया CV पृष्ठसंख्या ध्याने व्यवस्था फलतो जपव्यवस्था च, भाष्यविवरणं सूत्रार्थ- 371 विशेषध (भा) आदित्योपस्थानान्तकर्मणोऽङ्गत्वं कचित्तदभावश्च, व्रत- 372 स्वरूपम्. (बृ) व्रतोपायनाङ्गत्वोपपत्यादि, भाष्यपूरणं तदुपपत्तिः भष्यकार- 372 पक्षध (भा) व्रतोपायनस्वरूपादि, परिस्तरणे पक्षान्तरम् 373 (वृ) एवंत्रिधाभिसन्धिजपसहकृतोपस्थाने मानं, जपस्य सन्नि- 373 योग शिष्टता (भा) परिस्तरणपक्षेषु सर्वेषु ग्राजमानमस्त्येव इह भाषमास - 374 निषेधविषयः (वृ) याजमाननिवृत्तिहेतुविवरणं, विशेषविषयतानिदानम् (भा आङर्थानुरोधेन ऐच्छिक विशेषलाभः (वृ) 374 375 अभ्यनुशातभक्षणविवरणम् 375 " आमार्गादित्युक्तिहेतुः यथाकामभक्ष्यात्यन्ताभक्ष्यविशेषलाभः 375 (भा) कचिदद्भिस्सहाशनविकल्पः क्वचिदत्यन्त मेवानशनस् (वृ) अत्यन्तानशन निषेधश्रुतिः अपामपि प्रातर्यक्ष्यमाणद्रव्यत्वा- 376 376 दनशनम्. (भा) विकृतेरपि द्वथहकालत्वमस्ति, प्रकृतवतशब्दार्थः 377 (बृ) भाष्याशयोपपत्तिः उपदेशपक्षश्च, ब्रह्मचर्यव्रतसिद्धस्य पुन- 377 वचनतात्पर्यम् १ तृतीया खण्डिका 378 (भा) (देवा देवेष्विति) अस्मिन्जपे पक्षान्तरम् (वृ) अन्ये चात्र शाखिनः 378 (भा) सद्यस्कालायामलोपोऽस्या हेतुश्च, कर्मणि परमात्मप्रीत्यर्थ - 379 त्वानुसंधानम् (वृ) सद्यस्कालायामलोपनिर्वाहः, परमात्मस्वप्रीत्यर्थस्वकर्तृत्व- 379 ध्यानपूर्वककरणे मानम् (भा) अध्वर्युयजमानाभ्यां ब्रह्मवरणं उपवेशनक्रमश्च 381 CVI विषया पृष्ठसंख्या (वृ) ब्रह्मवरणस्योभयकर्तृकत्वे हेतुः सूत्रे ब्रह्मयजमानोपवेशन- 381 विधिहेतुः , (भा) हविरभिमन्त्रणे अवृत्यनावृत्तिपक्षौ, पात्राभिमर्शनाभिमन्त्रण- 382 पक्षौ (वृ) हविरभिमकाणाना वृत्तिपक्षाशयः, आवृत्तिपक्षाशय भाष्य - 382 स्थाङर्थः प्रकृतो मन्त्रश्च (भा) वाग्यमने पक्षौ निर्देशोपपत्तिश्च यज्ञयोगस्य सर्वप्रधानार्थत्व- 383 पक्षस्तद्धेतुश्च (वृ) चाग्यमने विशेषः वापक्षभाष्येऽर्थद्वयं त्र सर्वप्रधानार्थत्वपक्षाशयः 383 383 (भा) ऑपदेशिकपक्ष. सर्वशब्दाशयश्च 38.4 ( वृ) न च पुनरिति भाष्यार्थे विवरणम्, उपदेशपक्षाशय- 384 विवरणम चतुर्थी खण्डिका (भा) समन्त्रका मन्त्रकहियमाणसाधारण मार्भमन्त्रणम् ( वृ) तूष्णीहरणऽपि याजमानसत्त्वम् (भा) उत्कराभिग्रहणे क्वचित्सकृत्त्वम् (वृ) वरुणप्रघासोत्कगभिग्रहणसकृत्त्वहेतु. (भा) अभिमन्त्रणपौर्वापर्यानुगुण सूत्रविवरणम् " वर्तमानसमीपभूतविवक्षाग्राह्याध्याहरण साध्यावतरणम् 385 38.5 386 386 .387 387 पञ्चमी खण्डिका (भा) उभौ जपत इत्यनयोरर्थविवक्षयापर्यवसितार्थः 388 (वृ) सूत्रारूढत्वं भाष्यार्थस्य 388 389 (भा) परिधीयमानानित्युक्तिफलम् प्रत्येकाभिमन्त्रणपक्षः (वृ) भाष्यस्थवहुवचनपदार्थ सर्वानुमन्त्रणतानिर्वाहा, आवृत्ति 380 पक्षाशयः (भा) अग्नियोगस्सामान्यनोको विशेषरूपो विवक्षितः प्रकरणाम्नानेऽपि नाहवनीयार्थता व्याहृतीनाम 23 ( वृ) ब्राह्मणे पाठरूपयोगोक्तया तदुभयविधित्वसभवः अग्निहोत्रादिषु विनियोगकण्ठोक्तिः भाष्यकृभिमता षष्ठी खण्डिका 27 .390

300
  • 39)

390 CV11 विषया पृष्ठसंख्य (भा) क्वचित् ( अयं प्रस्तर) इत्येतन्मन्त्राभाव, मन्त्रप्रवृत्ति- 391 स्थलं च जुहूसादनाधिकरणम्, विवक्षितबहुवचनव्यक्तिः तत्फलं च 391 (भा) जुहूसादनपक्षेऽपि मन्त्रावृत्तिस्तद्धेतुश्च क्वचिदूहः 392 392 श्रुतेः स्तुत्यनुवादत्वात् पुनरासादनशब्दाच मन्त्रानिवृत्ति - 392 रनूहश्च प्रायणीयादौ सप्तमी खण्डिका (भा) जुहाधनुमन्त्रणोपस्थानयोर्विकल्पः 394 (वृ) 394 तत्र सूत्रकारसमतिः उपस्थाने विशेषश्च (भा) तृप्तिरसीत्यादर्मन्त्रस्यानुवृत्तिस्तद्धेतुश्च आज्यामर्शन- 395 स्वरूपं च (वृ) मन्त्रावृत्तिहेतुविवरणम्, मन्त्रावृत्तेरभिमर्शनस्थानीयत्वो 395 पपत्तिः (भा) मन्त्रस्य साधारण्यनिर्वाहः अमिमर्शने विशेषश्च 396 आज्याभिमर्शने पक्षभेद तद्धेतुश्च साधारण्यादिहेतु: अभि- 396 मन्त्रण तन्त्रणापि क्वचित् अष्टमी खण्डिका (भा) दशहोत्रादीनामङ्गिनिर्णायकम् 397 (वृ) भाष्यदर्शितचोदनोदाहरणम्, समिध्यमानवत्या निवृत्तिः 397 पक्षान्तरं च (भा) देवा इत्यादि मन्त्रप्रवृत्तिनिवृत्ती पक्षान्तरं च निवृत्तयनिवृत्तिहेतू चतुरङ्गनिर्देशः, प्रयाजाद्यनुमन्त्रणे विशेष. निवृत्तिपक्षाशयविवरणम्, अनुमन्त्रणावर: चतुर्होत्रा सह एको ममेत्यादर्व्यवस्थायां पक्षभेदः ( बृ) (भा) 398 398 399 399 400 400 "" 400 उपदेशमंत सर्वत्र समुञ्चयोपपत्तिः (भा) पञ्चहोतुस्तन्त्रताहेतुः, तत्र दृष्टान्तश्च उपांशुयाजसामान्ये 401 दब्धिमन्त्रः (भा) (वृ) भाष्यदर्शितमतिभेदविवरणम्, क्वचिद्विकल्पस्यैवेष्टताच , . विषया (वृ) अङ्गनाफलम् तन्त्रत्वनिर्वाहः, दृष्टान्ते सङ्गमनम् उपांशुयाजसामान्यविषयत्वानवाहः, मन्त्रान्तरकृत्यं च "" CV111 1 नवमी खण्डिका (भा) शाखान्तरीयपाठे देवतायां विशेष (वृ) भाग्यदर्शितयथालिङ्गत्वोपपादनम् (भा) इन्द्रियावत आम्नानफलम् वैमृधस्य विकृतित्वं तत्फलं च " 402 402 10:3 (वृ) आम्नानफलोपपत्तिः 403 (भा) इडाभिमन्त्रणदशा श्रौताहरणरूपं पक्षान्तरं च वरुणप्रघा- 404 उत्पत्तेराहरणरूपत्वोपपत्तिः, सेष्वनूह इडामन्त्रस्य मन्त्रस्येडाविषयत्वहेतुः, अनूहहेतुविवरणम् (भा) वायोर्मनसा ध्याने पक्षभेद (वृ) ध्यानमन्त्रपक्षद्वयविवरणम् (भा) पुनर्विहितमन्त्रविषये व्यवस्थापक्षभेदः, प्रवसतो भक्षादि. (वृ) पुनरनुक्रमणस्थलप्रदर्शन भाष्यार्थः, प्रवसतो भक्षाद्य- 406 भावोपपत्तिः दशमा खण्डिका (भा) पुरोडाशस्य व्यूहनाभिमर्शनव्यांदशाः, अन्वाहार्यानुमन्त्रण- 408 मन्त्रस्थभागपदार्थोपपत्तिः (बृ) ब्राह्मणदार्शताभिमर्शनसमकालता व्यादेशस्य (भा) पयश्शब्दघटितानुमन्त्रणसाधारण्यम् (भा) एषा त इत्यस्यावृत्तिः क्वचित् (वृ) भाष्यदर्शितव्यावृत्त्युपपत्तिः .. पृष्ठसख्या 401 101 एकादशी खण्डिका. सप्तहोतृजपावसरः ब्यूइनेऽनङ्गता तत्फलं ख 104 पक्षभेदः (ट) उक्तानुमन्त्रणस्य साधारण्यनिर्वाहः, पक्षद्वयाशयः याज- 409 मानवनिर्वाहश्च 405 405 106 408 अन्वाहार्यदानार्थप्रैष 409 410 110 411 विषयाः पृष्ठसंख्या. (वृ) व्यूहनस्य तदङ्गताप्रनिषेधहेतु, वाजवतीजपे चातुस्स्वर्यम् +11 (भा) उजित्युपस्थांन मतिभेद: 412 उपांशुदेवताया उज्जित्युपस्थानसमर्थनम् (बू) (भा) (वृ) CIX 412 प्रस्तर प्रहरणानुमन्त्रणावृत्तिः क्वचित् अनुमन्त्रणास्याग्नि- 413 संस्काररूपता तत्फल च प्रस्तरप्रहरणकालभेदात्तन्मन्त्रावृत्ति, बिमोकस्याग्निसंस्कार - 413 रूपता (भा) व्यवधानेऽप्यनुमन्त्रणं सिध्यति व्यवधानेऽप्यनुमन्त्रणसाधनम् (वृ) द्वादशी खण्डिका ५ 415 (भा) काम्याकाम्यसाधारणानुमन्त्रणम् (घ) भाष्यदर्शितसाधारण्यनिर्वाहः 415 (भा) क्वचिदनुहेनोपहवो याजमानं च, अभिध्यानपक्षयो अभि +16 मर्शन विशेषः क्वचित् 416 (वृ) अनूहनोपहवोपपत्तिः, अभिध्यानपक्षभदोपपत्तिः (भा) मुर्खावमार्गे पक्षभदेन प्रवृत्तिनिवृत्त्यादि 417 (वृ) 417 अभिमर्शनावृत्त्युपपत्तिः फलीकरणहोमाङ्गत्वहेतुविवरणम्, सवनीयेष्वावृत्तिपक्षोप- 447 पादनम् (भा) (इद हविरिति) क्वन्त्रित्म्वाहाकारान्त. पक्षान्तरं च (वृ) यत्कामयते इति सूत्रभागाशयः उपदेशपक्षाभिमतो हेतुः त्रयोदशी खण्डिका 414 414 9000 118 418 419 (भा) (भूत्रस्थ) सान्नाय्यपदग्राह्यार्थः (वृ) निषेधबीजं निषिद्धसाजात्यातिदेशः 419 (भा) कपालाद्वासनऽध्वर्युसाहित्यम्, विष्णुक्रमे विशेषः, आहव- 420 नीयातिक्रमनिषेधस्य निर्विशयो विषय. , (कृ) साहित्योपपत्तिः जप चातुस्वर्यं च क्रमविशेषे मानम्, 420 विषयप्रदर्शनभाष्याशयः (भा) मन्त्रान्ते क्रमणादिप्रतिषेधः 421 विषया. (वृ) भाष्येऽपक्षितपदपूरणम् (भा) विष्णुक्रमादेर्व्यतिपक्तत्वपक्षस्वरूपम् वरुणप्रवासषु (यु) . , विशेप.. व्यतिषङ्गपक्षविवरणम् विनिरूढपक्षाववरणम्, भाष्य- 122 दर्शितविशेषविवरणम् चतुर्दशी खण्डिका (मा) उपस्थानपुत्रनामग्रहणादेरात्मसस्कारत्वम् पृष्ठसख्या -121 122 (वृ) (भा) ( वृ) 423 अत्र नामग्रहणविशेप विवरणम्, प्रवरेषु विशेष., आमुष्यायण- 124 शब्दार्थे पक्षान्तरम्. तद्धितान्तप्रयोगस्थलम् पचदशी खाण्डका (भा) तद्धितान्तेऽपि क्वचिद्विशेषः, समिन्धनॉपस्थानयो क्वन्त्रि- 125 द्विशेषः उक्तविशेषे हेतु: 421 125 (भा) गार्हपत्योपस्थान नामग्रहाशासनयोर्विशेष 126 (वृ) विशेषविवरणम 426 (भा) प्रियपुत्रसत्वे तदभावे च विशेष., दक्षिणानग्रुपस्थान नाम- 127 ग्रहणे विशेष., उपविश्यजंप विशेषः ( वृ) दक्षिणानयुपस्थान विशेषान्तरम, उपविश्यजंप प्रतिपुत्र- 127 मावृत्तिः (भा) वेदाधानस्यावश्यानुष्ठेयता, स्तरणप्राशनैककाल्यानुगुण्यम् 498 यज्ञविमोकस्वरूपे पक्षभेदः भाष्यदर्शितसंबन्धनिदर्शनेनैककाल्योपपत्तिः 128 मन्त्राविषये मतिभेदः, विसर्जनं क्वचिन, 429 .. व्रतविसर्गप्रकारः, सतोsपि प्रथमनैवेति पक्षश्च. सर्वमन्त्रपक्षे विवक्षितहेतुः, सोमे विशेषः, पक्षान्तगशयश्च, पुनगलम्भविरहस्थलम्. (भा) क्वचित्पुनरालम्भविरहः, गोमतीजपे विशेषः पुनरुक्तिफलम् 430 (वृ) भाष्यदर्शितस्य (न विकृतिषु यज्ञशंचम इत्यंशस्य) विवरणम् " CX1 विषया पृष्ठसख्या (भा) सोमे जपकालः पशौ पुनरुक्तिभावः, पक्षान्तरं, बोधायन- 431 पक्षश्च (वृ) पुनरुक्तिफलाववरणम्, सर्वशब्दार्थः, निवर्तकत्वप्रकारादि, क्रमाश्रयः, प्राकृतयाजमानसिद्धि.. (भा) वृष्टिकालः कचित्तद्विशेषश्च, ब्राह्मणभोजनफलं तत्प्रमाणं च 432 (वृ) भाष्यएतच्छब्दार्थ, भाष्यदर्शितस्वारस्यनिर्वाहः, उपदेश- मताशयः तृतिशब्दार्थ.. (वृ) दृष्टान्तोपपत्तिः (भा) विष्णुक्रमसद्भाव, मतिभेदः, वीप्सोपेक्षाबीजम्, संस्पर्शनकर्मपदार्थः (व) (भा) प्रवसतः कर्मणि कालादिनियमाः, असभवतां जपः, संभव- 433 तामपि वात्रनिकस्सः " जपस्य न नित्यकर्मताऽत्र, वीप्सानुक्ति तात्पर्यविवरणम् (भा) प्राक्तविधिभावः इष्टिोत्रकल्प षोडशी खण्डिका , विकल्पोपपत्तिश्च " प्रथमाव्याहृतिजपे विशेषः, अव्याहृतिजपपक्षाशयः (भा) ब्रह्मामन्त्रणं प्रैषपूर्व हुंकारनिवृत्तिश्च हिंकारे स्वरश्च ( वृ) भाष्यस्थोभयपदव्याख्याभेदः, प्रैषादिक्रमिकप्रयोगस्य सूत्र- (भा) सिद्धत्वम् दशहोतृवचनप्रकारः, सामिधेनीविरामे विशेषाः 22 434 " 37 29 135-463 प्रकरणान्तरस्थस्येष्टिकल्पस्येह विवरणहेतुः 435 (भा) (मयि गृह्णामीत्यादि) उक्तजपयोरङ्गिनिर्देश: तत्फलं च, 436 सत्यमित्यादिजपावधिश्व 435 " (वृ) सामिधन्यङ्गत्वे मानम्, वक्ष्यमाणव्याहृतिजपस्यान्यत्वम् (भा) मन्त्रान्तरंषु व्याहृत्यन्तत्वे विशेषः, व्याहृतिजपे मानम् अव्या- 437 हृतिजपपक्षश्च व्याहृत्यन्तत्वे हेतुविवरणम्, भाष्येऽन्ये पामित्यन्यपदार्थः " 22 438 23 439 विषया (वृ) हिंकारांशे उच्चैऽस्वं जपानुषङ्गेऽपि दशहोतृव्याख्यानप्रकारलाभः, " 12 " " CX11 विवरणम, उच्छ्वासतदभावव्यवस्था. (भा) कास्यप्रयोग विशेषः मतिभेदश्च (वृ) काम्यपक्षविवरणम् (भा) तृतीयायामृचि विशेषः (वृ) नित्यपक्षेऽभिमतहेतुः पा विरमणस्वरूपम् , (भा) संततानुवचने सर्ववेषयता संततन्वरूप मानं च अर्धर्च- 442 संताननिषेधः (वृ) भाग्यदर्शितत्रिर्विग्रह प्रकारविशदीकरणादि 442 (वृ) अनुच्छ्वासवादप्रकार व्ववस्था 442 (आ) पुन परिवानीयापदफलं विशेपश्च नराशंसषु व्यूडतो 443 व्यवस्था 22 "" पृष्ठसख्या भाष्यदर्शितविरामविशेष- " ● ( वृ) पुनर वाहने लोकदृष्टान्तसंगमनम् (भा) अभिधाने मतिभेदः फलं च (ड) फले पक्षभदे: तत्तद्धेतुच 440 27 441 परिधानीयापदफलविवरणम्, नराशेनविषय पहुचादि- 443 प्रयोगतो व्यवस्थादि. एकादशी खण्डिका 111 (प्रवरनिविदाम्) प्रयाजादिषु कचिल्लोपः, ऊद्दश्च भाष्यदर्शितप्रवर निविल्लापविवरणम्, अवाहयितृनिर्णायकं व 444 अपां विषय निवित्सु ऊहापपादनम् अवाहनहव्यवनोभयकर्तृत्वमाहवनीयस्येतिपक्षोपपादनम् 445 446 स खल्चित्यादिसूत्रोक्तनिषेधस्य न्यायसिद्धता भाष्यदर्शित 116 निषेधविषयविवरणम् (भा) आवाहने विशेष. (एकदेवतादिविषये सकृत्वादिरूप.) 17 निवित्समाप्तिहेतुविवरणम्, स्विष्टकृद्विषय पक्षान्तराशयः, 415 गार्हपत्याबाहनप्रकारश्च. 147 , 448 148 विषया (भा) षष्टीत्यादे: ( मन्त्रस्य जपे ) फलम्, मयीत्यादर्विनियोगः (वृ) षष्टीत्यांद: आत्मसंस्कारत्वोपपत्तिः (भा) ( होतृषदनस्य) अभिमर्शनादौ व्यवस्था द्वादशी स्खण्डि | ~ "" cxiil (भा) (अथ जपतिसीदेत्यादौ) अथशब्दभाव स्रुगादापने मन्त्रः फलं उपपत्तिश्च 151 452 "" (अनूयाजेषु येयजामहकरणपक्षे) व्याहृतिकालः पक्षान्तरं च 452 (वृ) स्रुगादापने प्रयाजाङ्गत्वलाभप्रकार: भाष्यस्थयदिशब्दाशयः 452 उपदेशपक्षाशय. 452 (भा) अनवानादिपदार्थ विशेषश्च पुरोनुवाक्यालक्षणविवरणम् 453 (वृ) याज्यानुवाक्याविनियोजकम् 453 (भा) देवतोपलक्षणानेषेधः याज्यानुवाक्यानिर्णयश्च 451 33 (वृ) पुरस्ताल्लक्ष्मतायुपपत्ति, प्रयाजे देवतानिर्देशव्यवस्थादि याज्यानुवाक्यानिर्णये विशेषः देवतोक्तिविशषश्च (भा) प्रणवानुषङ्गस्थलानि मानं च तदा क्रमाक्षरविकारादि (वृ) भाष्ये द्वितीयापदार्थ: त्रयोदशी खण्डिका " उत्तमाक्षरविकार ऋक्प्रणवयोरधिकत्वोपपादनम् (भा) सूत्रे सन्ततपदसिद्धार्थः, वषट्कारस्योच्चस्त्वम तल्लाभप्रकार (भा) वषटकारोच्चारणभेदफलभेदादि (वृ) (भा) , पृष्ठसंख्या 449 449 (वृ) प्लुततन्मात्रामानम् (भा) हात्रायाजमानेषु असङ्ख्यायुक्तेषु समुञ्चयः " पदाभ्यासप्रतिषेध पदार्थ: (भा) सूत्रकारोकपदाभ्यासप्रतिषेधव्याख्याप्रकारभेदाः, SROUTHA VOL. I. .. .. 450 > .... . "" अधिकोच्चस्त्वलाभः, प्रकृतन्यायः 457 देवताध्यानेमानम् द्विषधातूपादानफल वषदशब्देलुत- 458 सिड्यादि च. ..... 22 155 " 455 156 456 457 458 459 459 461 CX1V विषयाः (वृ) तत्तयाख्यानपक्षविवरणं च (भा) हौत्रविषये आपस्तम्बीयैराश्वलायनीयपीरग्रहादिप्रकार- तदुपपाने चतुर्दशी खाण्डका पश्चमः प्रश्नः +63-634 (भा) आधान पूर्वाङ्गम्, सङ्कल्पप्रकारश्च (वृ) भाष्योक्तहोमाटेरुपयोगमाने पृष्ठसंख्या 461 462 463 163 (भा) अरणेराहरणम्, विद्युदसिविषये मतिभेद, अरण्याहरणकर्तृ- 464 देशकालादि (ब), सूत्रे अरण्याहरणमात्रों: भाष्ये पूरणनोपलक्षणीयावधिः 465 विशुदसिद्भावपक्षे उपपत्तिः, विद्युट्यो प्रवृत्तिभेदहेतु 465 पूर्वच्छिन्नग्रहणयुगलाहरणवृक्षव्य दिशायुपपत्ति. [३१] 465 "" (भा) अशमीगर्भेऽपि मन्त्रानिवृत्तिः, पार्थिवभूयम्त्वपक्षे सख्या- 466 भेद. शमीगर्भपद ग्राह्या विग्रहः 77 (वृ) भाष्यदर्शितसंख्याभेदोपपत्तिः फलभेदश्च (भा) असंभारपक्ष कृत्यविशेषः (वृ) भाष्यस्थलिङ्गविरोधपदस्यार्थः हिरण्यसंभारमतिभेदनिबन्धनस्, हिरण्यसंभारश्शकलरूप 468 इत्यत्रोपपत्तिः, (भा) लोहसंभरणे विशेष. (वृ) ताम्राणां तुष्णसंभरणोपपत्तिः, पुष्करपर्णैक्योपपत्तिः प्रथमा खण्डिका .... .. 466 466 467 467 469 469 द्वितीया खण्डिका, (भा) संभरणानन्तरकृत्यं अरण्योरसंभरणपक्षञ्च, नान्दीश्राद्धप्रकार. 471 (वृ) (संभृत्य) निधाने अरण्यास्संभरणाद्यभावे व मानम् 471 विषया पृष्ठसख्या (घृ) प्रत्येकनामनिर्देशलभ्योऽशः, युग्मशब्दाववक्षितार्थ. भाष्या- 471 39 नुक्तांशध भा) ( नान्दीश्राद्ध स्वधाकारे) पक्षान्तरम्, उपदेशपक्षश्च (भा) नान्दीश्राद्धस्य भर्वत्राद्यत्वमनित्यत्वं च (वृ) पक्षान्तराशयः उपदेशपक्षाशयः नान्दीश्राद्ध मातृपूर्वत्ववचननयनं विशेषश्च कृत्तिकाधानफलस्वरूपम् (वृ) जायापत्योरत्र भोजनोपपत्तिः भा) कृत्तिकाधानफलस्य परिनिष्ठितं रूपम् 99 " CXV " 172 472 472 472 473 473 473 473 474 475 475 सौत्र सर्वशब्दार्थः, नित्यतौल्यं असत्यपिकामे फल प्राप्तिरिति- 475 पूर्वोकाविरोधः सूत्रार्थश्च ऋताविति पदस्थाशय. कुर्वन्तीतिभाष्यपूरणम् " (भा) चित्रायामाधाने विशेषः, नित्यवत्पदार्थः (वृ) अकाम्यताहेतुः भाष्यदर्शितसौत्ररोहपदविवरणपूरणम् पापीयःपदार्थे मानम्, असति कामे फलसिद्धयुपपत्तिः (भा) (वृ) 477 479 479 आधानकालमात्र निषेधपर त्वायोगः सोमेन यक्ष्यमाण इत्य- 479 स्याशयः "" (भा) ऋतुनक्षत्राद्यनपेक्षणं कचित् (वृ) तंत्रमानम् " वसन्तस्य सोमाधानोभयार्थता भाष्यकृत्संमतिश्च उक्तायोगनिगमनं जैमिनिसंमतिः स्वाभिप्रायश्च 29 (भा) शालीनयायावरपदार्थः, पक्षविशेषेणोद्धननकालः (पृ) उदवसानस्य नित्यत्वम्, यायावरस्याधानदेशः तृतीया खाण्डका 482 आधानदेशमानभेदानां सर्वसाधारण्यं क्वचिन्मतिभदश्च सर्वार्थत्वमानम् तस्याग्रणेत्यादिभाष्यविवरणम्, 482 चक्षुर्मितपरिग्रहे मानम्, सर्वादिशब्दार्थः, विहितात्परमान- 483 लाभहेतुः 480 480 481 481 .. पृष्ठसंख्या 184 181 485 186 (वृ) सभ्यावसथ्यपदव्युत्पत्तिः क्षेत्रपरिमाणादिनिरूपणस्थलं च अन्तरालविषयशुल्बाविरोधादिपरिहारः भाष्याशयः वैखान- 185 " सक्राशयश्च सन्निधिमात्ररूपकर्तृतोपपत्ति अध्वर्वन्चारम्भस्य व्यवहित 486 कर्तृत्वरूपता (भा) औपासनाग्नः परिग्रहे कृत्स्नैकदेशपक्षगुणदोषौ उपदेशपक्षश्च 186 (वृ) औपासनहोमादि अनिवृत्तिप्रतिसंबन्धि 486 " 9 अग्निप्रतिनिधिनिषेधकं मानम दृष्टान्ते प्रकृतार्थसाजात्यम्, 487 श्राद्धहोमे नैवमनुपपत्तिः श्राद्धे भोजनपिण्डदानयोरपि प्राधान्य वैश्वदेवे विशेष. 187 कषांचिल्लोपश्च उपदेशपक्षे स्थालीपाकानिवृत्तिः 188 सर्वश औपासनाधाने आपासनाभाव च कर्तव्यम् 488 असर्वाधानेऽप्यौपासनादि निवृत्तिरुपदेशपक्षे, सर्वाधानऽपि - 188 कर्तव्यानां प्रमाणम् औपासनाभाव ब्राह्मौदनिकाग्निसिद्धिः तुरीया खण्डिका विषया (भा) दक्षिणानचायतनम् ( वृ) वितृतीयदेशविवरणेन भाष्यस्यार्थ अगारचतुष्टये मानम् (भा) दम्पत्यांराधानकाले वेषः " 22 " 23 CAVI " , "> नामधेयताफलम् समिद्वर्जमित्यस्य भाव, अकर्मनामतापक्षः " (भा) ब्रह्मौदनादुद्वास्य होमे अभिमन्त्रण च विशेषः (वृ) होमेऽपरो विशेषः अभिमन्त्रणपक्ष विशेषः 77 (भा) व्युद्धरणकर्ता, आर्षेयपदार्थः . (भा) (ब्राह्मौदनिकनिर्वापार्थ) चर्मणि विशेष. ब्रह्मौदनपदकर्म 4)() नामतातदन्यत्वपक्षौ ( वृ) चर्मणि विशेषग्राहकम्, ब्रह्मादनशब्द प्रवृत्तिनिमित्तम् कर्म- 400 488 191 192 192 492 493 विषया पृष्ठसंख्या 493 ( वृ) याजमानत्वे हेतुः, आर्षेयविक्परिग्रहविधिः (भा) ब्रह्मौदनसंप्रदानभूता ऋत्विजः, संकर्षणकालः कर्ता च कदाचिद्धोतुर्न प्रदीयते, उद्गातुः प्राशनसद्भावपक्षाशय. 494 494 पञ्चमी खण्डिका (भा) संकर्षणादिपदार्थः, समिधामाधाने कर्ता अथशब्दफलं च 495 (बृ) संकर्षण समिदाधानं च न याजमानम् 495 षष्ठी खण्डिका (भा) वत्सतरीदानसंप्रदानम् (भा) समिधां नियमः, वरदाने मतिभेदः (वृ) अध्वर्योस्संप्रदानताहेतुः "" उपदेशपक्षाशय. ( भ्र) समिधामाधाने पूर्वाङ्गम्, सूत्रफलं उपदेशपक्षश्च CXV11 ( वृ) वरदानान्तं कृत्वा समिध आदधातीति भाष्याशयः (भा) सद्यस्कालाधानपरं सूत्रमिति पक्षः (वृ ब्रह्मौदनाङ्गत्वहेतूपपत्तिः J 39 22 ११ भाष्यदर्शितनियम विवरणम्, सर्वत्र समानवरदानपक्षे युक्तिः एकीकरणादिवरदानान्तताहेतु 498 " समिदाधानेनैवाधानसिद्धि, उपदेशमतेन सद्यस्कालार्थत्व- वचनोपपत्तिः (भा) आधेयास्त्वेवेति सूत्रं आपदि प्रायश्चित्ताधानपरमिति पक्षो- 500 रण्यम् (वृ) अमावास्याधाने विशेषाः, पौर्णमास्याधाने विशेषः 496 497 497 यदात्वित्यादिभाष्याक्षरार्थः व्रतस्य सर्वकल्पसाधारण्यो- १" पपत्तिः (भा) (अनुगतिनिषेधे) अग्निविशेषविवक्षा (वृ) अनुगतिनिषेधस्याशयः " 499 "" पपत्तिः एकाहपदन नक्षत्रस्यापि बोधनम् "> कदाचिदमावास्यायामप्याधानम्, व्रतस्य सर्वकल्पसाधा- 501 " " " 502 "" cx Vi11 विषया (भा) सौत्रावृत्पदार्थ: उपनमो न विवक्षा च (घृ) उत्पादनवैविध्यसंभवादि आवृतेतिमौत्रपार्थः भाष्यस्य पूरणेन विवरणम्. पृष्ठसङ्ख्या न तत्राद्यात्मकः संवत्सरा- 503 (भा) भरणकल्पवताना मैच्छिकत्वम्, वतचर्या प्रकारादि, द्वितीये 504 ब्रह्यौदनोवशेषः मतिभेदश्च (वृ) भरणकल्पव्रतका लादिप्रदर्शनभाष्यविवरणस्, प्रथमप्रयो- गेऽपि द्वितीयं ब्रह्मौदनम् " पक्षान्तराशयः (भा) ऋविजां व्रतम्, याजमानं व्रतं तत्रत्यविशेषच सप्तमी खण्डिका (वृ) अवचनसत्त्वेऽपि सर्वत्विग्नतत्वसिद्धिः प्रागपीत्यस्याशयः 93 " वीणादिकरणत्वांपपत्तिः एकवचनोपपप्तिध (भा) इन्धनावध्यादि, उपव्युपनिष्टपनपदयोरर्थः (ट) निष्टपने विशिष्याग्निः उद्धापनपदार्थः (भा) असे प्रतिग्रहप्रकारः मानं च (वृ) भाष्यदर्शितलिङ्गोपपादनम्, ल्यपोऽभिप्रायश्च भाष्यदर्शितकाघोक्षणोपपत्तिः "? अनुतनिवृत्तिः कर्माक्रम तदतिक्रमे प्रायश्चितं च, दैवीवाग्रह- 506 गोक्तिभावः अष्टमी खण्डका "" (भा) सिकतानिवपने पक्षान्तरम् (बृ) अग्नित्रयपक्षे प्राथमिकाधद्वैधीकरणमस्त्येव.... नवमी खण्डका a 72 505 33 507 " 508 509 25 " 510 " 512 (वृ) (यां दिशम् इत्यादि) भाष्येऽपक्षितपदपूरणम् (भा) हिरण्योपासनादौ क्रम. पक्षान्तरं च, भस्मापोहने पक्षान्तरे 513 विशेषः cxix विषया पृष्ठसंख्या (वृ) अभिमन्त्रणान्तस्यैकैकैस्मिन् करणे मानम्, हिरण्य चन्द्र- मन्त्रविनियोगोपपत्तिः उपदेशमते न रजतसंभरणदाने ताम्रे च विशेषः 25 (भा) रश्म्युदयस्वरूपम् मानं च, उपस्थाने दिक् अरणिसमवधाने 511 देशश्च (वृ) शमीगर्भादिति सूत्र पाठस्य प्रयोजनं पक्षभेदेन, भाष्योक्त- प्रदशे मानं उपस्थाने अश्वसंबन्धश्च (भा) अश्वविंगषणे मतिभेदः (वृ) तन्मूलकसौत्रपश्चान्तरानुत्थितिशङ्कातत्परिहरौ दशमी खाण्डका. पुनर्जातग्रहणफलम्, शानजन्तस्य भूतक्तान्तेन विवरणोपपत्तिः 516 चतुर्होतृपदे वचनभेदेन समाख्याभेदः " (भा) वरातिवरत्वोपपत्तिः (वृ) गोरेव वरयितव्यत्वे हेतुः, अश्वादाने मानम् (भा) पुनयजमानग्रहणफलम् पक्षान्तरं च पुनर्जातग्रहणफलमू (बृ) 39 भाष्यस्थनयनपदार्थ, पक्षान्तराशय, जातग्रहणलभ्यार्थः (भा) अभिग्रहण कर्ता तद्विशेषश्च (वृ) अभिग्रहणस्याध्वर्यवत्वे हेतूपपत्तिः १" एकादशी खण्डिका. उत्तरशब्दार्थः, व्याहृतिद्वयग्रहणस्य प्रथम द्वितीयविषयत्वे नियामकम् (भा) शमनहोमकालः, शातार्थवाचनम् (वृ) 1" शमनहोमे वचनानन्तर्यसाधनम्, अज्ञातुरनधिकारः हिरण्यके शिग्रहणफलम् द्वादशी खण्डिका. .. (भा) उदितपदार्थः पक्षान्तरं च (वृ) स्थापनपूर्वाङ्गकालः बु) वाजसनेयिमते हेतुः, इध्मसंख्यापरिग्रहे हेतुः ..

" 17 515 "7 517 >> 518 " 519 " 522 "" " 523 "" "" 6xx विषया. (भु) उद्यमनेविशेष वाजिग्रहणफलं पक्षान्तरं च ( बृ) उपर्युद्यमने मानम्, उपदेशपक्षाशयः (भा) शमने कर्ता तत्कर्तृत्वे हेतुश्च (त्र) शमनहोमे आनीकर्तृकत्वोपपत्तिः त्रयोदशी खण्डिका " 526 (भा) दक्षिणानगहरणापादानम् (वृ) अम्बरीषस्थापि योनित्वोपपत्तिः 526 (भा) प्रवृजनमन्त्रपठितृबहुवचनोपपत्ती पक्षान्तरं च रथचक्र- 527 पृष्ठसंख्या 521 , मानम् (भा) पूर्ववादपदार्थ: (वृ) द्वितीयाक्रमणमन्त्रस्यानिवृत्तिपक्षे हेतुः प्रवर्तनदेशः अभिप्रव्रजन्तीति बहुवचनोपपत्तिविवरणम आहवनीया- 527 ग्रहणहेतुः (भा) आस्यपदार्थ, उग्रहणपरिमाणोलने प्रायश्चित्तं मतान्तरं च 528 (वृ) आस्यपदस्यार्थविशेषपरताहेतुः, भाष्यदर्शितप्रायश्चित्त-128 (वृ) तादृगश्वपरिग्रहप्रकरणम् (भा) अश्वानुकल्पः, पदशब्दगौणता विधानद्वयफलं च (वृ) प्रतिनिधिसंभवः चतुर्दशी खण्डिका >9 25 पक्षयोर्विवरणम् हिरण्यनिधाता संमायाधाननित्यत्व सुत्राशयः 599 नाशिमादित्यं चेति मूत्राभिप्रायः, निधातृविशेषग्राहक- 529 525 .. .. 530 530 5:30 531 531 (भा) विधो विषयव्यवस्था मतिभेदश्च 532 (वृ) प्रस्थापनमन्त्राः 5:33 , (भा) एतन्मन्त्रसाध्यं कर्म पराभवस्वरूपं च तस्य पारक्षुद्रत्वं नेति 533 पक्षः पक्षान्तरं च (वृ) अरण्यऽनुवाक्यशब्दबोधितो भागः तद्विनियोगश्च, अपारक्षु- 5:33 द्रत्वोपपत्तिः विषया ( वृ) केचिदितिपक्षे भाष्यदर्शित मन्त्रपरावध्युपपत्तिः यदिदमित्यभिमन्त्रणानन्तरास्थितिदिगवधिः व्याहृत्यादिघर्मशिरोन्तजपावसरः (भा) 22 CXXI शमने प्रकारभेदाः पक्षान्तरं च " (वृ) आहुतित्रयस्य सर्वसाधारण्यनिर्वाहः पक्षान्तरं च 22 पञ्चदशी खण्डिका 536 536 आहवनीय मात्रविषयत्वशङ्कापरिहारौ, पक्षान्तरयोराशयः, 636 पूर्वमभिमर्शनवैफल्योपपत्तिः (भा) व्याहृत्युद्गीथे गाता (वृ) अध्वर्योर्गातृत्वसिद्धिः (भा) "" पृष्ठसंख्या 534 537 537 सामविधिनिषेधव्याहृतिपक्षास्त्रय इति तत्रापि व्याहृते- 538 रुच्चारणं ब्रह्मकर्तृकम् (ब) सामविधिनिषेधव्याहृत्युद्गीथादिपक्षाणामुपपत्ति. 538 षोडशी खण्डिका "" 535 539 (भा) त्रयाणामवाशीनामाधानमित्यत्र मानम् (वृ) यत्त्रेधाग्निरित्यादेरग्नित्रित्वपरत्वोपपत्तिः 539 (भा) पञ्चानामाधानमित्यत्र प्रमाणं, तत्फलं, विकल्प., राजन्यस्यै- 540 व जनसभासम्भवः (भा) तिसृग्रहणफलम् तस्मादेतावन्त इत्यादेस्तत्पञ्चत्वपरत्वोपपत्तिः, अतो विकल्प 540 इति भाष्यपूरणम् पतिर्वा + ब्राह्मणे इत्युदाहरणमात्रं, प्रकारान्तरेणान्ब्राह्मणयोः 540 पञ्चाग्निसिद्धयुपपत्तिः (भा) सभ्यावसथ्योत्पत्तिस्थानादि, प्रायश्चित्तविषये उपदेशमतं 541 स्वमते विशेषाश्च (वृ) उपदेशपक्षाशयः, अनाज्ञाते विशेष. 541 (भा) समित्रयाघानेऽनुसमये मतिभेदः 542 (वृ) क्रियाभेदावश्यम्भावहेतवः, सूत्रोक्ते भरद्वाजसंमतिः, 542 काण्डानुसमयोपपत्तिः .. 543 विषया. (वृ) पदार्थानुसमयपक्ष हेतुः ( वृ) (भा) ( वृ) cxxii (भा) एवंशब्द पुनस्समिच्छन्दयोराशयः (घृ) समित्पदस्य यौगिकार्थग्रहणे न्यायः (भा) अस्मिन् कर्मणि अमन्त्रकांश न्यायः 545 वकृतौ चोदितधर्मस्य प्रधानार्थत्वे दृष्टान्तः अस्मिन्प्रकृतिः, 545 तत्र विशेषश्च (घ) प्रधानविषय तूष्णत्वे हेतुः, तूष्णीमग्निहोत्रस्य प्रातर्होम - 515 विकृतित्वोपपत्तिः (भा) होमे देवता, हविर्देवतामातिभेदच, तूष्णींकार्याशाः समति 540 होमेद्रव्यं च 546 होम आनयत्वोपपत्तिः, तूष्णीमित्युपदेशमतौ प्रमाणम् अग्निहोत्रस्थानेऽनुकल्पः, अस्याः पूर्णाहुते. स्थाने प्रजापति- 547 पृष्ठसंख्या 543 शमीमयीष्वेव समित्सु घृतान्वञ्जनं, ऋक्परिज्ञानपदविवक्षि- 543 तार्थः 29 .. ध्यानाकारश्च. पयोहोमत्वे प्रमाणं साङ्गस्थानिकत्वे हेतुः, चतुर्थ्यन्तनिदेश 317 हेतुः. सप्तदशी खण्डिका (भा) अन्नधाधेयावधिनिर्देशः 518 (वृ) पूर्णाहुतिशिवाजपान्तमितिभाष्याशयः, अनुपपत्तिपरिहार 548 कदाचिदिष्टया नित्या अपि 518 .. कचित्तदनित्यता तद्धेतुश्च प्रायश्चिताधानसंस्कार्ये, कश्चि- 519 द्धोमोसिस्कारः (भा) विराक्रमानन्तरोननादि निषसादहोमान्तस्याधिकारि नियमादि 650 . अष्टादशी खण्डिका, 21 लघुनिर्देशोपेक्षाफलं उपसाइनान्तस्य काल (बृ) लघुनिर्देशप्रकार: भाष्यदर्शितफले प्रमाणोपपत्तिः (भा) उपसाइनान्तकरणे पक्षान्तरं, हिरण्यहोमो न सर्वस्य 544 514 ... ... 551 551 552 विषया पृष्ठसंख्या (वृ) पक्षान्तराशयः, हिरण्यहोमानुष्ठाने मानं, राजन्यस्यैवेत्यत्र 552 हेतु (भा) मन्त्रवत्यतिपदफलम् (वृ) ज्ञानार्थमित्यत्र 17 "" (भा) यजमानस्य जयलाभप्रकार: 554 (घृ) बीहिभ्य इति विभक्तयर्थः, हिंसारूप च, पणनेन व्रीहिसंपत्ति 554 प्रकारविवरणम्. (भा) उद्धननादिशेषि तत्रमानं च सभ्यावथ्याङ्गताफल मन्त्र- 555 निर्देशवैचित्रयहेतु. 99 "2 (वृ) cxxti स्थलान्तरसाधारणविवक्षा एकोनविंशी खण्डिका "" इष्टेराद्यन्तरूपं आहवनीयस्याश्वपदिकत्वे (सरकारविशेष 556 रूपः ) हेतुः 553 553 अनयाधेयदक्षिणाकाल. अन्वाहार्यधर्मविरहश्च 556 पूर्व विद्युदस्यकरणेऽयं पक्षः, संस्कारसमाप्तयवसरः अझया - 556 धेयस्येत्येतल्लाभः / अङ्गदक्षिणा क्वचित्पृथंगव, तत्र मानम् 557 आग्नेयस्य पृथग्दक्षिणावश्यकत्वम्, अङ्गविशेषेषु पृथग्दक्षिणा 557 श्रुति सिद्धा. (भा) धनुदानादौ विशेषः, सोमक्रयणश्रुताचेतदर्थसिद्धिः 558 , ( वृ) घेनोर्दाने आलम्भे च विशेषहेतूपपत्तिः, सोमक्रयणश्रुतावेत- 558 दर्थसिद्धिविवरणम् वस्था (भा) द्वादशी दक्षिणाव्यक्ति. उपर्यपि दित्सायां व्यवस्था च 559 गोर्द्वादशत्वे मानं, ऐच्छिकं दानं श्रौतमपि काममूर्ध्वमित्यनियमपरिहारेण दानकल्पाः, उक्तदेयेषु व्य- 560 559 काममूर्ध्वमित्यत्रव्यवस्थाविवरणम् ; व्यवहितसूत्रविवरणप्र- 560 वृत्तिहेतुः (भा) पशुवृद्धिविशेषमिच्छतो दानकल्पः विकल्पे पक्षान्तरं च (वृ) न वृद्धा दीयते इत्यंशस्सूत्रारूढः 1000 .. 561 561 विषया (भा) बहुगोदानाशक्तस्य प्रत्याम्नायः गोव्यतिरिक्तं न निवर्तते सिद्धमिष्ठिीरति निर्देशस्थले ज्ञेयांश. " (वृ) काममवेत्येतदाशय. " CXXIV पृष्ठसख्या 562 562 362 गोः दक्षिणान्तरानिवर्तकत्वहेतुविवरणं, भाष्यदर्शितंशयांश 562 हेतु' विशी खण्डिका (भा) पवमानहविषां कालान्तरं तत्र त्र पक्षान्तरं, कचिद्वत्सरान्ते 63 पवमानहवीषि 561 ( वृ) तिसृभ्य एंवत्यत्र हेतु 561 (भा) भिन्नाभिन्नतन्त्रत्वे दाक्षणाविवेक., नानातन्त्रमानं. पत्रमान- 565 दक्षिणाव्यवस्था सोमदेवताभ्य आहुतिद्रव्यं विशेषाश्च 565 (बृ) भिन्नतन्त्रत्वाश्रयः, भाष्योक्तप्रतिषेधोपपत्तिः 566 (भा) नानातन्त्रे शतमानदक्षिणाविंवकः (वृ) पक्षयोः स्वरूपे, कामना श्रवणेऽव्यकाम्यता, शतमानदक्षिणा- 567 विवकविवरणम् . (आ) ऐन्द्राग्ननिर्वापकाल. ( वृ) सूत्रे आद्यमानस्वरूपानुपदेशोपपत्ति. सद्यस्कालत्व हेतु: "" " 37 एकविर्शी खण्डिका (भा) उत्कर्षपक्षे व्यवस्था तत्र हेतुश्च, इदानीमाग्रयण उपदेशपक्ष: 568 पंक्षान्तरं च. .... (वृ) उत्कर्षणीयानां रूपं, अग्नयाधयसमाप्तिविवरणं, मतभेदः 568 विशेषश्च 567 567 567 99 (भा) आर्षेयपदप्रयोजनं, वरोऽयं दक्षिणात्मक इष्टे. बोधायनानुसारिण उपदेशस्यापपत्तिः 568 विनैव चतुर्धाकरणं प्रधानम्, पावमानोत्कर्षेऽपि सद्य एवेन्द्राग्न 569 इति पक्षोपपत्ति. चतुर्धाकरणपरिहारप्रकारद्वयम् .. 569 570 विषयाः पृष्ठनख्या 570 570 प्रयोगाङ्गत्वमिटिदक्षिणाकालिकत्वं च, ब्रह्मौदनवरवैलक्षण्य - 570 " अत्र आमावास्यपौर्णमासतन्त्रव्यवस्था (वृ) आर्षेयपदप्रयोजननिर्वाहद्वैविध्यम् " मस्य वरस्य (वृ) अन्यत्र पौर्णमासतन्त्रतोपपत्तिः 571 (भा) आझावैष्णवाददक्षिणा, अनुनिर्वाप्यसर्वप्रत्याम्नायस्य का 571 लादिः (वृ) भाष्ये दक्षिणाप्रदर्शनहेतुः, पूर्वोक्तादित्यचरुधर्मकत्वाभावः (भा) अग्निहोत्रसंकल्प कामनापक्षभेदादि 571 572 (वृ) CXXV 572 अग्निहोत्रसकल्पप्रकार भेदमानं, स्वर्गकामनाकार्यत्वे हेतु. कामनायां उपदेशपक्षाशयविवरणम्, फलश्रुतिसत्त्वेऽप्यधि- 573 " कारिभेदेन नदविवक्षाsपि कर्मणां मोक्षविरोधित्ववादनिरासः "" (भा) विद्युदसिनिषेधतद्धेतू 573 574-75 575 575 सोमाधानेऽन्याश्वपदिकएव दशहोत्रग्निहोत्रहोमोपपत्तिः, 575 उपदेशपक्षाशयः. आधानकल्पभेदेन दशहोतृहोमादायग्निः उपदेशपक्षश्च (वृ) नक्षत्राधाने दशहोतृहोमे विशेषतद्धेतू 22 (भा) दशहोतृग्रहहोमयोः पचान्तरम् अग्निहोत्रे हविरासादनमन्त्रेण नित्येन विप्रतिषेधपरिहारः संवत्सरान्तेऽप्येवम् अत्रोपदेशपक्षः , (वृ) अन्येतुपक्षस्याशय. " , 576 575 576 " अथसायमित्यादिसूत्रभागाशयः, समावेशोपपादकन्यायः, 566 उपदेशपक्षे हेतु. (भा) अजस्त्रेषु धारणादिविशेषाः, स्वयंशब्दविवक्षितार्थः, अहत- 577 चासोभरणावसरः (वृ) स्वयंशब्दतस्तदर्थलाभप्रकारः 577 द्वाविंशी खण्डिका (भा) सूत्रे अग्निहोत्रपदार्थः गोदानसम्प्रदानं च हस्तावनेजने 578 समन्त्रका मन्त्रकपक्षौ विषया. (वृ) हस्तावनेजने भाष्यदर्शितपक्षद्वयोपपत्तिः (भा) आधानसंवत्सरेऽकार्य कार्य च कर्म पृष्ठ सङ्ख्या 578 579 579 580 580 आधानात्परं शाट्यायनिपक्ष नित्यस्यैवैत्यवधारणहेतुः, फल- 580 वतां प्रवृत्तिपदार्थश्च. 580 अत्र सोमपशू शाट्ययनिपक्षे, उत्सर्गार्थत्वफलम् (वृ) सूयवसानित्यादिदृष्टान्तस्य प्रकृतोपयोगः 581 581 नित्याधिकाराग्निहोत्र निवृत्तिहेतुः रक्षार्थस्याानेवृत्तिः उपदेशपक्षे दृष्टान्तानुगुण्यम् 581 अजस्रोत्सर्गस्वरूप अजस्त्रविधिलाभप्रकारश्च 581 सारस्वतहाँमादेः पौर्णमासीकर्तव्यतासमर्थनम् 582 दीक्षादरपि पुरुषसंस्कारस्य सकृदेव सोमादौ कर्तव्यतापत्ति 682 परिहारों (वॄ) अग्निहोत्राम्यकतिपयाभ्यनुज्ञाहतव. "" (भा) त्रयोदशरात्रादुत्तरं कर्म तत्राग्निः अनुत्सर्गे मतिभेदश्व (वृ) दर्शपूर्णमासवत्सरेऽप्यग्निहोत्रमस्त्येव " " " 99 "" GXXVI " (भा) सारस्वतहोममन्त्रान्तरे (वृ) पाठक्रमवर्तमाननिर्देशादिफलाववरणम् योविंशी खण्डिका "" सारस्वतान्वारम्भणीये चतुर्दश्यामवेत्युपदेशमताशयः सारस्वतहोमेन दर्शपूर्णमासकालवाधशङ्कापरिहारौ "" (घृ) त्यतिक्तार्थस्वारस्यविवरणस्, सारस्वनहोममन्त्रान्तत्योप- 585 586 (भा) दर्शपूर्णमाससङ्कल्पप्रकारः, सारस्वतादिहोमेष्वग्निविशेषः 586 पक्षद्वयसाधारणांऽर्थ. विभक्तयश्च अधिकारिविशेषे सङ्कल्पवैलक्षण्यम् पत्ति.. 583 583 585 585 586 सारस्वतादेस्सङ्कल्पपूर्वकालत्वपक्षोऽपि भाष्यदर्शितदक्षिणाः, 586 जयाश्च प्रतिप्रयोगम् , (भा) जयषु विभक्ति विकल्पः क्वचितैव विभक्तिः, कामनाविशेषे 687 चतुर्दशी cxxvii विषया (वृ) अविकृतपरिग्रहे हेतुविवरणम् व्याहृतिभिरासादनमुभयोरपि (भा) 24 अजस्त्रधारणप्रवासादिनियमस्य आधानावशेषविषयत्वम् (वृ) एकमन्त्रकासादनहेतुः एतद्व्रतपदेन प्रात्यविशेषनिर्णयोप- पत्तिः (भा) मतान्तरे तिथ्याधानयोः प्रत्येकधर्म उभयधर्मश्च आधानावशेषेषु तदभावः, सोमाधानेऽपि न (बृ) सेष्टयपवर्गस्य मानसिद्धता 25 उभयत्रेन्यस्यान्यपक्षता " 19 (यू) मध्येऽग्निहोत्रहोमे इत्यस्य विवरणं द्वेधा ऋत्वादीनामिति बहुवचनोपपत्तिः " 1 पृष्ठसंख्या पत्तिः 590 अजस्त्राग्निहोत्रनियमादेरनुष्ठानव्यावृत्तिहेतुः अननुष्ठानस्थलानि 590 अग्निहोत्राङ्गत्वहेतुः, सोमाधाने तदभावहेतुश्च 590 (भा) नक्षत्राधानऽपि पूर्ववत् पौर्णमास्याधानविशेषधर्मा 591 ( वृ) आधानाङ्गत्वे इति भाष्यभावः तदनौचित्यं च, अमावास्या- 591 धाने प्रथम एव त इत्यत्रोपपत्तिः पौर्णमासीनक्षत्राधानयोर्विशेषोपपत्तिः (भा) पौर्णमासारम्भपूर्वकर्तव्यक्रमादि उपदेशपक्षश्च (वृ) अग्नित्यागपदार्थः (भा) (पौर्णमासी पूर्व पर्वेति) पक्षान्तर यागकालः आधानमात्रनिमित्तकत्वं व्रतानाम् भाष्यस्योपदेशपक्षादरपरता च . 587 589 " 591 (भा) सर्वाधानसाधारणार्थ. कल्पकारमातभेदश्च आधानेषूपक्रम - 592 भेदाः मतान्तरम् उपदेशमतं च "" (वृ) (वृ) व्रतस्य तथात्वं श्रुतिकण्ठोक्तिसिद्धम् (भा) अन्तर्नाव्यपां प्राशनं द्वेधा 29 592 593 केचिदित्याद्युक्तमतस्याशयः, पर्वशब्दस्य चतुर्दशीपरत्वोप- 593 चतुर्विंशी खाण्डका "> ... 590 590 590 594 594 596 596 596 596 597 विषयां (बृ) नक्तं दानसङ्कल्पाकारः (भा) इह पर सङ्कल्पोक्तेराशयद्वयम् cxxvl11 " पञ्चविंशी खण्डिका. (भा) अन्नदाने विशेषः, आधानसंवत्सरे मांसभक्षणनिषेधः, 599 आदिष्टेऽभ्यनुज्ञा च तस्य अनयाधानपुनराधानपदप्रवृत्तिनिमित्ते प्रथमविकृतित्वं च 601 द्वितीय अङ्गेन विधुरतापदार्थः मतभेदश्च पत्नीरूपाङ्गवैधुर्ये पुनराधानविधेराशय मतान्तरं च (भा) अङ्गविधुराधाने पक्षान्तरं तत्पक्षेऽनृद्धिपदार्थश्च उक्तपक्षान्तराशय पुनराधानसङ्कल्पकालादि " 601 601 602 602 60 3 (बृ) पुनराधाने सङ्कल्पकालोपपत्तिः 603 (भा) अग्निमुद्वासयिष्यत इष्टिषु देवतानिर्णयः, असम्भारपक्षणानु- 603 ष्ठातुर्विशेष: अग्नयुत्सर्गे मतद्वयम् " (वृ) वाक्यशेषो लिङ्गं च, उपदेशपक्षाशय असम्भारपक्षे ऋग्विशेषलोपहेतुः " त्सर्गा इति पक्षोपपत्तिः . (भा) उत्सर्गे प्रकारान्तरं, उत्सर्गेष्टविधान्तरमपि (व) पृष्ठसंख्या 598 598 604 604 पौर्णमासष्टयुत्सर्गेष्टय 604 प्रकारान्तरपक्षाशयः विधान्तरे मानं, अस्यैव शाखान्तर विशेषः (भा) निर्निमित्तत्यागपक्षानभ्युपगमः, हिरण्यकशिपक्षः (घ) निर्निमित्तत्यागपक्षे दोषः

605 उत्सर्गेष्टिपौर्णमासेष्ट्युत्सर्गा इति पक्षोपपत्तिः, उत्सर्गे 605 ... 605 606 606 षड्डूिंशी खण्डिका. (भा) उत्सर्गपरावधिः तदतिक्रमे च कार्यम्, कर्मविशेषेषु 608 प्रायश्चित्तविशेषाः अनुक्तप्रायश्चित्तेष्टिषु विषयावशेषव्यवस्था 608 विषयाः पृष्ठसंख्या 608 (वृ) प्रायश्चित्तोपदेशवैयर्थ्यशङ्कापरिहारौ पचान्तरं च (भा) अन्यत्र ( अविधानेनत्यक्तरि) अतिदेशः, सवत्सरानत्यये न 609 प्रायश्चित्तम् (भा) प्रथमाधानवैलक्षण्यं, उपदेशपक्षः (वृ) अविधानेन त्यागभेदप्रायश्चित्तेषु विशेषः प्रायश्चित्ताप्रवृत्तिहेतुः, आधानप्राप्तं वैलक्षण्यम् उपदेशपक्षे पुनराधानेऽतिदेशासङ्कोचे हेतुः "" (भा) सारस्वतहोमाद्यपि क्वचिन्न, पुनराधेये हिरण्यकेशिमतम् प्रायश्चिताधाने विशेषोपपत्तिः CXXlx 609 609 609 609 610 610 611 (भा) पुनराधाने कालः, सम्भारपक्षे यजुषोऽपि प्रयोगनियमः (ड) सूत्रानुक्तकृष्णपरिग्रहोपपत्तिः, यदीति नित्यानीति च पद- 611 स्वारस्यम् (भा) पुनः पञ्चविधानं नियमार्थ, तदन्यार्थत्वपक्षः, नियम- 612 स्सभारेषु (वृ) आयजुःपक्षेऽपि पञ्चपरिग्रहोपपत्तिः, संभारेषु नियमो- 612 पपत्तिः (भा) संभारतदभावपक्षयोः कर्मक्रमादिः "" (भा) अग्नघुद्धरणसाधनविशेषः "" (वृ) अस्मिन्नुपस्थाने कर्ता उपदेशपक्ष हेतु. "" 2 भाष्योक्तापेक्षितांशाः उपस्थाने मतभेदः, मन्त्रविनियोगः प्रकृतिश्च सप्तविंशी खण्डिका . मन्त्रविशिष्टहोमविध्याशयः प्रातहोमविकारत्वोपपत्तिश्च 613 613 614 615 "" 615 615 616 " (भा) उच्चैस्त्वे स्थलाविशेषव्यवस्था (वृ) उपांशुत्वार्हेऽप्युच्चैस्त्वे हेतुः (भा) विभक्तिप्रयोगस्थानम् ( वृ) इह प्रयाजपदार्थः मन्त्रक्रमञ्च "" (भा) उपरिष्टाद्येयजामहात्पुरा वषट्काराच विभक्तिघटितमन्त्र- 618 प्रयोगक्रमः. " 617 विषया ( वृ) तत्र प्रथमे इत्यादिभाष्यस्य विभक्तिप्रकारदर्शकत्वम् काम्यविभक्तिप्रयोगपक्षः, स्वपरशाखीयत्वविभागः (भा) श्रुत्युक्त सौम्यत्वोपपत्तिः, याज्या अनुमन्त्रणं च (वृ) देवतोपलक्षणव्याहृत्युभयग्रहणफलम् 2 द्रुतमानम्, सौम्यस्य पवमानपुरोऽनुवाक्यात्वोपपादनम् .. (भा) सौम्यस्याग्नेयत्वप्रकारान्तरम् अत्र याज्यापुरोऽनुवाक्या → दि पक्षान्तरं च " (भा) विकारत्वे हेतुः (वृ) उपदेशपक्षः CXXX (भा) पत्नीसंयाजेषु विशेषः (वृ) सर्वाग्नेयत्वे हेतुः, नाध्वर्योर्विकारा इत्यत्र हेतुः 23 (भा) पत्नीसंयाजेषु पक्षान्तरम्, याज्यानुवाक्याविशेषव्यवस्था 622 (भा) पङिच्छन्दसः परिग्रहमानम्, तत्र विशेषश्च 622 (वृ) (भा) पुरोडाशविषयेऽनियमहेतुः पुनरूर्जेत्यादिहोमयोर्देशादिव्यवस्थादि अष्टाविंशी खण्डिका. दक्षिणापदार्थविवरणादि स्यानुष्ठानपक्षः. दर्शस्यैव प्रथम प्रयोगपक्षः ... "" 624 (वृ) रजते हिरण्यशब्दप्रयोगाद्रजतनिषेधानुपपत्तिशङ्कापरिहार 624 (भा) निषेधप्रवृत्तिहेतुः 625 , पृष्ठसख्या 618 618 619 619 619 620 620 (वृ) केचित्तपक्षे उपपत्तिः, नोत्तमे इति हेतुविवरणम् 625 (भा) आग्निवारुणानुनिर्वापस्य स्थानापत्ति द्विदेवत्यस्थानापत्तौ 626 क्रमविशेषः 626 (वृ) भाप्यस्थ सकलपदार्थः, क्रमव्यत्यासे हेतूपपत्त्यादि (भा) प्रथमाधाने अजस्रदशहोत्रादिर्न, पुनराधेयानन्तरप्रयोग- 627 पौर्वापर्यमतिमेदः. (वृ) अजस्रादिप्रतिषेधहेतूपपत्तिः, दर्शपूर्णमासयोरन्यतरस्यप्राप्त 627 " (भा) तृतीयाधानपदार्थः लेकादिहोमकालादिश्च (व) दर्विहोमान्ते कर्तव्यतान्यायः, तृतीयाधानोपपादनम् ..... 621 ... "" 623 627 628 628 CXXX1 विषया पृष्ठसंख्या (वृ) आनयाधेयिकदर्विहोमप्रत्याम्रायत्वोपपत्तिः, अन्वाहार्यदक्षि- 629 णात्वे हेतु:. (भा) अरणिनाशपदविवक्षितार्थः, पुनर्मन्थेदितिवचनभावः 630 ( वृ) यदरण्योरिति सूत्रस्य श्रौतानुवादिता, पुनशब्द ग्रहण 630 भावान्तरपक्षः प्राद्वितीयकालान्नाशे कर्तव्यम् " 631 (भा) क्वचिदनुगमनस्वरूपम्, सूत्राशयान्तरम्, अन्यस्सूत्राशयः 632 पक्षान्तरं च (वृ) प्रणीताग्निनाशस्वरूपम् अविशेषनिर्दिष्टेषु विशेषपरिग्रह 632 योगशङ्कानिरासः भाप्यस्थाशय भेदविवरणम् , " (भा) ऋषिद्वयाभिप्रायः, पुनराधेय उपदेशपक्षस्थो विशेषः ऋषिद्वयाभिप्रायविवरणम् । एकोनत्रिंशी खाण्डका, नानाशाखास्थकल्पावगतविधिभिदायोगितत्तद्विशेषैः आपस्तम्बीयकल्पोऽभिमतपथयथायोगहृद्यव्यवस्थः । तत्रास्मिन् भाप्यवृत्ती सुविवरणपरे तत्तदुक्तेषु सम्यक् मीमांसासक्तबुद्धेः सुखमवधूतये कल्पतां संग्रहोऽयम् || तदिह मम संजिवृक्षोः परिचयदोषं ह्यवश्यसंभविनम् । क्षाम्यन्तो यदि वा स्यात् गुणग्रहो याशिका मयि दयन्ताम् ॥ 632 633 इत्यभ्यर्थयते, सो. नरसिंहाचार्यः, महीनूरपुर प्राच्य कोशागारपण्डितः, r आपस्तम्बीयकल्पसूत्रधूर्तस्वामिभाष्यतकृत्योः कपर्दिभाष्ये चोदाहृतानि प्रमाणवचनानि bu १०८ (भा) अक्षमात्रं स्रुव (स्य द्वारम् ) स्योदरं स्रुगञ्जल्याकारा । आयामः पञ्चभागस्स्यात् द्विभागः पात्रमुच्यते । त्रिभागो दण्ड इत्याहुरेतदायामलक्षणम् ॥ विस्ताराद्विगुणं पात्रं ग्रीवा विस्तारमर्धतः । ग्रीवार्ध तु बिलं कुर्यादेतत्पात्रस्य लक्षणम् ॥ बिलस्योच्छ्रायो विंशत्यंशः ॥ 5 इति स्रुचां शास्त्रान्तरम् ॥ इति ॥ अग्निदेवत्या इति तु स्थितिः ; भक्तिमात्रमितरत् । (निरुक्तम् अध्या ८ खं. २२ महाराष्ट्रपाठे) अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ (ई. उ ११ )

  • अष्टाशीतिशतमीषा तिर्यगक्षश्चतुश्शतम् ।

षडशीतियुगं चास्य रथश्चारण उच्यते ॥ रथाक्षमात्री पञ्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्तात् । ५७३ (वृ) ९५ (सू/ ९२ ३८० " ५७४ "" (वृ) अहं हि सर्वयशानां भोक्ता च प्रभुरेव च ॥ >> (भ.गी. ९-२४) आतमितोः प्राणमायच्छेत् नियमातिक्रमे चान्यस्मिन् । (आप धर्म. २-१२-१८) इयाज सोऽपि सुबहून् यशान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय ततु मृत्युमविद्यया ॥ (वि. पु. ६६-१२)

  • इति इयं कारिका; ' एवं चोदाहरन्ति रथशास्त्रविदो

रथकाराः । इति भाष्यकृताऽवतार्यते || तक्षशास्त्रे गार्ग्यागस्त्यादिमिरकुलिसथयोक्तं रथ- परिमाणश्लोकमुदाहरति' इति करविन्दाधिपेना- वतार्यते ॥ पृ ५७४ ५७३ ३८० ५७३ " "> 99 (वृ) उपोद्धातः पदच्छेदः पदार्थः पविग्रहः । आक्षेपश्च समाधिश्च व्याख्या षोढा प्रकीर्तिता ॥ एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति (कौषी. ३-९ ) 22 22 "" "" "" "" कण्वं तु बधिरं विद्यात् सुरापं कश्यपं विदुः । विभागः स्थानसामान्यात् अविशेषेऽपि चोदिते ॥ ( तन्त्रवार्तिकम् १ - २-१७) कामात्मता खल्वपि न प्रशस्ता ( महाभा) गुणलोपेऽपि मुख्यस्य । (जै. सू १०-२-६३) गृहमेधिनोव्रतं कालयोर्भोजनम् । (आप ध २-१-२ ) (भा) चतुरश्रो ब्रह्मचमसो होतुस्तु परिमण्डलः "9 पृथुस्तु यजमानस्य त्रयविरुद्गातुरुच्यते || प्रशास्तुरवतष्टस्स्यात् उत्तष्ठो ब्रह्मशंसिनः । होतुर विशाखी स्यात् नेष्टुर्दक्षिणवक्रकः ॥ आच्छावाकस्य रास्त्रावान् आग्नीध्रस्य मयूखकः । एते दण्डविकाराश्च चमसानां प्रकीर्तिताः चतुर्होतारो यत्र संपदं गच्छन्ति देवैः । (तै आर ३-११-२) "> ( उपदेशनिगम: ? ) कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् (भगवद्गीता १८, ५) कर्मणामल्पमहतां फलानां च स्वगोचरे । "" सर्वे वेदा यत्रैकं भवन्ति (तै, आर ३-११-१९) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति +केन (बृ उ ६-४) तमेवं विद्वानमृत इह भवति (तै आर ३-१२-१७) तमेव विदित्वाऽतिमृत्युमेति ( श्वे उ ३-८) दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । (याश- स्मृ १-८९ ) दुर्भिक्षे राष्ट्रसंबाधे देहनित्यात्य (यादिषु) येषु च । (आपल्लक्षणम्) ५७३ (वृ) न कर्मणा न प्रजया-शुः (तै आर ६-१०-२१) द्वितीयां वै तु यो भार्या दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु सुरापानसमं भवेत् ॥ नित्यनैमित्तिकं काम्यं प्रक्रान्तं कार्यमेव तत् । ३८० ६०२ " "" "" " " ३८० ब्रह्मार्पणं ब्रह्महविर्ब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ "> CXXX1V " "" नारायणः पर ब्रह्म आत्मा नारायणः परः । नारायणं महाशेयम् – (नारायणोप) (तै आर ६-२५) पय एव घनीभूतमामिक्षेत्यभिधीयते । प्रक्रान्तमग्निहोत्रादि यत्किं च श्रुतिबोधितम् ॥ आर्तवाभिलतां नारीं विहाय कुरुते द्विजः ॥ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ (याश. स्मृ १-९२५) (भगी. ४- २४ ) ब्राह्मणः काममश्रीयात् श्राद्धे व्रतमपीडयन् । भार्यायै पूर्वमारिण्यै दत्वानीन् (मनु ५-१६८) मन्त्रो हीनस्स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वजो यजमानं हिनस्ति यथेन्द्र शत्रुस्स्वरतोऽपराधात् ॥ (पाणिनि शिक्षा ५२ )

  • मातॄणां तु भवेत्पूर्व पितॄणां तदनन्तरम् ।

ततो मातामहानां तु ॥ ( प्रचेतस्स्मृतिः)

  • मृगभवनादि राशिद्वयदिनकरभोगस्थिति समानाः ।

शिशिरवसन्तग्रीष्मा वर्षाश्शरदो? हिमागमाःक्रमशः ॥ 1 *( 'मातृश्राद्धं तु पूर्व स्यत्' इति प्रथमपादे पाठः निबन्धेषु दृश्यते. (मार्या कतिपयपदव्यत्यासेन ब्रह्मगुप्तीये सिद्धान्ते पठ्यते. पृ. ३८० ५७४ ३८० १७४ ५७४ ३८० ३८० ( वृ) य आत्मनि तिष्टान्नात्मनोऽन्तरो+स आत्मा (बृहदा - माध्यन्दिनपाठे ३-७-२२) यजुरन्तरयेऽन्वाहारं धानञ्जय्यः उपेक्षणं शाण्डिल्यः (द्राह्मायणश्रौतम्) "" 22 "" " 22 "" "" "" CXXXV यज्ञेन यज्ञमयजन्त+देवा: (तै आ ३) यत्करोषि यदनासि यजुहोषि ददासि यत् । यत्तपस्यसि कोन्तेय तत्कुरुष्व मदर्पणम् || ( भ गी ९ - २७ ) यथा वा रथोऽन्यतरेण चक्रेण न वर्तते यथा ह वा पक्षेणैकेन पक्षी (ताण्डायनिश्रु). यदेव विद्यया करोति ॥ (छां ११-१०) यस्य वेदिश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्बाह्मणो नाम न सोमं पातुमर्हति ॥ वै "" " यश्च पौनर्भवो भवेत् ( इति चतुर्थपादेपाठां) यश्च वै वृषलीपतिः (कपर्दिभाष्ये ७३ मे पत्रे) येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ यो देवानां नामधा एक एव (तै. सं ४ का ६-२-२) रजस्वला चेच्छ्रौताग्निमशानात् स्पृशते यदि । इष्टिरष्टाकपालेन कर्तव्या शुचयेऽनये ॥ वसाशुक्लमसृङ्यांसं मूत्रविट्कर्णविण्णखाः । श्लेष्माश्रुपूयिका स्वेदा द्वादशैते नृणां मालाः ॥ ( मनु ५ १३५ किंचिद्यत्यासेनपठ्यते) विहितं यद्कामानां कामात् तद्विगुणं भवेत् (भगी ९-२३) ( मिताक्षरायां वचनमिंद दृश्यते ३-२२६ ) शुचिना कर्तव्यम् पृ ३८० cxxxvi ५७४ (वृ) श्यामलाम्ला च निष्पत्रा क्षीरिणी त्वचि मांसला । लेप्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ (आयुर्वेदे) स एतांश्च होतॄनात्मस्परणानपश्यत् । स ब्रह्मा स शिवः ((तै आ ८) १० (भा) सङ्गवान्तः प्रातः (आश्वलायनसू) (यू) सावित्री मात्रसारोऽपि नासौ दुर्ब्राह्मणो भवेत् ॥ १० (भा) सोमान्तानि तु नित्यानि (वासिष्ठगृ) (वृ) स्पृष्ट्वा तु वैदिकानिं या प्रमादाद्वा रजस्वला । नष्टं तमाहुर्विद्वांसो ह्यग्नयाधेयं भवेत्पुनः || (कौण्डिन्यस्म) (भा) सोमो न विक्रेतव्यः ॥ हिरण्मयश्शकुनिर्ब्रह्मनाम + संपराये (तै ब्रा ३-७-१) pekendmako punkama es (काठ) श्रीमते हयग्रीवाय नमः श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषितम् आपस्तम्ब श्रौतसूत्रम् श्री कौशिकरामाग्निचिद्विरचिता वृत्तिः नमस्त्रैलोक्यनिर्माणसहृतित्राणकर्मणे । चित्मदानन्दरूपाय विष्णवे परमात्मने ॥ १ ॥ [ग्रन्थावतार:] आपस्तम्ब नमस्कृत्य धूर्तस्वामिप्रसादत । तद्भाप्यवृत्ति क्रियते यथाशक्ति निरूपिता ॥ २ ॥ न व्यवस्थाप्यते वस्तु स्वबुद्धिस्तु नियम्यते । को वा समर्थो वेदार्थनिर्णयेऽत्यन्तगहरे ॥ ३ ॥ कौशिकेन तु रामेण श्रद्धामात्रविजृम्भित । वेदार्थनिर्णये यत्न' क्रियते शक्तितोऽधुना ॥ ४ ॥ यथाभाष्य यथाप्रज्ञ कृता । वृत्तिमिमां मया । विद्वांसस्त्वनुगृह्णन्तु प्रसन्ना वीतमत्सराः ॥ ५॥ 2 वेदभाष्यानुसारेण यथाशक्ति प्रकल्पितम् । अल्पार्थमपि मद्वाक्य श्रद्दधानस्य शोभते ॥ ६ ॥ 1 1 व्याख्यामि-घ. 2 वेर्दमागानु - क 2 श्रीरामामिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषितं आपस्तम्बश्रौतसूत्रम् [खं. १, सू. १. हरि ओम् (सू.) अथातो दर्शपूर्णमासौ व्याख्यास्यामः ॥ १ ॥ (भा) 1 अथेत्युपोद्धात यज्ञ व्याख्यास्याम' इति परिभाषाया 2 यज्ञजातिशब्देन एकविंशतिसस्थस्य यज्ञस्य व्याख्या प्रतिज्ञाता । (यज्ञभेदाः]

  • सप्त पाकयज्ञसस्थाः, - औपा सनहोमो वैश्वदेव 'पार्वणमष्टका मासि-

श्राद्धं सर्पबलिरीशानबलिरिति ॥ [यागकालः | R (वृ) अत्र दर्शपूर्णमासादीना काला उच्यन्ते - यदहश्चन्द्रमा: पूर्ण उत्सर्पेत् इत्याद्यौपवसथ्यकाळानुसारेण द्वितीयेऽहनि यागः । श्वः पूरि- तेति पूर्वाह्नेऽल्पपञ्चदशीपक्षे । खर्विकां तृतीयामुपवसेदित्ययं पक्षः प्रति पदि पूर्वा संधिपक्षे उत्तरेऽहनि सङ्गवान्त प्रतिपत्सभवपक्षे । सच- 'म्कालता तु पूर्वाह्नेऽल्पपञ्चदशीसन्निपाते केवलप्रतिपत्प्रथमांशसभव एव । विकृतीना तु रात्रावपराह्ने वा संधिपक्ष तस्मिन्नहन्यनुष्ठानम् ; सद्यः पूर्वेधुरारभ्य वा । पूर्वाह्ने सघिपक्षे प्रकृति कृत्वा पश्चात्सयस्कालैव विकृतिः । तत्र न खर्विकोपवास । यदहर्न दृश्यते तदहरमावास्यायामिति " मध्यन्दिनात्परतस्सघिपक्षे । श्वो न द्रष्टार इत्युत्तर पूर्वाद संधिपक्षे । विकृतिकाल: पूर्ववत् । पिण्डपितृयज्ञस्तु सधिमदहोरात्रा प राहादौ ॥ अथातो – स्यामः । अत्र भाष्यम्; अथेत्युपोद्धात इति :- 1 अथोपोद्धातः -ख. ग. 2 यज्ञ जाति वचन शब्देन -ख. ग. आतिशब्देन-अ. ४ कथमे कविंशतिसंस्थो यज्ञ इति चेत् सप्त-क. ख. ज. 4 सनामि-अ. पार्वणा-ग. स्काला-घ. 7 दृश्येतेति मध्यन्दिना - क. घ. दृश्येति मध्यन्दिना-ख. 8 एव-घ. 6 खं १, सू. १ ] श्रीराम निचिद्वृत्ति सहित वर्तस्वामिभाष्यभूषिते

-3

(भा) सप्त हविर्यज्ञसस्थाः ; - अग्निहोत्र दर्शपूर्णमासौ आग्रयण चातुर्मा- स्यानि निरूढपशुबन्धः सौत्रामाण 'पिण्डपितृयज्ञादयो दर्वीहोमा इति ॥ सप्त सोमसस्थाः - अग्निष्टोमोऽत्यग्निष्टोम उक्थ्य षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति ॥ --

[पशुहविर्भेदाः] तत्र यज्ञसाधनानि हवींषि ; - पशुप्रभव दशविध पयो दध्या- ज्यमामिक्षा वाजिन वपा त्व ड्यास लोहित पशुरस इति ॥ [उपोद्धातनिर्वाहः ] (वृ) अथशब्दस्यानन्तर्यार्थत्वात् पूर्ववृत्तापेक्षाया 'यज्ञ व्याख्यास्याम' इति परिभाषा पूर्ववृत्तोपोद्धातरूपोच्यते । 'तदानन्तर्यमथ 'शब्दस्यार्थः ॥ [दवहोमताहेतुः] दर्वीहोमा इति – यज्ञशब्दवाच्यत्वेऽपि पिण्डपितृयज्ञस्य वषट्- कारप्रदानत्वाभावाद्दवहोमता । आदिशब्देन 'चतुर्होतृहोमादिग्रहणम् || [अत्यग्निष्टोमपदार्थ.] - ' सप्तसोम – र्याम इति अभिष्टोमे यस्मिन् राजन्यस्य षोडशी गृह्यते सोऽत्यग्निष्टोम | ब्राह्मणस्याप्यत्यग्निष्टोमो लभ्यते चत्वारिंशत्स- स्कारनियमात् || [तत्तद्धविस्स्थानानि] तत्र वींषि 8 'ससाधनकयज्ञव्याख्याप्रतिज्ञानाद्यज्ञसाधन- हवींष्युच्यन्ते । पशुप्र - पशुरस इति - अश्वमेघे त्वच उत्कृत्य वपाना-


1 पिण्ड पितृ यज्ञ इति- ख. ज. 2 पशुप्रभवानि दशविधानि -ग. 3 त्वचोमास - घ 4 'वृत्तस्य कस्यचिदनन्तरस्यानुपलम्भात् नेहानन्तर्यार्थोऽथशब्द इति रुद्रदत्त 6 शब्दार्थ -क. 8 6 चातुर्होत्र क. 7वृत्तिरियं प्रायोव्याख्येया- व्याख्येयनिखिलानुपूर्व्यनुवादपरा । तत्रानुपयोगिता निखिलानुवादस्यालोच्य आद्यन्त- भागमात्र संगृह्य प्रतीकतया प्रदर्शयाम 8 तत्साधनक- क्र. (मु. रो) तु वसा इति पशुरसस्थाने पाठ 8 मुद्रिते आपस्तम्बश्रौतसूत्रे प्रथम प्रश्ने प्रथम पटल [ खं १, सू [ औषधहविर्भेदा ] 1 (भा) औषध द्वादशविध; - ओषधयस्तण्डुला पिष्टानि फलीकर- णाः पुरोडाश ओदनो ' यवागू. पृथुका लाजा घानासक्तवस्सुरेति || 2 | अन्यानि हवीषि] ' आकाशो वायुरापो मधु सोम कृष्णलानि किंशुकानि समिध शकलानि बर्हि करीराणि खर्जूराणीति स्वाहाकारवषट्कारप्रदानानि॰ || ! गौण हविः] 'वायुश्शरीरी तुषा इत्येतान्यपि यज्ञसाधनानि 4 अभिश्शरीर हवींषि देवतार्थत्वात् ।। b) (वृ) मिति 'वचनात् । अश्वम्य लोहित स्विष्टकृदर्थमिति च । पशुरसोवसा | 'वचनादन्यानि हवींषि आकाशो-खर्जूराणीति- आकाशो मनो (हे) होमे । वायुर्वातनामहोमे । आपस्ससृष्ट ( हविषि) होमे । मधु मधुना जुहोतीति । कृष्णलानि प्राजापत्यायाम् । किंशुकानि सर्पबल्याम् । शकलान्याधाने । करीराणि खर्जूराणि च 'कारीर्याम् । 10 स्वाहाकारवषट्कारमदानान्येतानि हवींषि ॥ - अग्निः शरी- र्थत्वात् इति - एतेषामपि यज्ञसाघनत्वम् । तुषग्रहणेन "शकल्लोहितादीनामनुनिष्पन्नाना महोमसाधनाना ग्रहणम् | [उपचार हेतु.] हवीं —र्थत्वात् ;- हविश्शब्दो देवतायै त्याज्येषु वर्तते पयःप्रभृतिषु खर्जूरान्तेषु ॥ 1 णानिक. ज. 2 यवागू पृथुकलाजा - ग 5 नीति-ज. कृष्णला. ग 6 प्राणश्श - अ " अन्यानिचह - घ. निदघातीति च - घ. लामादी - घ. 4 3 अन्यान्यपि हर्वाषि-स्त्र 7 विधानात् 8 स्विष्टकृदर्थ 11 पाकृ- 10 एतानिहवाष-नानि घ. श्रीराममेचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [नित्या यशा: ] (*)

  • (भा) सोमा तानि तु नित्यानि ' ' नैयमिक तहणसस्तुतम्' इति

वसिष्ठवचनात् ॥ खं १, सू १ ] 2157 [नित्यताहेतव.] सोमावरानि श्रूयन्ते तानि कर्तव्यान्यवर्धयमिति । अतोऽफलार्थिनापि कर्तव्यानि ऋणश्रुते. अभ्यासविधानात् अक्रियायां च [ हेतुविवरणम् ] 4 ( वृ) सोमान्तानि तु वचनात् इति - त्रिभिऋणवा जायते ब्रह्मचयेणर्षिभ्यो यज्ञेन देवेभ्य प्रजया पशुभ्य. ' इति । यज्ञश (ब्दस्य) ब्द सामान्यवचनतया एकविंशतिसस्थयज्ञपरत्वाभिप्राय ॥ /- ( सोमावरा—बश्यमिति – आपस्तम्चेन वानप्रस्थधर्मे विद्य समाप्य दार कृत्वा' इत्यादिना नित्यकर्तव्यकर्मकाण्डे 'सोमावस र्ध्यानि यानि श्रूयन्ते' इति निर्देशाच्च । - , अतोडफला श्रुतेः अत अफलार्थिनाऽपि कर्तव्यत्वान्नित्यता । - - निमित्तानपेक्षत्वाच्च ऋणसस्तुते । सर्वेषा नित्यत्वे हेत्वन्तरमाह - अभ्यासविधानात् –'धर्मों वा एषोऽशान्त । अहरह- प्रवृज्यते । यदग्निहोत्रम्' इति, 'तर सततमुत्तरेऽर्धमास आलभते । त कालेकाल आगते यजते । अर्घमासेऽर्धमासे प्रवृज्यते' इति 'ताभ्यां यावज्जीव यजेत' इति च । 'यो वै सोम भक्षयित्वा' इत्यारभ्य 'पुनर्भक्षोऽस्य सोमपीथो भवति' इति सोमस्य ' वसन्ते वसन्ते ज्योतिष्टोमेन यजेत'

  • इत्यादिना चाभ्यासविधानात् । काम्यत्वे कामनाया सत्यामेव प्रयो-

गादभ्यासविधानमनर्थकम् । तथा निमित्ते सत्येव नैमित्तिकमिति ॥ ., अक्रियायां – धानात् —–— अक्रियाया केषाचिदैन्द्रामपशुवैश्वान - - 2 न्तानिकर्माणि - ज. 1 न्तानि च - ख घ. न्तानिनित्यानि - ग 3 दिनाकर्तव्य - घ. 4 इत्यादिनाभ्यास - क. आपस्तम्बश्रांतसूत्रे प्रथमप्रश्न प्रथम पटल [ख. १, सू १ (भा) ऐन्द्रामपशुविधानात् सोमस्यात्मस्परणार्थत्वाच 'स एतांश्चतुर्हो - तॄनात्मस्परणानपश्यत्' इति । अतो व्याख्यातव्यानि ॥ [ दर्शपूर्णमासप्राथम्यम् | 1 शाखादौ दर्शपूर्णमासमन्त्राणा मेव पूर्वमानानात् आघाने- ष्टीनामपि दर्शपूर्णमासप्रकृतित्वात् आघानादपि पूर्व दर्शपूर्णमासव्याख्या क्रियते ॥ (घ) रेष्टयादिप्रायश्चित्तविधानाच | काम्यस्याकरणे प्रायश्चित्ताभावाञ्च । तथा र्दशर्पूर्णमासयो ‘परमामेव काष्ठा गच्छति' इति अपवर्गार्थत्वात् । 'स्वर्गकामो दर्शपूर्णमासाभ्याम्' इत्यादिषु च स्वर्गशब्दस्य अपरि मितनिश्रेयस रूपमोक्षपरत्वेनापि सभवात् । ‘पञ्चहोतार चामीथ्रे पशुकामस्य ' इत्यत्र भाष्यकारेण स्वर्गशब्दस्य तथा व्याख्यानात् अत्रापि मोक्षपरत्वम् । अत. स्वर्गफलत्वश्रवणेऽपि नित्यत्वमुपपद्यते । 'वसन्ते वसन्ते ज्योतिष्टोमेन' इति ' उक्थ्यादिसस्थानामपि ज्योति- ष्टोमत्वान्नित्यत्वम् । पाक्षिकस्त्वभ्यासः 'अपुनर्भक्षोऽस्य सोमपीथो भवति' इति लिङ्गादिति वक्ष्यति । अभ्यासपक्षे तु पशुकामादिगुण- फलार्थिनापि कर्तव्यानि ॥ सोमस्या – इति–आत्मनिष्क्रयणार्थत्वावश्यंभाविता। अग्नि- होत्रदर्श पूर्णमासचातुर्मास्यपशुबन्धसोमान्ताना निर्देशात् । [मृलोक्त हेतूपपत्तिः] - अतो – व्यानि – सर्वाधिकारिणां नित्यकर्तव्यत्वात् । अव्या- ख्याने च स्वरूपाज्ञानान्नित्यवदनुष्ठानानुपपत्तेः । शाखादौ - क्रियते - ननु च अन्वाधानाद्येव वक्तव्यम्; किमर्थं 1 णा पूर्व. 2 उक्थ्यादीनामपि-क. खं. १, सू १ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अधिकारावश्यकता] 7 1 (भा) ' यदि न क्रियेताधिकार यान्यङ्गान्युत्तरत्र वक्ष्यन्ते तानि कस्येति न ज्ञायेरन् । 'ततो दर्शपूर्णमासाधिकार क्रियते । इदानीं पदादि ३ - अथ अत दर्शपूर्णमासौ वि आख्यास्याम || । - [अथ शब्दार्थ ] , अथशब्दो मङ्गलार्थ ; 'मङ्गलादीनि हि शास्त्राणि प्रथन्ते ! अध्येतार श्रोतारश्चायुष्मन्तो भवन्ति ' इति श्रुतेः । आनन्तर्यार्थो वा लोकवेदवत्, ।। [व्याख्याssवश्यकी] सक्षेपतो यज्ञो व्याख्यात परिभाषायाम् बिस्तरेण दर्शपूर्णमासा- i (बू) अथातो दर्शपूर्णमासा' वित्यादि सूत्रम् ' उच्यते - यदि न-क्रियते । उपोद्धात पदच्छेद पदार्थ पदविग्रह । आक्षेपश्च समाधिश्च व्याख्या षोढा प्रकीर्तिता || 5 इति व्याख्यानप्रकारा. । अत्र उपोद्धातरूप यज्ञ व्याख्यास्याम इत्याद्युक्तम् । इदानीं पदादि – पदच्छेदा युच्यते । उपरितनसूत्राणामपि पदच्छेदादिरूप व्याख्यान कर्तव्यमित्येतत्प्रदर्शनार्थं प्रथमसूत्र " एव व्याख्यान क्रियते ॥ 6 - अथ – स्यामः - इति पदच्छेद । अथ पदार्था उच्यन्ते --- अथ शब्दो – श्रुतेः – आदौ मङ्गलं कार्यम्; अथ श्रुतिर्हि मङ्गलम् ! तस्य कोऽर्थ इत्यत्राह — आनन्त – वत् – लोके स्नातःअथेदानीं भुत इति ; वेदे 'हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इति । संक्षपतो – व्याख्यायेते - इति आनन्तर्य प्रकटितम् ॥ - - 2 अतो- ज. 1 यदि न क्रियते -क. यदि चनादित क्रियेता-ख. घ 3 पदानि इति पा 4 वित्यधिकार - घ. ॰ द्यप्युच्यते-घ. 6 एवं - घ. 7र्यप्रक- टनम्-घ. 8 आपस्तम्बश्रोतसूत्रे प्रथमप्र ने प्रथम पटल [ख १, सू. १ (भा) वनन्तर व्याख्यायेते । अतश्शब्दो 'हत्वर्थ । यस्माद्दर्शपूर्णमा- सावव्याख्याता’चशक्यौ प्रयोक्तुम्, अक्रियाया च दोष, अत उच्यते ॥ दर्शशब्दार्थ.' दृश्यते यस्मिन् क्षणे सूर्येण सङ्गतश्चन्द्रमा सिद्धै स क्षणो 'दर्श । तद्योगादहोरात्रम् | तत्कालवर्तित्वात्प्रधानसमुदाय | कानि पुनस्तानि प्रधानानि आमेयैन्द्रामयोरामेयसान्नाय्ययोर्वा होम इत्युपदेशः । होमसाध्यो धर्म फलकरणमिति न्याय ॥ ? अतश्शब्दो --" उच्यते - इति अतश्शब्दार्थ | दृश्यते – होरात्रम् – अभ्यार्थ - प्रातरन्वादधाति ' दर्शशब्दस्य गौणताहेतु - अहोरात्रद्वयवर्तित्वावगमात् भूते यजते' इत्यादिना अमावास्यायाम- मावास्यया यजेत' इति मुख्यपर्वसन्धिक्षणेऽनुष्ठानाशक्ते तद्युक्त- तिथिद्वययुक्ताहोरात्रद्वय लक्षणयावगम्यते । तत प्रतिपदोऽप्यमावास्या- 7 त्वात् । तत्काल – दाय: - इति कर्मणि लक्षणोपपत्ति ॥ - - → श्वो कानिपुनः – पदेशः - इनि होमक्रियामात्र प्रधानमित्युपदे- शपक्ष । उपदेश इति सर्वत्र सूत्रब्राह्मणे उच्येते 'यथोपदेश प्रधाना | न्यायपक्षाशयः । , - हुती: तस्य ज्ञानमुपदेश' इति दर्शनात् । हामा – न्यायः - इति 'दर्शपूर्णमासाभ्यामिति' करणविभक्ति निर्देशस्य फलसाधक (न)- त्वनिबन्धनत्वाद्धोमसाध्या पूर्वाधीन फलसिद्धिनिबन्धन नामधेयोपपत्ति न केवलक्रियामात्रकरणत्वाभिप्रायेणेति यागकणत्वमिति न्यायपक्ष । 2 1 न्तरमुच्येते - ख. ' हेत्वपदेशार्थ - खग | चन्द्रदर्शनस्य सर्वदर्शसाधारण्यात् नायम न्वर्थसजाशब्द इति रुद्रदत्त आग्नयै- स्व. ग # होमाराध्यो धर्म – ज क. ख. उच्येते क. कर्मलक्षणो- क. तो नशक्यौं- ज " स्तानि राध्या फल-क राभ्यधर्मा फल4 ख १, सू १] श्रीरामाग्निचिद्वृत्तिसहितधूतस्वामिभाष्यभूषिते 1 मास इति चन्द्रमस आख्या, 2 (भा) 3 'मासाना मानात् । स पूर्यते यस्मिन् क्षणे सक्षण पूर्णमास । तद्योगादहोरात्र + । तत्काल- वर्तित्वात्प्रधानसमुदाय । ' कानि पुनस्तान प्रधानानि आग्नेयोमां- शुयाजाग्नीषोमीयाणा 'होम इति । सर्वहोमेषु 'फलक्लप्तिरिति न्याय । | पूर्णमासपदार्थनिर्वाह ] 8 दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ इति पदविग्रह । अल्पाच्तर पूर्व निपततीति वचनात् पश्चात्प्रयोगिणोऽपि दर्शस्य पूर्वपातस्समासे । (वृ) पूर्णमासशब्दं व्याचष्टे – मास इति - होमः इति । पूर्व- वड्याख्या | सर्वहो — न्यायः – फल कल्प्यते - साध्यतेऽनेनेत्यपूर्व — - | सर्वशब्दाभिप्राय: । फलकति । तदधीनकरणभूतयागनामधेयं पूर्णमासशब्द । अथवा सोमं - यागादूर्ध्वमनीषोमीयसपत्ते 10' करणभूताझीषोमीयकरणत्रयसाध्यापूर्वस्य उत्तरकालत्वात् पाश्चात्यकरणत्वाभिप्रायेण पूर्वमपि प्राधान्यनिर्देश इति सर्वशब्दाभिप्राय ॥ 11 | दर्शस्य पश्चात्प्रयोग हेतुः] --- दर्शश्च - समासे - कथ दर्शस्य पश्चात्प्रयोग. १ 12 उच्यते) सारस्वतहोमब्राह्मणे 'यत्पौर्णमासीं पूर्वामालमेत प्रतिलोममेनाबालमेत ' इति पौर्णमास्या प्रथमप्रयोग सिद्धवदनूद्य प्रातिलोम्यमाशङ्कय सार स्वतहोमाभ्यां प्रातिलोम्यपरिहारात् पूर्णमासस्य प्रथम प्रयोग | तथा 'त्वष्टा हतपुत्र' इत्यनुवाके पूर्वमग्नीषोमीयोत्पत्तेः हुतानुमन्त्रणे चैन्द्राम- सान्नाय्ययो पश्चात्पाठात् । सूत्रकारेण चामावास्याघाने दर्शारम्भमनुक्ता 6 1 मा इति - ग. 2 मासार्धमासाना- क. घ ख ग. ज कानि पुनस्तानिक स्व 6 णासर्वहो - क. 10 त्ते करणत्रय-घ..

  1. पूर्व निपात - क ख

4 त्रम् ख 8 न्यायात्- ख. कत्वात् - घ. 12 whox 9 SANSKRIT BIBYT Poncert- > 3 स च. पू. 7 वर्मक्लृप्ति - ज. 11 भाविआपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने प्रथम पटल [व्याङोर्भावः] (भा) विशब्दो ' विस्तारार्थ ; ये त्वधिक विषय शाखान्तरस्थाः तानपि वक्ष्याम इति । आड् बलवदर्थे ; श्रुत्यर्थसशय 'कारणैबलवा 5 7 रुपपाद्य विधि "वक्ष्याम इति । ख्याम्याम इति चक्षिञो व्यक्तवा- गभिधायिन. ख्य|ञादेशोऽयम् || 10 [सारार्थः] 9 तत्र पिण्डितार्थ - परिभाषानन्तर ' दर्शपूर्णमासौ वक्ष्याम ; यस्मादेतावन्तरेण सकल श्रौत 10 न प्राप्यत इति ॥ [अगतार्थता] तत्र कश्चिद्दूयात् मन्त्रब्राह्मण "व्याख्यातत्वाद्दर्शपूर्ण मासयोरनर्थक- स्सूत्रकारयल इति, तच्च न, 'दुर्ज्ञानत्वाच्छ्रत्यर्थस्याद्यतनै अधिक- 12 14 विध्युपसंहारस्य 15 च । अतो नानर्थक " इति ॥ (सू) [खं १, सू. २ प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीयाग्नी- नन्वादधाति ॥ २ ॥ 6 (भा) प्रातरिति कालवाच्यव्ययम् । सजवान्त प्रात , 9 8 न्तर विस्तरेणदर्श - क. ज. इति आश्व- (वृ) अन्यत्र पूर्णमास्याघाने पौर्णमास्यारम्भस्योक्तत्वाच्च । तथा च भग- वता भारद्वाजेन ' पौणमासीं पूर्वाम् ' इत्युक्तत्वाच्च । यस्मादे – प्राप्यत इति - इष्टिपशूनां सोमाझानां च बहूनां तद्विकारत्वात्सकलशब्दः ॥१॥ ज. 1 विस्तरा - ज 2 दर्थ - घ 4द्भिरुपपाद्य विस्तरेण-ख. व्याख्यास्यामो वक्ष्याम इत्यर्थ चक्षिङो क. चक्षि- 8 संशयेसीत अर्थकारणैर्बलवाद्भर्विस्तरेणव- 'विस्तरेण वक्ष्याम-क 8 वक्ष्याम इति व्याख्यास्याम इति वक्ष्याम इत्यर्थः । क्ष्याम इति-क. 7 10 श्रीतं श्रेया न. -ज. 11 णयोयो - क. 12 तन-ग. 18 दुर्विज्ञेय - ज 14 विध्युपसहाराष्य-क. 15 चाशक्यतात् - ख. 16 र्थस्सूत्रकारयल इति-ख, ख. खं १, सू २] श्रीराम।ग्निचिद्वृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [प्रातः पदार्थ: ] स उषस आरभ्य || [नामताहेतुः] 3 स अग्निहोत्रमिति कर्मनाम, अग्र्य तस्सायमाहुतिरिति । एतद्भागधेयमभ्यजायत यदग्निहोत्रम् तस्मादग्निहोत्रमुच्यते' इति निर्वचनात् । तदग्निहोत्र हुत्वा - होमेनाराध्य — ॥ - [[[आहवनीयपदार्थः] (भा) लायनेनोक्तम् । 1 आहूयन्तेऽस्मिन्नाहुतय ' इत्याहवनीय | इतरेभ्यो भूयस्य इति तत्रैवाहवनीयशब्द । नार्थान्तरवचनता सज्ञाशब्दानाम् । प्रणयनं- [निर्वचननिर्वा::] - " , (वृ) अग्निहो – निर्वचनात् इति – 'प्रजापतिरभिमसृजत' इत्यनु- बाके, प्रजापति प्रविष्टेऽसौ जायस्वेत्युक्ते तेनामिना किं भागधेय- मभिजनिष्ये' इति पृष्टे 'तुभ्यमवेद यात' इत्युक्तत्वात् । अमेरेव होमे प्राप्ते तद्भूयमानमादित्योऽब्रवीत्' इत्यादिना 'सूर्याय प्रात. ' इत्यन्तेन प्रातहोंमें सूर्यो देवताऽवगम्यते । तस्मादग्नेस्साय होमात् अग्निहोत्रमिति निर्वचनोपपत्तेरुभय का लवर्तिहोमस्य नामधेयम् || · 11 3 | याशिकानां यागस्वरूपम् ] तदग्नि —राध्य – यद्यपि मीमासकमत्या न देवताया प्राधा- न्यम्, तथाऽपि देवताराघनरूपयागस्यैव प्राधान्यात् होमेनाराध्ये- त्युच्यते । आराधन देवतायाः कर्माणि इति स्वाभिप्रायः ॥ आहूयन्तेऽस्मिन्निति आहवनीयः; - ताः क्षिप्यन्त इत्या- | आहवनीय शब्दरूढता] हवनीयः । नन्वनचन्तरेऽप्याहुतयो विद्यन्ते ' इतरेभ्य इति । ८ अत आह- नार्थान्तर – ब्दानामिति – अस्यार्थः -- - - - 1 लायन आह-ज 2 उषस - ज. 3 र्यत्र - क. ख. ग घ च ज. 4 राध्याग्निम् -ग. क. # हुतय इतरेभ्यो भूयस्य इत्याहवनीय नार्थान्तरानुगमनम्- क. ज. 6 कर्मणि- क. ख ग 12 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल [ख १, सृ. २ (भा) पुरस्तान्नयनम्, तदस्याहवनीयम्य कृत्वा अग्नयोऽग्रे यज्ञेषु " नीयन्ते इति । अन्वाधान , - आनुपूर्येण बलवदिन्धनमर्थ | श्रुतिफलम् | सम(र्थानाम् ) र्थम् । प्रातरशब्दोऽन्वाधानेन सबध्यते । 1 प्रातर- न्वाधान क्रियते। अग्निहोत्र हुत्वत्यानन्तर्यार्थम्, माभूदहुते प्रवृत्तिरिति ॥ | अन्यप्रणयहेतु | 6 S इतरथा तम्मिंन्नव ' हूयेत । यथा "सायहोम | अर्थान्यत्वा- त्सिद्धे प्रणयने पुनर्वचन चतुर्होत्रर्थ प्रणीते माभूत्पौर्णमास । कथमन्य- एव प्रणीयेत? चतुर्होतुम्सर्वदर्शपूर्णमासार्थत्वात् । एकफलार्थत्वाद्दर्श- (वृ) आहवनीयशब्दस्य यौगिकत्वेऽपि पङ्कजादिशब्दवत् नियतवृत्ति- त्वान्नामयन्तरव चनता । अन्वाधा – समर्थमिति आडो बल- वदर्थत्वादग्निधारणसमर्थ बलवदिन्धनम् । एव पदाथा उक्ता } प्रात - ध्यते –तम्य कालापेक्षत्वात्तेन सबन्धे सत्यनन्तरवृत्ततयाऽ- क्वार्थ हेतुविवरणंच - र्थात्प्रातर्होमावगते । प्रात – रिति – क्त्वाप्रत्ययम्य पूर्ववृत्तानन्त- र्यार्थत्वात् । इत – येत – इष्टयर्थ एव हूयेत । अर्था—यने इति - अर्थायार्थायामि प्रणयतीति सिद्धे प्रणय | पुनर्व--- मास इति अन्यमाहवनीय प्रणीयति पुनर्वचनम् || M अन्यप्रणय नहेतुनिर्वाह - 10 कथमन्य एव प्रणीये " तेति – चतुर्होतु दर्शपूर्णमासार्थत्वात् एककाल " त्वाद्दर्शपूर्णमासयो साधारणाभिप्रणयनशङ्कानिवृत्त्यर्थ अन्य- माहवनीय प्रणीयेत्युच्यते । चतुर्हो - र्थत्वात् प्रथमपौर्णमाम्या न सहप्र- योग उपपद्यते । "अत् पृथक्प्रणयनोपदेश | अथवा; एकफला - दर्श 2 प्रणीयन्ते - क ज 3थमिति - ख. " कथ प्रानरन्वाधान क्रियेतेति - ज. व हूयते - -ग व मन्येह-क ज " सायमग्निहोत्रम् – क. ज. 7 रुद्रदत्तएतन्नेच्छति किन्तु माऽग्निहोत्रार्थोऽग्निरन्वाधायति इति । h एक फलत्वा-ज "यत इति - ख ग घ 10 त्वाच्चतयोश्चतुहातृदर्श- - क ख ग 11 नेद प्रयो- जनमिति रुद्रदत्त 1ग्र ख खं १, सू २] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 13 , (भा) पूर्णमासयो पौर्णमास्यर्थं प्रणीते माभूइ र्श इति कालभेदात् || [अनवन्तरसग्रहः ] 'आहवनीयग्रहण प्रदर्शनार्थम्, दक्षिणाग्नेरपि नयन यथा स्यात्, `यद्येकयोनिर्दक्षिणाग्नि । आहार्यस्य च पुनराहरण यथा सभ्यावसथ्ययोः || उद्धृत आहवनीये अस्थापिते दक्षिणामेर्निधान आघाने तथा [अन्यग्रहणफलम्] 2 दृष्टत्वात् 'सर्वत्रेति केचित् । अन्यग्रहण प्रातरग्निहोत्र हुत्वाऽ- न्यस्य प्रणयन न सायामग्निहोत्र ' हुत्वा इष्टौ । नक्तमाहवनी ' यधारणे [अहवनीयपदफलम् ] 9 नान्य प्रणीयते । आहवनीयग्रहणेऽक्रियामाणे 1 गतश्रियो धार्या अपि 11 देशान्तर प्रणीयेरन् अत क्रियते । अग्नीनन्वादघातीत्यधिकारात् || 6 . — (वृ) इति - फलैक्यात्प्रघानानाम् । अङ्गितन्त्रताशङ्कायां परिहार उच्यते, - कालभेदात् – साझप्रधानप्रयोगस्य प्रतिकालमनुष्ठेयत्वादग्निभेद । आहवनीयग्र - - दक्षिणाग्निः । तदा, आहार्य-योः । उद्धृत दृष्टत्वात् क्रमापेक्षत्वात्प्रकृतित्वाभावेऽपि वैदिकत्वसामान्यात् । [केचिद्रहणभाव:] सर्वत्रे (अत्रापी) ति केचित् – 12 केचिद्रहणात् आहवनीय प्रतिष्ठाप्य वा दक्षिणामे प्रणयनम् । उद्धरणादिस्थापनान्तस्यैकपदार्थत्वात् । वचनादृते तन्मध्येऽन्यस्यासभवात् । अन्यग्रहणं – हुत्वाइष्टौं – निशी - ष्ट्यादौ । नक्तमा – यतेत - अन्यग्रहणमपि न्यायप्राप्तप्रदर्शनार्थमिति । आहवनीय – क्रियते - " तद्ब्रहणम् ||


- - - 1 र्श कालभे-ज 2 अयं ग्रन्थ ग पुस्तके न दृश्यते पुनरा-ज 6 त्वात्, " तथा स-ज । 9 + पुन 8 होत्रहोम - ख क. घ धारणपक्षे - घ माणेधार्या - ज. 11 अप्यग्नयो क ग घ. 12 ३ यस्यैक ज. 7 अत्रापि केचित्- 1 अन्यग्र - ग 10 गतश्रयादेर्धार्यमाणे-ग घ धारणाग्रहणा-क 13, पृथगाहव14 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल खि १, सू ३ 2 अन्वाधानं निवर्तते (भा) देवागातुविद ' इति 'जपोऽप्यङ्गमन्वाधानम्य । अतोऽस्य सोमष्टिषु निवृत्ति । तत्र सक्षेपतोऽर्थ -अग्निहोत्र हुत्वा प्रणीया- न्यमाहवनीय प्रात रन्वाधान कर्तव्यमिति ।। वाक्यार्थभेद. अन्यशब्दस्वारस्य अन्वाधानपदार्थश्च त्रीणि चैतानि सूत्राणि हुत्वा प्रणीय अन्वादधातीत्येवमन्तानि । ' अर्थान्तरवाचक त्वात् ? उपदेश परिहार । अन्यशब्देन अमिहोत्र- विहरणविधिस्तूष्णीको भवति । अन्या वा ' यजुषोत्पूय' इति वच- नात् । बलवत्करणमन्वाधानम् ।। (सू) न गतश्रियोऽन्यमग्नि प्रणयति ॥३॥ (भा) गता प्राप्ता श्रीर्यस्य स गतश्री ।स उत्तरत्र व्याख्याम्यते । न तम्यान्य 2 - - (७) सोमेष्टिषु-प्रायणीयादिषु । त्रीणि-न्तानि-क्लाम्नानमप्य- प्राप्तार्थत्वेन विधिपरतया निरपेक्षत्वाद्भिन्नार्थमिति । अर्थान्तरवाच कत्वात्-प्रत्येक भिन्नार्थवाचकत्वात् । अन्यश-वचनादिति- उपदेशपदयजु पदयाः भावः उपदेशमतेन अन्यशब्दस्य न्यायसिद्धानुवादत्वेन आनर्थक्यशका परिहरति । यजुर्ग्रहणेन मन्त्रनिवृत्तावप्यप्सु तूष्णीं प्रणीताधर्माणा प्राप्तिरम्तीत्यभिप्राय ॥ स-स्यते-त्रयो वै 10 गतश्रिय 11 इत्यत्र॥ 1जपोऽप्यन्वाधानाङ्गम-क ज जपोऽग्नयन्वाधानस्य ग. गातुविदजपोऽ- प्यमन्वा-ख. त्वाऽन्यमाहवनीयं प्रणीय-ख. प्रणीयाह्वनी-ज. रमीना- मन्वा 4 त्रीणितानि-ख. "अन्यार्थ- "त्वानुपदेश-ज. त्वादुपदेश- परिहार -क अत्र कोशे ‘सूत्रत्याग' इति उपदेशपरिहारपदसूचनेन लिखित दृश्यते। 7गताधार्यस्य-क. गता यस्य श्री-ज. रत्रोच्यते-क. 'स्यान्यमनिं-प्र. 10 स्वयं सूत्रकृदनु संध्यास्यतीत्यतो रुद्रदत्त एतन्नेच्छति ॥ इत्युक्तमित्यत्र-घ. ज. 3 7 4 खं १, सू ४ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 15 (भा) प्रणयति। 'नित्यो गतश्रियो धियत' इति वचनात् नारब्धव्य इह [गतश्रीशब्दार्थः अन्यपदफलं च गतश्रिय प्रतिषेध. 2 वरुणप्रघासेषु प्रतिप्रस्थातुः प्रणयन मा भूत् आह. वनीयस्य विभागो यथा स्यादिति । अन्यग्रहणमतिप्रणीते माभूदन्योप- लक्षितस्य प्रतिषेध ? इति। 2 अग्निग्रहणं अन्योपलक्षणेऽप्यपां प्रणी- तादीना प्रणयनप्रतिषेधो मा भूदिति ॥

(सू) 'देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम्॥ इति जपित्वा 'ममाग्ने वर्चो 'वहिवेषु,' इत्याहवनीयमुपसमिन्धे ; उत्तरया गार्हपत्यमुत्तरयाऽन्वाहार्यपचनम् ॥४॥

[जपेस्थानंस्वरश्च (भा) जपत्युत्तरतो विहारस्य । चातुस्स्वर्येण सर्वे जपाः । अन्ये मन्त्रा (बृ) नित्यो–प्रतिषेधः --इति चेदुच्यते.-वरुण-स्यादिति:- गतश्रिय. प्रतिषेध क्रियते । आहवनीयद्वयाभावा देतस्यैव विहार- [प्रतिषेधव्यवस्था द्वये विभज्य निधानम् । अन्यग्र-षेध इति-अन्यं प्रणीयेति निर्दिष्ट- स्यैव प्रतिषेधः : न पिण्डपितृयज्ञे नाहितामेर्गतश्रियोऽति 'प्रणीतप्रति- षेध । इह पूर्वोक्तप्रणयनविषयत्वात्प्रतिषेधस्य । अग्निग्र-माभूदिति- अन्यशब्दोपलक्षणेऽपि प्रणीतादीनामपां प्रणयनप्रतिषेधो माभूत् ॥ ३ ॥ जपत्यु-रस्य-' उत्तरत उपचारो विहार' इति वचनात् ॥ चातु-श्रुत्या- |--' यज्ञकर्मण्यजपन्यूडसामसु' इति स्मृतेः ।। 1 स्पष्टार्थमिति तु रुद्रदत्त 2 अग्निग्रहणमपा प्रणीतादीना-ख. ग. प्रणीतादीना-ज. 4 ध्वस्त्वित्या-क 5 काष्ठर्दीपयति (रु) 8 देकस्यैव-क घ. 7प्रणयन-क घ. 3ण 1b ४ तद- - । सभाया भव सभ्य आपस्तम्बत्रोतसूत्रे प्रयमप्रश्ने प्रथम पटल [ख १, सू (भा) एकश्रुत्या। केचित् यज्ञयोगार्थत्वाद्विहरणात्पूर्व जप कुर्वन्ति , पक्षान्तरदापश्च नुपपन्नम् , विहरण मुक्त्वा परिपाठात् । तैश्च समिष्टयजु सर्वान्ते प्रयोक्त- व्यम् । धारणाय समर्थमिन्धनमुपसमिन्धनम् महत्काष्ठाधानम् । तदाहव- नीयस्य कृत्वा पूर्वम् , गृहपतिना सयुक्तोऽनिर्गार्हपत्य तस्यानन्तरमुप- समिन्धनम् । क्रूर -3 बीजवधादिसयुक्तम् । विलिष्ट --- यदयथाकृत अन्वाहादिपदनिर्वचनम्। तदन्वाहरति--प्रणाशयतीत्यन्वाहार्य स यम्मिन् पच्यते सोऽन्वा- हार्यपचन । । आवसथे भव आवसथ्य । 'तयोम्तूष्णीमिन्धनम् । यजमानोपस्थानदर्शनात् ।। . (वृ) केचित्तु - कुर्वन्ति वातायज्ञ प्रयुज्यताम् ' इति लिङ्गात् । यज्ञयोगार्थत्वाद्विहरणस्य च यज्ञाद्यपदार्थत्वत् ।। तदनुपपन्नम् -व्यम् - गातु यज्ञाय वित्त्वा' इति यज्ञसमाप्तिलिङ्गात् । अतो यथापाठ प्रयोग । धारण-धानम्- गार्हपत्यपदरूढता सर्वेषा गृहपतिसयोगेऽपि पङ्कजादिवदेकत्र वर्तते ॥ इदानीमन्वाहर्यपचनशब्दनिर्वचनम् , -- क्रूर पचन:--' यद्वै यज्ञस्य क्रूर यद्विलिष्ट' इत्यादिब्राह्मणस्य व्याख्यानम् । सभाया अधिकग्रहणनिदानम् । थ्यः-सभ्यावसथ्ययोरिह सूत्रकारानुपादानेऽपि यजमानोपस्थानदर्श- नात्तयास्तष्णीमुपसमिन्धन कर्तव्यम् , तदर्थ तच्छब्दयोरप्यत्र निर्व- चनम् । तयोस्तूष्णी-दर्शनात् --'व्याहृत्यन्तेषु तयोस्तूप्णीमुपस- मिन्धनम् । दक्षिणामरूवम् ॥ ४ ॥ 1 मुक्त्वोपरि-क 2व्य स्यान्-क. हिसास-ज. 4 सर्वविकल्पु सयो -ख ग घ ॐ सर्वविकल्पेष्टितस्यात्र पाठ -क ० यतो-क तयोरपि तूष्णीमुपस 7 सर्वविकल्पेषु व्याह-क्र. घ - 6 . । 17 ख १, सू. ५-६ ] श्रीरामाग्निचिट्टत्तिमाह तवूर्तस्वामिभाष्यभूषिते

(स) तिसृभिस्तिसृभिर्वोत्तमां तु जपेत् आहवनीये वाऽऽदध्यात् ॥ ५॥

जपे विव्यस्थापवर्ग व्यवस्था च (भा) 'सबविकल्पेषु तिसृभिम्तिसृभिर्विहव्यम्यापवर्ग । अवधारणा- दस्मिन्नेव पक्षे उत्तमाया जप ॥

(सू) व्याहृति 'भिरन्वाधानमेके समामनन्ति ॥ ६ ॥

(भा) एकैकया 'व्याहृत्याऽन्वाधानम् । स्वयमातृण्णोपधाने समस्तोप [एकैक-याहृतिग्रह हेतुः] दिष्टाना विभागकरणात् । अत्र तु गार्हपत्यादि । वाजसनेयिना प्राक्स- 5 6 (ब) तिसृभिस्ति र्गः -ममाग्ने वर्च इत्यनुवाकसमाप्तिम्तिमृभिरिति वृ पक्ष। अवधार-जप: अत्र तूत्तमा जपेदित्यर्थ । नैकैकपक्षे सा सरप्या आहवनीये वा सर्वाम्ममिध आदध्यात् पञ्चापि । सर्वसमिधामुपलक्षणार्था सख्या नेतरेषु ॥ ५॥ एकैकया नम्-यद्यपि व्याहृतिभिरित्युपादेयगतत्वन बहुत्व. बहुवचनाविवक्षा विवक्षा प्राप्ता , तथाऽपि भिन्नार्थत्वात् । स्वयमा करणात् - भूर्भुव- स्सुवरितिस्वयमातृष्णा उपदधातीति समम्तोपदिष्टाना सूत्रकारेण भूरिति- चैतया व्याहृत्येति विभागोपदेशात् । अत्रतु--- वचनात्-व्याहृतिपक्ष , 1 5 तत्र तु- 6 1तिसाभस्तिसभिवा इत्यन्त पृथक्सूत्र रुद्रदत्तस्य । विहव्यानुवाकस्य दश चस्य तिसभिास्तमभिपनामिन्ध इात तन्मते त्यऽन्वय 2 सर्वकल्पेषु- -ज स्त्रीनग्नीन् - कृत्सकृदु तामि-ख व्याहतीत्यन्वा-ज तु शब्दात् । अ।-क. ख ग घ -तुशब्दप्रयोगात्-घ मनचैकस्मिन् पक्ष-घ यनेकैक स्मिन् मु पु) 2 SRUTIIA VOL I 18 आपस्तम्ब गोतस्त्रे प्रयमप्रने प्रथम पटल [य १, स (भा) स्थावचनात् । तिसृभिस्तिसृभिरेकैकस्योपदेश.' । अथ कर्मानु- सकल्पा.] पूर्वम्-सारस्वतहोमयो. पुरस्तात् दर्शपूर्णमासावारप्म्य ताभ्या यावज्जीव यक्ष्य म्वर्ग लोकमवाप्नवानि इति सकल्प । सर्वकामाना' वा कामनम् । 3 सारस्वतान्वारम्भणीयाचतुर्होतृणा सर्वदर्शपूर्णमासार्थत्वात् । 1 यदा त्वा हारपृथक्त्वे काम तदापि सारस्वतहोमयो (योश्चिन्ता)पूरम्तात् दर्श- - 6 यो यक्ष्य 7 , [बहुवचनभावः] (वृ) वाजमनेयिना ममस्तोपदिष्टाना विभागकरणात्प्राक्सम्थावचनात् । तिसृभिस्तिसृभि-देशः-व्याहृतिपक्षेऽपि पूर्वोक्तबहुत्वविवक्षान्यायेना- हवनीयायेव । अयकर्मानुपूर्वम् संकल्पः -यद्यपि मानसव्यापार- सिकल्पावाचिक एव] रूपस्सकल्प तथाऽपि तद्वाचकशब्दोच्चारणपर्यन्त एव । इत्युक्ता न यजते' इत्युच्चारणपर्यन्तनिर्देशात् ।। [नित्यकामनापपात्त । नित्याधिकारेऽपि फलनिर्देशा मोक्षार्थत्वात् । नम्मिन्नपि म्बर्गनिर्दे- शम्याविरोध । अपरिमितनिश्रयसरूपमोक्षवाचित्व म्बशन्दम्येत्युक्त पूर्वम् । निश्रेयसार्थिना तदपि नाभिसधातव्यमित्यमी पक्षा । मर्वका मनम्-युगपत्कामनापक्षे ।। ननु किमिति सारम्वतहोमयो पूर्व सकल्प । यावता पौर्णमा- ? उच्यते-मारस्व-र्थत्वात् । सकलप्रयोगसाधा [पुरस्तात्संकल्पहतु! रणसकल्प कृत्वैव तानि कर्तव्यानि । यदात्वा-रप्स्य - इति सकल्प । म्यारम्भ काले युक्त 1 मन्यावस. यावा यत्र तृष्णामुपसचिनायो () कर्मानुपव्यम-ज. झ ञ नाकामनम-अ प्रया तया { इति मुद्रितति पाठ । "त्वामाग पृ- झ मयोचिन्ता । दर्श- मकालेन- -क भाल झ ५न तदाभ-क 2 5 ख १, सू ६] श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 19 (भा) पूर्णमासावारप्स्ये ताभ्या यावज्जीव यक्ष्ये त्रिंशत वा वर्षाणि 1 जीर्णो वा विरमण करिष्ये इत्यतावदुक्त्वा हुते चतु)तरि - परित्यक्ते चामौ दर्शपूर्णमासाभ्यां यक्ष्ये स्वर्ग लोकमवाप्नवा नीत्येवमादय कामा ॥ [वपनकाल.] पौर्णमास्यादौ वपनम् ॥ [प्रथमद्वितीयादि प्रयोगभेदेन तद्विशेषः] ततो विद्युदसत्यित्राम्नानात् ॥ (वृ) नात्र काम. फलनिर्देश । ताभ्या-करिष्ये -- एतावदुभयत्र साधारणम् ॥ इत्येताव-कामाः-पौर्णमासीप्रयोगादौ सारम्वतहोमयो' पुर- [संकल्प वैलक्षण्यं प्रयोजन च स्तान्नित्याधिकार सकल्प्य प्रयोगादौ कामसकल्पः । तदा'कामा धि- कार प्रसङ्गेन नित्याधिकारस्यापि सिद्धि । [वपनस्य फल सकृत्त्वं च] पौर्ण-नम् -. 10 वपनस्यापूर्वाश्रयपुरुषयोग्यता 1 पादनेन पुरुष सस्कारत्वाद्दर्शपूर्णमासाभ्यामेकापूर्वसिद्धेः तद्योग्यता पौर्णमास्यादौ 13 सकृत्कृतेनैव सिद्धति नोभयत्र वपनम् । अत एव 'अप्यल्पशो लोमानि वापयते' इति प्रतिपर्व वपन वाजसनेयिमतेन विकल्पेनोपदिष्टम् ।। [वपनाध्य विद्युदसि] ततो विद्यु-नानात्-पर्वणि च केशश्मश्रु वापयत इत्युक्ता उपस्पर्शनानानात् वपनादूर्ध्व विद्युदसीत्युपस्पर्शनम् ।। 1 जीर्णोविर-ख 2 तारत्यक्ते- 3 नीत्यादय -झ ञ 8 इतिसाधारणम्-घ. 7काम्याधिकार-क 8धिकार प्रयोगप्र-घ प्रसङ्गे-क पूर्वाश्रय-क 11 पानद्वारेण पुरुष-घ नैव-ख. ग घ 2* 11 ' 4 त्यत्राना- नानात्-क त्याम्नानात् ख 5 नात्र फलान-झ 10 पर्णिमास्या 13 सस्कृत 12 सस्कारकत्वा क 20. आरस्तम्बश्रौतसूत्र प्रयमप्रने प्रथम पटल [म्ब १, सू. ७ > 6 8 (भा) ततो विहरण जप समिन्धनमिति क्रम प्रथमे । 2 अन्येषु हुत्वाऽमिहोत्र अमुना यक्ष्ये इत्युक्त्वा कामा वपनम् । 'विद्युदसि ततो विहरणादि । [सङ्कल्पप्राक्तफलम् यदि त्वसकल्पिते ऋतौ "विद्युदसिकामो वा' क्रियेत न ज्ञायत कम्य क्रतोरारम्भ इति । उपदेशो वपन विद्युदमि ऋतुसङ्कल्प. कामो : विहरणमिति ॥

(सू) "संनयतः पलाशशाखां शमीशाखां वाऽऽहरति बहुपर्णा बहुशाखामप्रतिशुष्काग्रामसुषिराम् ॥१.१.७॥

सान्नाय्यशब्दार्थ.] (भा) यम्मात्पशुभिरोषधीभ्य इन्द्रस्येद्रिय सनीतमात्मनि तम्माधि च पयश्च मान्नाय्यम् ।। यत्समनयन् नत्सान्नाय्यस्य सान्नाय्यत्वम्' इति । तेन यो यजते स सन्नयन्नित्युच्यते । तम्य सन्नयतः । पलाशम्य प्रयोगारम्भस्सङ्कल्प। प्र (५) ततो णम्--यक्ष्यमाण इति प्रयोगारम्भात्पूर्वत्वमवगम्यते । अत. सकल्पात्मागेव युक्तम् , सकल्पम्य प्रयोग गरम्भरूपत्वादिति ॥ ६ ॥ सानाय्यनिर्वचनाकर यस्मात्पशुभिरो-य्यत्वम्-इन्द्रस्य वृत्र जघ्रष इत्यादि . अन्येषु तु हु-झ 1 विहरण जप -क ख गाईपन्यात् निगग्निमुहर लम्माननीय पणाय दक्षिणानस्तदायतने निधानं विहरणम् । (श्रा १. न ) 'कम अन्य। ग अ. क्रम प्रथमोऽन्येषु -ख तना विद्युमि-ख गव यदिह्मनकरियत ख ग अ. । विद्युठाति-पत्र. ग. विद्यु-का-स. 7 वा यजमाने प्रथममुकत्वास्कि -अ. विहरणम प्र. मानाये न मदार्शिके दधिषयसी । ताभ्या प्रवृत्तेज्य सन्नयन्नित्युच्यते (1) 10 दाधरयसांस्सामा पा- ख्या-क. ३ 8 ९ 21 -5 ख १, सू • ] श्रीरामाग्निचिद्वृत्तिमहितधूर्तस्वामिभाष्यभूषिते (भा) शाखा-पलाशशाखा। शम्याश्शाखा- शमीशाखा 1 तामाहरति । पर्णानि-पत्राणि ॥ [सनयन इत्येतत्फलम्] सनयत इति वचनात् सान्नाय्यार्था शाखा नोपवेषार्था । लोकप्रसिद्वाना द्रव्याणा"मुपादानमिहानुपदेशात् । बनि पर्णानि बह्वयश्च शाखा यम्याश्शाखाया । अग्र प्रत्यशुष्का अप्रति- शुष्कामा । असुषिरा --- यस्या नान्तश्छिद्रम् ।।

(सू) "यं कामयेतापशुस्स्यादित्यपर्णा तस्मै शुष्काग्रामाहरेदपशुरेव भवति ॥ १.१.८॥

यं कामयेत पशुमान् स्यादिति बहुपर्णा तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनं करोतीति विज्ञायते।।

[सूत्रसमतः श्रुतिभाव'] (मा) अपशुत्वादयः प्रतिषेधा अनिष्टत्वात् । न ह्यशुभमृत्विक् चिन्त- येत् ! सूत्रकारमतिश्च पदाभ्यासप्रतिषेध' इति । (वृ) ब्राह्मणे सान्नाय्यशब्दस्य निर्वचनमुक्तमित्यर्थ । पर्णानि-पत्राणि इति बहुपर्णामिति पर्णशब्दस्यार्थ ॥ [उपवेषादानम्] लोक प्रसि-पदेशात्-इह विशेषानुपदेशात् पौर्णमाम्या- मुपवेषकाष्ठाधुपादान शाखाभावेऽपि ।। अपशुत्वा-चिन्तयेत्-यजमानस्य ।। वाक्यस्य प्रतिषेधपरता सूत्रकारमति-षेधः:-'य कामयेतापशुस्स्यादिति पराची 1 तामानयति-क 2 तामाहरति सनयत -ग द्रव्याणा कार्या- नाम्-च 6 य कामयेतापशुस्स्था दित्यगुणायावजनार्थं न तु अध्वयुकामवशात्तस्या एव ग्रहणम् । यजमानपरिक्रीतस्य- विज तदहिते प्रवर्तनायोगादिति तु रुद्रदत्त , 7 प्रतिषेवस्त्विति, - - - 4 अस्याश्शा-क ग 5 का असु-ञ. 22 । आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न प्रथम पटल खि १, स. १०. [श्रुतिन्यायसाध्या निर्वाह! (भा) उपदेशोऽध्वर्युकाम इति । बहुपर्णप्रगमार्थमिति न्यायः

(सू) सा या प्राच्युदीची प्रागुदीची वा भवति इषे त्वोर्जे त्वेति तामाच्छिनत्ति ॥१.१.१०॥

[ग्राह्याशाखा (भा) उत्तरा सैव केवला यम्या नान्यदुत्थितम् । वृक्षस्य प्राची उदीची वा ब्राह्मणऽधिकृतत्वादिति ।। - (कृ) तस्येडामुपहयेत' इत्यस्य प्रतिषेधपरत्वेन पदाभ्यासप्रतिषेध इति सूत्रकारेणोक्तत्वात् ॥ न्यायसमन्वय.] उपदे-कामः-सूत्रकारेण कामोपदेशात् ।। बहु-न्यायः-उत्तरविधिप्रशसार्था पूर्वस्य निन्देति । तस्मा- द्बहुपर्णाप्यापदि पाया। [ग्राह्यशाखाविशेषविवरणम् ] उत्तरासै-त्थितम् -- सा या प्राच्युदीचीति सेत्युपादानं यस्या' नान्यदुस्थित सैव केवला ग्रहीतव्येत्येवमर्थम् । उत्तरेति 5 बहुपर्णामित्युक्त्वा पूर्वनिषिद्धापेक्षयोत्तरा ॥ [दिगवधिः वृक्षस्य-धिकृतत्वात-ब्रह्म वै पर्ण इति प्रकृत्य यत्प्राची- माहरेदिति वृक्षापेक्षया प्राच्याद्यवगतः ।। एव गुणा आहायर्या शाखा यस्य वृक्षस्य प्रागादिषु दिनु प्रवृत्ताभवति तामाच्छिनत्ति । भवत्यन्तन वाक्य भत्तव्यम् (5) 2 प्राचीवादीची-अ. ३ पदाभ्यासप्रातेषेध इति वाक्यस्यार्थ हाहाकल्पे भाष्यवृत्ति या विशीभविष्यति. 4 एतत्सूत्रतुल्यश्रुतिस्थले निषेध एव सूत्रकारेणोक्त इत्यधिकम् (मु.रा) न्यदुपस्थित सुषिरत्वादि-मु पु. पा. 1 4 6 23 2 खं १, सू ११] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषित (भा) लोके यदनर्थक तत्पुनरुक्त तद्वच्च सूत्रकारव्यवहार. । अतोऽ- न्वादेशेषूपसर्ग'बहुत्वे च न दोष । उपदेश मतादुच्यते पारहार । [शाखाच्छदक्रम.] या त्वविरुद्धा तामेवाच्छिनात्त यथाऽन्या न छिद्यते । पर्णमपि आच्छिनत्त्येकयत्नेनाविश्रान्त ॥

(सू) अपि वा इषे त्वेत्याच्छिनत्त्यूर्जे त्वेति सन्नमयत्यनुमार्ष्टि वा ॥ १.१.११ ॥

इति प्रथमाखण्डिका ॥

[संक्षेप. क्वचिन्नादृतस्सूत्रकृता] ) (७) लोकेयदन-न दोष:-अस्यार्थः-या प्राची तामाच्छिन- त्तीत्याद्यनुबन्धानां प्राप्तार्थानुवादित्वेऽपि न दोषः। उपसर्गशब्दोऽ- नुबन्धपरः ॥ [यत्तत्पदकृत्वम्] उपदेशमता-नाछिद्यते-या तामितिपदयोः प्रयोजन यस्यां शाखाया छिद्यमानाया शाखान्तर न छिद्यते ।। [यथेत्यादिनियमफलम्] पर्णमपीति-- तथाचामावास्याया छेदननिषेधस्मृतिरप्यनुग्रही- ष्यते ॥ [छदव्यतिक्रमेविशेषः] आच्छिनत्ये-न्त:-अविरुद्धशाखाच्छेदना भावे एकयत्नेनैक- पर्णमात्र "स्याच्छेदनमित्युपदेशपक्षः ।। - 2 मता 1 उपसर्गबहुत्वेऽपि-झ बहुत्वेऽपि-क बहुत्वेषु च-ख तूच्यते-ग तासाच्छि- 4 सन्नमयति-ऋजूकरोतिवकत्वे । अनुलोममनुमार्टि (रु) 5दने-घ. स्यापच्छे-झ इतरया 24 आपस्तम्बश्रोतसूत्रे प्रयमप्रश्ने प्रथम पल खं २, सू १ [कर्तव्यस्वरूपं अध्याहारनिषेधश्च । (भा) सन्नमनमृजूकरणम् । मूलादारभ्याऽऽग्रात् म्पर्शनमनुमार्जनम् । छिनीति सन्नमयामीति केचिदध्याहार कुर्वन्त्यपूर्णीर्थेषु , न तु तत् , सूत्रकारानुप देशात ॥ -ति प्रथमाखाण्डका ॥(म ११॥ , b 7

(सू) इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृताम् । बहुपर्णामशुष्कायां हरामि पशुपामहमित्याहरति॥१.२.१॥१२ [प्रागुढीचीरूपदिग्ख्यवस्थाहतुः। (भा) आहरणमत्र ' प्रागुदीच्या मेवेति कचित् लिङ्गात् ' ! " अनिवृ त्तिर्वा , कथम् । उच्यत. --भाविप्राक्तमुदक्तुभत्याधान इति । अनूहश्च (कृ) सन्नमनमृ-नम्-छेदनभेदनेत्यादिविधानात् । छिनमि-र्थेषु-इषे त्वा छिननि ऊर्जे त्वा सनमयामीति ।। न तु-शात्-यथा महेन्द्र महन्द्रयाजिन इत्युपदेक्ष्यते ॥ इात प्रथमा खटिना - | दिडनियामकविवरणम् | आहरणम–लिङ्गात् ;-इमा प्राचीमुदीचीमित्युभयनिर्देशात् केवलपान्यामुदीच्या वा नापपद्यत इति । [ अनिवृत्त्यनूहहेतुविवरणम् | अनिवृत्तिर्वा-त्याधाने, तम्यां प्रागन शाखापवित्रमत्या-

दधात्युदमातरित्याधान यद्भावि प्राक्तुमुदक्त तदननोच्यत इति सर्व- पक्षेषु मन्त्र इति । अनूहश्च-संस्तवनात्। केवले प्रातोहात्मके वायव्य पयो भवतीत्यादौ प्रकृतिम्थम्य सस्तवात ।। सूत्रकारणानु-अ 2 प्रागुदीचालित्वाप मन्त्रस्य प्राच्युदीच्योर निवृत्ति शाखाजात्याभप्रायात् (रु) मन्त्रा -ख 4मेवशाखायां-घ. लिङ्गात्केचितू-क. 6 अनुवत्तिा ख उन्यते-क अ. - 7 25 1 . 6 खं २, सू ३] श्रीरामाग्निचिद्वृत्तिसाहितधर्तस्वामिभाष्यभूषिते [दिग्द्वयेऽपि मन्त्रानिवृत्तिः अनूहस्तद्धेतुश्च] (भा) केवलेऽपि प्रातदोहे 1 प्रकृतिस्थस्य - सस्तवनात् । जात्यैक्याच्च 2 सस्तवः , यथा नवेषु लागलषु एभिर्वय जीवाम इति । 3 त्वया होता सतनोत्यर्धमासान्' इत्यर्धमाससतान प्रकृतिस्थ उच्यते । विकृतावपि' तदेव । कालान्तरे वर्तमाना स्तुतिरिति ।

(सू) वायवः स्थोपायवः स्थेति षडवरार्ध्यान् वत्सानपाकरोति ॥१.२.२॥१३॥

दर्भैर्दर्भपुञ्जीलैर्वा ॥१.२.३॥१४॥

[मन्त्रावृत्तिस्तद्धेतुश्च (भा) पृथक्करण मातृभ्योऽपाकरणम् । तत्र मन्त्रावृत्ति प्रतिवत्सम् । एकयत्नेनाशक्यत्वात् ; यद्यपि बहुवचनम् ॥ (वृ) कथ वैकृतशाखाया तत्सम्तवोपपत्ति-जात्यैक्याच्च संस्तवः:- शाखाजात्यकत्वात् ॥ [दृष्टान्तार्थ.] लोके , यथा--जीवाम इति; अप्रवृत्तेष्वपि कर्षणे पूर्व- 3B लाङ्गलसजातीयत्वा त्सस्तव ।। तथा ,-त्वयाहोता-स्तुतिः -तथा च ,--इषमूर्जम- भिसस्कृतामिति भूतनिर्देश उपपद्यते ॥ [आवृत्तिहेतुविवरणम् तत्र-क्यत्वात्। यद्यपि बहुवचनात् सख्यायुक्तत्वम् , तथापि सकृदनुष्ठाना शक्ते असभवता मन्त्रावृत्तिरिति भवत्यावृत्ति । 1 हे माय दोहेच-क स्थस्य प्रागुदक्त्वस्य स-अ. रास्तवनादिनि-स. ३ इति । यथा वा वेदे, वय -ख वेदाकृते कालान्तरे वर्तमानाया स्तुतिरिति-ख. ञ (विकृतावपि वेदस्यकालान्तरे वर्तमानस्य स्तुति -मु-पु-पा) 5स्थेति तया-क 6 अत्रार्धशब्द स्थानवाची बहुवचन तूपरमन्त्रवत् सर्वपक्षम् । (रु) पुञ्जीलं स्तम्ब (रु) -अ वैच-ग " शक्ते बहुवचनस्याविवक्षा अस-क ? 8 - 9 2 इति । यया वा त्वया-अ 4 वपि 7 8 त्सस्तव । 26 आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने प्रथम पटल. [खं २, सू. ४ 4 [षडवरार्थ्यपदार्थ मतान्तरं च] (भा) अवरो भागष्षट्कृत्व । कुम्भी परायेति सूत्रान्तरे । पुञ्जील 1.. स्तम्ब..॥

(सू) देवो वस्सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति ॥१.२.४॥१५॥

(भा) गावो यत्र चरन्ति स गोचर. । तदर्थ प्रस्थापयति । [मन्त्रयत्तातदनावृत्तिहेतुश्च अघशग् सान्तेन मन्त्रेण देवभागभित्यपि लभ्यते न तूपदेश । () बहुवचनस्याविवक्षा । अवरोभागषद्कृत्वः, षडवराळनित्यर्ध- शब्दो भागवचन । अवराधसंबन्धिनो वत्सानवरायानिति ।। मतान्तगशयः]] कुम्भी परायेति सूत्रान्तरे-अवरभागे निर्दिष्टे परभागा- पेक्षायां यावत्कुम्भीपूरणदोहनसमर्थगवा वत्सानपाकुर्यादिति सूत्रान्तर- वचनम् ॥ [अनुपदेशताहेतुः] अघशं लभ्यते;-आर्षपाठस्य "ह(स्प)ष्टार्थत्वात् । न तूपदेश इति; ब्राह्मणे देवेभ्य एवैना इन्द्रायाप्याययतीतीन्द्रसंबन्धावगमात् ।। [गोप्रस्थापन इवात्रापि व्यवस्थापनम्] अत्र इन्द्रग्रहणं प्रदर्शनार्थम् । तेषा महेन्द्रो देवतेति महेन्द्रस्थापि स्वशाखोक्तत्वात् मत्रपाठे देवताविशेषानिर्देशाच्च यथाधिकार व्यवस्थया देवतोपलक्षणम् । बहु दुग्धीति वाग्विसर्गविधिविशेषे यथा- देवतमेव प्रसौतीति दर्शनाच ॥ 5 ॥ 7 8 1 पुजील-स्तम्ब (मु-पु-पा). स्तम्ब-क. ख. मन्त्रे देव-अ. 4दश इति-ख अ. 5 यावत्कुम्भीपूरणसमर्थोहन गवां-क्र. दृष्टार्थत्वात्- य.घ. तत्र-घ. 8 प्रदर्शनाच-क. 6 27 3 खं २, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) नावर्तते प्रतिगु; 1 यद्येकयत्नेन प्रतिष्ठन्ते गाव ॥

(सू) प्रस्थितानामेकां शाखयोपस्पृशति दर्भैः दर्भपुञ्जीलैर्वा ॥१.२.५॥१६॥

शाखयोपस्पर्शन तूष्णीम् ॥ [गोप्रस्थापनमन्त्रपाठपक्षी

(सू) 'आप्यायध्वम घ्निया इन्द्राय देवभाग 'मेके समामनन्ति । महेन्द्रायेत्येके ॥१.२.६॥१७॥

समामनन्ति-परिपठन्त्यन्ये शाखिन ॥

(सू) इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः ॥१.२.७॥१८॥

निगमा –मन्त्रा । उपलक्षणं क्षेपः ॥

(सू) शुद्धा अपस्सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परिवो वृणक्त्विति प्रस्थिता अनुमन्त्रयते ॥१.२.८॥१९॥

नावर्तते-गावः, यत्नान्तरेण प्रस्थापने मन्त्रावृत्तिः ॥ इन्द्रायदेवभा-त्येके, इति शाखान्तरोपदेश । तस्मिन्नपि पक्षे व्यवस्थयोपलक्षणम् ॥ 2 1वत्सविनाकृताना युगपत् शक्यनिष्कासनत्वानमन्त्रावृत्ति (रु) प्रस्था- 3 पनमन्त्रस्य शाखान्तरीयौ पाठविकारो दर्शयति । (रु). नया-क. 4मित्येके-क 5 निगम्यन्ते येषु हविष प्रतियोगित्वेन रूपेण देवतास्त मन्त्रा निगमा (रु). 8 अनुपूर्वोऽभिपूर्वश्च मन्त्रयति तदभिसधाय मन्त्रोच्चारणे प्रयुज्यते अभिपूर्वस्तु तस्मिन्नेवाभिमुख्याधिक (रु) 1 4 28 आपस्तम्बत्रौतसूत्र प्रयनप्रश्ने प्रथम पटल [ख २, सू महेन्द्रनिषेधम्तहेतुश्च (भा) इन्द्राय शरद इति , -नात्रमहेन्द्र ॥ अवर्तमानप्रयोगा यम्मादुच्यते । अनुमन्त्रणम् तमनुमधाय वचन तन्मुखेनैव ॥

(सू) ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते ॥१.२.९॥२०॥

अभिपर्यर्थ । गृहानभिमुख पर्यावर्तने ॥

(सू) यजमानस्य पशून् पाहीत्यग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति "पश्चात्प्राची वा॥१.२.१०॥ २१॥

मित्रव्याख्या (भा) अमयगारे यत्तिष्ठति निवपणार्थमन तदमिष्ठम् । अमीना- मगार अमयगारम् । पुरस्तात्-अनसोऽमचगारस्य वा पुरस्तात् । (वृ) नात्रमहेन्द्रः-उपलक्षणीय ॥ [महाद्रप्रतिषधंह तुविवरणम् | अवर्तमानप्र-दुच्यते--शतमिन्द्राय शरदो दुहाना इति शतसवत्सरसंबन्धिदोहनाभिधानेना वर्तमानप्रयोगनिर्देशात् असमवेता- भिधायित्वात् ॥ 7 ४ 1 1 महेन्द्र । वर्तमान-ग आवर्तमान -क. न्द्र वर्तमान -ग यस्मा उच्यते-क. ग. तदभि-क तमभि ग तदनु अ +अभिमुख प्रतिनिवतंत (रु). 5गृहायाभिमुख -क. गृहाभिमु- पश्चाद्वा-क. 7 इदं भाध्य तद्वति च भारद्वाजमतेन महेन्द्रोपलमणमिच्छन् रिस्थति रुद्रदन । शतमिन्द्रायत्यस्य दोहदेवता संबन्धबोधकतया निगमत्वमपीन्छति । भाष्यवृत्तिकारी तु आशामनीय भाय्यनेक- दोहनिर्देशेन प्रयोगासमवतबोधकत्वं मन्वाते ? 8 अवर्तमान क. ग्त्र. ग, घ. 29 -अप्रकाश 2 ख २, सू ११] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) प्रतीची-1 प्रत्यगग्राम् , अपरतो वा प्रागग्रामुपगृहति- करोति ॥ [मन्त्रनियमनम्] मूलतो निधान सस्कारो गो कालने कृतार्थायाश्शाखायाः 4 'अत पशौ निवृत्ति ॥

(सू) यो वा अध्वर्योर्गृहान्वेद गृहवान् भवति । आचतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिप्यामीत्येते वा अध्वर्योर्गृहा य एवं वेद गृहवान् भवतीति विज्ञायते ॥१.२.११॥२२॥

'इति द्वितीया खण्डिका ॥ 6 प्रथम पटल ॥ [ अध्वर्युशब्दार्थः कर्माङ्ग ज्ञानम् ] (भा) अध्वर्युरध्वरस्य नता। तस्य यो यजमानो गृहान् वेद कर्माणि , तम्याऽपि गृहा भवन्तीति 'फलस्तुति ॥ (वृ) गोका-निवृत्तिः,-पशूना गोपीथायेति लिङ्गात् । उपगूहन सम्कारो गोप्रस्थापनार्थशाखाया ॥ यो वा अध्वर्योहान् वेदेत्यस्यार्थमाह , तस्ययो-कर्माणि : गृहशब्द कर्मणि वर्तते । अध्वर्यों कर्मणा यजमानेन वेदन कर्माङ्गम् ।। तस्यापि-न्ति -कर्माणि भवन्तीति ॥ फलसंस्तुतिः-फलविधि ॥ प्राग्गतामिति तु रुद्रदन 2 पालन-ख कृताया शाखानि वान भाव्युपयोगार्थम् , न वत्सापाकरणशेष । अत पाशावपि भवत्येवेति रुद्रदत्त तस्मात्-क गृहवानव वदनस्य परार्थ- त्वात्फलवचन प्ररे।चनार्थ ततश्च यजमानस्येवेदमेव विदुष फलमिति न शङ्कितव्य- 3 - 1 प्रत्यग्गता अत-अ. + ५ 2-क 7 मति (रु) 30 2 आपस्तम्बश्रौतसत्र प्रथमप्रश्न प्रथम पटल [ख २, मू ११ (भा) कर्माङ्गत्वात् ज्ञानस्य , न ह्युभय कुर्यात् ऋतूपकारं फल चान्तरेण वचनम् ॥ [सूत्रानुक्त व्यवस्था यानि त्वनिबद्धानि सूत्रकारेण यो वै सप्तदशमित्येवमादीनि तान्यपि याजमानानि अनियतानि फलसम्तुते । कर्माङ्गत्वेनाविधा- नात् ॥ [अवधानम् समीक्षण--अध्वर्यो स्वकर्मणां ध्यानम् ।। [ अध्वर्युकर्मगणनम्] प्रणयन कृत्वा अग्नीनन्वाधास्ये ततश्शाखाऽऽहरणम् ततो वत्सापाकरण करिष्ये इत्येव चतुर्णां चतुर्णामिष्टि 'पशुबन्धेषु । एवमेते कर्मपदार्था अध्वर्योहा इति ॥ 3 (वृ) कर्माङ्गत्वा-वचनम् -अतो नित्यवद्यजमानेन कर्मवेदनं कर्तव्यम् फलेच्छया विनापि ।। [ अनैयत्याविवरणम् ] यानित्वनि-नाविधाना-य एव वेद प्रतियज्ञेन तिष्ठति न यज्ञाद्र शत इति सप्तदशत्ववेदनस्य फलसबन्धावगमाद्याजमानत्व सूत्रकारेणानिबन्धनादनित्यत्वम् । यो वा अध्वर्योरिति तु सूत्रकारेण बन्धनऽपि कर्मणामङ्गतयानित्यत्वात्फलाभाव. ।। [अध्वर्युकर्मव्यवस्था एवमेते-गृहा:-अभिसमीक्षणमाध्वर्यवम् । वेदन याज- मानम् । तत्र वेदने चतुस्सत्यानियमो नास्ति ।। . 1 फलस्तुतनियतानि । समक्षण-ख ग, अ. 2 करिष्यामीत्ये-स. 3 चतुर्णामिष्टि-ख झ 4 पशुबन्धेषु ध्यानम् क ख ग. घ.(त्ति-पु) 31 ख ३, सू १३ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [सूत्रशैलीविशेषपरिचयः] (भा) यत्राविकृत ब्राह्मणमुच्चारयति तत्र विज्ञायत इत्याह ।। [सौत्रक्रमशब्दार्थाध्वर्युशब्दानुगुण्ये उक्त चेति पदार्थप्रमाण कर्म । उचितपदमध्वरवाचीति ।। इति धूर्तस्वामिभाष्ये प्रथम पटल ॥

(सू) उत्तरेण गार्हपत्यं असिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता ॥१.३.१॥२३॥

यत्रावि-यति-प्रत्यक्ष पठ्यमानम् । इत्याह ;--सूत्रकार ॥ उक्तं च-त्रयो वै गतश्रिय इत्यादिषूक्तमिति निर्देशेऽपि प्रत्यक्ष- ब्राह्मणपाठोपन्यास. । उक्त चेति-1 उक्तमित्यत्रापि चेत्यर्थ [सौत्रस्य कर्मपदार्थस्य निर्देशः] पदार्थप्र-कर्म: -आचतुर्थात्कर्मण इति कर्मशब्द. पदार्थ । | अत शाखाहरणपदार्थ छेदनाद्याहरणान्त । एवमन्येऽपि । पदार्था. साङ्गप्रधाना एकैक कर्म । [प्रकृते अध्वर्युशब्दानुगुण्यनिर्वाह उचितप-चि -अध्वरशब्दस्य सोमयागवाचित्वात् अध्व- युरध्वरस्य नेतेति दर्शपूर्णमासादिकर्तरि गौणतया औचित्येन वर्तत इति । इति द्वितीया खण्डिका पर इति कौशिकन रामेणाग्निचिता विरचिताया बूर्तस्वामिभाष्यवृत्तो प्रथम पटल 1 उक्त चेत्यत्रापि चे-घ अत्रापिंचेत्यर्थ (मु रा) 32 आपस्तम्बश्रौतसत्र नयमप्रश्ने द्वितीय पटल [खं ३, सू. ३ 1 (भा) उत्तरेण गार्हपत्यमित्येनबदूरवाची। अदूरेणोत्तरतो गार्हपत्यस्य असिदो-दात्रक । पशु -- पार्श्ववति । अनो वहतीत्यनडान् ।।

(सू) देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुवाऽऽदत्ते । तूष्णीमनडुत्पर्शुम् ।। १.३.२ ॥२४॥

विशिष्योक्तिफलम् आदानक्रमश्च । यदि 'नाच्यत तूष्णीमनडुत्पशुमिति ' अर्था 'न्नीयतान्यनापि । 'अताऽध्वर्युरादद्यात् तूष्णीमितिविधि । वाग्यत आदत्त इत्युपदेश. ॥

(सू) यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वाऽसिदं प्रतितपति ॥१.३.३॥ २५ ॥

अन्यत्रा यभिमन्त्रण, विशेषशब्दफलादि च (भा) अभिमन्त्रण प्रतितपनार्थम् । तम्मादाहवनीयस्यापि , यदि तम्मि- यदित्यादिनिक्षितानिगम् । () यदिनाच्येत-श्रीयतान्येनापि:- अन्य नापि लवनार्थम् । नाध्वथुरादद्यादादानकाल ।। वाग्यनस्यालाभ। अताऽध्व त्युपदेशः-तूप्णी ग्रहण वाग्यमनार्थम् । अर्थ- प्राप्तमादानमनूद्य असिंद मन्त्रनियमात । एष हि चेष्टानां कता भवतीति वचनादन्तरणापि तूष्णीग्रहण मध्ययणैवानडुत्पशुरादीयत मन्त्राश्च निवर्तन्त इति ॥ 1 पशु पावास्थि (रु) वडारवस्य-क. 2 नोच्यते-अ. मिति तदानी-ख. मिति अयादानायततद वयु-अ * मीयेत नावयु-क. ध्वयुरादद्यादितिविधि । वाग्यत आदद्यादि-स्व 1 तदध्वर्युराददातीति विधि । वाग यत आददाती-ग II. तद 33 1 2 4 5 ख ३, सू ५, श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) स्तपनं क्रियते तस्यैव चोत्तरतो निधानम् । गार्हपत्यग्रहण त्वास. दाभिमन्त्रणनिवृत्त्यर्थम् । प्रतितपन एव वा विकल्प । निधानमुत्तरतो गार्हपत्यस्यैवाभिमन्त्रण च ।।

(सू) न पर्शुम् ॥ १.३.४ ॥२६॥

प्रतिषेधप्रयोजनविशेषः] (भा) 'पर्शोस्तपनप्रतिषेधात् + वैकल्पिकेश्वेकस्मिन्नपि विधिरुपदिष्ट ) सर्वार्थो भवतीति ख्याप्यते ॥

(सू) प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ॥१.३.५॥२७॥

[निवृत्तिहेतुः] (वृ) गार्ह-निवृत्त्यर्थम् :-प्रकृतत्वात्तदभिमन्त्रण प्राप्ते , उपवेषमादाय रक्षस पाणि दहाहिरसि बुनिय इतिवत् ।। [विकल्पव्यवस्थाहेतुः] प्रतित-ल्पः -यत आहवनाये हविश्श्रपणपक्षे शूमि- होत्रहवण्यो' स्तत्रैव प्रतितपनेऽपि परत एव प्रयोगदर्शनम् । आहवनीय- होमपक्षे च होमाङ्गानामपि शुन्धनपरिस्तरणादीनामितरयो दर्शनात् हिरण्यकशिमताच्च । [ख्याश्ना नापक्ष्यते पर्शोस्तपनप्रति-ख्याप्यते; -उपदेश एवं साधारण यथा व्रीहिधर्मोपदेशो यवेषु ॥ 1 प्रतिताप एव वा-अ 2 च हिरण्यकशिमतात्-अ 3 पोस्त-अ. अनेकसाधनविकल्पेषु मुख्ये कृतो विधि सर्वार्थो भवतीति (रु) 6 ज्ञाप्यते- स्तत्रैव तथा प्रयोग-क (मु-रा) तत्रैव तप्यपरत एव -झ. क्षे होमा-क (मु-रा) १ दशनम्-घ. दर्शनत्वात् झ उपादान एव-झ - 8 10 , '-ग 6 प्राप्ति -झ 10 3 SROUTHA VOL I 1 - 34 आपस्तम्बश्रौतसूत्रे प्रश्रमप्रश्ने द्वितीय पटल खि ३ सृ ५ [मन्त्रस्य नियमानियमौ] (भा) स्त्रीलिङ्गनिर्देशा(त्वा)त् प्रेयमगादि त्यसिदे मन्त्रनिवृत्ति मानवी हि पशु. स्वधाकृतेति लिङ्गात् । केचिदनिवृत्तिवा । असिदाकृतेरपि मनुना कृतत्वादन्नमयत्वाच्च । द्रव्यगुणो हि लिङ्गम् । अतो न लिङ्गा- दर । उभौ गमनार्थी मन्त्री 3 उभौ गमनाविति वचनात् ।। मित्रनिवर्तकलिङ्गम्। (वृ) स्त्रीलिङ्गनिर्दे-लिङ्गात् ;-पशुलिङ्गात् स्त्रीलिङ्गनिर्देशाच्च असिडे मन्त्रनिवृत्ति ॥ केचिदनिवृत्तिा-ऽसिदे ;-असिदमन्त्रम्य इत्याहुः ।। मन्त्रनिवृत्तिहतृपपत्ति. असिदाकृते च ;-मनुना कृतेति मनुष्यकृतत्वात् अन्न- मयत्वाच्च अन्नसाधनत्वात । स्वधाकृतति-म्वधामन्न लवनादिना करो- तीति कर्तृनिष्ठा। मनुना कृतत्यसिद एव मुख्यत्वादिति पर्शी मनुजातति योगेन प्रजापती वर्तत इति । [लिङ्गानादरहंतु] 'द्रव्यगु-दरः;- अदितिः पाशानितिवत् प्रकृत्यर्थान्वयोपपत्ते ।। प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमाभ- प्रव्रजतीयुर्वन्तरिक्षमन्त्रस्यैव प्रव्रजनार्थत्वमित्याह,-उभौ;-वचनात् - [उभयोस्तथान्य हेतु। प्रतिगमने यो गमनाविति 10 प्रकृतद्वित्वनिर्देशात् ।। 1 स्त्रीलिङ्गत्वात- तृष्णामनडुत्पर्श न पामत्यभिप्रतविशेषवचनात् अवचनाचात्र विशषस्य स्वालिङ्गाविरोधादरभावातविशषणाविशेषाच मन्त्रानिवृत्ति वइन माध्य कचिल्लादिनाक्त पधमव समर्थयत रुद्रदत्त गभना-ज

  • अन्विधिपदिष्टस्मर्वा असिदे । झ कतार-झ

७ योगेन वर्तत इति-क घ 'द्रव्यगुणो-क. 8 अदिति. पाशान प्रमुमोक्तु ' इति मन्त्र एकस्मिन् पशुपाशमाचेन बहुवचनमनात तद्वत इत्यधिक दृश्यत (मुरा) 'व्रजेत्यु-घ 10 प्रकृतत्वनि-झ ( 5 " ३, सू ७] श्रीरामाग्निचित्तिसहितधूर्तस्वामिभाष्यभूषिते 35 [दर्भेषु दिगनियमः] (भा) उक्तृति मन्त्रयो रनुसधानार्थम् । अस्माक तु अथो यदेतदुक्तति गम्यते उर्वन्तरिक्षमन्विहीति 'प्रत्यायन गत्या इत्येव भारद्वाजमति

  • इति यत कुतश्चेति दिनियमो नास्ति ॥५॥

(सू) देवानां परिषूतमसीति दर्भान् परिषौति॥१.३.६॥२८॥

(भा) परिषवण- -लवनाय परिग्रह चिहै ॥ ६ ॥

(सू) विष्णोः स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्ब मुत्सृजति ॥१.३.७॥२९॥

प्रकृतेऽनुसन्धानपदार्थ ] (वृ) उक्तेति-र्धम् ;-पाठतो मन्त्रविच्छेदेऽपि 'एककार्यत्वादुभयो- ( स्सश्लिष्टप्रयोगशकाया विच्छिद्य प्रयोगार्थ उक्तेति निर्देश । अतोऽन्यत्रै- ककार्याणां मन्त्राणां नानादेशाधीतानामपि प्रश्लिष्ट पाठोऽवगम्यते । [दिगनियमहेतु. अस्माकं तु-गम्यते-वाक्यशेषेण । पुरस्ताद्देवेभ्यो जुष्ट-

मिति मन्त्रे पुरस्तादितिवचनात् दिगन्तरे बर्हिराहरणे मन्त्रस्याप्राप्ति- शङ्काया मन्त्रप्रयोगेणैव प्राचीत्वसपादनम् ॥ [भारद्वाजसंमतहेतु.] उर्वन्तरिक्ष-नास्ति :-लवनोत्तरकालप्रतिनिवर्तने विनियोगा- दिति ॥ प्रत्यायानाङ्गत्वात् इत्येव-झ 3 गतिश्चयत-झ ञ 5 यावतापर्याप्त तावत्परिगृह्णाति(रु) 6 यथानलयते तया बहिष्करोति (रु) 7 एकवाक्यत्वा-झ 8 पाठो गम्यते-झ 2 1 रसधा-झ 4यत कु-अ झ 9 योगात्- झ 36 आपस्तम्बश्रातसूत्रे प्रथमप्रश्न द्विताय पटल ख ३,स ८ 6 1 । 7 (भा) अभिप्रेता. परिगृहीता । अच्छिन्नम्योत्सर्ग.'। पशूनामितिलिजात्।

(सू) एकं वा स्तम्बं परिषूय 'तं सर्व दाति।॥१.३.८॥३०॥

उत्सर्गाभिमर्शनव्यवस्था (भा) एकस्तम्बपरिषवणे नात्सर्गा नाभिमर्शनमिद दवानामिति असदे- हात् । यथा इदमनोरत्याग्नेये केवल ' केचित्कुर्वन्ति । हविषोर्युगपदव'- च्छेदात्सदेह इह त्वसदिग्धेन क्रियत इति ॥ ८॥ [अच्छिन्नस्योत्सर्गहेतु (वृ) आच्छन्नस्यो-लिङ्गादिति-पशूना भक्षणार्थत्वादच्छिन्न म्यैव मनसोत्सर्ग इद पशूनामिति ॥ उत्सर्गादिविग्ह हेतु एकस्तम्बपरि-असंदेहात-कृत्स्नस्य देवतार्थत्वात् ।। [दृष्टान्त यथा इदमने-केवले इति - यथा अमावास्याया सनयत. इदममेरित्यभिमर्शननिवृत्ति ।। [सदेहतदभावहतु. दृष्टान्तार्थश्च] केचित्कुर्वन्ति-इहाभिमर्शनम् ।। हविषोर्युगप-त्संदेह इति-हविद्वयम्य युगपद्विभागा- त्सदेहो भवति । अतम्तत्परिहाराय पृथग्दवतानिर्देशविधानात् असदेहा- र्थस्य इदममरित्यस्यैकपुरोडाश निवृत्ति असदेहात् ।। पक्षान्तरम इह त्वसं--क्रियत इति-बर्हिषि तूत्सृष्टादन्यस्य लवनार्थस्य देवतार्थत्वऽसदिग्धशाप इद देवानामिति निर्देशविधानात् अदृष्टार्थत्वादेक- म्तम्बपरिषवणेऽपि इद देवानामिति निर्देश, कर्तव्य इति केचित् ।। गोबुद्धया इद पशूना-ख ग अन्यन्त्रपरिषता एव लयन्त इत्यर्थ (रु). पारपूत सर्व-क ग.ज कचिन-अ 'युगपद प-त्र त्वदिग्धे क इद-घ पुस्तके न दृश्यते ग्व ग घ अ 1 . 1 क 7 1 2 खं ३, सू १२] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 37

(सू) अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति । इदं देवानामिति परिषूतानभिमृशति इदं पशूनामित्यतिसृष्टान् ॥१.३.९॥३१॥

(भा) नाडी- मुष्टि शलाका वा । एकम्तम्बपरिषवणे नोत्सृज्यते

(सू) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति विशाखेषु दर्भा 'नारभते ॥१.३.१०॥३२॥

(स) देवबर्हिर्मा त्वाऽन्ङ्मातिर्यगिति संयच्छति ।।

(भा) सयच्छति-गृह्णाति सव्येन हस्तेन ।।

(सू) पर्व ते राध्यासमित्यासिद मभिनिदधाति ।।१.३.११

(भा) यत्परुषि दिनमिति लिङ्गात् पर्वण्यधि निदधाति ॥ ११ ।।

(सू) आच्छेत्ता ते मारिषमित्याच्छिनात्ति* । सं नखं मुष्टिं लुनोति4 10स प्रस्तरः ॥ १.३.१२॥३४॥

[पुनरुक्तिफलम्] () नाडीमुष्टिःश-त्सृज्यते- पुनरुपन्यास किमर्थ, १ उच्यते;- वृ तसर्व दातीत्युक्ता अतिसृष्टो गवा भाग 11 इति वैकामिति विकल्पे- नोत्सर्जनविधानादेकस्तम्बेऽपि पाक्षिकोत्सर्गशङ्काया पुनरुपन्यासः । अतिसृष्टो गवा भाग इत्यादेरनेकम्तम्बेष्वन्यतमोत्सर्गे मन्त्रविकल्पार्थत्वा- नैकस्तम्बपरिषवणे प्राप्तिः ॥ 9 1 नाडि -ख ग 2वण विकल्पनो-क 3 विशाखा -प्रकाण्डादूर्व- भागा यत शालाका पृथग्भवन्ति (रु) 4 स्पृशति (रु) 5 लवनानुगुण सव्यमुष्टिना गृह्णाति (रु) सव्यहस्तेन-मु पु पा लिखित-ग पुस्तके इद सूत्रेण सक- लित दृश्यते 7मविनि-क 8 पर्वण्यापनि-ग सनख-क. सगतामुल्यङ्गुष्ठ- नखम् तावत्प्रमाणमित्यर्थ । (रु)- 10 प्रथमलूनामुष्टि (रु). 11इति विकल्पेनो-घ, 6 9 38 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल खि ४, सू २

(सू)कुल्मिमात्रोऽरत्निः प्रादेशः ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि ॥१.३.१३॥३५॥

इति तृतीया खण्डिका ॥ 8 [तिर्यक्प्रमाणानि] (भा) कुल्मिोपुच्छो गोग्रासो वा। अरनिरन्तरस्थौल्यम् । द्वादशा- मुलिविस्तार प्रादेश सामर्थ्यात् । ऊरोरास्थि-ऊर्वस्थि । जानोरस्थि जान्वस्थि । सुचो दण्ड स्लुग्दण्ड इति तिर्यक्प्रमाणानि-स्थौल्यम्य न दीर्घत्वम्य ॥ १२॥ (सू) पृथिव्यास्संपृचः पाहीत्यनधो निदधाति ॥१.४.१॥ ॥१४॥

[निधानादिविशेष.] (भा) अध.- -'भुवि। नाधोऽनध -उपरिष्टात् निदधाति न तु भूमौ ।।

(सू) अयुजो मुष्टीन् लुनोति' । तथा "निधनानि ॥१.४.२॥१५॥३७॥

(भा) न युज -अयुज वेषमाणि निधनानि-चूडा. लुनोति लुनाति ॥ २॥ तियक्प्रमाण विशषग्राहकच (५) कुल्मिो-रस्थौल्यम् -प्रस्तरम्य मध्यमस्थौल्यमरनिस्थौल्य- प्रमाणम् ॥ द्वादशाङ्गु-सामर्थ्यात् -- तदध प्रादेश इति निर्देशसामर्थ्यात् ।। लुनोति;-लुनातीतिवक्तव्ये ओकारश्छान्दस ॥ 1 अनि -हस्तस्य पूर्वभाग (रु) प्रादेश -प्रदाशन्यष्टयोरायाम. सचात्रसामर्थ्यान्मण्डलीकृतस्सनिश (रु) 3 तानि च सन्नखप्रमाणेन विकल्पन्ते (रु) 4रन्तस्स्थौल्यम्- 5 प्रस्तरस्थौल्यस्य (क. ख ग घ वृ). न तुदी-अ "निधनानि-मुष्टीना गशय. (रु) १ भुवि -क ग. -अनध.-अ ख ४, सू ४] श्रीरामानिचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते (सू) तेषां प्रस्तरोऽयुगर्थ इत्येके' ॥ ३ ॥ १६ ॥ ३८ ॥ [प्रस्तरफलम् परमतेन] (भा) 2 अयुजो वा प्रस्तरेणैके समा मुष्टयो निधनानि च प्रस्त- 4 रेण विषमत्वम् ॥ ३ ॥ 4 [स्वमतम्] 6 (सू) S प्रस्तरे' याथाकामी ।। ४ ।। १७ ।। ३९ ॥ [ यथाकामशब्दार्थ: कामभेदाच] (भा) यथाऽस्य काम इच्छा तथा प्रयुक्त इति कर्तुर्याथा 7 कामित्वम् । इह वा प्रस्तर प्रथम मुष्टिं करोति । विष्णोस्तूपोऽसीति वा पूर्वस्मा 8 द्भागात् प्रस्तर गृह्णातीति । अन्ये त्वाहु, – प्राकृतेभ्योऽपि परिमाणे- भ्योऽन्यत्परिमाण लभ्यते इति सर्वस्य कृत्वा परिषवणम् ॥ १४ ॥ (वृ) अयुजोवा – विषमत्वम् – इति 'तेषा प्रस्तरोऽयुगर्थ इत्येके' इत्यस्यार्थ ॥ 8 39 प्रस्तरे याथाकामी इत्यस्यार्थ उच्यते, -- यथास्य काम – मित्वम् – अध्वर्यो । इहवा — करोति — इह वा – लवनकाले || विष्णो - गात् -- परि गृहीतबर्हिष पूर्वभागे प्रस्तरलवन विष्णो- स्तूपोऽसीति स्तरणकाले वा ॥ पुरस्तात् प्रस्तर पुरस्तात् – वाति – वेद पूर्वम्या दिशि - गृह्णाति । इयन्त गृह्णातीति श्रुते ॥ 1 अयुग्भावार्थ । न तु प्रस्तर हितानामयुक्त्वमित्य के मन्यन्त न तथावय- 2 अयुज प्रस्तरण - के ( क ख ग घ वृ), मित्यर्थ (रु) 3 ज प्रस्तरेण 5 कथ यूय एकेन -ग अन प्रस्तर जैके - ञ 4 णास्य यथा न विषयत्वम्-ग मन्यत्वे अत आह । (रु) 6 यथाकामी - क सहवाप्रस्तरेणायुक्त्वमस्तुनवा नत्वेकतरनिर्णय प्रभवाम (रु) 7 कामित्वमध्वयो – ( क ख, ग, घ वॄ ) 'द्भागात्पुरस्तात्-अ ' परिघूतबर्हिष - घ आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न द्वितीय पटल ४, सू यदन्यत्परिषवणादुत्सर्जनाच्च ' तत्सर्वत्रावर्तते । प्रस्तरमेव मन्त्रेण दाति " तूष्णीमितरदिति वाज- सनेयकम् ।। ५ ।। १८ ॥ ४० ॥ सर्वं त्वा देव बहिश्शतवल्शं विरोहेत्याल'वा- नभिमृशति ॥ ६ ॥ १९ ॥ ४१ ॥ [लवने नियमः] (भा) प्रस्तर एव * लूयते । एकस्तम्बपरिषवणेऽपि अ (त्व) परिगृहीता अपि मन्त्रेण लूयन्ते । आलवा - स ( टा) च्छेदा ॥ ६ ॥ (सू) 7 सहस्रवल्या विवय ५ रुहेमेत्यात्मानम्" । अदि- त्यै रास्त्रासीति त्रि" धातु पञ्चधातु वा करोति ॥ ७ ॥ २० ॥ ४२ ॥ शुल्ब 40 (सू) [ मन्त्रनियमे भरद्वाजपक्ष ] (वृ) एकस्तम्ब – लूयन्ते – भगवता भरद्वाजनैवमुक्तम्,–'छिन्ने छेदनमत्रा लूने लवनमत्रा दुग्धे दोहनमन्त्रा पिष्टे पेषणमन्त्रा प्रयो- क्तव्या इति । . ७ [[निवृत्तिव्यवस्था] . अत्रा (तत्रा)र्थ लुप्ता पदार्था निवर्तन्ते । अतोऽत्रैव बहिराहरणे 8 असिदादीनि निवर्तन्ते छिन्ने छेदनाभावात् । दृष्टार्थत्वाच्छेदनस्य | " तन्निवृत्तेतत्सस्काराश्च निवर्तन्ते । एवं सर्वत्र || 1 आलवाः – सच्छेदाः - छिन्नानि मूलानि ॥ ● 1 सर्वेषु मष्टिषु दर्मालम्भनाया वर्तते (रु) इतरत् मुष्टिजातम् (रु) 3 येषु काण्डेष्वालनादर्भास्त आलवा (रु) 4 एव मन्त्रण लयत - ( क ख ग घ. वृ) 6 अभिमृशतीति शेष इति आत्मशब्दार्थान्वयिपूरण दृश्यते ( मुरा.) 'धातु -मधि 7 शुल्ब - एकसरा रज्जु (रु) ४ अनिदादानादीनि-ख ५ तन्नित्र- - क. घ. तत्सस्कारश्च निवर्तते- कवृ ग. त्तोखं ४, सू ११ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) (सू) 1 अदित्यै रास्नासीति रज्जुवयवाभिघानात् मन्त्रावृत्ति ॥ ७ ॥ अयुपिता योनिरिति प्रतिद्धाति ॥ ८॥ २१ ॥ ४३ ॥ आदित्यै रास्त्रासीत्युद्गग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य अलुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधाय इन्द्राण्यै संनहनमिति संनयति ॥ ९ ॥ २२ ॥ ४३ ॥ [प्रस्तरनिधानक्रम.] (भा) सुसभृतेति च अलुमितेत्त्यस्य निधनम्योपरिष्टात्प्रस्तर निद- घाति ॥ ९ ॥ (सू) 41 2 3 पूषा ते ग्रन्थि ग्रथनात्विति ग्रन्थि करोति ॥ २१ स ते मा स्थादिति पुरस्तात्प्रत्यञ्चं 'ग्रन्थिमुप- गृहति * पश्चात्प्राञ्चं वा ।। १० ।। २३ ।। ४५ ॥ (भा) प्रत्यञ्च ——– प्रत्यक् क्रियापरिसमाप्ति ॥ १० ॥ 4 - आपस्त्वामश्विनौ त्वामृषयस्सप्त मामृजुः । बर्हिस्सूर्यस्य रश्मिभिरुषसां केतुमारभे इति बर्हिरारभते इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे इति बर्हिरुद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधि निधत्ते ॥ ११ ॥ २४ ।। ४६ ।। इति चतुर्थी खण्डिका ॥ 3 प्रत्यञ्चमुपगूहति- पश्चाद्भागेन (रु). आदित्यैरा — वृत्तिः - प्रतिनिधानव्यवायाञ्च ॥ सुसंभृतेतिच – आवृत्तिः प्रतिनिधानम् || प्रत्यञ्चं – ग्रन्थिम् ॥ 1 निदधाति - क प्रतिदधाति - सन्दधाति (रु) 2 त्यन्तस्य - (मु रा ) 4 ग शुल्बाध पुरस्ताद्भागेन प्रत्यग्गमयति ग्रन्थिम् प्राग्वा आपस्तम्बश्रातसत्र प्रथमप्रश्ने द्वितीय पटल आरभते - आलभते । 1 शिरम्येव निधानम् ॥ २२ ॥ प्रेयमगादुर्वन्तरिक्ष मन्विहीति यो गमनों तो " प्रत्यायनों ॥ १ ॥ २५ ॥ ४७ ॥ 2 अदित्यास्त्वोपस्थ सादयामीत्यन्तर्वेदि 'परि- घिदेशेऽनधस्सादयति ॥ २ ॥ २६ ॥ ४८ ॥ अन्तर्वेदि – वेदि समीपे, या परिघदेशे' | मध्यनस्य पश्चिमे प्रदेशे निदधाति ॥ २ ॥ (भा) 12 (भा) (सू) (सू) (सू) (सू) (भा) (सू) बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते । देवंगममसीत्यनधो निदधाति "यथा प्रागुप- सादयेत् ॥ ३ ॥ २७ ॥ ४९ ॥ यथोपसादने क्रियमाणे उत्तर बर्हि प्राग्भवति ॥ ३ ॥ या जाता ओषधया देवेभ्यस्त्रियुगं पुरा | तासां पर्व राज्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे | आच्छेत्ता वो मारिपं जीवानि शरदश्शतम् । अपरिमितानां परिमिताः सनो | पचकारव्यावर्त्यम् | (वृ) शिरस्यैवनिधानम्- 'न दर्भेण्वादिव्यवधानेन ॥ यथा प्रागुपसादयेदित्यम्यार्थ, यथोपसा – ग्भवति – * अनधो -"निवानदेशात् || ४ मृ २ "देश 4s 1शरवा 2 प्रत्यगम पिदावपिती भवत न तु क्रमानुसाराधि- नाथ एव (रु) " मध्यमपरिधिस्थानसमपि (रु) 4 समीपेडव - क. यथा-क. ग ग --उपमादनकाल प्राचीनमुपसादयितु योग्य यथाभ वति । आहृत वा यजषाकरोतीनि बोधायन ।खातलूना मावहतीपत्रदुरवदग्ध यजुष्क्रियासभवादिति कात्यायन (रु) नदर्भात (मुरा) * अप्रयत्नानधो- क (मुरा). " विधान खं ५, सू ५] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) सुकृतायकम् । एनो मानिगां कतमच नाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानाम- घिनिधान्याच्छेदनी संनहनीति यथालिङ्गम् ||४|| २८ ॥ ५० ॥ 43 [परिस्तरणाधिनिधानेयथालिङ्गत्वोक्तिफलविचार.] (भा) परिम्तरणानाम धिनिघा' नाच्छेद नस नह'नानि 5 यथा लिङ्गेषु क्रियन्ते न मन्त्रान्त इत्युपदेश । अथवा यथालिङ्गवचनमनुवादमात्रम् । मन्त्रान्त एव क्रियानुष्ठानम् । अन्तरेणापि लिङ्गवचन यथालिङ्ग विनियोगो भवति । यथा अग्नये त्वामीषोमाभ्यामित्याह व्यावृत्त्यै इत्यभिमर्शने वैकल्पिक भवति ॥ ४ ॥ [ यथालिङ्गवचनस्यागतार्थत्वफलम् ] - (वृ) परिस्तरणाना – उपदेशः इति – अधिनिधान्याच्छेदनीति निधान ' क्रमादेव मन्त्रव्यवस्थासिद्धौ परिभाषा सिद्ध मन्त्रान्तकर्मादिसत्रि- पातस्यापवादत्वेन यथालिङ्गवचनम् । अतस्तल्लिङ्गाभिधानसमये क्रियानु- ष्ठानमिति ॥ [तस्यैव निर्वाहान्तरम् ] -- अथवा यथा - भवति सूत्र कारेणानुक्तेऽपि मन्त्रसामर्थ्येन विनियोगो भवति || [अनुवादत्वायुपपत्तिः] - यथा अग्नये – वैकल्पिकं भवतीति - इदममेरित्याभेयमित्या- द्यभिमर्शनमन्त्रेण विकल्पते । अग्नये त्वाग्नीषोमाभ्यामितिमन्त्रस्य करण- त्वात् । अग्नीषोमाभ्यामित्यत्रापि त्वेत्यनुषङ्गेणार्थावगम । तद्वदत्राऽपि 1 यथालिङ्गवचन लिगविनियोग दर्शयितुम् विस्पष्टार्थ वा (रु) दादविनिधानाच्छेदनसनहनानीति-क 8 धानच्छे (रापा) 2 मसि 4 नानिलिङ्गेषु - ञ 6 यथालिङ्गमलिङ्गेषु-पा अथवा अन्तरेणापि लिङ्गवचन विनियोगो भवति - उ 6 क्रमादेव – क. -अ, 11 (सू) आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख खादिर पालाशं वा एकविंशतिदारुमिध्मं ' करोति ॥ ५ ॥ २९ ॥ ५१ ॥ [[[ध्मदावदिव्यवस्था] (भा) अभिन्न दारुशकल दारूणि वाहन्निति व्यपदेशात् एकविंशति दारुरिम खादिर पालाशो वा । अत पुनर्वचनात् वैभीतक ' इध्मे परिघयोडाप वैभीतका एव । अवभृथे च निवृत्ति 1 सर्वत्रैवम् ॥ ५ ॥ 2 (वृ) सामर्थ्यतो विनियोगसिद्धे यथालिङ्गवचनमनुवाद । अतो मत्रान्तेन क्रियादिसन्निपात । लिङ्गविनियोगेऽपि कृत्म्नमत्रम्य करणत्वात् । अभिनंदारु – व्यपदेशादिति - ढारुशकलयो - पृथग्व्यप- देशात् || [पुनर्वृक्षविधानफलम् | अतःपुन -- तका एवेति-- परिवीना पालाशकाम खादिरति वृक्षनियमे सत्यपि पालाश खादिर वा एकविंशतिदारुमिध्म- मिति परिधिसहितम्येध्मम्य पुनर्वृक्षावधानादिध्मवृक्ष परिधीनामपि भवति । अतो वभीतक इध्मे ब्राह्मणम्पत्य तूपरमित्यादिषु परिघयोऽपि वैभतिका· ॥ | निवृत्तिद्वंतु.] अवभृथेच निवृत्तिः - इध्मन सबैकविंशतिसख्यानिर्देशात् अवभृथे पारधिसभवेऽपि इध्माभावानिवृत्ति ॥ सर्वत्रैवम् — इध्माभावे गृहमेघीयादिष्वपि ॥ 1 चैक - क. उदारूणवेति - क. 2 दार्चभिन्न काठम् सशकलान दारुणवेति दर्शनात् (रु) वा पुनवंचनातू - क. वात पुन-अ. "इध्म प-अ. खं ५, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ङ्कत (सू) (सू) त्रयः ‘परिधयः * पालाशकार्य खदिरोदुम्ब- रबिल्वरो हीतकविकतानां ये वा यज्ञिया वृक्षाः ।। [परिधिकल्पा] कार्य - गोकर्ण 15 श्रीपर्णी | रोहीतको – वटाकृतिर्हस्वपर्ण | विक- । उक्तानामभावे यज्ञिया. ॥ ६ ॥ आर्द्राः शुष्का वा 'सत्वकाः ॥ ७ ॥ ३१ ॥ ५३॥ [परिधिस्वरूपम् ] आर्द्राश्शुष्का वेति मिश्रप्रतिषेध | सह त्वग्भि. सत्वक्काः॥ ७ ॥ 'स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणा - र्थ्योऽणिष्ठो हसिष्ठ उत्तरार्ध्यः ॥ ८ ॥ ३२ ॥ ५४ ॥ [देशादिव्यवस्था] 8 स्थविष्ठ – स्थूलतम 7 मध्यम परिधि | मध्यमाद्दक्षिणस्तनु । अणीयान् द्राधीयान् दीर्घतम मध्यमादेव । दक्षिणार्धे भव दक्षि- णार्ध्य । अणिष्ठ पूर्वाभ्या तनु । इसिष्ठो - ह्रस्वतम 10 | उत्तरार्धे भव – उत्तरार्ध्य ॥८॥ 9 - [अनिध्मवृक्षोपदेशफलम् ] - कार्यः श्री – कर्णः – अनिमवृक्षस्यापि कार्यादे परि- विषूपदेशात् पालाशादिभिर्विकल्प | [विकल्पव्यवस्था] आर्द्राश्शुष्का वेति मिश्रप्रतिषेधः – त्रयोऽप्यार्द्राश्शुष्का वा । नैकश्शुष्क इतरावा इतर अर्दोऽन्यौ शुष्कौ वा ॥ [परिधिप्रमाणव्यवस्था] स्थविष्ठः – स्थूल – भवः उत्तरार्ध्यः – बाहुमात्राः परिधय- 1 परिवानाथ | तत्र पालाशखादिरयो पुनरुपादान तौपरिध्यर्थेऽपि 3 घण्ठ ~ख गोघण्ट - क यथास्याता 4 नचे द्गलि - नेतरैब-येयातामिति (रु) 2 रोहित क 5षेधार्थ तत्वच । अथवा अनिन्वनार्थत्वात्पारधीनामाद्रानुज्ञानार्थमुभयवचनम् रु ञ 6 प्रादेशमात्राणीष्मकाष्ठाणि बाहुमात्रा परिवयइति तन्त्रान्तरकारा - रु मन्यमाद्द - ञ 8 स्त्वणु - क 7 तम णष्ठस्सर्वेभ्यस्तनु – अ 10 तमसैव भ्य अ आपस्तम्बश्रौतसूत्रे प्रथमप्र ने द्वितीय पटल [खं 22 द्वे आधारसमिधावनूयाजसमिदे' कवि ५ शीति ॥ ९ ॥ ३३ ॥ ५५ ॥ | इध्ममन्त्रादिव्यवस्था (भा) प्रथमस्येध्ममब्रस्यानूह | न च निवृत्ति काष्ठविवृद्धौ | आख्यान वादादेकावर शतिधाऽवस्थितत्वादमेस्सभरामीति न 'काष्ठाभिधानम् आघारसमित् आघारार्थत्वात् तदभावे निवर्तते । तथाऽनूयाजसमित् । 46 (सू) (वृ) इशम्या च भरद्वाजमतात् । तत्पक्षे सर्वे समायामा | अस्माक उत्तर- परिधिराहवर्नायिायतनायाम | इतरौ तम्मादेकाङ्गुलेन चतुरङ्गुले- नायतौ ॥ [काष्ठविवृद्धिहेतुः | नचनि – विवृद्धौ– सप्तदशानुब्रयाद्वैश्यम्येत्यादिसामिधेनी- विवृद्धौ || - ति क काष्टानभिधानतातुविवरणम | + काष्ठविवृद्धिपक्षेऽपि - - आख्यानवादा — भिधानम् – अभिर्देवभ्यां निलायत कृष्णो रूप कृत्वा इति दर्शनात । यत्कृष्णो रूप कृत्वा प्राविशस्त्व वन- स्पतीन् इति कथानुवादादेकविंशतिधाऽवस्थिम्यामेरभिधानान्न काष्ठ- सङ्ख्यानिर्देश । अतो न विकारो न च निवृत्ति ॥ - | निवृत्तिहंतुः | आघारसमित्- निवर्तते – आघारार्थत्वादाघारसमिद्व्यपदेश । तदभाव — आघाराभावे निवृत्तिम्समिधः ॥ तथान्याजसमिति — अनूयाजाभावे निवर्तते || 1 • तस्या पारिशेष्यान्सर्वान्त विनियोगाचै कविशत्ववाद (रु). 3 काष्टानामभिधा-अ 4 निरृप्ति क नायामसमित 2 विंशतिरि- - घ ख [५, सु, १० ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामि माध्यभूषिते (भा) गणनाया द्वे युगपत् क्षिप्येते । एकवि५शी चानूयाजस- मित् ॥ ९ ॥ (सू) 'समूलानामृतेऽमूलानां वा दर्भाणां पूर्ववच्छुल्ब कृत्वोदगग्रं वितत्य ॥ १०॥ ३४ ।। ५६ ।। ॥ इति पञ्चमी खण्डिका ॥ 47 [सूत्रे द्विशब्दस्वारस्यम् ] 2 (वृ) गणनायां – क्षिप्येते - द्वे आधारसमिधाविति द्विशब्द आघारसमित्सम्भरण युगपत्सम्भरणार्थ । अत उपसत्स्वपि आधार- समिधावुपादातव्ये । तथा च तत्राघारसमिधमाघाये 'त्येतावता सिद्धे एकसमिदाधान एकामिति वचन द्वयो सभृतत्वादे कामनूयाज समिध- मवशिष्येति वचनवढिति । अन्यथा आघारसमिधमिति वचनस्या- विवक्षितत्वात् द्विवचनस्याविवक्षितत्वात् द्वयोरप्यविरुद्धमाधान भवतीति तन्निवृत्यर्थ भवति । तस्याम्सभृताया आहवनीये दारुमयाणीति स्वकाले प्रक्षेप । इतरथोभयत्रापि सङ्ख्याग्रहणमनर्थक स्यात् । उपदेश एका मनूयाजसमिघमव शिष्येति 'वत् ॥ एकविंशी चानूयाजसमित्-क्षिप्यते ॥ 4 1 ममलामूलवचन समूलप्राप्तयर्थम् । अन्यथा समूलस्य पैतृकत्वादमूला एव गृह्येरन् । अत्र दारुपरिधिसमित्सख्यावाचिना शब्दाना विकृतिषु यथाययमूह । का म्यनैमित्तिकाना मित्यादि केचित् तन्न, तूष्ण मृन्मय कसमिति न्यायप्रदर्शनात् (रु) 2 अत युगपदि मसाम-मु रा 3 त्यंतावतव - मु. रा मिति वचन - घ मिति वचनस्यावि ७ वदिति क एकामाघारसमिधमाघायेत्येका-मु रा. समिवमितिवत्समिधामेति-मु रा 4 एका समिव समिधामतिवत्समिध 5 शिष्येति - ख ग आपस्तम्बश्रांतसूत्रे प्रथमप्र ने द्वितीय पटल [खं ५, सू. १० [नियमफलं शुल्वपदार्थश्च] (भा) समूलामूलनियमो मिश्रप्रतिष धार्थ । एकसरश्शुल्ब इत्युपदेश | अनियमो ' वा एकसराभिरिति काचद्विधानात् । पूर्ववत् उदगग्र वितत्य मन्त्रेण करणमुदगग्रम्येति ॥ १० ॥ 2 (सू) 18 यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकवि शतिधा संभरामि सुसंभृता । त्रीन् परिधी-स्तिस्रस्समिधः 'यज्ञायुरनुसंचरान् । उप- वेषं मेक्षणं धृष्टि संभरामि सुसंभृतेति शुल्ब इमं संभरति ॥ ११ ॥ ३५ ।। ५७ ।। [ नियमफलविवरणम् | (वृ) समूलामूल-त्युपदेशः --- कचिद्दर्शनात् । यानि शुल्वानि न समस्यन्ते इत्यसमस्ते शुल्बशब्ददर्शनात् || [ अनियमपक्षः | अनियमोवैक द्विधानादिति सम्राडासन्धा भिरिति नियमादन्यत्रानियम || । | अमन्त्रक समाक च शुल्वकरण मतभेदन | पूर्ववत् उद - ग्रस्येति - मत्रेणा दगप्रनिधान' करणम् । पूर्ववदुदगमं वितत्येति सूत्रान्वय अतम्तूष्णीं शुल्बकरणम् । के चिच्छुल्बकरणमपि मन्त्रेणेत्याहु । शुल्करणात्प्रांगव पूर्ववदिति प्रयोगात् । इतरथा शुल् कृत्वा पूर्ववद्वितत्येति भविष्य तीति । 1 षेध - अ. गग्रस्य-अ →) " एकसरा गवतव्येति मन्त्रण- 2 वाकचालधानात् एकसगाभ 'परिधिसमिधामभिधायकोऽय शब्द रु ० डामन्यामेक- निधान न करणम्-घ. खं ६, सू १] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [एतन्मन्त्रोहव्यवस्थादि] 1 (भा) काम्यनैमित्तिकानां नित्यविकारत्वात् यत्कृष्णो रूपमित्यस्य प्रकृ- तावप्यूह ' इति न्याय | 2 अनूह आपस्तम्बस्य | बहुया ज्या ' दीनामध्य प्रधान विकारत्वात् । निवृत्तिस्तु प्रथमस्येध्ममन्त्रम्य ' ; व्रीहमन्त्रमय यवेष्विव | तूष्णी कस मृन्मय चेति दर्शनात् काम्येष्वपि ॥ 5 - 6 [ऊहसत्वासये तत्र न्यायश्च ] (वृ) काम्यनैमि-- न्यायः – एकविशतिमनुयात्प्रतिष्ठाकामस्य - यो बहुयाज्यपरिमितमनुब्रूयादित्यादिगुणकाम्यनैमित्तिकाना नैमित्तिक- तुल्यत्वादसमानविधान स्पादिति न्यायेन नित्यविकारत्वायत्कृष्णो रूप्यामित्यत्र दर्शपूर्णमासयोरप्यूह ' एकाव शतिधेत्यम्येति न्याय- समवेताभिधानार्थः । सप्तदशानुब्रूयाद्वैश्यस्येत्यादौ गुणकाम्यनैमित्तिक- रूपत्वाभावात्प्रकृतावूहनिषेधान्निवृत्तिरेव || अनूह आपस्तम्बस्य - प्रकृतौ ॥ बहुयाज्यादीनामपि – काम्याना च ॥ अप्रधानविकारत्वादिति - गुणमात्रविकारत्वात् - गुणमात्रविकारत्वात् प्रधाना- -प्रधान- 75 विकारादनूह । प्रधानविकारादिति केचित्पठन्ति । अस्थार्थ विकारादूहो भवति न गुणमात्रविकारादिति || निवृत्तिस्तु –यवेष्विव - काष्ठविवृद्धौ । काम्यष्वपि सम – वेताभिधानात् । ब्राहिमन्त्रस्य -- तस्मिन् सीदेत्यस्य । यवेष्विव गुणविष्ट || 49 2 अनूह उपदेश आप ग 4 विकारात्- क [ दृष्टान्तसगमनम् ] तूष्णीं - दर्शनात् काम्येष्वपि – काम्यविधौ दृष्टान्त.। इडा- न्तपक्षे द्वयोर्मन्त्रयोर्निवृत्ति अनूयाजसमिधोऽभावात् ॥ 1 न प्रकृ-मु रा घ ख. ग 6 8 रप्यनूह - मु रा 6 घ्यमन्त्रस्य 7 प्रधान विकारत्वादिति-मु रा SROUTHA VOL. I. -- 3 दीना कामाना च | तूष्णीं कस-अ 50 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल [खं ६ सृ (भा) अनूहो वा प्रथमायाम्सर्वत्राख्यानाभिधानात् अभिर्देवेभ्यो निला - 1 यत कृष्णो रूप कृत्वा स वनस्पतीन् प्राविशदिति । त्रीन् परिर्धान्ि इति 2 द्वितीया ऋक् यथार्थमूह्यते विकृतौ ॥ अनुहपक्षाशयः । (वृ) अनुहोवा प्रथमायाः- भिधानादिति - विकृतिष्वपि काष्ठ- ह्रासविवृद्धावनूह । तथाहि - अग्निर्देवेभ्यो-प्राविशदिति- इतिहासरूप- कथाप्राप्तस्य यत्कृष्णे रूपमित्यस्यानुवादात् । ततस्त्वामकविशतिधा संभरामि सुसभृता इत्यमेरेव प्रकृतिस्थैकवि-शतिकाष्ठावस्थित 'स्यानु- वादान्न सङ्ख्याविशिष्टकाष्ठाभिधानपरत्वमित्यनः ॥ पुनरुतात्पर्यम् ननु पूर्वमेवायमर्थ उक्तः प्रथमस्येध्ममन्त्रम्यानहो न च निवृत्ति काष्ठविवृद्धावाख्यानवादात्' इति ? सत्यमुक्तम् अयमर्थो भाप्यकार- स्याभिप्रेतः ; – काम्यनैमित्तिकाना नित्य विकारत्वात्प्रकृतावूह ' इति । न्यायपक्षेऽपि प्रकृतौ समवेताभिघायित्वाभावात्प्रथममन्त्रस्यानूह इति । तस्मात्प्रकृतौ समवेताभिधायिनामेव विकृतावूहो नासमवेताभिधायिनाम् । विकृतावूहपक्षन्तु समवेतसङ्ख्या विशिष्ट काष्ठद्वारेण" । एवमेवामेरेकविंश- तिघासभरणोपपत्ति नाम: म्वरूपणकवि शतिघात्वमिति दृष्टार्थसभवे नादृष्टार्थता न्याय्येति ॥ ऊहस्थलम् | त्रीन्परिधी — विकृतौ - पितृयज्ञादौ ॥ - 2 द्वितीयो यथार्थमयत - क्र. ग विकारत्वान कृतागृह - मु. रा. पक्षमयुक्त मन्यत - रु. ख ग पुस्तकयास्तु लेखक्षांभघ पुस्तकतु- द्वारण ग्वामरिति दृश्यते उत्तरत्र नामेरित्यादि च लिखतम् अत 'एवमेव' इयवपाठस्स्यादित्यृह्यते 7 पत्तेः 1 तस्याभिधानात क पादाना -क स्यानुपादाना-मु ग. मृन्मयं कंस च इति न्यायप्रदर्शनादिम ८ " स्यो- 5 तूष्णी ७ वामे:-क. स्वं ६, सू २] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 51 (भा) उपवेषादीनीध्माभिधानानि गौणानि प्रकृतार्थाभिधानात् । अर्थ लक्षण इध्मो वर्षीयानर्थादितिलिङ्गात् । त मणयित्वा युगपत्सभरति सर्वम् ॥ १ ॥ (सू) कृष्णोऽस्याखरेष्ठो देवपुरश्चर सध्यासं त्वति संनयति । पुरस्तात्प्रत्यञ्चं प्रन्थिमुपगूहति पश्चा- त्प्राश्चं वा । अनधो निदधाति । इष्मप्रव्रश्चनानि निदधाति ।। २ ।। ३६ ।। ५८ ।। [उपवेषस्यानिध्मता] (वृ) - उपवेषादीनि – र्थाभिधानादिति - इध्मसमरणमन्त्रे उपवेष मेक्षण धृष्टिम् इत्युपवेषस्याभिधानत्रयनिर्देशादुपवेषादीनीति पदभेदा- भिप्रायेण बहुवचनम् । ते शब्दा. गौण्या वृत्त्या इध्ममेव प्रतिपादयन्ति काष्ठसामान्येन न तूपवेषस्ये ध्मान्तर्भाव | प्रकृतार्थाभिधानादिति गौण- त्वे हेतु, मन्त्रम्य प्रकृतेघ्माभिधानपरत्वात्। अनुष्ठेयार्थप्रकाशका हि मन्त्रा ॥ [इध्मस्यार्थलक्षणताहेतु.] अर्थलक्षण इध्म-लिङ्गादिति – पितृयज्ञे हविर्बहुवे वर्षीयस्त्व- दर्शनात् सर्वत्रार्थलक्षण इध्म । आघारप्रभृतिप्रज्वलित इध्मस्तत्कर्मणि स्विष्टकृदन्त हविर्यावता स्थौल्येन युक्तश्शक्नोति दग्धुम् तावता स्थौल्येन युक्तो ग्रहीतव्य । स चं प्रादेशायाम | अन्याजसमिध । आधारसभेदात्प्रागाहवनीयदेशपरिमितत्वावगते । तंगणयित्वा -- सर्वम् – त – इध्मम् | सभरतीति ॥ - 1 गणयित्वा - अ 2 यित्वा शुल्बम् (मुरा) 3 मन्तर्भाव - क + ग्रहातव्यो भारद्वाजमतात् । द्विप्रादेश इध्मो बैलीकेरिती बैलीकिमतेन दीर्घत्व लक्षणम् । पूर्वमर्थलक्षण इति स्थूलत्वे | अन्यस्य तु अर्थलक्षण इति । दीर्घत्वमप्यर्थलक्षणमन्येषा मतेन । इत्यधिकम् । (मु रा ) इद तु उत्तरत्र वत्सञ्जुसूत्र भाष्यवृत्तिग्रन्थरूप दृश्यते इह त्वस्थानमुद्रित स्यात् 4* आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख ६, सू ४ [इध्मग्रहणफलम् ] 2 (भा) पुनरिघ्मग्रहणात् ' इध्मब्रश्चनानि - छेदनानि । तेषा निधान पदार्थगणनायाभन्तर्भवतीति ३ ॥ २ ॥ 3 त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान् त्वया होता संतनात्वर्धमासानिति दर्भाणां वेदं करोति ॥३॥ [[वेदकरणनियम.] (भा) यज्ञसतानस्यार्थवादत्वात् विकृतावपि मन्त्रण वेदकरणम् । जात्य- कत्वाद्दर्शपूर्णमासम्थो वाऽर्धमाससतान उच्यते ॥ २ ॥ (सू) वत्सडुं पशुकामस्य 'मृतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य || ४ ||३८||६० ॥ " | वेढाकृतिविकल्प] (भा) वत्सजु -- वत्सजानुतुल्य । मूतकार्य :- -मूतवत्कियते " । 52 विकृतायपि मन्त्रण वदकरणम | (वृ) यज्ञसं – वेदकरम् – वेदकरणमन्त्रे त्वया होता सतनोत्वर्ध- मासानिति निर्देशस्य विकृतिप्वर्धमाससतानाभावेऽपि यज्ञमेव तत्सत- नोत्योत्तरस्मादर्घमासादिति हातु सततम्तरणार्थवादप्राप्तम्याप्रकृतिस्थ- स्यानुवादात् विकृतावपि मन्त्रेण वेदकरणम् । जात्येकत्वा – उच्यते -- जात्येकत्वात्प्रकृतिविकृत्या वकजा- तित्वा॰ त्प्रकृतिस्थानुवादोपपत्तिर्विकृतावपि || | मूतपदार्थः । मृतवत्क्रियते – यत्र धान्य निधीयते । - 3 तीति- (रु). ० नि- "क्रियते यत्र धान्य निर्धा- 1 इद नश्यते - ञ पु यज्ञधान्यनीयते ? -ग. 4 ' इध्मदनप्रभवाइशकला (रु). मूत – धान्यावपनार्थ तृणपुअसंनिवेशनिशप त्यास्वे व कृतिष्वमीकामा आकृत्यन्तरानुपंदशात् (रु) यते क ग अ 7वेदक-क वेदजात्यं कृत्वा - ख. ग ४ प्रकृतितत्स्था -क.. ६, सू ६ ] श्रीरामाग्निचिद्वृत्तिस हितधूर्तस्वामिभाष्यभूषिते 53 (भा) त्रिवृदेकशिरा त्रिवृच्छिरा । त्रीणि शिरांसीति केचित् । कामाभा- वेऽप्येता 1 एवाकृतयः । 2 'अकाम्यस्यान्यस्या विधानात् भारद्वाज- इति मताच्च । द्विप्रादेशो बैलिकेरिघ्म 4 । अन्यस्य त्वर्थ- लक्षणः ॥ ४ ॥ (सू) (भा) (सू) 5 शल्वात्प्रादेशे " रिवास्य वेदपरिवासनानि निदधाति ॥ ५ ॥ ३९ ॥ ६१ ॥ वेदपरिवासनानि -- 'सर्वाण्येव वेदाग्राणीति ॥ ५ ॥ अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्र- शात्य मूलतश्शाखां परिवास्योपवेषं करोत्युप- वेषोऽसि यज्ञाय त्वां परिवेषमधारयन् | इन्द्राय हविः कृण्वन्तः शिवश्शग्मो भवासि नः ॥ ६॥ [ इध्मप्रमाणादौ मतभेदौ] (वृ) द्विप्रादेशो बैकेरिध्म इति – बैलिकेर्मतेन दीर्घत्वलक्षणं पूर्वमर्थलक्षण इति स्थूलत्वे | --- अन्यस्य त्वर्थलक्षण इति – दीर्घत्वमप्यर्थलक्षमन्येषां मतेन । [ वेदपरिवासन पदार्थः] वदपरि - ग्राणीति – मूलानां कार्यान्तराभावादनादरः । 1 अकृतय - क 3 स्याभिधानात् - ञ 6 सर्वाणि वेदाग्राणि - ञ 4 रिध्म -ञ 2 आकामस्यान्यस्या-ग अन्यस्त्वार्थ - 5 परिवाम्य – छित्वा (रु) 7 उपवेष – अङ्गारप्रेषणार्थं काष्ठमुपवेष इति समाख्यायते स | च सान्नाय्यार्थमुत्पन्न प्रभुत्वात्पुरोडाशस्याप्युपकरोति यस्तु न सनयति तस्यान्यत उत्पाद्य | चोद्यमाने कर्मणि द्रव्यमुत्पादयेत् यथा पौर्णमास्यामुपवेष इति भरद्वाज । मन्त्रे तु इन्द्राय हवि कृण्वन्त इति परकृतिवादेनोपदेष स्तूयते । तस्मादविकार (रु). आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्न द्वितीय पटल 'उपवेषकरणविधिः (भा) वेदिं 1 कृत्वा प्रशातनममावाम्याया पलाशानामल्पान्यवशेषयति परिवासन कुर्वन् पर्णवल्क पातयति । इन्द्राय हवि. कृण्वन्त इत्यनूह. 2 आख्यानवादात् ।। ६ ।। (सू) 54 (सू) [ख ६, सू ७ 3

  • तृतीयस्यै दिवो गायत्रिया सोम आभृतः

सोमपीथाय नयितुं चकलमन्तरमाददे इति परिवासनशकलमादाय प्रज्ञातं निदधाति ॥ ७ ॥ त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्र- [परिवासनोपवेषकरणे न क्रियाद्वयम् ] (वृ) वेदिंकृत्वा - पातयति – परिवास्योपवेष करोतीति न क्रियाद्वय पौर्वापर्येण । एकेन परिवासनयत्नेनोपवेषेण सहैव पर्णवल्कपातनम् | 'शाखाया उपवेषात्पृथक्करण' परिवासनम् । न शकलार्थम् । अत. प्रमादादिना शकलानुत्पादे न पुनः परिवासनम् अनुनिष्पादितत्वात् । [विनियोग.] 4 6 उपवेषार्थो मन्त्र. उपवेषोऽसीति लिङ्गात् । अत पौर्णमास्यामपि मण तदुपादानम् || आख्यानवादतानिरूपणम् ] इन्द्राय — वादात्–उपवेषाभिधानपरत्वाद्देवतासबन्धहविःकर- णाभिधानपरत्वाभावादाख्यानवाद । अतो महेन्द्रयाजिनोऽपि न महे- न्द्रायेति । 1वेदकृत्वा - ञ 2 शातयति - ग. लिङ्गादादाने मन्त्र तूष्णी निधानम् | तेन शमीशकले निवर्तते (रु). 1 शाखायामुप-झ. 6 करणार्थ पारं-झ. B त्वाद- नेन-झ ख ६, सू ८ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) मसीति शाखायां शिथिलमवसजति मूले मूला- न्यग्रेऽग्राणि न ग्रन्थि करोति ॥ ८ ॥ ४२ ॥ ६४ ॥ [ पवित्रकरणमन्त्रव्यवस्था] 1 2 (भा) पवित्र - प्रादेशमात्रम् मन्त्रलिङ्गात् । अवसजति लिङ्गयति । त्रिवृत्पलाशे दर्भ " इति लिङ्गात् शर्माशाखाया ' लोप । अनिवृत्तिर्वा पवित्राभिधानात् ॥ ८ ॥ 55 [पवित्रप्रमाणमानम्] - (वृ) पवित्रं लिङ्गात् — त्रिवृत्पवित्र प्रादेशमात्रम् | त्रिवृत्पलाशे दर्भः इयान् प्रादेशसमित इति मन्त्रलिङ्गात् । नवगुणित त्रिवृत्स्तोत्रं इति निदर्शनात् । दर्भश्चैक' मन्त्रलिङ्गादेव । मूले मूलानीति-मुलोपलाक्ष- [ कल्पान्तरम् ] ताभ्यस्तदर्भभागा: 5 । तथा – अग्रेग्राणीति – अथवा त्रिगुणमेव त्रिवृत् ' त्रिगुणायां पशुरशनाया त्रिवृता यूप परिवयिति त्रिवृच्छब्दप्रयोगात् । दर्भ इत्येकवचन 7 सजात्यभिप्रायम् । 6 - [ मन्त्र प्रवृत्तिनिवृत्तिनियामकम् ] त्रिवृत्पलाशे – लोपः– 8 मत्रस्य । 'पवित्रपलाशयोरभिधानपक्षे शमीशाखायां निवृत्तिः । कथ 10 पवित्रे विशेषणभूताप्रधानपलाशाभि- घानानभिधानाभ्या प्रवृत्तिनिवृत्ती मन्त्रस्य उच्यते; ; पयसि चरु दधनि चरु इतिवदुभयप्राधान्यात् । तथा च दृश्यते, – इमौ पर्णं च दर्भ च देवाना हव्यशोधनौ इति ॥ [ शमीशाखायां मन्त्रानिवृत्तिपक्षः] अनिवृत्तिर्वा पवित्राभिधानादिति – पलाशे दर्भ इति पला- 1 लङ्गयति। (रामा-पा) लिङ्गयतीति-क 2 इति वैलिङ्गात् –ग झ ? 8 या वा लोप – ग लोपश्च-क 4 इति लिङ्गाद्दर्शनात् - झ. 5 भागात् झ गुणाया पशुरशनाया त्रिवृता-क 7 स्वजात्य - झ 8 ऋच - ख ग अ पवित्र - झ 10 पवित्रविशेषणी-झ 6 त्रि- -ड 9 इति 56 (सू) आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख ६, सृ १० 1 त्रिवृत्पलाशे 'दर्भ: इयान् प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् पयो हव्यं करोतु मे । इम प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याय- यन्तौ संचरतां पवित्रे हव्यशोधने । इति क्रिय- माणे यजमानोऽनुमन्त्रयते ।। ९ ।। ४३ ।। ६५ ॥ | अनुमन्त्रणविषय | (भा) क्रियमाणे- शाखायामवसज्यमांन त्रिवृत्पलाश इति त्रिवृत इमौ प्राणापानाविति सशाखस्यानुमन्त्रणम् ॥ ९ ॥ (सू) ' समृ ' हन्त्यग्नथगारं उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते ' यजमानः पत्नी च ॥ १०॥४४॥६६॥ समूहनादिकर्ता 8 (भा) समूहन्तीति " बहुवचने चोदिते यजमान पत्नी च प्रवृत्ते कर्मादौ । 7 बहव ऋत्विज कुर्वन्ति अलङ्करणमायतनाना यजमान पत्नीच ॥ १० ॥ 8 (वृ) शम्याधिकरणत्वेन निर्देशात पवित्रपरत्वान्मन्ब्रम्यानिवृत्ति | शमी शाखायामप्युभये।रुपयोगतुल्यत्वेपि अत्र पवित्रस्यैव सम्कार इत्यर्थ ॥ [अनुमन्त्रणे विशप.] -- क्रियमाणे ज्यमाने – "त्रिवृत्पलाश इति "त्रिवृतमनुमन्यते । पवित्राभिधानपक्षे — इमौप्रा - स्यानुमन्त्रणम् - सर्वदा । - [बहुवचनविषयप्रदर्शनादि] समूहन्तीति - र्मादौ - अध्वयम्सहायभूतौ । ऋत्विजामभावात् । -1 1 यज्ञ - क मन्यतमप्राप्तर्धथम् (रु) 2 समूहन्ति समृजन्ति (रु)

  • बहुवचनमध्वर्ग्यादीना-

4 कर्त्रभिप्रायार्थादात्मनेपत् न कर्त्रन्प्रसंस्कार इत्याद निरस्यति च (रु) "बहुवचनचो-अ "प्रवृत्ती ग परम्परयाकर्त्रभिप्रायता प्रवृत्तौक्रमात् - झ 7 ऋत्विजवाबहव अ मयुक्तमिति (रु) "पलाशलिङ्गत्वान्मन्त्रदशम्याथा निवर्तत (र) 10 शाखा पवित्रंचानु मन्त्रयेत (रु) त्रिवृत इति पाठे अनुमन्त्रणमित्यनुषज्यते. त्रिवृतम ध्यनुमत्र-स. विहितविचानायोगादमगलङ्करपरत्वख६, सू_११ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) 1 नवे सांनाय्यकुम्भ्यौ ' यावच्छर्करगोमयेना- नुलिप्ते भवतः ॥ ११ ॥ ४५ ॥ ६७ ।। इति षष्ठी खण्डिका ॥ द्वितीय पटल ॥ 57 [नवत्वादिव्यवस्था] 2 (भा) नवत्व कुम्भ्यो 2 प्रथमप्रयोगे । गोमयालेपन तु सर्वत्र । – यावच्छर्करया बुघ्नमालिप्त कुलालेन ॥ ११ ॥ इति धूर्तस्वामिभाष्ये प्रथमप्रश्ने द्वितीय पटल ॥ 3 यावच्छर्कर 5 चत्वार ऋत्विज इति परेद्युर्विधानात् । अमावास्यायां च आग्नीध 4 एव तु पक्षे ' पूर्व सभवति । ऋत्विजो वा बहव कुर्वन्तीति । यद्यपि श्वोविधानवरणमविशेषेण अवृता. कर्म कुर्वन्तीति दर्शनात् । अस्मिन् पक्षे ब्रह्मा आमीघ्रश्च । ऋग्वेदेन होता करोतीति नियमादितरयोरनियमाच्च || [अलङ्कार्यम्] 7 अलङ्करणमायतनानाम् । यजमान पत्नी च कुरुत नात्मनोः, कुर्वाते इत्यात्मनेपददर्शनात् । केचिद्दम्पत्योरेवात्मनोरलङ्करणमिच्छन्ति, तन्न, आदघीयतामिति दर्शनात्, अग्निसमवेतत्वेऽप्याधानस्य || [नवत्वादौ विशेष:] नवत्वं कुम्भ्योः प्रथमप्रयोगे इति-आधानप्रभृति पात्राणां प्रथमप्रयोगदर्शनार्थत्वात् । तथाचाग्निहोत्रस्थाल्या दीनाम मिहोत्रारम्भम युक्ताना भेदनादौ प्रायश्चित्तदर्शनात् ॥ [सार्वत्रिकताहेतुः] गोमया – र्वत्र – तेषा प्रतितन्त्र सस्कार इति । इति श्रीकौशिकरामाग्निचित्कृताया धूर्तस्वामिभाष्य वृत्तौ प्रथमप्रश्ने द्वितीय पटल ॥ 2 रुद्र 1 यावच्छर्कर यावानंश उपरिष्टात् शर्कराभिरक्षित कुलालेन (रु) 3 यावच्छक्य यावत्कुम्भ्याबुध्ध्रमा- ञ 4 एवेति तु - दत्तस्त्विदमनूद्य विरराम मु. रा. 6 पूर्व पक्षे–ग पूर्वे पक्षे मुरा पूर्व पक्षे क 6 मपि विशेषण - झ 7 आवृता कर्म-झ. 8 दर्शनम्-झ. 58 (सू.) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न तृतीय पटल [ख ७, स १ अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति त- दहः पिण्डपितृयज्ञं कुर्वते ऽपराद्धे ।। १ ।। १ ।। ६८ ॥ [पिण्डपितृयज्ञकालौ] (भा) यदहश्चन्द्रमस न पश्यन्तीति वचनात् ' दृष्टचन्द्राया प्रतिपद्यप- राह्णे | तम्मान्मासि पितृभ्य क्रियते इति लिङ्गात् ॥ १ ॥ [पिण्डपितृयज्ञकाले विशेष.] (वॄ) - यदहश्चन्द्र -- द्यपराठे इति– चतुर्दशी मिश्रणेन पूर्वेयु. । पुरस्ताच्चन्द्रदर्शने सति उत्तरेछु पूर्वाह्णे पर्वसन्धौ तदपराह्न एव प्रयोग | यदहश्चन्द्रमस न पश्यन्तीतिवचनात् पर्वसन्धावव' अत्यन्तचन्द्रादश"- नात् । तद्युक्ताहोरात्रापराह्न एव || - 7 तस्मान्मासि – लिङ्गादिति – "तल्लिङ्गानुरोधेन सूत्र वर्णनीय मित्यर्थ । मासे पूर्णे पितृभ्य क्रियते इति ब्राह्मणस्यार्थ | परिपूर्णो मासोऽमावास्यान्तिमक्षणे । तस्माचद्योगिनोऽहोरात्रस्यापराह्न एव पिण्ड- पितृयज्ञः । अतश्चतुदशीमिश्रणेऽपि क्षये तदहोरात्रे पर्वसन्धो तस्याप- रास क्रियते पिण्डपितृयज्ञ. | चतुर्दश्यभावेऽपि वृद्धौ श्वसन्धौ तस्याप- राहू एव | ! पिण्डपितृयशस्य एतन्मध्ये कथनहेतुः, स्वतन्त्रस्यापि पिण्डपितृयज्ञस्य दर्शपूर्णमासप्रयोगमध्ये कथन- मौपवसथ्येऽहनि सन्धौ बद्धक्रमेषु दर्शपूर्णमासपदार्थेषु स्थाननियमा- र्थम् । अत प्रमादादिना कुम्भ्यालेपनान्ते कमण्यकृते अन्तरित - प्रायश्चित्त भवति ॥ 1 अपरादे इत्येतदुत्तरसूत्रादि रुद्रदत्समते सप्तमो भाग. ( रू). वचनादृष्ट-मु रा 5 चन्द्रदर्शना-मु रा. 6 एतल्लि झ. ण्यकृतेपरस्मिंश्च कर्मणिकृतेऽन्तरित झ. 2 अपराह्नः--- नवधा कृतस्याक 4 वेवाद्यन्तचन्द्रदर्शनायुक्ता-झ 7 पितृभ्यः पूर्वेधु-मु रा. 8 न्ते कर्म] श्रीरामाग्निचि द्वृत्तिसहित धूर्तस्वाभिभाष्यभूषिते अधिवृक्ष सूर्ये वा पिण्डपितृयज्ञेन चरन्ति * ॥२॥ [पिण्डपितृयज्ञशब्दार्थ: क्रमादिच] अधिवृक्षसूर्य' इति वृक्षाणामुपर्येवोष्मा' न पृथिव्याम् । पिण्डैस्साध्य पितृयज्ञ पिण्डपितृयज्ञ । पिण्डपितृयज्ञेन यक्ष्य इत्युक्त्वा विद्युदसि । आरम्भात्प्रभृति प्राचीनावीती अन्यत्र वचनात् ॥ अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बहिराहरति * सकृदाच्छिन्नानि 'तृणान्युपमूल- दिनानि ॥ ३ ॥ ३ ॥ ७० ॥ 4 (सू) ख. ७, सू (सू) (भा) [ निर्वचनभाव. फले मतभेदश्च] अधिवृक्षस् – पितृयज्ञ इति -- तिस्र आहुतीर्जुहोति त्रिर्नि- दंघाति षट् सपद्यन्ते इति पिण्डप्रदानस्यापि होमतुल्यत्वनिर्देशेन तस्यापि प्रधानत्वात् पिण्डैस्साध्य इति निर्वचनम् । स्वर्गार्थ पिण्ड- पितृयज्ञ इति " मीमांसका ॥ - सूत्रकारमतिस्तु, – पितृभ्य एव तद्यज्ञ निष्क्रीय यजमान प्रतनुते इत्यमावास्यानिष्क्रयणार्थत्वान्नित्य इति । अत एव पिण्डपितृ- यज्ञेन यक्ष्ये इत्युक्त्वा विद्युदसीति भाष्यकारेणोक्तम् । न फलनिर्देश कृत । 'मीमासकपक्षे तु पिण्डपितृयज्ञानारम्भे न दोष । आरब्धस्य ू विच्छद एव प्रायश्चित्तम् ॥ आरम्भात्प्र – वचनात् इति- - भावे प्राचीनावीती ॥ 59 [प्राचानावीत प्रवृत्तिचिह्नम् ] वचनात् इति -- ' अध्वर्युरुपवीती इति वचना- होमत्वात् । (रु) 1 सूर्येयत्र वृ ञ इत्येके इति रुद्रदत्त 7(६-२-१३-१५ जै 4 आरम्भप्रभृति- -क 2 र्येवैष–ञ. उन च विद्युदसत्यपामुपस्पर्शन दर्वि- 5 दर्भादन्यान्यपि याज्ञियानि तृणानि 6 ‘फलवच्चेद क्रल्प्येत स्वर्गेण ' (शाब- भा.) (जै सू. ४-४-१९) 8 उपवीतवचनादन्यत्र - घ सू ) 60

(in)

n ^ it

(f )

iff*

  • rf?ta?wr%

- ^r, *r tr. ख७, सू५] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [उपचारेदिक् अन्यच्च] (भा) दक्षिणाप्रागग्रा – कोणाग्रा । उपचारोऽपि दक्षिणापवर्ग 1 अर्थी भवति – उपन्तरणाभिघारणार्था 2 दर्वी मृन्मय पणार्थम् ३ ॥ ४ ॥ च निर्व- 3 (सू) दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति * अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्त- र्धाय तथा दक्षिणतश्शकटादधिनिर्वपत्युत्तरतो वा । तां पूरयित्वा निमार्टि * मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा* अप- रेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिने उलू- खले प्रतिष्ठित दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापाव विवेकम् ॥ ५ ॥ ५ ॥ ७२ ।। [ मन्त्रवनिरुतवीवहननदिक्] दक्षिणाप्राचीति ' कोणदेशवाद पत्न्याश्च । (भा) [प्रमाणं अपिशब्दार्थश्च] (वृ) दक्षिणाप्रा – र्गः इति – दक्षिणापवर्गाणि पित्र्याणीति वच- नात् । 'अपिशब्दात्प्रसव्य च परिस्तरणादि | —— [चशब्दार्थ: अन्यापेक्षाच] H अर्थीभवती – र्वपणार्थम् - चकारान्मेक्षण 'स्थतण्डुलनिघाना- 10र्थम् | कशिष्व " जनाभ्यञ्जना दिपात्राण्यप्यासाद्यन्ते || [दिनियम उभयोरपि] दक्षिणाग्रा – बादः पत्न्याश्चेति – दक्षिणाप्राची तिष्ठन्ती 61 2 र्या दव - अ 3 निर्वापार्थम् - अ 4 प्राचीनावीताता- 1 ग इति - ग

  1. परावपनम् - शूर्पेणतुपप्रोहणम् 6 विवेक – सतुषवितुषाणा पृथ-

7 दिक्कोणदे - ञ 10 थपात्रक शिप्वा - ( मुरा) र्थकशिवा-क (रु) अपसव्यात्प्रसव्य च-झ 11 +यञ्जनपा- झ 9 न्मेक्षणतण्डुल- क करणम् (रु) क 8 आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [पिण्डपितृयशोऽनाहिताग्नेरपि] (भा) अनाहितामेरप्यध्वर्यु ग्रहणात् । परापाव – परापूय परापूय | – अविविच्याविविच्य ॥ ५ ॥ अविवेक - 62 (सू) [खं १, सृ. ६. “ सकृत्फलीकरोति दक्षिणाय ' जीवतण्डुल श्रपयति । अपहता असुरा रक्षासि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्चाहार्यपचनौ दक्षिण- पूर्वेण वाऽन्वाहार्यपचनं दक्षिणाप्राची मेकरफ्यां पराचीं वेदि मुद्धत्य शुन्धन्तां पितर इत्यद्भिर- "वोक्ष्य आयन्तु पितरो मनोजवसः इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन् मीदन्तु मे पितरस्सोम्याः पितामहाः प्रपितामहाश्वानुगैस्मह इति सकृदा- च्छिन्नेन बर्हिषा वेदि तृणाति ॥ ६ ॥६॥७३॥ t Y इति सप्तमी खण्ड का || ( वृ) पत्न्यवहन्तीति कोणदेशमुखता पत्न्या अपि न क्रियामात्रस्य || [अध्वर्युग्रहणभावोपपादनम्] - अनाहिताने – दिति – यजमानोऽत ऊर्ध्वमित्युत्तरत्र निय मात् पूर्वत्राध्वर्युकर्तृत्वस्य प्राप्तत्वादनाहिता मयर्थमध्वर्युग्रहणम् । यज- मानशब्दस्याहितामौ प्रसिद्धत्वादनाहितामे पिण्डपितृयज्ञे स्वयं कर्तृत्व- प्राप्तावध्वर्युविधिः || 1 ' फलीकरणम् – कणापाकणार्थस्तण्डुलावघात.. (रु) [----यथा तण्डुला ईषजीवन्त (रु) 4 एकस्फ्या--- एकस्फ्यकृतालेखा (रु) " मुद्धृत्य - क "अवाचीन न करेणोक्षणमवोक्षणम् (रु). युरध्वर्यु- ग 'तण्डुलमिव क जवितण्डुलम्-खं. ७, सू ८ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [वेदिकशिष्वादिव्यवस्था] (भा) 1 जीवत्पितुरपि वेदिरपिण्डार्थत्वात् । न 2 कशिप्वादीनामा- सादनम् पिण्डार्थत्वाविहिता' ' ॥ ६ ॥ (सू) (भा) (सू) उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थाली- पाकमभिघार्य एकस्फ्यायां मेक्षणमासाद्य स्थाली- पाकमासादयति * दक्षिणतः 'कशिपू' पबर्हण - माञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसादय- ति ॥ ७ ॥ ७ ॥ ७४ ॥ 3 उदकार्थ कुम्भ – उदकुम्भ · ॥ ७ ॥ 5 - 63 अध्वर्युरुपवीती दक्षिण जान्वाच्य॰ मेक्षण' उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणायौ जुहोति || ८ || ८ ||७५ ॥ [ अध्वर्यु ग्रहणफलम् ] अध्वर्युरध्वरस्य नेता कथ स्यादिति पुनरध्वर्युग्रहणम् । [वेदिफलम्] (भा) - (बृ) जीवत्पितु –ण्डार्थत्वात् – हविरासादनार्थत्वात् । [व्यवस्थाहेतुः] न कशिप्वादीनामासादनम् - तेषां स्वातन्त्र्येण पदार्थ तया न विधानम् । पिण्डभोक्तृपित्रर्थत्वात् । यथाभागमेवैनान् प्रीणातीति निर्देशात् । ' जीवत्पितुस्तु पिण्डाभावात्कारीप्वादीनि न भवन्ति ॥ 8 - अध्वर्युर — ग्रहणमिति – अध्वर्युरुपबीती दक्षिण जान्बाच्येति 3 कशिपु - 1 जीवीपतुर ज 2 न कशिप्वादीनि विहितानि -ग शयनम् (रु) 4 उपबर्हण - उपधानम् (रु) 5 न तु प्रणीतावत्- क ख ग घ ● आच्य सङ्कोच्य - रु 7 णमुप-क 8 जीवपितुस्तु झ आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तृतीय पटल [नमस्कारोपयोग.] (भा) नमस्कार प्रदानार्थ नमस्कारो हि पितृणामिति / लगात् ॥ ८ ॥ (सू) 64 1 स्व ७, सृ. ९ यमायाङ्गिरस्वत पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ' । ये मेक्षण तण्डुलास्तान् हुत्वा तूष्णीं मेक्षणमादधाति ।। ९ ।। ९ ।। ७६ ।। [उपस्तर णादौ विशेषः] यमायाऽप्युपस्तरणाभिधारणे । ' उमयशेषात् कव्यवाहनस्य | (भा) (वृ) अध्वर्युग्रहण दर्शाश्रध्वयुरेवात्रापि यथा म्यादिति। 3 दवभूतर्विक्प- क्षेऽपि दर्शाइहि प्रयोगडाप || 'नम.पदफ ठान्तरम् ] - नमस्कारः र्थ इति – अत म्वाहाकारों निवर्तन नमस्कारो हि पितृणामिति लिङ्गात् ॥ 'यमायापस्तरण तु यमायाप्यु - रणे - द्वितीयामिति निर्देशात् । यथा गोर्द्वि- तीयेनार्थ इत्युक्ते नाजो बध्यत गोरेव बध्यते तथाऽत्रापि || | उपन्तरणादि क्वचिन्न कव्यवाहनस्य न ते भवन शेषप्रतिपत्तित्वात् || तिस्य भाष्यमिद्धता उभयशेषात्कव्यवाहनस्येति – ये मेक्षण तण्डुला इत्युभय- शेष मेक्षणे निधाय कव्यवाहनहोम | उपस्तरणाभिघारणवर्जम् । शेष- प्रतिपत्तित्वाच्छेषाभांव निवृत्तिरपि ॥ 3 " देवहृत क 1 प्रदर्शनार्थ- क अ. 2 उभयविशेषात्-ग चादनत्वात्, लिङ्गात् बोधायनमताच स्वाहान्तमन्त्रहम इति वदम 4 जुहोति ख ७, सू ११ ] (भा) मेक्षणाधान वाग्यतन | (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्त्रामि भाष्यभूषिते [ मेक्षण विशेष: ] न यमाय जुहोतीत्येके ।। १० ।।१०।।७७॥ अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्या- चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोका- त्प्रणुदात्वस्मात् । ये देवाः पितरो ये च मानुषा ये गर्ने मञ्जुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् | ये रूपाणि प्रतिमुञ्चमाना असुरास्सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्ठाल्लोका- त्प्रणुदात्वस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन् माययाऽसुराः प्रविष्टाः परापुरो निपुरो ये भर- त्य तानस्मात्प्रणुदस्व लोकादिति दक्षिणाने- रेकोलमुकं धूपायद्धरति ॥ ११ ॥ ११ ॥ ७८ ॥ [पिण्डपितृयजीवपितृककृत्यावधिः] (भा) 'एकोल्मुक – अससृष्टमन्यै | एतदन्त जीवपितु ॥ ११ ॥ [विशेषोपपादनम् ] 2 65 (वृ) मेक्षणाधानं वाग्यतेनैवेति - मन्त्रानुपदेशादेव मन्त्रनिवृत्तौ तूष्णीं ग्रहण लौकिकवानिवृत्त्यर्थम् ।। [एकशब्दफलम् ] एकोल्मुकं असंसृष्टमन्यैः-एकवचनादेकत्व सिद्धावेकशब्दग्रह- णात् । यावत्कर्मसमाप्ति धारणम् ' अवाढव्यानि सुरभीणि कृत्वा' इति लिङ्गात् । पिण्डदानात्पूर्व नाशे मन्त्रेण पुनर्हरण सर्वप्रायश्चित्त चाहव- 1 वाग्यतेनैव-ग ञ 2 वूागत् - धूमागमानम् रु 4 श्चित्तत्वम्-झ. 8 इद - ग पुस्तके न दृश्यते SROUTHA VOL I. 5 66 (सू) (सू) आपस्तम्बश्रोतसूत्रे प्रथमप्र ने तृतीय पटल दक्षिणपूर्व मवान्तरदेशं सकृत् स्फ्येनोल्लिरूय उदीरतामवर इत्यद्भिरवोक्ष्य उल्लिखितान्त निद- धाति ।। १२ ।। १२ ।। ७९ ।।

यजमानोडत ऊर्ध्वं प्राचीनावीती कमाणि करोति * । मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येक- स्फ्यायां त्रीनुदकाञ्चली ' निवपति । प्रसव्यं वा त्रिः 'परिपिञ्चति त्रीनुद प्रात्रान् वाजम नेयिनस्समामनन्ति * ॥ १३ ॥ १३ ॥ ८० ॥ + उजष्टमीसण्डिक ॥ (सू) सदाच्छिन्ने सव्यं जान्याच्यावाचीनपाणिः बर्हिपि दक्षिणापवर्गान् पिण्डान् ददात्येतत्ते त-

  1. ताऽसौ ये च त्वामन्नित्यतः प्रतिमन्त्रम् |
  • तूष्णचतुर्थम् । स कृताकृतः । प्रपिताम

हप्रभृतीचा ॥ १ ॥ १४ ।। ८१ ।। जीवपितृकेनिषेध पक्षान्तर च नीये | एतन्न जीवपितु । अथवोल्नुकधारणान्त एव होम | अस्मिन् पक्षे अवाड्ढव्यानीति होमसमबेनाभिधानम् । "अत्र न पुनर्हरणम् । अम्माकंतु 'ये ज्ञातीना + लोकात्' इति मन्त्रलिङ्गात् ज्ञातिभ्यः पिण्डान् अाएर वरनादन पूर्व उपवीत्व 3 परित 1 अवान्तरदेश को गादक-स भवति (रु). सिञ्चत्य कस्याम् (रु) 5 अञ्जालस्थाने पात्रमंत्र भवति, (रु) [ख ९, सू. १ नियति ॠ ग निनयान वद्यामागवान } - म अदमा

  • तात्पण्ड-

स्थाने विवादिनामानि संयुया गृह्णति (रु) बिकवक (रु) लक्षण । ते च मन्त्रक्रमप्रातिलोम्यन दक्षिणापवर्ग एव । पिण्डशपत्वादअलयोऽपि तत्प्रभृतयः (रु) " अतो न पुन-झ ख ९, सू १] श्रीरामाग्निचिद्वृत्तिसहिततस्व मिभाष्यभूषिते [ अजीवपितृकस्यप्राचीनावीतं तवध्यादिच] (भा) अत ऊर्ध्वं प्राचीनावीती यजमानः । प्राचीनावीत वचन श्रौतप्रायश्चित्तार्थम् । जीवन्त पितर इति विग्रहात् जीवपितामहो जीवप्रपितामहोडापे होमान्तम् । ३ प्रपितामहप्रभृतीनपि दक्षि- णापवर्गान् । अञ्जलयोऽपि प्रपितामहप्रभृति दक्षिणापवर्गा । 3 (वृ) दास्यन् ज्ञातिरूपेण पिण्डेष्वसुरप्रणोदनमर्थयते । " अग्निमित्यग्नेः पिण्डदानार्थत्वमेव ॥ [पुन. प्राचीनावीतविधिफलम् ] अत ऊर्ध्वम् – चित्तार्थम् इति -प्राचीनावीतिना प्रसव्य- मिति परिभाषासिद्धेऽपि प्राचीनावीते पुनर्वचन तद्भेषे यजुर्वेषप्रायश्चि तार्थम् । सा हि परिभाषा श्रौतस्मार्तसाघारणी तद्वेषे सर्वप्रायश्चित्तमेव स्यादिति' पुनरुपदेश || आहोमात्कृत्वा विरमेदित्येतद्धो माङ्गभूतमेक्षणाधानान्त कर्तव्य नास्मात्मागित्येतद्दर्शयितु जीवपितेत्याद्याकृप्य व्याचष्टे,-- [होमान्तत्वेहेतु.] जीवन्तः पित- होमान्तम् इति - मनुष्याः पितरोऽनुप्रपिपते । त्रिर्निद्धातीति यजमान पितृपितामहप्रपिता महाना पिण्डनिषा नात्पिण्ड- त्रयनिधानात्मकस्यै कशास्त्रार्थत्वात्र या गामन्यतमे जीवति पिण्डत्रयनिधा- नानुपपत्तेर्होमान्तमेव ॥ 67 [विशेषविचरणम् ] 8 'अत्र पितामहादूर्ध्व त्रयाणा पिण्ड- प्रपितामहप्र-पवर्गाः 1 ग्रहणं - ग 2 पिहोमान्तमेव - क 3 प्रपितामहाद्यपि 5 अग्निरित्य-झ 6 स्यादितिइत्येतदन्तमेव दृश्यते-झ तस्वसुरप 2 - झ कस्यैव-घ 8 तत्र - मु. रा - 4 पिण्डादि- 7 नात्म 5* 68 आपस्तम्बश्रौतसूत्रे प्रथमप्र ने तृतीय पटल [खं ९, सू ३ (भा) एतद्वां ततौ देवदत्तयज्ञदत्तौ ये च युवामनु | एव पितामह - प्रपितामहावपि ॥ १ ॥ 1 (सू) नानामगृहीतं गच्छति । यदि बन्धू न वि- द्यात्स्वधा पितृभ्यः पृथिविषद्भय इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भय इति द्विती- यम् । स्वधापितृभ्यो दिविषद्भय इति तृतीयम् । यदि ' द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौद्राबुप- लक्षयेत् ॥ २ ॥ १५ ॥ ८२ ॥ 2 यदि जीवपिता दद्यादाहोमात्कृत्वा विर- मेत् ।। ३ ।। १६ ।। ८३ ॥ (सू) 3 (वृ) दानम् । प्रभृतीनिति द्वितीया तत्सबन्धिपिण्डदानाभिप्रायेण । अथवा त्रिषु पिण्डेषु प्रपितामहप्रभृती नन्वाचष्ट इति ॥ यदिद्विपितत्यादम्सगतिः एतद्वां महावपीति- पिण्डदानमन्त्रप्रमनापकृष्य "द्विपितुरुप- लक्षणप्रकार उपदिश्यते ॥ नामग्रहणनियम | नानामगृहीतं गच्छतीति – पित्रादिनाम ग्रहणरहितारिण्ड" दाने तत्पिण्डदानं पितॄन प्रामोतीति ॥ 1 बन्धु न विद्यात् ऋ ग. मु बन्धुनामशब्द पर्याया अथवा बन्धु नामतो न जानीयादित्यर्थ रु तेषामन्यतमो यस्य ही (रु) ९ पितास्यान्नद - क. कृतेतत्पि-झ कृततद्दा घ 4 पितृशदनात्र पितामहादीनामपि ग्रहणम् । क्षेत्रांदे सद्विपिता वीसाववनात् न्याया 1 नन्वा आचष्ट 2 - झ. "द्विपित्रप-झ. 8 दाने खं ९, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते (सू) (भा) (सू) (भा) (सू) 'यन्मे माता प्रममाद यच्चचाराननुव्रतम् | तन्मे रेत: पिता वृङ्कामाभुरन्योपपद्यताम् । पितृभ्य स्स्वधा विभ्यस्स्वधा नमः | पितामहेभ्यस्स्वधा विभ्यस्स्वधा नमः प्रपितामहेभ्यस्स्वधा विभ्य- स्स्वधा नमः इत्युपस्थायात्र पितरो यथाभागं मन्दध्वमित्युक्त्वा परावर्तते ॥ ४॥ १७ ॥८४ ॥ [ऊहनिषेधतद्धेतू] पिता वृतामिति अनूह सर्वपितॄणामभिधानात् ॥ ४ ॥ ओष्मणो व्यावृत उपास्ते * ॥ अमामदन्त पितरस्सोम्या इति व्यावृत ऊष्म- ण्यभिपर्यावर्ततेऽव्यावृ त्ते वा ॥ ५ ॥ १८ ॥८५ ॥ गतार्थ ॥ ५ ॥ यस्स्थायां शेषस्तमवजिघ्रति । ये समानाः समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् । वीरं धत्त पितर 69 [पितेति एकवचनोपपत्ति ] (वृ) पिता वृका मभिधानादिति- पितृभ्यम्स्वधाविभ्य इति बहु- 1 प्रथमस्त्रोपस्थानमन्त्रस्यावृत्ति दर्शनात् लिङ्गविगंधाच्च । न च पितृशब्देन | पितामहप्रपितामह योर्मासिश्राद्धे तथा त्रयाणामभिघाना न्नाह इति वाच्यम्, एकवचनात् मातृशब्दसम भिव्याहाराञ्च | तम्मादूह पितुरेवोनस्थान प्रथमेन (रु) उद्गच्छत ऊष्मण न तु 5 व्यावृत्त्यव्यावृत्यो- 2 मित्यत्रोह 2 - ग 3 व्यावृत् व्यावृत्ति - साच अन्तरस्यापि (रु) 4 अमावा इत्येतन्न दृश्यते क रन्यतोऽवगम । पराङ्मुखत्वादात्मन (रु) 6 अत्र - मु रा पुस्तके यदि विरमेदित्यन्तस्य, सूत्रस्य ' प्रसङ्ग त्पूर्व व्याख्यातम्' इति वृत्तिर्दृश्यते । नान्यत्रक्कापि पुस्तके, 70 आपस्तम्बश्रौतसूत्रे प्रामप्रश्न तृतीय पटल (सू) इति *।" आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योsलमन्नाद्याय सन्नाद्ययात्तेन वा प्राश्यात् ॥ ६ ॥ | अलम्भावविवरणम 1 3 (भा) योऽलमन्नाद्यायेति नैमित्तिकम् । यस्य नामित ^ भोजनशक्तिः । सत्य " न्ने भोजनकामां वा ॥ ६ ॥ (सू) पूर्ववदेकरफ्यायां (भा) (सू) त्रीनुदकाञ्जलीनुपनिनीय

अञ्जनाभ्यञ्जन वामश्च त्रिरनु पिण्डं ददाति * । आक्ष्य ततामावच पितामहासावङ्क्ष्व प्रपितामहासावित्याञ्जनम् । एवमभ्यञ्जनमभ्य- इक्ष्वेति मन्त्रं संनसति ॥ ७ ॥ स्पष्टार्थ ॥ ७ ॥ २० ॥ ८७ ॥ } 1 [ सं ९, सृ ८ "यदि "बन्धु न विद्यादाञ्जतां मम पितर आञ्जतां मम पितामहा आजता मम प्रपितामहा (वृ) बचनात्सर्वपितृणामुपस्थानपरत्वान्मन्चम्य सर्वपितॄणा पिता वृङ्क्ता- मित्यभिधानम् । जात्यभिप्रायेण चकवचनम् || | प्राशननियमे तात्पर्यम् | योsलमन्ना काम वा इति -- यदि भोक्तु न शक्नुयात् । 11 नैमित्तिकत्वाद "वश्य "शेष प्राश्यम् । द्वितीयालोपश्छान्दस. || 1 आमयाविनाय नमानन प्र.श्योनावंत्रेय यस्य नास्तिनांमत्तिक स यपाठ स्त्वयमंत्र त्वमेव 2-झ. "सत्यभेड भाजन - क वियत (रु) 7 (रु) प्राश्य क रुद्रदत्ती- मोनिशक्ति यत्रोभोजन- पण्डचिस्त्रिातत्यर्थ । अन्यथा पिण्डेषु विपिनु पूर्ववत् (रु). मनकृन्मन्त्र | 8 यदि नामानि (रु) " बन्न - क. 10 यणरुव -घ. मु. रा. 14वश्यमशेषं झ. 13 शेष प्राश्य - क. द्रवश्यमशेष प्राश्य - झ. 11 स नैमित्ति - प्राश्यात्ख १०, सू १ ] श्रीरामाग्निचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते (सू) इत्याञ्जनम् । एवमभ्यञ्जनमभ्यज्जतामिति मन्त्र ५ संमति ॥ ८ ॥ २२ ॥ ८८ ।। [बन्धुपदार्थ.] (भा) बन्धु न विद्यादिति नामानि बान्धवानाम् ॥ ८ ॥ इति नवमीखण्डिका ॥ (सू) 2 एतानि वः पितरो वासांस्यतो नोऽन्यत्पितरो मा योष्टेति वाससो दशां छित्वा निदधात्यूर्णा :- स्तुका वा पूर्वे वयसि 1 उत्तर आयुषि स्वं लोम ॥ १ ॥ २३ ॥ ८९ ॥ 5 (भा) एतानि व पितर ' इति सर्वत्र उहेनैवोपदेश ॥ १ ॥ 71 [वन्धुपदार्थविवृति ] (वृ) बन्धु न्धवानाम् – न 'विद्यादिति शेष । बन्धन बन्धु' 8 नाम्ना हि पितर पिण्डै सबध्यन्ते । नानामगृहीत गच्छतीति दर्श- नात् । पित्रादीनां नामैब बन्धुशब्देनोच्यत इत्यर्थ | नात्र बन्धुशब्दो बान्धववाची विलिङ्गत्वात् || एतानिवः- र्वत्रेति-बहुवचनान्तस्यैव पाठात् प्रतिपिण्ड बासो- निधानस्य कर्तव्यत्वात् अनूह | ऊहे आषपाठस्य क्वचिदप्यनुपयोगात् || । 1 यथा लिजग समन्त्रोभवति (रु). 2 अनूह्योमन्त्र पितर इति सर्वत्र पित्रभिवानात् । आवर्त्यस्त्वा भुत्वाकर्मण बोधायनस्तूहमाह (रु), 8 ऊर्जास्तुक - अलोम्ना कलाप (रु) ' उत्तरमायु – पञ्चाशतऊर्ध्व (रु ) – उत्तरमायु -षट्षष्टेश्चवर्षेभोऽष्ट'+योमामेभ्यश्चऊर्ध्व (बो ) 6 सर्वत्रेवो क ऊहेनो दश - झ ऊह उपदेश - ञ 5 इति सन इति - ग. 7 विद्यादिति । झ. - 8 नामतापितर ? - झ 72 (सू) (भा) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [खं १०, सृ. ४. [विषयव्यवस्था] वीतोष्मसु पिण्डेषु नमो वः पितरो रसायति 1 नमस्कारान् 'जपति । गृहान्नः पितरो दत्त सदो व पितरो 'देष्मति पितॄनुपतिष्ठते ॥ २ ॥ २४ ॥९० ।। स्पष्टम् ॥ २ ॥ ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वास्थ तर्पयत इत्युदकं नियति ||३|| [नियनकर्म उदकुम्भस्थम्य निनयनम् || ३ || मनोऽन्याहुवामह इति मनस्वतभिरूपतिष्ठते उत्तिष्ठत पितरः प्रत शूरा यमस्य पन्थामनु- वेता' पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं निर्देशापनिरूप्रकार. तत्तत्कालश्च -- ( वृ) उहेनैवोपदेश इति - समुदायाभिप्रायोऽय पाठ इति सर्वत्र पिता वृकां पितृभ्यम्स्वधा विभ्यम्वधा इत्यत्रापि बहुवचनं चोपपद्यते । पितर पितामहा इनि लिङ्गात् । तम्मादार्पपाठोपयोग | पिता वृतां पितामहो वृद्धां पितृभ्यम्म्वधा पितामहेभ्यम्म्बधा प्रपितामहेभ्यम्स्वधा पितरो वासांसि पितामहा वासासीति उत्तरमायु पञ्चाशत उर्ध्वमिति " वक्ष्यति ॥ To | निनयनप्रकार : उदकुम्भ – यनम् - जलस्य । ऊर्ज वहन्तीरिति प्रसव्यम् || ' निनयत्येक- 1 नमस्कुर्वन जति (रु) 'दत्तसदोव पितरो-क ॐ वक्ष्यते-घ. 4 स्फ्यायाम् (रु). मनुके पुराणम-ग खं १०, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ( सू) प्रणो ब्रूताद्भागधां देवतासु इति पितॄ नुत्थाप- यति ॥ ४ ॥ २५ ।। ९२ ।। (सू) परेत पितरस्सोम्या इति 2 प्रवाहण्या पितॄन् प्रवाहयति ॥ ५ ॥ २६ ।। ९३ ।। 3 प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्य- देशं & गच्छति * । यदन्तरिक्षमिति पङ्ख्या गाई- पत्यमुपतिष्ठते ॥ ६ ॥ २७ ॥ ९४ ॥ [उपवीतव्यवस्था] ¡£ (भा) गार्हपत्य प्रभृत्यु 'त्तर कर्म यज्ञोपवीत्येव उपस्थानान्तमिति न्याय ॥ ६ ॥ पितर ति 7 [यज्ञोपवीतहेतुः] (वृ) गार्हपत्य – त्येवेति – यजमानोऽत ऊर्ध्व प्राचीनावीतीत्यस्य बाघकतया यज्ञोपवीतस्य प्रस्तुतत्वादत ऊर्ध्व यज्ञोपवीत्येव ॥ [उपदेशाशयः] 9 नेत्युपदेशः— अत ऊर्ध्वमिति विहित॰म्याऽऽसमाप्ते प्राप्तत्वा- द्यावद्वचन बाधो युक्त इति । अथवा प्राचीनावीतिना प्रसव्यमिति साङ्गे पित्र्ये प्राप्तम्यात ऊर्ध्व प्राचीनावीतीति श्रौतप्रायश्चित्तार्थ तम्यैवानुवा- दात् अत ऊर्ध्व यत्र परिभाषया प्राचीनावीत " तत्र प्राचीनावी "त्ये- वेति । अत परिभाषाया 12 एव बाधादूर्ध्वमिति न विवक्ष्यते ॥ [ न्यायोपपत्ति ] 10 उपस्थानान्तमिति न्यायः इति – उपस्थानार्थत्वाद्गार्हपत्य देश 13 प्रति गमनस्य उपस्थानान्त यज्ञोपवीत्येव || (रु) त्युपदेश - ञ 11 वीततेति - क । नेत्युपदेश 1 तादार्येन मन्त्रोच्चारण मेवोत्थापनम् - (रु) 2 प्रवाह्यन्ते प्रस्थाप्यन्तेऽनया प्रवाहणी (रु) 3 उभयमेतद्गार्ह त्योपस्यानार्थं यज्ञोपवीत गमन च 6 पवीती - क 7त्येवे- 4 गार्हपत्यदेशप्र - क 6 व्युत्तर यज्ञो - ञ 10 तत्व - क. 8 स्याप्राप्ति - क 12 षायाबा-क 73 झ. 9 प्राप्तपूर्वत्वाद्या-क 18 देशे गमनस्य - घ. आपस्तम्बश्रोतमूत्रे प्रथमप्रश्न तृतीय पटल [ख १०, सू १० अपां त्वौपधीनार रस प्राशयामि भूतकृतं गर्भ धत्स्वेति मध्यमं पिण्डं पत्नय प्रयच्छति' । आधत्त पितगे गर्भ कुमारं पुष्कररजम् यथेह पुरुषोऽसदिति तं पत्नी प्राश्नाति पुमाश्म ह 'जानुका भवतीति विज्ञायते ॥७॥ (भा) पत्नीबहुत्वे 'पिण्डविभागो मन्त्रावृत्तिश्च (सू) ये सजातास्ममनसो जीवा जीवेपु मामकाः । तेपार श्रीमयि कल्पतां अस्मिन् लोके शत: [ममाः ॥८॥ (सू) इत्यवशिष्टानामेकं यजमानः प्राश्नाति न वा । स्थाल्यां पिण्डान 'समवधाय ये " ममाना इति सकृदाच्छिन्नमग्नौ प्रहरति । अभून्नो दृतो हविषो जातवेदा अवाढव्यानि सुरभीणि कृत्वा प्रादाः पितृभ्यः स्वधया ते अक्षन् प्रजाननग्ने पुनरप्येहि देवान् इत्येकोलमुकं 'प्रत्य पिसृज्य प्रोक्ष्य पात्राणि द्वन्द्वम"भ्यु"दाहरति ।।९।३०। ९७॥ (सू) संतिष्ठत पिण्डपितृयज्ञः ॥१०॥३१॥९८॥ (भा) गतार्थ । मनिष्ठते -समाप्यते ॥ ९ ॥ आवृत्तिकर्म] (कृ) पत्नीबहुत्व-वृत्तिश्च-प्रदानमन्त्रम्य प्राशनमन्त्रम्य च ।। 1 द्वितीयपिण्याएवात्रमन्यमाऽभिप्रत न नृताय चत्यम्मानित्यत्वात (रु) यथायमरपा अदिति क जानुका-नानीलाम. पिण्डे वि-अ. 5 समवधाय-सहक्षिात्वा (रु) ७ समाना इनि नर बह प्रहाति न वार धत्तेति यजुषापि । तस्या एवादिप्रदशात् (रु) 7 प्रापसृज्य -पुन. क्षिात्वा (रु). 8 पुन क्षिप्ता (रु). अभ्युदाहरति-उपादत्ते-(रु) 10 उपादस्ते (रु) स्वं १०, सू १३ ] श्रीरामाग्निचिद्वृत्तिम हित वर्तस्वामिभाष्यभूषिते (सू) (सू) पिण्डा नभ्यवहरेब्राह्मणं वा प्राश- 1 अपः येत् ।। ११ ।। ३२ ।। ९९ ॥ 2 सोऽयमेवं विहित " एवानाहिताग्नेः ॥ औपासने ' श्रपणधर्मा हामश्च अतिप्रणीते वा

  • +

3 जुहुयात् यस्मिन् जुहुयात्तमुपतिष्ठेत ॥ १२ ॥ ।। ३३ ।। १०० ।॥ 75 [ बहुवचनस्वारस्यम् ] (भा) श्रपणधर्मा इति बहुवचन निर्देशादतिप्रणीते होममात्रमेव | उभ- योरपि परिस्तरणम् ॥ १२ ॥ 5 (सू) " तत्र " गार्हपत्यशब्दो लुप्यते संस्कारप्रति- षेधात् ।। १३ ।। ३४ ।। १०१ ॥ इति दशमी खण्डिका ॥ तृतीय पटल | - [श्रपणादेकातिरिक्त स्यातिप्रणीते निवृत्तिहेतु ] (घृ) श्रपणधर्मा – मेवेति – श्रपण घर्माश्चेति श्रपणधर्मा । न षष्ठीसमास । जुहुयादित्येताबन्मात्रेोपदेशादितरेषामौपासन एव प्राप्ति ! उल्मु 'काहरण त्वतिप्रणीतादपि लभ्यते । 'अभून्नो दूनो हविषो जातवेदा' इति लिङ्गात् || उभयोरपि परिस्तरणम् इति परिम्तरणम्य सर्वकार्यार्थत्वात् || -- 1 अभ्यवहरेत् - क्षिपेत् (रु) 2 अन्यूनाधिक पिण्डपितृयज्ञोऽनाहिताग्नेरपि भवतीत्यर्थ (रु) 3 दादाणाग्निस्थानीये औपासनेपो भवन ( ₹ ) 4 अति- प्रणीते औपासन एव श्रपयित्वा तताऽग्निं दक्षिणाप्राञ्च प्रणीन्य तस्मिन् वा जुहुयात् । आश्वलायनेनाप्युक्तम् (रु) अत्र - क 6 अत्र अनाहितानि मासिश्राद्ध पिण्ड- पितृयज्ञ च करोति । अहिताग्नेस्तु मनुवचनद्वयाद्विकप | एक ब्राह्मणभोजनरूप श्राद्धपर अपरं होमपिण्डप्रतिपेवपरमियविरोध इति केचित् । नेगमोक्त चैतत् (रु) 5 7 कहरणम्-घ आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल [ख ९ सृ, १८ गार्हपत्यपदलोपतद्धेतुविचार | (भा) गार्हपत्यशब्दम्य लोप | सम्काराणामाधानिकानामभावात् । तम्मिन्नन्मौ सम्कारनिमित्तत्वाञ्च गार्हपत्यशब्दम्य । कथंपुनम्तषामभाव 76 महत्यशब्दलीपौचित्यविचार, - (वृ) गार्हपत्यश – मभावादिति - सोऽयमेव विहित एवानाहि- तामेरिति आधानमस्काररहितम्य विधानात् यदन्तरिक्षमित्युपम्थानमन्त्रे गार्हपत्यशब्दम्य लोप. | न च तृप्णी कस मृन्मय चॅनिवत् कृत्म्नस्य मन्त्रभ्य लोप । तत्र मुख्यम्य वानम्पत्यशब्दम्य कसमृन्मययो निवृत्ते । मुख्य निवृत्तरितरेषा पढानामपि निवृत्तियुक्ता । अत्र तूपस्थानम अभिर्मा तम्मादिति विशेष्यभूताग्निप्रकाशनपरत्वान्मन्त्रम्य विशेषणवाची अप्रधानो गार्हपत्यशोऽसभव निवर्तते । प्रधानानुरोधन प्रवर्तत इति विशेष । अभि गृह्णामीति तु मन्त्र श्वश्शब्दप्राधान्यात्तम्य मन्त्रस्य सद्यकालाया लॉप । ताश्श्वोभून यजत इति श्वी 'रमणप्रार्थनार्थत्वात् एवमन्यत्रापि मन्त्रपद्रलॉप' ऊहनीय सम्कारप्रतिपधादिति हेतुव्यप- देशात || - गार्हपत्याव्दम्यानपरत्वसमर्थनम्। तस्मिन्न – शब्दस्येति - प्रवृत्तिरिति शेष । न केवल गृहपति- योगमात्रात् । अथवा 'गृहशब्द श्रौतकर्मण्येव 'सगृह . प्रयाभ्यन् ' 'यो वा अध्वयागृहान् वेद ' इत्यादिदर्शनात् । तम्य पति- गृहपति तद्योगाद्गार्हपत्य इत्यभिप्राय ॥ कथं पुनस्तेपामभाव ? इति - अभ्यार्थ सकाराभावो हि • . 1 योरप्रकट घ रवृत्ते -क झ. 2 प्राधान्यानुरॉन पवर्तन शेष -झ. ● प्रवततशेष - घ 4 वरण-घ 5 लोपभाग उह - घ गृहपत शब्दः -क. 7 सरुढ -ख. खं ११, सू १ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 77 1 (भा) अप्यनाहिताझिना कार्या इति । ते हि प्रतिषिध्यन्ते। यदि क्रियेर- न्नाहितामिरेव म्यात् । अतस्सस्कारप्रतिषेधाद्गार्हपत्यशब्दस्य लोप ॥ १२ ॥ ॥ इति वर्तस्वामिभाष्ये तृतीय पटल ॥ [यजमानकार्यहोमव्यवस्था] अमावास्या रात्रया - स्वयं यजमानो यवाग्वाऽग्रिहोत्रं जुहोत्यग्निहोत्रोच्छेपणमातञ्चनार्थं निदधाति ॥ १ ॥ १ ॥ १०२ ॥ (वृ) गार्हपत्यशब्दनिवृत्तौ हेतु । औपासनेऽपि सस्कारा विद्यन्त एव । कथं पुनराधानसस्काराणामभावो हेतुरुक्त इति || spada da अप्यना — षिध्यन्ते – सोऽयमेव विहित एवाना हिताभेरिति प्रकृत्य सस्कारप्रतिषेधादिति निर्देशात् आधानसस्कारप्रतिषेधानुवाद इत्यर्थ' ॥ (सू) 3 [ आधानप्राप्तिनियमो न सूत्राभिमतस्स्यात् ] ननु एव विहित एवेति वचनादाधानपिण्डपितृयज्ञयोरङ्गाङ्गि- भावाभावेऽपि साधिकारश्रौतविधिप्रयुक्तत्वादाघानस्यात्रैवकार निबन्धना- दन्यून प्रयोक्तव्यत्वावगतेश्चाधानसस्कारा प्राप्नुयु, अत. संस्कार- प्रतिषेधोऽन्योऽन्वेष्टव्य इत्यत आह - यदि क्रियेरन् – लोप इति ॥ - इति कौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ तृतीय पटल ॥ 1 अनाहिताग्निन। ( इति रामाण्डारपाठ ) 2 स्थाऽप्रयोग इति घ 8 'अमावास्याशब्देन कर्मोच्यते । तस्या च सायमग्निहोत्रस्त्र नियमविशेषो विधीयते । . यवागूस्साक्षाय्यप्रयुक्ता । न चेयमुच्छेषणप्रतिपत्ति तदभावे प्रतिनिभ्युपदेशात् (रु). 4 निबन्धनेनान्यूनम्-क घ. 78 आपस्तम्ब श्रौतसूत्रे प्रथमप्र ने तुराय पटल [ख ११, सू २. (भा) स्वय विधानादेधोद' कादीनामाहरण यजमान एव करोति । पर्वणि वेति सिद्धत्वाद्यजमानम्य ' अपर्वण्यपि सान्नाय्यविकारे स्वय होम | यथा राजसूये ऐन्द्रे दधनि । यवागूहोमो दधिप्रयुक्त । अतो 'न भवत्यसनयत ॥ १ ॥ नास्ता (सू) रात्रि लभन्ते ॥ २ ॥ २ ॥ १०३ ॥ 2 1 कुमाराश्चन पयसो । यजमानकर्तव्यताग्राहकं पर्वनियमायोगश्च | (ट) स्वयंविधाना-न्द्रे दधनीति अम्यार्थ अहरहर्यजमानम्स्वय- ममिहोत्र जुहुयात्पर्वणि वेति यजमाननियम मिद्धे पुनरिह स्वयग्रहणादे- धोदकादीन्यपि यजमान एवाहरति । ननु पर्वण्यवेत्यत्रापि स्वयशब्दोऽ नुवर्तत ! न, ब्रह्मचर्यादिपक्षऽप्यनुवृत्तिप्रसङ्गात् । तत्राप्यनुवृत्तौ स्वय यजमान इध्मानाहरतीत्यम्यानर्थक्य भवति । यजमानग्रहणादपर्वण्यपि सान्नाय्यविकार कर्माणि क्रियमाणे राजसूये ऐन्द्र धनि दर्श चापर्वणि पथिकृन्मुख मध्ये सायमनिहोत्र' यजमान एवं करोति || यवागृहामनियमोपपत्ति ण्यपि-अ. " होत्रे - घ 1 यवागूहामो - त्यसन्नयतः- अग्निहोत्रोच्छेषणमभ्यातनक्तीति नित्यामिहोत्राकृतया पक्षसिद्धाया अपि यवाग्वा पुनर्विधानात् तथा होमो दधि प्रयुक्त न काळप्रयुक्त दधिप्रयुक्तय जगाननियमसमभिव्याहा- रात् सनिपत्यापकारित्वाच्च अनम्सान्नाय्याकरणे यवागू होमो न भवति । असन्नयत पथिकृन्मुचे यजमानस्यानियम. " अननयनम्तत्र यवाग्वा नियम | अमावास्याया चैघादकादीना स्वयमाहरणनियम | 2 स्यपर्व- दकानामा-अ ● याजमाना शन्क यानि क " चेति क. 4 भवतिसनयत - ख चनति निपातisrय (रु) ४ होतया - ऋ #गूनियमो क. 10 स्थानियम । अमावा-घ खं. ११, सू ४ ] श्रीरामानिचिद्वृत्ति सहित चूर्तस्वामिभाष्यभूषिते [विनियोगान्तराभावपरता] (भा) कुमारा अपि न लभन्ते । सर्वं दुह्यते यथा सभवति कुम्मी ॥ २ ॥ हुते सायमग्निहोत्रे सायन्दोहं दोहयति || ३ || [ कालावधारणम् ] (सू) (भा) 'साय दोह इति वचनाद्दोहश्च सायकाल एव ॥ ३ ॥ अग्रीन परिस्तीर्या निमी वा ॥ ४ ॥ (सू) [परिस्तरणादिव्यवस्था] (भा) (वृ) परिस्तरण न सभ्यावसथ्ययोरकिञ्चित्करत्वादित्युपदेश 5 कुमारा - कुम्भीति - षडवरार्ध्यानिति न्यूनसख्यानिषेधात् [विनियोगान्तरव्यावृत्तिहेतु ] उत्तरावधेर्याव"त्सभवार्थत्वात्कुमारा पयो न लभन्ते 7 | यावद्वत्स दोहन - [विनियोगान्तरसभवपक्ष ] । विधानात् । सूत्रान्तरे कुम्भीपरार्ध्यविधानात्कुम्भीपरिमितपय पर्याप्ता घेनव उत्तरावधिरिति । अस्मिन् पक्षे अधिक पय कुमाराणा लभ्यते । पूर्वस्मिन् पक्षे कुम्भ्यन्तर सर्वा यजमानस्य गा दोहयित्वा हविश्शेषभक्षण काले ऋत्विज एव प्राश्नीयु ॥ [आतञ्चनकाल ] सायंदोह – काल एवेति - निशाया पुरस्ताद्दोह उवासनान्त । पश्चादातञ्चनम् ।। -- 79 9 सायहोम कुर्वतः [ोमान्वयाभावस्सभ्याद्यनयपरिस्त रणहेतु.] परिस्तर – त्युपदेश इति – अमीनिति चहुवचन 1 सर्व दुहन्ते - क ख ग घ 2 सायदोहयति वच - ञ गार्हपत्य तस्यैवकर्मसंयोगात् । अग्नीगार्हपत्याहवनीयो प्राधान्यात् (रु) इत्यादि प्रयुनक्तलिन्तमेक सूत्र रु 5 उपदेश कार्य – ख 7 नलभन्ते सूत्रान्तरे - ख ग घ (मु-रा) 9 सायं साय - घ त्रिष्वेव 3 अग्निं- 4 अग्नीन् 6 त्संभवात् - घ 8 कुमारा न लभन्ते - क कुमाराणा न लभ्यते 80 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तुरीय पटल स्व ११, सू ४ (भा) अग्नीनित्यविशेषवचनात् कार्याभावेऽपि 'संस्कृताना मेवामयन्तरसा- ह'चर्याद कादशिन्यामुप शवदिति न्याय । अग्नि यस्मिन्नग्नौ श्रपयति । अभी गार्हपत्याहवनीयौँ । अधिश्रयणमाहवनीये ऽपि लभ्यते बहुवचन निर्देशात् ॥ ४ ॥ (वृ) पर्यवस्यति कपिञ्जलानिनिवत् । कार्याभावान्नोत्कर्ष तयोर्होमादि- कार्याभावात् । संस्कृतम्य कार्यान्तरोपयोगाभावान्न मस्कार । अनयो- रन्वाधान ' तु तूष्णीं क्रियते । "याजमानदर्शनादित्युक्तम् || 'न्यायपक्ष परिस्तरणपरिमख्यार्लिभ्यम् । अग्नीनित्यविशेषत्र– न्यायः इति – अमेरमयोर्वा प्राधान्य 12 · कार्य वा " भवति । तदतिक म्याविशेषणो" पाढीयमानशब्दस्त्रिपु न पर्यवस्यति । कार्यान्वयश्च त्रिषु नैंकान्त | इडान्तपक्षेऽन्वाहार्य- पचनस्याप्यभावात् । 'धार्याणा च सम्काराम्सभवन्ति धारणमेवोपयोग इति प्रणीता "वच्चानौषधे ॥ 1.3 1 मान-घ. शब्द. - क सभवति झ. पक्षभेदाभिप्राय मूत्रम् श्रृपयतीति – अग्निं - यस्मिन अभिमितिपक्ष इत्यर्थ || अग्नी-गार्हपत्याहवनीयाँ - अभी इनि पक्ष इत्यर्थ ॥ । आह विश्रयणलाभ. एकाशिस्था व अधिश्रयण - निर्देशादिति - दर्शपूर्ण मामयोर्नित्यवत् बहुपुरो- डाशाभावेऽप्याहवनीये गार्हपत्ये या हवीप अपयतीति बहुवचननिर्दे- 10, पुस्तकेनदृश्यते 1 संस्कृतामयज्ञ : चर्यकार घ "मुपायथा स्व-अ सुवगायत्र- ञ. यस्मिन श्रम - घ | अमीनित्यार म्यन्याय इत्यन्त मन्य तिव अ || म्याविशषेण वृयभागश्शब्द घ 12 नैकान्तत - मु रा. 13 5 यस्मिन श्रम- घ. 7 तृष्णा करव धान्याना 2 "वा सम-घ गोपदधान. - झ 14 यानी-झ. ४ ग्रज. 11 गोपादान- सस्कारश्च खं ११, सू ७ ] श्रीरामाश्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते (सू) (भा) (सू) सान्नाय्यपात्राणि प्रक्षाल्य उत्तरेण गार्हपत्यं दर्भान् सस्तीर्य द्वन्द्वं न्यश्चि पात्राणि प्रयु- नक्ति ॥ ५ ॥ ५ ॥ १०६ ।। 1 स्पष्टार्थ ॥ ५ ॥ कुम्भी शाखापवित्र मभिधानी 3 निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वा पिधानार्थ- मग्निहोत्रहवणीमुपवेषं च ।। ६ ।। ६ ।। १०७ ॥ 4 (सू) (भा) अभिधानी 1 – रज्जुर्वत्सबन्धनार्था । निदाने नियोगौ ॥ ६ ॥ समावप्रच्छिन्नाग्रौ दर्भों प्रादेशमात्रे पवित्रे कुरुते ।। ७ ।। ७ ।। १०८ ॥ (भा) समौ – 'पृथुत्वेन ॥ ७ ॥ (वृ) शात्, " तथा यदेनयोश्श्श्रुतकृत्याथान्यत्रावभृथमवैतीति सिद्धवदनु - वादाच्चाहवनीयेऽपि सायंदोहाधिश्रयणम् । तदाऽमिमिति पक्षे तस्यैव परिस्तरणम् ॥ ४ ॥ [नियोगपदार्थः] 8 अभिधानी–नियोगौ - बन्धनसाधनभूते ॥ ६ ॥ [साम्यनियामकम् ] 81 9 समौ - पृथुत्वेनेति - " पवित्रयोर्दीर्घत्वस्य प्रादेशमात्र समत्वादाया- मतस्समत्वसिद्धे. . पृथुत्वन समत्वम् ॥ ७ ॥ 2 अभिधानी वत्सबान्धनी- “ अभिधानी वत्स-ग पृय- 8 भूतो 1-JT 9 उभयो दीर्घत्वस्य - 1 परिस्तरण प्रकारचोपरिष्टाऽद्वक्ष्यते - ( 5 ) रज्जु - रु 3 निदाने गोपादसम्बन्धिन्यो रज्जू रु क्वेन - ञ प्रादेशमात्र समत्वा - घ 6 तदा - झ 7 पक्षस्येव 2 - झ SROUTHA VOL I. 6 82 (सू) (भा) (सू) आपस्तम्ब श्रोतसूत्रे प्रथमप्रश्न तुरीय पटल [ खं ११, सू ९ पवित्रे स्थो वैष्णवी वायुर्वा मनसा पुना तु इति तृणं काष्ठं वाऽन्तर्धाय छिनत्ति * न नखेन ।

  • विष्णोमनसा पूतेस्थ इत्यद्भिरनु मृज्य पवित्रा-

न्तर्हितायामग्निहोत्रहवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवोवस्सवितोत्पुना- त्विति प्रथमम् अच्छिद्रेण पवित्रेणेति द्वितीयम् वसो- सूर्यस्य रश्मिभिरिति तृतीयम् ॥ ८ ॥ ८ ॥१०९ ॥ गतार्थ. ॥ ८ ॥ आपो देवीरग्रे पुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति । आपो देवी- शुद्धास्थ इमा पत्राणि शुन्धत उपातकथाय देवानां पर्ण वल्कमुत शुन्धत देवेन सवित्रोत्पूता वसो- सूर्यस्य रश्मिभिः गां दोहपवित्रे रज्जुम् सर्वा पात्राणि शुन्धत इति प्रोक्ष्यमाणान्यभिमन्त्र्य एता आचरन्ति मधुमडुहानाः प्रजावतीर्यशसो विश्वरूपाः कीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यज- मानः ॥ ९ ॥९ ।। ११० ।। ॥ इत्येकादशी खण्डका || 1 दर्भयोर्दात्रस्य च मध्ये कृत्वातनसहग्रिनभि । उत्पवनेत्वाहा श्वलायन नानन्तयोगृहीत्वा ङ्गुष्ठोपकानष्ठिकाभ्यामुत्तानाम्यामिति - (रु) 2 छिनतिर्विष्णो क. 8 अनुमार्जन पवि क्रियाशम् - (रु). + अस्मालित परिवासनशकलस्यापि प्रोक्षण मिष्यते 1 प्रातदेहेिऽभित्रित एव लिङ्गात् । तथा शमीशकले मन्त्रनिवृत्ति. पूर्ववत् (रु). ख १२, सू १] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अनुमन्त्रणाव्यिवस्था] (भा) पर्णवल्कस्यापि प्रयोग पर्णवस्कमुत शुन्धतेति लिङ्गात् । प्रोक्ष्यमाणाभिमन्त्रण न प्रातहे उपातकयाय देवानामिति 2 प्रातर्दोहे आतञ्चनाभावात् । आयती · अग्निसमपिम् । अत हेsपि । न तूपदेश । गो. 4 प्रस्थापनादि 5 शाखास्थापनान्त, न 3 प्रातहे वत्सापाकरणस्य पुनर्विधानात् ॥ ९॥ (सू) ● इति गार्हपत्ये निष्टत रक्षो निष्टप्तोऽघ सान्नाय्यपात्राणि प्रतितप्य धृष्टिरसि ब्रह्म यच्छे- झ लिङ्गात् । प्रातर्दो- [प्रातर्दोहेवर्जनहेतुविवरणम्] ( वृ) आयतीरग्नि – न तूपदेश इति —– प्रस्थापिताना गोचरा- द्यजमानस्य " गृहमागच्छन्ती नामनुमन्त्रणम् । अतो न प्रातरिति । प्रोक्ष्यमाणान्यभिमन्त्रय एता आच 'रन्तीत्यादिना प्रतीक्षणस्य समान- कर्तृकत्वावगमात् । प्रोक्ष्यमाणाभिमन्त्रण च याजमानत । प्रोक्षणाभि- मन्त्रणाभावे प्रतीक्षणस्यापि निवृत्ति || 83 स्वपक्षे च- गोप्रस्थानादि — दर्दोह इति – पक्षद्वयेऽपि : नित्यधर्मोपदेश - प्रसङ्गेनात्रैषा निवर्तनमुक्तम् । वत्सापा– धानादिति - प्रातः काला- पाकृतानां सायदोहे ससर्जनात् । प्रातर्दोहार्थमर्थप्राप्तमपि वत्सापाकरण पुनर्विघीयते । अत इतरेषा ' निवृत्ति. । ' उपगूहनस्यापि तदङ्गत्वा- 9 10 निवृत्तिः ॥ ९ ॥ 1 लिङ्गादित्यन्त - ञ कोशे नदृश्यते दाहनतू ? - ञ गृहग- 2 मितिमन्त्रलिङ्गात्ञ 4 गोप्रस्था- घ ञ 5 6 शाखा प्रस्थापनान्त- ञ 7 रन्तीतिप्रती - घ. 8 न पत्यध 2 9 निवृत्तिरिति-घ निवृत्ति पातहात्प्राक् गवा भक्षणार्थ प्रस्थापनाभावात्तन्निवृत्ति निवृत्तिरिति- क ख ग 10 इदं वाक्यं - घ. झ योर्न दृश्यते 6* झ 3 I प्रात81 आपस्तम्ब श्रोतसत्रे प्रथमप्रश्ने तुरीय पटल (सू) त्युपवेषमादाय निरुढं जन्यं भयं निरूदास्सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गाराविरू मातरिश्वनो घर्मोऽसीति तेषु कुम्भीमधिश्र- यति ॥ १ ॥ १० ।। १११ ॥ • (भा) नात् ॥ १ ॥ (सू) निरूहगनियमोमानं च, अङ्गारनिरूहण' न बहिरायतनात् गार्हपत्यधिश्रयतीति वच- र्भवति ॥ [ख १२, सू २ ९ 4 अप्राय यज्ञस्योखे उपदधाम्यहम् । पशुभिस्स भीतं बिभृतमिन्द्राय शृतं दधीति च' ॥ २ ॥ ११ ॥ ११२ ॥ 1 मन्त्रनियमादि (1) महेन्द्राय शृत दधीति" | नाय प्रातदेहि दाघित्वाभावात् । - क. ग. दुभे स्व. ग ' नियमहतुविवरणम् | (वृ) अङ्गारनिक वचनादिति – बहिरायतनान्निरूढं गाईपत्यत्वं न विद्यत इति । अभिहात्र व्यन्तान् गार्हपत्येन कृत्वेति विशेष- दर्शनाच ॥ १ ॥ महेन्द्राय शृतं दधीति — महेन्द्र याजिनः ॥ 9 नायं प्रातदोहे - भावात् – अप्रलसायेति मन्त्रो न -- -- प्रात- 4 निरूपणम्-अ. 1 अन्तरायतनमेव निरूहणम् वन्चियन्तकरणान (रु). 8 गार्हपत्ये - श्रपयन्तीति- क. गाईपत्ये पयतीति (रामा) 'प्रातहिकुम्भयपेशमुखे इति द्विवचनम् । तेन केवले पयसि दधनि च यथायथमूहः (रु). " दधीति वा- " श्रीतिमहेन्द्रयाजिन म शेषद - क ४ येत्ययमन्त्रो -घ. " भवति-स. ख १२, सु. ४] श्रीरामाग्निचिद्वृत्तिसहित वर्तस्वाभिभाष्यभूषिते 85 (भा) एकस्यामप्युखायां द्विवचनम् । सर्वासां दोहनियमा दुखे 2 अपि लभ्येते ॥ २ ॥ भृगूणामङ्गिरसां तपसा तपस्वेति प्रदक्षिण- मङ्गारैः पाह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति * *उदक् प्रातः कुम्भी- मन्वारभ्य 'वाचं यच्छति पवित्रं वा धारयन्नास्ते || ।। ३ ।। १२ ।। ११३ ॥ (भा) स्पष्टम् ३ ॥ (सू) अदित्यै रास्नासीत्यभिधानीमादत्ते * ॥ 5* - त्रयस्त्रिशोऽसि तन्तूनां पवित्रेण सहागहि शिवे- रज्जरभिधान्य नियामुपसेवतामित्यादीय - मानमनुमन्त्रयते यजमानः * पूषासीति वत्स- मभिदधाति ॥ ४ ॥ १३ ॥ ११४ ॥

[द्विवचनादिनिर्वाहोपपत्ति.] (इ) एकस्यामप्युखायां द्विवचन मिति- एकस्मिन् काले कुम्भी- 'द्वयप्रयोगाभावादुखे उपदधामीति द्विवचनमविवक्षितम् | नम स्वरुभ्य इतिवत् व्यत्ययो वा ॥ सर्वासां दोहनियमादुखे अपि लभ्येते इति – यजमानस्य बहुगुत्वाद्यदा सर्वा यजमानस्य गा दोहयित्वेति नियमादेककुम्भ्यधिक पयस्तदाऽय मन्त्रो व्यवतिष्ठत इत्यर्थ ॥ २ ॥ 1 दुभे-ख ग 2 इत्यपि लभ्यते (रामा) 4 कुभ्यन्वारम्भेणेद विकल्प्यते (रु) 8 अभिदधाति - बनाति (रु) वाग्यमन (रु) सामर्थ्यात् (रु) - 3 'मन्त्राद न्यस्याव्याहरणम् 5 इय दोहचेष्टा गोकर्तृका 7 द्वयाभा-घ झ आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तुरीय पटल [जपव्यवस्था] (भा) अभिधान्यादानादि दोग्धु । वत्सबन्धनमभिधान्या | लिङ्गस्य चाविवक्षा ॥ ४ ॥ (सू) 86 [ग्व. १२, सृ ५

उपसृष्टां मे प्रभृतादिति संप्रेष्यति * उपसृ- जामीत्यामन्त्रयते अयक्ष्मा वः प्रजया मसृ- जामि रायस्पोषेण बहुला भवन्तीरिति वत्स- मुपसृजति * * गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रष्यति ॥ ५ ॥ १४ ॥ ११५ ॥ [संप्रेषकर्त्रादिव्यवस्था] (भा) 'उपसृष्टामिति सप्रैषोऽर्ध्वयो । उपसृजामीति दोग्धुः । वत्सोप- "सर्गोऽर्घर्चेन । द्वितीयेन निदानेन गो. पादे वत्सबन्धनम् । [रज्जुमन्त्रव्यवस्थाहतुः । -- (वृ) अभिधान्यादा - विवक्षा- 'अभ्यार्थ:- वत्सबन्धनमन्त्रे शिवे- यपुरज्जुरभिषानीतिलिङ्गात् । सा च मूक्ष्मा मृदु: इलक्ष्णा शिवेति लिङ्गात् । त्रयस्त्रिशोसीति पुल्लिङ्गस्याविवक्षा। "वत्साभिधान्यभिषाना- वत्समभिदधाति : दोग्घा बध्नाति ॥ ४ ॥ उपसृष्टा र्धर्चेन- उत्तरार्भे उपवस्सदेयमित्युपसदनलिङ्गात् अर्धचपाठाच । अन्यथा आदि वा कृत्स्नं वा गृह्णीयात् || द्वितीयेननि बन्धनम् उपसृष्टो वत्सः स्तनप्रदेशादपनाये गोः पादे बध्यते । प्रथमेन गोः पादौ " बध्नाति । अभिषान्या तु - 2 1 उपसृष्टा - उपगतवत्सा मे प्रब्रूहीति दोग्धारं संप्रेष्यत्यध्वर्युः (रु). उपसृष्टवत्सबन्धन यदा प्राप्नुयात्सो गां तदा ग चापसटामत्यध्वे र्युर्यजमानायाचष्टे 2 इति पाठः- अ र्गोऽयक्ष्माव इञ 4 अस्यार्थः इत्यंश:- घ. झ. कोशयोर्न- दृश्यते । 6 अभिधान्या अभि-घ. अभिषाभिधानात्-झ. 6 धाति बध्नाति - घ. झ. 7 स्यूपादान ? झ. 8 दपकृष्य - घ. 9 दपनीय बध्यते. खं १२, सू७] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 87 1 (भा) यदा 2 प्राप्नुयात्तदा गां चोपसृष्टामित्यध्वर्यु र्यजमानायाचष्टे ॥ ५ (सू) यद्युपसृष्ट व्यवेयात्सान्नाय्यं माविलोपीति ब्रूयात् ।। ६ ।। १५ ॥ ११६ ॥ स्पष्टम् ॥ ६ ॥ (भा) (सू) उपसीदामीत्यामन्त्रयते अयक्ष्मा वः प्रजया ससृजामि रायस्पोषेण बहुला भवन्तीः ऊर्ज पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्स- देयमिति दोग्धोपसीदति * न 'शूद्रो दुह्याद्दुह्याद्वा *

  • दारुपात्रे दोग्धि ॥ ७ ॥ १६ ॥ ११७ ॥

6 [दोहपात्रव्यवस्था] ● दोग्धा 1 (भा) 8 उपसीदामीति () प्रथममपाकृतप्रदेशे वत्सबन्धनम् ॥ यदा प्राप्नु चष्टे-मा सचारिष्टेत्येकवचनात् (अभिधान्या तु) यजमानस्य कर्मसबन्धितया सनिहितत्वात् 10 दोग्धुश्च दोहनदेशेऽव- स्थितत्वात् ॥ ५ ॥ उपसीदामीति – दोग्धा – अध्वर्युमामन्त्रयते ॥ [व्यवस्थोपपत्तिः] दारुपात्रे दोग्धि – काममेव दारुपात्रेणेति प्रतिप्रसवात् । दारु पात्रे दग्ध 2 प्राप्नुयाद्वत्सोमातरं तदा गा-घ I 3 र्यजमानो वाचष्टे - ग. 4 सृष्टी - क 6 दोहयाजमानार्थं 1 यदा प्रुस्नता तदा - क ग प्राप्नुयाद्वत्सो गा तदा गा-झ. II यदि कश्चिरन्तरागच्छेत् तत्र प्रायश्चित्तार्थमेतद्यजुर्जपेत् (रु) यजमानमामन्त्रयते तत उपसीदति (रु) शूद्रस्यापि दोग्धुर्मन्त्राभवन्तीति वचनात् (रु) Sदारुमात्रे-ग. 10 दोग्धुश्चेत्यादिक - घ पु. न दृश्यते 7 ब्राह्मणे तस्य निषेधादनुज्ञानाच्चेति । 8 उपविशामीति - ग 9 दोग्धा88 (भा) अदारुपात्रे दोग्धि शूद्र ॥ ७ ॥ (स) (भा) (सू) (भा) (सू) आपस्तम्चतम प्रथमप्रश्ने तुरीय पटल [ख १३, स २ 1 उपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनु- मन्त्रयते । अयक्ष्मा वः प्रजाया संसृजामीत्युप- सृष्टाम् । द्याश्रमं यज्ञं पृथिवी च संदुहातां धाता सोमेन सह वांतन वायुः यजमानाय द्रविणं दधा- त्विति दुसमानाम् || ८ ।। १७ ।। ११८ ।। उति द्वादशाकण्डिका | म्पष्टम् ॥ ८ ॥ उस दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमती सुवर्विदम् । तदिन्द्रानी जिन्वत सु- नृतावत्तद्यजमानममृतत्वं दधात्विीत धाराघो- षम् ।। १ ।। १८ ।। ११९ ॥ स्पष्टम् ॥ १ ॥

दुग्ध्वा हरति* : । * तं पृच्छति कामधुक्ष प्रणो हीन्द्राय हविरिन्द्रियमिति *। * अमृमिति निर्दिशति यस्यां देवानां मनुष्याणां पयो हित- मिति प्रत्याह ॥ २ ॥ १९ ॥ १२० ।। अदारुपात्रेणशूद्रः- "अमिहोत्रमेव न दुखादिति अमिहोत्र एव शूद्रनिषेधात् । अत्र शूद्रभ्याभ्यनुज्ञानाच्छूद्र एव न दुसादिति प्रति- षेधः प्रकृतदारु ' पात्रनिषेधपरः ॥ ७ ॥ 4 1 चानुमन्त्रयते - क. 22 निषेधादत्रशुद्धस्याभ्यनुज्ञाना-झ. हत्यर्यवेदोग्धा - (रु). 4 अन्यत्राभ्यनु- घ. अग्निहोत्र एवं शुद्र 6 पात्रपरः-क ख. ग. ख १३, सू ५] श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [प्रदोग्धूमन्त्रविभाग ] (भा) 1 महेन्द्राय हविरिन्द्रियम् । 2 अमूमिति दोग्धु ॥ २ ॥ सा विश्वायुरित्यनुमन्यते ॥ ३ ॥ (भा) सा विश्वायुरित्यध्वर्यो ॥ ३ ॥ 3 (सू) (सू) 5 देवस्त्वा सविता पुनातु वसो: पवित्रेण शत- धारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति' हुतस्स्तोको *। * हुतो इप्स इति विप्रषोऽनुमन्त्र- यत इति *। * द्वितयां तृतीयां च दोहयति * ।

  • सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते सा

विश्वकर्मेति तृतीयाम् ।। ४ ।। २१ ।। १२२ ॥ स्पष्टार्थ. ॥ ४ ॥ (भा) (सू) तिस्रो दोहयित्वा बहु दुग्धन्द्रिाय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्यभ्यः पुन- र्दोहाय कल्पतामिति त्रिर्वाचं विसृ ज्या न्वारभ्य तूष्णीमुत्तरा दोहयित्वा ॥ ५ ॥ २२ ॥ १२३ ॥ (ट) महेन्द्राय – मिति –– महेन्द्रयाजिन ॥ - 89 [प्रतिवचनपरिष्कारः] अमृमिति दोग्धुः – अमू यस्यां देवानामिति प्रश्लिष्टपाठाद- मूमिति द्वितीयान्त नाम निर्दिश्य गङ्गामिति प्रतिवचन पयो हित- मित्यन्त दोग्धु || साविश्वायुरित्यध्वर्योः – गोरनुमणम् ॥ ३ ॥ - 4 1 इन्द्राय महेन्द्राय हविरिति-क मिति क 3 निर्दिष्टागामध्वर्यु – (रु) दानस्य सर्वार्थत्वात् वत्साभिधान्य द्यावर्ततो (रु) महेन्द्रायहविरिति घ 2 अमू यस्या- पय आदायानयत्यध्वर्यु - (रु) 5 रज्जा- 6 बहुदुग्धति सप्रेष त्रिरुक्त्वा तत पर वानियम/निवर्तत इत्यर्थ (रु) 7 इनन्वारभ्य क 8 कुम्भीमिति शेष (रु). 90 आपस्तम्बश्रांतसूत्रे प्रथमप्रने तुरीय पटल (भा) बहुदुग्धि महेन्द्रायेति 'घोक्ष्यमा ( णो)ण गवार्थम् । अतो न गृष्ट्याम् 3 महेन्द्रायदति ॥ ५ ॥ 1 (सू) दोहनेऽप आनीय संपृच्यध्वमृतावरीरिति कु- संक्षालनमानीयाविष्यन्दयन् सुश्मृतं (भा) (सू) म्भ्या

करोति * to

'हह गा गोपतिं मा वो यज्ञ- पतीरिषदिति "वर्त्म कुर्वन् प्रागुद्वासयत्युदग्वा 'एकस्या द्वयोस्तिसृणां वैकाहे द्वय त्र्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा' संतत'मभि दुहन्त्योपवसथात् * *तेन "शीतबुघ्नमातनक्ति ||६|| स्पष्टार्थ ॥ ६ ॥

सोमेन त्वाऽऽतनमान्द्राय दधीति दना 10 ॥ ७ ॥ २४ ॥ १२५॥ महेन्द्राय दधि ॥ ७ ॥ 11 [ख १३ सृ, . 5 यस्य तत् (रु) 12 गवान्तरे - घ. ु (भा) [नियमनिर्वाहः ] (वृ) बहुदुग्धि - गवार्थमिति -- तिलो दोहयित्वा बहुदुग्वीति पुन दोहनविषानाद्धव्यमाप्यायता पुनरिति हविर्वृद्धयर्थत्वाच ! अतो न गृष्टामिति - नक्षत्रेष्ट्यां वायवे निष्टयायै गृष्ट्यै दुग्धमित्यत्र 12 गवान्तर "दोहाभावाद्वहुदुग्षीत्यस्य निवृत्तिः ॥ ५ ॥ | सोमनत्यादिमन्त्रनियमः] महेन्द्रायदधीति – महेन्द्रयाजिनः । 14 अयमपि न गृष्ट्या 1 महुदुग्धीति-घ. 2 योक्ष्यमाणो-ख गृष्टयां भवतीति क. 5 4 इन्द्रायदधीति-घ. यत् सुश्रतं क. " वर्त्म कुर्वन् – कषन (रु). 7 संतत- सायं प्रातरविच्छेद (रु) 8 अभिदोह' -उपरिदोह प्रथमं महत्यां कुम्भ्यां दोह-, यित्वा तस्यामेव कालेकाले दुहन्तांति यावत (रु) ४ शीतं अनुष्णं बुध-कुम्भीपृष्ठं 10 ssतनकिं-क. 11' महेन्द्राय' इत्येतावन्मात्रम् - अ. 18 दोहना- घ. 14 एतदपि घ. ख १४, सू ३ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) (भा) यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंत- नोमीत्यग्निहोत्रोच्छेषणमन्ववधाय अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रं सौम्यस्सोमाद्धि निर्मित इति परिवासनशकल- मन्ववधाति ॥ ८ ।। २५ ।। १२६ ।। (सू) (भा) (सू) (सू) स्पष्टार्थ ॥ ८ ॥ इति त्रयोदशी खण्डिका ॥ ओषधयः 2 पूतीका: 'क्कलास्तण्डुलाः पर्ण- वल्का इत्यातञ्चन विकल्पाः ॥ १ ॥ २६ ॥ १२७ ॥ स्पष्टार्थ ॥ १ ॥ ● उच्छेषणाभावे तण्डुलैरातञ्चयात्तण्डुलाभाव ओषधीभिः ॥ २ ॥ २७ ॥ १२८ ।। आपो हविःषु जागृत यथा देवेषु जागृथ एव- मस्मिन् यज्ञ यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाsप आनीय अदस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः आतञ्चनाभावात् ॥ ७ ॥ - ओषध्या - विकल्प न्ते - यत्पूतीकैरित्युपक्रम्य यद्दघ्नाऽऽतनकि सेन्द्रत्वायेत्युपात्तानां समानार्थत्वाद्दनाऽऽतनक्तीति पुनर्विधानात्तस्य मुख्यत्वम् । इतरेऽनुकल्पा ॥ २ ॥ 91 3 2 पूतीका 1 द्वितीयमन्त्रस्य पलाशलिङ्गत्वात् शम्यानिवृत्ति पूर्ववत् (रु) - लता विशेषा (रु) इद भाष्यं - ख ग कोशयोरेव दृश्यते 4 पर्णवस्का. - पलाशशकलानि (रु) कला-बदरीफलानि 5 असत्युच्छेषणे न तत्पुनरागमयित- व्यम् । न च लोप कर्मण । अपि तु तण्डुलैरातञ्चयात् । तदभावे व्रीह्यादिभिरि- त्यर्थ‘ । एतेन सैमक पयस्यादावपि द्वितीयातञ्चन व्याख्यातम् (रु) 92 आपस्तम्ब श्रौतसूत्रे प्रथमप्र ने तुरीय पटल [खं. १४, सु, ५ (सू) परिशेरते इति तेनापिदधाति । अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् | तिरः पवित्रमतिनीता आपो धारय मातिगुरिति यजमानो जपति । यदि मृन्मयेनापिदध्यात्तृणं काष्ठं 'वाऽपिधानेऽ' नु- प्राध्येत् * ॥ ३ ॥ २८ ।। १२९ ।। अपिधानपक्षभेद। अमृन्मयमिति न मृन्मय । मृन्मयेऽपीत्युपदेश || ३ || विष्णो हव्यं रक्षस्वेत्यनषो निद्धाति ॥ ४ ॥ इमौ पर्ण च दर्भ च देवाना हव्यशोधनौ प्रातर्वेषाय गोपाय विष्णो हव्य५ हि रक्षसीति प्रज्ञातं शास्त्रापवित्रं निदधाति ॥ ५ ॥ (भा) (सू) (सू) | मन्त्रनियमः फलंच | 5 शाखापवित्रनिधान प्रातर्दोहार्थम् । 'अतो न केवलदध्रि | पय- (भा) !भाष्याशयः | - (इ) अमृन्मयमिति न मृन्मये | मृन्मयेऽपीत्युपदेशः - अनु प्रविद्धतृणकाष्ठाभिप्रायेण । आपो धारयेत्यपां धारणप्रकाशनात् । अमृ- न्मयमिति च पात्रोपलक्षणार्थत्वादपां घारणे तत्सहायमात्रं मृन्मय करो- तीति ॥ ३ ॥ [नियमांपपादनम् ] शाखाप - दोहार्थ—प्रातर्वेषायेति लिङ्गात् || । न्तर्षाय-क. 2 नेन - क. क्षिपेत् । तत्रामृन्मयभिति मन्त्रो लिङ्ग- विरोधाभिवर्तते (रु). + इदं तु 'तत्रोपयोगात् प्रातर्वेषायेति लिगा | तेन तद्वि- कारे पशुपयस्यादौ सद्यस्कालेऽपि भवत्येव, इति पूरितं रुद्रदत्तेन, 5 महेन्द्राय दधीति न केवले ग. 6 ^ iv, s f] gffrm fa fagfoq%^ffiwiitmi*3rififr 93

(IT)

II

ii vs n

(t)

7

u ^ n

II ^ I!

T -T 2 cri%[%

1 1

(3 94 आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्न तुरीय पटल नासोमयाजी संनयेत् संनयेद्वा ॥ ८ ॥ [साम्नाय्यानीपोमीयविकारव्यवस्था] (भा) असन्नयतम्सान्नाय्यविकारा अपि न भवन्ति । अभीषोमयविका- राश्चासोमयाजिनः । वचनातू भवन्ति यथा पशुचातुर्मा भ्यानीति क्रमात् || [स्वं १४, सू ८ (वृ) त्वादध्यूहनान्त उपधानसमाप्ति रि ॥ ७॥ [भाग्योक्तव्यवस्थोपपत्ति.] असभयतः - याजिनः इति अस्यार्थः– सान्नाय्यामीषोमीय- विकारा ऊर्ध्वं सोमात् प्रकृतिवादिति न्यायात् । सोमयाज्येव सन्नयेदा मेयो वै देवतया ब्राह्मणस्स सोमेनेष्वामीषीमीयो भवतीति च सोमयागोत्तरकालस्य सान्नाय्यामी षोमीयाङ्गत्वात् तद्विकाराणा चा 'धिकारम्तत्कालसपादन- समर्थस्यैवेति । विकृतिप्वपि तत्काल प्राप्तम्तत्संपादनसमर्थस्यैवेति " । असोमयाजिन इति वक्तव्ये असन्नयत सान्नाव्यविकारा इति वचन- मसोमयाजिनोऽपि सन्नयनविधानात् || 13 6 - असोमयाजिनोऽपि -- • अभ्यार्थ: वचनात्तु भक्रमात् भवन्ति वचनाद्विकृतयः; यथाऽऽग्रयणपशुचातुर्माम्यान्याघानोत्तरकाल क्रमेणोपदेशाद्भवन्ति । नेष क्रमोऽनुष्ठाने प्रमाणम् आघानात्प्रागेव दर्श पूर्णमासोपदेशादिति न वक्तव्यम्; दर्शपूर्णमासयोः स्वरूपमात्रं प्रागुक्तम् ; अनुष्ठान तु दर्शपूर्णमासावारप्स्यमान इत्यत्रोपदिश्यते । तथा चाश्वलायन ' दर्शपूर्णमासाभ्यामिष्टेष्टिपशुचातुर्मास्यैरथ सोमेन' 7 7 अनु- 1 स्यानि च- क. ख. 2 रित्युपदेश -ग 3 तद्विकाराणा च नाधि- कारस्तत्काल प्राप्तिस्तस्कालसं (मु रा ) 4 धिकारस्य तत्कालप्राप्तिस्तत्कालसंपादनस- मर्थस्यैवाधिकार इति क. 6 लप्राप्तेस -क. " स्यैवाधिकार इति -क. ष्ठानक्रमस्तु-घ. खं १४, सू ९ ] श्रीरामाग्निचिद्वृत्तिसहित बूर्तस्वामिभाष्यभूषिते ] [ इन्द्र महेन्द्रयोगयोर्नियमः] 1 नागतश्रीर्महेन्द्रं यजेत त्रयो वै गतश्रिय इत्युक्तम् ।। ९ ।। ३४ ॥ १३५ ।। शुश्रुवान् - 'त्रिवेद | ऋचस्सामानि यजूषि साहि श्रीरिति, श्रुतवा- (सू) (भा) 4 5 (वृ) इति । सोमयाजिनो मृतभार्यस्य पुनर्दार ग्रहणोत्तरमनीषीमीयसान्ना- य्ये भवत एव न — पत्नघधिकारान्निवर्तते । ' स्त्रीणां पतिप्रयुक्ताधिकारोप- जीवनात् । तथा च क्षत्रियाया अग्नीषोमीयेऽधिकारदर्शनम्, अप्रधान त्वाच्च । यदा वाऽङ्गेन विधुरतां नीयादिति यजमानस्याङ्ग पत्नीति दर्शनात् । तथा त्रयोदशरात्र महतवासा यजमान स्वयमग्निहोत्र जुहुयात् । अप्रवसन्नत्रैव सोमेन ॰ पशुना वेष्वेतपशु ॥ 6 [गतथ्यादि पदार्था भाष्योकव्यवस्थोपपत्तिश्च] त्रयो वै गतश्रिय इत्यस्य व्याख्या - शुश्रुवान्– श्रीरिति - गता प्राप्ता श्रीर्यस्य स गतश्रीरिति निर्वचनाच्च । श्रीशब्देन वेदत्रयाभि 'घानाच || श्रुतवांश्च – 'शुश्रूवासो वै कवय ‘' कवि क्रान्तदर्शी ' शुश्रुवान् गतश्रीर्भवति । () इति वचनात् । य एव त्रिवेद स एव श्रुतत्रय्यर्थ इत्यर्थ ॥ 95 . , 2 इद 1 अथ सान्नाय्यदेवताव्यवस्था ब्राह्मणोक्ता दर्शयतीत्यवतारयाते रुद्रदत्त । सा हि श्रीरित्यत्र ऋगादिसमुच्चयग्राहकतामानाभावात् गोहिरण्य द्यैकैककृतधनित्वपर- लोकोक्तिनिदर्शनेन च अत्रत्यभाष्यकृदभिप्रेतमर्थमविस्रब्धव्यं चाह स एव रुद्रदत्तो नेच्छति किं तु एकवेदविदमपि गतीश्रय मन्यते त्रिवेदी (रामा) त्रिवेदो ब्रा- 3 न पुनर्झर - घ झ 4 न्न पत्यविकाराग्निर्वर्तते 2- झ 8 पुशुनावेति - घ 7 वानाच | श्रुतवाश्च शुश्रुवा - घ 9य एव (मु रा ) 5 स्त्रीणा तु - 8 कविर्वेदप्रान्त - क. ह्मण क 96 आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तुरीय पटल [ख १४, सृ १० - (भा) श्च | ग्रामणीमहत्तरी वैश्यानाम् । 'राजन्य - अभिषिक्तस्य क्षत्रि- यस्य पुत्र । यो वै म्वा देवतामित्यत्र गतश्रियो वाद । व्रातपतीं कृत्वा इन्द्रयाजिन इन्द्रो महेन्द्रो वा 1 इतरस्य महेन्द्र एव ॥ १०५ ॥ ० (सू) " औव गौतमो भारद्वाजस्तेऽनन्तरं सोमे- ज्याया महेन्द्रं यजेरन् ।। १० ।। ३५ ।। १३६ ॥ ' और्वादयोऽकृतसोमा इन्द्रयाजिन एव ॥ १० ॥ ग्रामणीमहत्तरो वैश्यानामिति - श्रीशव्दम्य लोके धनसमृद्धौ वृत्ते: तद्वानपि गतश्री ॥ राजन्योऽभिषिक्तस्य पुत्रः - तस्यापि धनयोगाद्वतश्रीत्वम् ॥ - यो वै स्वां वादः - सवत्सरमिन्द्रामिति नियम विधिशेषत्वात् || व्रातपतीं- महेन्द्रोवा-- इज्येत इति शेष । ततोऽधिकाम यजेतेत्यस्या श्रुतेरर्थः ; – संवत्सरामेन्द्र याजना त्रातपत्युत्तरकालं इन्द्र महेन्द्र वा । तयोरनियमः | 4 इतरस्य महेन्द्र एव – गतश्रिय । तेषा महेन्द्रो देवतेति नियमात् ॥ ९ ॥ और्वादयो- याजिन एव - गत श्रियः । एषामग' तश्रीणामपि " सोमादूर्ध्वं महेन्द्र एव ॥ १० ॥ - 1 अभियान राजन्य I ऋ साभिषेकस्यक्ष त्रियस्य पुत्र II स्त्र. अभिषिकस्य पुत्र अ. 2 अथ गतश्रियामपि मध्ये केषां चिच्छाखान्तरोक्तं विशेषमाहत्यवतारर्यात रुद्रदत्त (

  • रुद्रदत्तस्तु इदमेव उपाय मचाय कल्पः पूर्वोत

वा विकल्पते शास्त्रान्तरत्वात् । व्यवस्थितोऽयं विकल्प और्वादीनामित्यन्ते' इत्याह 5 श्रियोऽपि - क ख ग 1 इन्द्रमहेन्द्रयोरनियम - क. ख ग घ झ. घ. झ 6 अगतश्रीणामेषामपि - (मु रा. ) 7 तत्रियोऽपि झ ख १४, सू_१४ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) 4 'यो वा 2 कश्चित् ॥ ११ ।। ३६ ।। १३७ ।।

  • ततः संप्रेष्यति परिस्तृणीत परिधत्तानिं परि-

हितोऽग्निर्यजमानं भुनक्तु । अपार रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुधा अमुत्रामुष्मिन् लोके इति ।। १२ ।। ३७ ।। १३८ । 'परिस्तरणी मेतामेके समामनन्ति ॥ १३ ॥ (सू) [परिस्तरणी पक्षे विशेष:] (भा) प्रत्यामि मन्त्रावृत्तिर्यदि परिस्तरणी ॥ १३ ॥ 6 (सू) " उद्गग्रैः प्रागग्रैश्च दर्भैरग्नीन् परिस्तृणाति *7

  • उदगग्राः पश्चात्पुरस्ताच्च ॥ १४ ॥

- (वृ) योवाकश्चित् – इत्यस्य द्विधा योजना - और्वादिव्यतिरिक्ता- नामगतश्रीणामपि सोमादूर्ध्वं महेन्द्र एव । अथवा और्वादीनामेव गत - श्रीरगतश्रीर्वा सोमादूर्ध्वं महेन्द्रं यजेतेति || [संप्रैषोद्देश्यादि] सप्रेष्यतीति वचनादामीधं प्रति संप्रेष्यति । संप्रैषस्तु पर्य एव ॥ १२ ॥ 97 दत्त 1 अथेमं विधिं सर्वेषा गतश्रियामगतश्रिया च विकल्पयतीत्यवतारयामास रुद्र- 2 कश्चित्त क 3 अनन्तरमित्यादेरनुषङ्गोयजेतेति विपरिणामश्च (रु). 4 अध्वर्योरन्यस्य परिस्तरितुरवचनातूस्वयमात्मानमनुजानीयादितिवत् आत्मन एव सस्कारार्थस्सप्रैष । तेनाध्वर्युरेव परिस्तृणाति । सप्रैषमन्त्रस्तूञ्चैरेक श्रुत्या सकृद्भवति । 6] अस्मिंस्तु कल्पे मन्त्र करणत्वादुपाशुचातुस्वर्येण प्रत्यभि भवति (रु). 8 तेषु पश्चात्पुरस्ताञ्च ये दर्भा ते उदगमा भवन्ति । तत्र दक्षिण पक्ष उपरि ष्टात् भवत्यधस्तादुत्तर इति भराज (रु) 7 आधानक्रमेण परिस्तृण तिसर्वाम् द्वयोरेव तु परिस्तरणमुक्त ब्राह्मणे (रु) SROUTHA VOL. I. 7 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तुराय पटल [ख १४, सू. १५. [परिस्तरणे क्रमाविवक्षादि] (भा) न क्रमार्थ: । पश्चा' पुरस्तादपि परिस्तरणम् । तदा चाहवनी- 8 यादि परिस्तीर्य पूर्वश्चाभिरपरश्चेति ॥ १४ ॥ (सू) 298 भा 4

  • एतत्कृत्वोपवसति ।। १५ ।। ४० ।। १४१ ॥

- [उपवासेवर्ज्यम् ] एतत्कृत्वाऽऽग्राम्येभ्य उपवसति 5 ' आरण्याशन करोति ॥ १५ ॥ [क्रमाविवक्षाफलम् ] न क्रमार्थः – पश्चात्पुरस्ताच्चेति वादो न क्रमपर. | अत. परि- स्तरणसमाप्तिः प्राग्बोदग्वा । उदगग्रनियमार्थः । अत्रोदगप्रनियमा- दन्यत्र प्रागमै परिस्तृणातीत्यर्थात्सिध्यति । द्वयोरपि परिस्तरण- पक्षे- तदाहवनीयादि परिस्तीर्यः– पूर्वश्चापरश्चेति क्रमनिर्देशात् ॥ [पतत्कृत्वेति पदस्य फलम् ] 6 एतत्कृत्वा ॰ आग्राम्येभ्य उपवसति । उपदेशादेव क्रमे सिद्धे एतत्कृत्वेति पुनरुपादानं अन्यत्र यजमानस्य राज्युपवासनिषेधार्थम् । [परिस्तः णोपवासकर्नैक्याविवक्षा] यदनाश्वानुपवसेत्पितृदेवत्यस्स्यादिति दर्शनान्न समानकर्तृतापरिस्तरणोप- वासयो' । साय परिस्तीर्यमाणेषु जपतीति कार्यान्तरविधानात् || न क्रमार्था - ख. ञ 2 नक्रमार्थ पश्चात्पुरस्तादिति द्वयोराप-स्व अ 3 मीयादि - क ग. 4 यदेतदमथ न्वाधानागदपरिस्तरणान्त कर्मोक्त एतावति कृते यजमान उपवसति । अथवा एतत्परिस्तरण कृत्वेत्यर्थ । श्वोयागार्थोऽमिसमीपे नियमविशिष्टोवास उपवास । नियमाश्र वक्ष्यन्ते (रु) 5 आरण्यान्वाश्नाति - ग 6 त्वाप्राम्येभ्य ? - घ खं १४, सू १६] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ' अग्रथन्वाधानं ' वत्सापाकरणमि'ध्माबाईवेंदो वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूते आप्य- लेपं निनीयोत्तरं परिगृह्णीयात्परिस्तरणं च पूर्वेधुरमावास्यायां पौर्णमास्यां त्वन्वाधानपरि- स्तरणोपवासाः । १६ ।। ४१ ।। १४२ ।। 5 7 99 [वेद्यादिषु कालक्रमव्यवस्था] (भा) वेदि. परिस्तरण च पूर्वस्मिन्नहनि अमावास्यायाम् । वेदि- सस्कारांश्च प्रागुत्तरात्परिग्राहात् ' आप्यलेप निनीयोत्तरपरिग्रहणम् 8 (वृ) वेदिः परिस्तरणं च पूर्वेधुरमावास्यायामिति – वेदिः परि- स्तरणं च पूर्वेधुरिति सूत्रान्वय । वेदिसंस्कारक्ष प्रागुत्तरात्परि- ग्राहात् कृत्वेति – वेदो वेदिरित्युक्तस्य वेदिकरणस्यावधिनिर्देशः ॥ आप्यलेपं ग्रहणमिति - न्यायप्राप्तानुवाद ॥ . 1 एवं तावद्यथाब्राह्मणमुपवासप्रकार उक्त तत्रैवेदान शाखान्तरीय विधिं दर्श- यतीत्यवतारयति (रु) 2 वत्सापाकरणशब्देनात्र सर्वपूर्वोकदोह तन्त्रलक्षणा, 3 बर्हि प्राथम्येऽपीघ्मशब्दस्याजाद्य इन्तत्वात्पूर्वनिपात वेदानन्तरं वेदिकर्म तच्चोत्तरप- रिमाहात्कृत्वा विरम्य शेषं श्वोभूते आप्यलेपनिनयनानन्तरं कुर्यात् । तत उत्तर- काले परिस्तरणं चाते। पौर्णमास्या त्वन्वाधान दित्रयमेव पूर्वेयु | सर्वमन्यदिध्माबर्हि- रायुत्तरेयु (रु) 5 परिग्राहं परिगृ-क ७ ग्राहूं परि-ज. 7 'अत्र 'एतौ कल्पौ किमिति वैकल्पिकौ व्याख्यायेते? विषयव्यवस्थयेमावेव नित्या भवितुं युक्त विक ललिङ्गाभावात्' इति आशङ्कप 'पूर्वत्र वेदेरनुतत्वात् पुरा बर्हिष आहर्तोरिति लिङ्ग- विरोधात् मन्त्रब्राह्मणयो अनन्तरमानातकमाया वेदेरमावास्याया प्रतिकर्षविरोधात् अविशेषश्रुतयोरिध्माबर्हिषो पौर्णमास्यां उत्तरेयुरुत्कर्षविरोधाच कल्पान्तरकृति- नियमविकल्पाभ्या चतुर्णामपि कल्पानामुपन्यासाञ्च यथोक्तव्याख्या साधीयसी' प्रहात् कृत्वा आप्य-ग 9 ग्राह - ख. घ. परिप्रहादि. -ग.. 8 इत्याह रुद्रदत्त , 100 आपस्तम्बश्रौतसूत्रे प्रथमप्र ने तुरीय पटल [खं १४, सू १७ (भा) अन्वाषानादि पूर्वेचुश्श्वोभूते इध्माबर्हिर्वेदिश्च । उपदेशश्च' पूर्वेद्यु- रिघ्मा बर्हिः करोतीत्यविशेषवचनात् पुरा बर्हिष आहर्तोरिति लिङ्गाच एतान्यपि लभ्यन्ते पूर्वेधु । पूर्वेयुर्वेदिकरणपक्षे न सादनप्रोक्षणे ; स्फ्यवेदयोः पाठक्रमबाघात् ॥ १६ ॥ (सू) 2 सद्यो वा सद्यस्कालायां सर्वं क्रियते ॥१४३ ॥ ॥ इति चतुर्दशी खण्डिका ॥ चतुर्थ पटल | [सद्यस्कालपदार्थः कृत्यव्यवस्था च] (भा) : सद्यस्काला - अपर्यावर्त आदित्ये यस्यां पर्वकाल. सद्य 3 - [श्वोभूतेकृत्यक्रमः ] (बृ) अन्वाधानादीनि वेंदिश्च ——श्वोभूते पाणिप्रक्षालनात्पूर्व इमा बर्हिर्वेदान् कृत्वा पाणिप्रक्षालनादि आप्यलेप निनीय वेदिकरणम् ।। [बाधहेतुः] उपदेशस्तु–क्रमबाधादिति- पात्रासादनप्रोक्षणयोरुत्तरेघु पाठात् || सद्यस्काला- अपर्या- धुर्वा इति – अमयन्वाधानादीनि [विकल्पविषयः] क्रियन्त इति शेष. । अतोऽन्वाघानादेरेव कालविकल्प. नेज्याया. ॥ [सद्यस्कालत्वे विषयव्यवस्था] प्रमादादौपवसथ्येऽतिक्रान्ते प्रधानभूतयागकालानतिपत्तौ तस्मि- नेवान्वाधानादीनि क्रियन्त एवाविरोधात् । अमावास्यायां तु दध्यनिवृत्तेः 1 शस्तु क 2 आनन्तर्यादत्र पौर्णमास्यामित्येव सबध्यते एकवचनात् भरद्वाजादिभिव्यक्तमुक्तेश्च । मद्यस्कालानुवादेन शाखान्तरीय सद्यस्कालविधिस्सूचित । संघ समानेऽहनि प्रधानस्य काले यजनीयेऽहनि सर्वमनधन्वाधानादिक्रियते न किंचिदपिपूर्वे (रु) 3 केचित्तु पूर्वा पूर्यमाणचन्द्रा प्रतिपद सद्यस्कालेत्याचक्षते तत्र मृग्यं प्रमाणम् (रु) खं. १४, सू. १७ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 101 (भा) समानेऽहनि यस्यां पौर्णमासी प्रतिपञ्च तस्यां सद्यो वैतानि, (वृ) प्रधानविरोधादापद्यपि न सद्यस्कालत्वम् । दुग्धे दोहनमश्रा इति भरद्वाजमतात् । लौकिक ' एव वा दधनि मन्त्रप्रयोगोपपत्तेरमावास्याऽपि सद्यस्कालाऽपि लभ्यते ॥ 1 2 [उक्तार्थाक्षेपः] ननु सन्धिममितो यजेतेति श्रुते कर्ममध्ये यथापर्वसन्धिस्तथा कर्तव्यम् । अपि च पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावा- स्ययेति प्रतिपत्पर्वसन्धौ यागविधानेनानुष्ठानासभवाद्धि तत्सबन्धिकाला- न्तरे यागसंभव इति ? सत्यम् ; [उक्तवचनतात्पर्यम् ] एतानि वचनानि सधिलक्षितपूर्वापरतिथिपराणि । इष्टिपश्चादी- नाममावास्यादि सत्यपि श्व. पूरितादिपक्षे श्व. प्रकृतिमिष्ट्वा आरम्भमध्ये सन्ध्यभावे अनुष्ठान विरोधात् || [ न तेषां सन्धिमदहोरात्रत्वम् ] तथा आवर्तनात्परत पर्वसधौ पशुनेष्टा प्रकृत्यारम्भे मध्ये सन्ध्य- भावेऽपि प्रकृत्यनुष्ठानदर्शनाञ्च न सन्धिमदहोरात्रपराणि । औपवसध्ये पर्वसंधौ श्वो यागे सध्यभावेऽपि पौर्णमास्या पौर्णमास्येत्यसंगतेः || [यागकालनिष्कर्षः] अतो मध्याह्नादर्वागेव पर्वसन्धौ पञ्चदश्या यागानुज्ञानात् मध्याह्वात्परतः कलामात्रे सन्धिपक्षे चोत्तरेर्यागविधानाच पर्वण चतुर्थी भागः प्रतिपद आद्यास्त्रय. पादाश्च यागकाल. ॥ [दर्शे पक्षान्तरे विशेषः] अमावास्याया श्वो न द्रष्टार इत्यस्मिन् पक्षे अतिक्रान्त औप- वसथ्येऽपि श्वस्सन्धिसद्भावान्मुख्यकालानुवृत्तिरेव ॥ 1 क्रियन्ते-क 2 एव दधनि- ख, ग, 102 आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने तुरीय पटल [खं १४, सू १७ (भा) क्रियेरन् अमचन्वाधानादीनि पूर्वेधुर्वा । सर्वं च क्रियते । शय्वन्ता 2 दयः खण्डसंस्था 8 उपदेशस्सद्यो वेति सर्वत्र विकल्प सद्यस्काला विकृतिः । तस्यां च सर्वं क्रियते कपालविमोचनान्तम् ॥ १७ ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तुरीरीय पटल ॥ [आपदि विशेष:] (वृ) अङ्गगुणविरोधे च तादर्थ्यादिति न्यायाचोत्तरेयु: राजमयदेश- बिप्लवदेहविनाशादिसभावनायां पञ्चदश्यां चतुर्थांशादिकालालामे पूर्वेधु- रपि यागः । अथ आपदि प्रक्रान्तेऽपि यागकालानागमे विरम्य आपदि गतायां यथाविधानमनुष्ठानम् || [विकल्पनीया.] - सर्व च क्रियते – सर्वत्र विकल्प इति सद्यस्कालायामपि खण्डसंस्थाः सर्वा विकल्पते । [विशेषपरिग्रहनिदानम्] सद्यस्काला विकृतिरिति —–—तस्यां सर्वं क्रियत इति वक्तव्ये सद्यस्कालायामिति पुनरुपादानात् यदीष्ट्या यदि पशुना इति पाक्षिक- सधस्काला विकृतयो न गृह्यन्त इत्यर्थः । [सर्वपदार्थसङ्कोच.] तस्यां च सर्व – चनान्तम् – अशनमुभावभी अरण्याशन- मित्यादि निवर्तते ॥ इति. श्री. कौशिकेन रामेणानिचिता विरचितायां धूर्तस्वामि- भाष्यवृत्तौ तुरीय पटल 1 न शंय्वन्ता. - क नलभ्यन्ते- ज झ ञ. ख. ग 2 य्वन्तादीनि क तेन लभ्यन्ते शंख- 8 सस्थान्तराणि-क. 4 सर्वस्या क. स्वं १५, सू २] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 103 उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः ।। १ ।। १ ।। १४४ ॥ [तन्त्रपदार्थः] 1 (भा) तन्त्रमित्य 2 ङ्गाना समुदाय 1 तत्प्रक्रमयति आरभते ॥ ॥१॥ (सू) 3 ' चत्वार ऋत्विजः ॥ २ ॥ २ ॥ १४५ ॥ [चतुर्ब्रहणफलम् ] (भा) कर्तृसंख्याग्रहणाद्वहुवचनचोदिता 'नां चतुर्णामृत्विजां बहुत्वम् । यथा हविश्शेषभक्षणे ॥ २ ॥ तन्त्रमित्यङ्गानां – आरभते – ' कर्तुम् । कर्तृसंख्या बहुत्वम् – नान्यबहुत्वमिति । चत्वार ऋत्विज इति सख्याग्रहणान्नान्य आगमयितव्यो यजमानः पत्नी वा । न च त्रिभिरेव समाप्यते प्रथमं वा नियम्येत इति न्यायात् ॥ [दृष्टान्तार्थः] यथा - क्षणे - ऋत्विजो हविश्शेषान् भक्षयन्तीत्यादौ ऋत्विजो भवन्तीत्येतावतैव अर्थप्राप्ता ऋत्विजो ब्रियन्त एव । ब्रह्मणोऽप्यत्रैव; तूष्णीं वरण मानुषस्य | उत्तरत्र तु दैवस्य । भूपते इत्यादि मन्त्र- लिङ्गात् होतृवत् " || 6 1 प्रक्रमयति यजमानोऽध्वर्युणा स्वार्थिकोवाणिच् । 'गत्यार्थाश्चेति' चुरादौ, पाठात् । तत्रोदितहोतुरपि प्रागुदयात्प्रक्रमोऽमावास्याया | होष्यते तु तन्त्रमध्येऽपि स्वकालेऽग्निहोत्रम् । एवमन्यत्र विप्रक्रान्त इति लिङ्गात् (रु) 2 त्यङ्गसमु-क & यजमानेन परस्परेण चासमासार्थ वचनम् ब्राह्मणानुकरणार्थ वा (रु) 4 चोदि तासु ख ग. 6 (मु. रा न दृश्यते) 6' अत्रैव होतृवरण आनीध्रवरणं च । अमावास्यायास्तन्त्रे तु आमीधवरणं वेदकरणानन्तरम्' इत्यधिकं दृश्यते मु. रा. 104 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल 1 पूर्ववदग्नीन् परिस्तृणाति ' यद्यपरिस्तीर्णा भव- न्ति ॥ ३ ॥ ३ ॥ १४६ ॥ [स्वं. १५, सू ५ [ यदि शब्दस्वारस्यम् ] (भा) यद्यपरिस्तीर्णा भवन्तीति सद्यस्कालायाम् । असधस्कालायामपि प्रमादे प्रायश्चित्त न भवतीत्युपदेशः ॥ ३ ॥ (ख) कर्मणे वां देवेभ्यश्शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतस्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संतता- मुलपराजी स्तृणात्याहवनीयातूष्णीं दक्षिणा- मुत्तरां च ॥ ४ ॥ ४ ॥ १४७ ॥ [स्तरणाशक्तिकल्पः] (भा) कर्मणे वामिति लिङ्गात् अशक्तौ हस्तद्वयेन कर्म । उलपाः उशीरतृणानि 3 लूनतृणानि वा । तेषां स्तरण संततम् ॥ ४ ॥ दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्प- (इ) 'यद्यपरिस्ती – त्युपदेशः - इति परिहार | सद्यस्कालाया- मिति विशेषानुवादात् सद्यस्कालायां हस्तावनेजनात्प्रागेव परिस्तरण- प्राप्तेः पारस्तरणस्य विधाना नर्थक्यशङ्कायाम् ' || कर्मणेवां – कर्म – कर्तव्यम् ॥ - [राजशब्दस्वारस्यम्] उलपाः – संततम् यथा राजित्रय व्यक्त भवतीत्येवाशिथि- लम् राजिशब्दात् || 1 यद्यपरिस्तीर्णा भशन्ति इत्यनेन परिस्तरणस्य कालविकल्पस्सूच्यते । अर्थान्तरस्यानिरूपणात् भरद्वाजादिभिरत्रैव परिस्तरणवचनाश्च (रु). शुष्कं बर्हिस्तृणम् उशीर तृणमित्यन्ये (रु) 3 उलूक तृण्मनिवा-क दानात् - अ. 5 शङ्काया - घ. तत्परिहारभूतमिद सुत्रम् | ( मु. रा पा). 2 उलप विशेषनुपाख १५, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ( सू) यति पूर्व ब्रह्मणोऽपरं यजमानस्य ॥ १४८ ॥ (भा) गतार्थ ॥ ५ ॥ (सू) उत्तरेण गार्हपत्याहवनीयौ दर्भान् सस्तीर्य द्वन्द्वं न्यश्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि ॥ ६ ॥ ६ ॥ १४९ ॥ [द्वन्द्वत्वमतिभेदः] (भा) द्वन्द्व प्रकरणधर्म । केचित् द्वन्द्व दशसंख्याया 2 एवेच्छन्ति सख्याया अर्थवत्त्वाय | एककार्याणा बहूनामध्येकत्वम् | यथा कपालाना दशत्वसंख्या ॥ ६॥ [प्रकरणधर्मतास्वरूपम् ] (वृ) द्वन्द्वं प्रकरणधर्म इति – सर्वपात्राणामत्र साधमानानां अन्वा- हार्यस्थास्यादीनामपि द्वन्द्वत्वम् || [भाष्योकपक्षान्तराशयः] 105 केचित् द्वन्द्वत्वं दशसंख्यायामेवेच्छन्ति । संख्याया अर्थ- वत्त्वाय – दशापराणि दश पूर्वाणीति दशभ्योऽधिकानामपि साद्यमान- त्वात् सङ्ख्यानियमोऽनर्थकस्स्यात् । अतो दशानामेव द्वन्द्वनियमार्थ योपादानमिति || एककार्याणां बहूनामप्येकत्वम् – 'द्वन्द्वनिषाने ॥ [दृष्टान्तोपपत्तिः दृष्टान्तान्तरं च] - यथा कपालानां दशत्वसङ्ख्या • स्फ्येन सह कृत्वेति यथा कपालाना स्फ्येन सह द्वन्द्वकरणे कपालानामेकत्वं कृत्वा दशसङ्ख्यानिर्देशः । दोहसस्कारार्थत्वात्प्रातर्दोहपात्राणा उपवेषेण सह प्रयोगः । शम्ययाऽऽहननपक्षेऽश्मनो निवृत्तिः । पात्रप्रयोगात्प्राक्प्रणीं- 3 त्वम्, 1 प्रक्षाल्यैव प्रयुनक्तीति कल्पान्तराणि (रु) आद्वन्द्वनिधानात् - क. ख. व्यमापाद्वन्द्वनिधान -झ. 2 ख्यायामेवे -ग. 106 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल 'स्फ्यश्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्य- स्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयन- मिति पूर्वाणि ॥ ७ ॥ ७ ॥ १५० ॥ [खं १५ सू, ७ [स्फ्यादिस्वरूपादि] (भा) स्फ्योऽस्याकृतिः । 2 भिन्नस्य कपालानि । अभिन्नस्यापि रौहिण- कपालवदेके । शूर्पमैषीकम्; वर्षवृद्धा इषीका इति लिङ्गात् । वैणव

(वृ) तानयनपक्षेऽन्वाहार्यस्थाल्या सहेडापात्र प्रयोग | स्फयोऽस्याकृतिरिति — असेरिवाकृति स्फ्यस्य || भिन्नस्य – घटादे; - . कपालानि-लौकिकार्थपरिग्रहणात् । अभिनान्यपि ——वदेके एतस्या एव मृदो रौहिणकपाले करोतीति दर्शनात् मृदा कपालानि कर्तव्यानीत्येके | [श्रौतलिङ्गनिर्वाहः स्वाशयश्च] शूर्पमैषीकम् – वर्षवृद्धा इषीका इति लिङ्गादिति – वर्ष- वृद्धमसीति शूर्पो' पोहने विनियोगात् वर्षवृद्धा इषीका इति वाक्यशेषा- दैषकि शूर्पम् । चातुर्मास्ये त्वैषीकशूर्प इति दर्शनात् अन्यत्र लोकसिद्ध- मिति सूत्रकारमतिः ॥ 1 एवमत्र संख्ययोपदेशादेव सिद्धे पूर्वसूत्रे दशत्वसख्या वचन विकृतिष्वन- योर्दशकयोर्मध्ये पात्रविवृद्धै सत्या तैस्सहापि दशत्वसपत्तिरेव यथास्यान्नाधिकास- ख्येति । तत्र च लिङ्ग कपालभूयस्त्वेऽपि 'एतानि वै दशयज्ञायुधानि' इति दश त्ववचनम् । तेनाप्रयणादावुलूखलादीना नानात्वेऽपि कपालबत्समानकार्याणां अनेके- षामप्यकैकषत्करणन द्वन्द्वप्रयोग । एवं पूर्वदशकेऽपि पश्वादिषु द्वितीया जुहू द्वितीया- मुपमृतमित्यादौ जुह्लादीना द्रष्टव्यम् (रु). 2 भिन्नस्य घटादे अभिन्नान्यपि -ग ख ग घ उपपहनने (मु. रा ) 107 खं १५, सू १० ] श्री रामाग्निचिद्वृत्ति सहितधूर्तस्वामिभाष्यभूषिते (भा) नलमयं वेति भारद्वाज. 1 | शम्या युगामे या क्षिप्यते । 3 षपट्टिका 4 लक्षिणका । उपला-पोतिका । अपराणि पूर्वाणीत दिनियम परस्परं प्रति ॥ ७ ॥ -5* (सू) तान्युत्तरेणावाशष्टानि * * अन्वाहार्यस्थालीम- इमानमुपवेष' प्रातर्दोहपात्राणीति' ।। १५१ ॥ (भा) स्पष्टम् ॥ ८ ॥ (सू) (सू)

प्रणीताप्रणयनं पात्रस सदनात्पूर्वमेके समा- मनन्ति ।। ९ ।। ९ ।। १५२ ।।

8* वैकड़ती ध्रुवा । स्रुचः कारयेत् । * खादिरः स्रुबः पर्णमयी जुहूराश्वत्थ्युपभृत् एतेषां वा वृक्षाणामेकस्य

  • बाहुमाग्योऽरलिमात्र्यो वाऽ-

(इ) णिका ॥ शम्या -याक्षिप्यते – अनडगीवासु | लक्ष्णी कर- - [पूर्वापरत्वव्यवस्था] - - अपराणिपू – प्रति – पूर्वाण्यपेक्ष्य परत्व अपराण्यपेक्ष्य पूर्वत्वम् । दशत्वसङ्ख्या निर्देशन्नावशिष्टानपेक्ष्यापरत्वम् । नानाबीजे -10 । शूर्पोलूखलादिभेदेऽप्यर्यैकत्वेन द्वन्द्वतामिहोत्रहवण्या || II यत 1 भरद्वाजमति - क 2 युगे - ग. 8 दृषत्पट्टक - ग I दृषत् स्पष्टा (रामा) 4 ऋणी क ॐ द्वन्द्वन्याञ्चप्रयुनतीत्यन्वय । 6 उपवेषमसन्नयत सन्न- प्रातर्दोहपात्राणीत्येव सिद्धत्वात् । 7 इति शब्द प्रकारवचन एवं प्रका- राणि वेदयोक्त्र वेदाप्रादीनि. सर्वेषामलाभे तेषामन्यतमनापि सर्वास्तुच कारयेत् । सुग्ग्रहणेन स्रुवोऽपि गृह्यते स्रुचस्संभाष्टिवम इति लिङ्गात् एतावसदतामिति लिङ्गाञ्च (रु) 9यरणिकाकृति- क. (मुरा) .10 परत्वं पूर्वत्वं 8 एतेषा वृक (मु. रा ) 108 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल (सू) ग्राग्रास्त्वको बिला हंसमुख्यः * स्फ्यश्श- म्याप्राशित्रहरणमिति खादिराणि ॥ १५३ ॥ [स्रुवाद्याकारादि प्रमाणानि मतान्तराणि च] (भा) अक्षमात्रं 8 स्रुव [स्यद्वारम् ] स्योदरम् | सुगञ्जल्या 'कारा | आयाम पञ्चभागस्स्यात् द्विभाग पात्रमुच्यते । पात्र --- बिलम् । 1 2* [ख १५, सू १० ' त्रिभा[गो]ग दण्ड [इत्या]मित्याहुरेतदायामलक्षणम् । विस्ताराद्दिगुण पात्र प्रविाविस्तारमर्धतः । आयामात्पञ्चमो भागो बिलविस्तारः । " विस्तारार्थं श्रीवादशमो 9 भागः । 8 7 प्रविार्षं तु बिलं कुर्यादेतत्पात्रस्य लक्षणम् । बिस्योच्छ्रायोविंशत्यशः' इति सुचां शास्त्रान्तरम् 10 | प्राशित्रहरण गोकर्णाकृति चमसाकृति वा 11 विखनसो मतात् । स्य शम्या च बाहुमात्राविति भरद्वाज । त्रिंशदङ्गुला शम्येति बोधायन. | (वृ) अक्षमा–द्वारम् – अ(क्षं):- पर्व | अङ्गुष्ठपर्वमात्र सुवस्य बिलम् । प्रणयनं चेत्पूर्वं पात्रससादनात् तत्र प्रयोगक्रमः ॥ 3 1 अग्रभागेऽग्रं मुख यासाता वायसपुच्छाहसमुखप्रसेचना इति भरद्वाज । तथा अङ्गुष्ठपर्वमात्रबिलस्सुवो भवत्यर्धप्रादेशमात्रबिला सुच इति च (रु) 2 स्फ्योऽ स्याकृति आदर्शाकृति प्राशित्रहरणं चमसाकृति वेति कात्यायन | शम्याकृतिस्समा- ख्यया व्याख्याता । बाहुमात्रा परिधयश्शम्याचति भरद्वाज अङ्गुल्यधिकारे चत्वारोष्टक| इशम्येति कात्यायन (रु) • सुवस्य धारा सुवस्याकार ख ग. 4 ल्याकृति. -क. ख ग घ 5 त्रिभांगे दण्ड. 6 विस्तारार्ध ग्रीवा मुखादधोभाग -घ 7 विस्तारार्ध ( मुरा). 8 लक्षणम् । इति सुचा-क 9 व्यंश इति यावत् (मु रा ) 10 शास्त्रान्तरं मयमतम् शास्त्रात्वायामात् ? - क ख ग घ. न्तरादायामादिलक्षणम्-घ. शास्त्रान्तरायम् (मुरा) 11 विद्वज्जन. सम्मतात् (मु रा) विद्यमानसमनात् – क. स्रुवस्याधार - घ खं. १६, सू. १ ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 109 (भा) षट्त्रिंशदङ्गुलेत्यन्ये । प्रणयनं चेत्पूर्व पात्रस सादनात् ब्रह्म- यजमानयोरासने कृत्वा ब्रह्मवरण प्रणयन ततो दर्भास्तरणादि उत्तरेण गार्हपत्याहवनीयौ दर्भान् सस्तीर्येत्यादि प्रयोग एकस्य सुच । सहस्रुषेण एतावसदतामिति लिङ्गात् ॥ १० ॥ . (सू) वारणान्यहोमार्थानि भवन्ति ॥ ११ ॥११ ।। १५४ ।। इति पञ्चदशी खण्डिका || (भा) (सू) [पायां विशेष:] 1 वरणेन कृतानि । मृन्मयपात्री निष्टपनविधानात् ॥ ११ ॥ अत्र पूर्ववत्पवित्रे करोति यदि न ' सन्नयति * 'सनयतस्तु ते विभवतः 2 || १||१२||१५५ ॥ [लिङ्गलभ्यार्थ:] एकस्य सुचः - लिङ्गात् इति – अस्यार्थ, एता अस- दन्निति स्रुचोऽभिमन्येति सुचामभिमन्त्रणे विनियुक्तस्य मन्त्रस्य स्रुवेऽपि प्राप्तिमङ्गीकृत्य सूत्रकारणेहोपदेशात् । ब्राह्मणे खचस्समार्टि इति विधाय क्रमविधानपरे सुवम इति विधानाञ्चैकस्य सुच. कारये- दित्यत्रापि सुक्शब्देन सुवस्यापि ग्रहणम् || [नियमस्तत्फलं च] सू; - संनयतस्तु ते विभवतः – कार्यान्तरेऽपि समर्थे। यानि विभवन्ति सकृत्तानीत्येव सिद्धे सनयतस्ते विभवत इति पुनर्वचन साय- दोहे प्रयुक्ताना सान्नाय्यपात्राणां विभुत्वेऽपि पुन प्रयोगविधानात् पवित्रयोरपि पुन करणप्रसङ्गनिवृत्त्यर्थम् । अतः क्वचित्सन्नियोगशिष्टा- 2 सनयतस्तु ये सायदोहार्थे ते एवाद्यापि कर्मणे 1 पात्र प्रयोगान्ते ( रुं) प्रभवत (रु) 110 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पश्चम पटल वानस्पत्योऽसि देवेभ्यश्शुन्धस्वेति प्रणीता- प्रणयनम् | चमसमद्भिः परिक्षालयति तृष्णीं कंसं मृन्मयं च । कंसेन प्रणयेब्रह्मवर्चसकामस्य मृन्म- येन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अप- रेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय तस्मिन् को वो गृह्णाति स वो गृह्णातु कस्मै वो गृढामि पोषाय व इत्यप आनयति ।। २ ।। १३ ।। १५६ ॥ [अधिकारिभेदे विशेषपक्षः] (भा) गुणकामानामप्रवृत्तिर्विकृतौ । न तूपदेश ॥ २ ॥ अपो गृह्णन् ग्रहीष्यंश्च पृथिवीं 'मनसा ध्यायति ।। ३ ।। १४ ।। १५७ ॥ (सू) [ खं १६, सू ३. 1 (वृ) नामन्यतरापाये अन्यस्यापि निवृत्ति सूचिता । यथाऽन्वारम्भणी- याविकृतौ न स्यादित्यत्र सारस्वतचतुर्होतॄणामपि निवृत्ति ॥ तूष्णीं कसं मृन्मयमिति तु प्रकृतावूहाभावात् । [अप्रवृत्त्युपपत्त्यादि] 3 गुणकामानामप्रवृत्तिर्विकृतौ इति – गुणकामानां विकृति- प्वाश्रयसद्भावनिबन्धनाक्षेपत प्राप्तिरपि नास्ति । गोदोहनादीना- माश्रयाभावात् । परमार्थतस्तु दर्शपूर्णमासावेवाश्रय इति मीमांसकोक्तेः तथाहि – गोदोहनादिसाध्यप्रणयनादिद्वारेणामेयादिप्रधानसहितस्यैव गोदो - हनादेः पश्वपूर्वसाघनत्वात् विकृतिष्वामेयाद्यभावेन तत्सबन्धिरूप प्रणयनाद्याश्रयाभावात् । नतूपदेश इति । द्रव्यस्यापि प्रणयनादिक्रिया- मात्रानुरक्तापूर्वविषयत्वेन विधानोपपत्तेः । गोदोहनादीनामपि ऋतूप- 1 प्रक्षालयति-क 2 मनसेति वचनान्नवाचाकीर्तयनि । ध्यानं चात्रपृथि- व्यापोप्रहीष्यामीति विशिष्ट प्रकारं केचिदिच्छन्ति नतदादृत्यम्, यत्र हि विशिष्टध्या- नमाचार्योमन्यते तत्र स्वय विशेष दर्शयति 'यददश्चन्द्रमसि कृष्णं तदिहास्तु ' इति मनसा ध्यायेत् इत्यादि । अत केवलध्यानविधिषु न कश्चिद्वेशेष (रु) ३ (जै. सू ३-६ - १०) सं १६, सू५] श्रीरामाग्निचिहुत्तिसहित धूर्तस्वामिभाष्यभूषिते 111 (भा) अनयाऽप पृथिव्यां ग्रहीष्यामि गृह्णामि प्रणयामि इति ध्यानमर्थसम्बन्धेन । अनयैवैनाः प्रणयतीति लिङ्गात् ॥ ३ ॥ (सू) 2 उपविलं चमसं पूरयित्वा प्रोक्षणीवदुत्पूयाभि- 2 (सू) 3 मन्त्र्य ब्रह्मनपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यति * * सर्वत्र प्रसव उक्ते करोति ॥ ४ ॥ १५ ।। १५८ ।। प्रणीयमानासु वाचं यच्छतो यजमानश्चाध्वर्यु- चाहविष्कृतः ॥ ५ ॥ १६ ॥ १५९ ।। (वृ) कारित्वादाक्षेपतो विकृतौ प्राप्तिरिति । गोदोहनं प्रणयनार्थं लौकिकं प्रयुज्यते खलवालीवत् । मृन्मयकांस्येतु तदर्थं सपाद्ये ॥ [ध्यानस्यार्थसंबन्धोपपादनम् ] 4 6 अनयाऽपः - संबन्धेनेति - ग्रहणप्रणयनादिक्रिया अर्थः । पृथिव्या ध्यान करणत्वेन | 'पृथिव्या ध्याने ● क्रियमाणे क्रियासाघन- त्वानुगुणेन तृतीयान्तेन ध्यानम् ॥ 7 अनयैवैनाः प्रणयतीति लिङ्गादिति – अनयेति तृतीयानिर्दे- शात् अपो गृह्णन् ग्रहीष्यन्निति पृथिवीध्यानस्य ग्रहणसबन्धित्वेऽपि अनयैवैना प्रणयतीति श्रुत्या प्रणयनसबन्धावगते साक्रमणयनार्थत्व ' श्रुत्या व्यवसीयत इति सूत्रकाराभिप्राय । अतो ग्रहणे प्रणयने च ध्यानम् || उपबिलं चमसं पूरयित्वेति — किंचिन्नघूनं पूरणम् ॥ सर्वत्र प्रसव उक्ते करोतीति–न प्रैषानन्तरम् । षान्तर वाग्विसर्गः ॥ 9 - 2 बिस्तम्- क ॥ उपबिल - आबिलसमीपात्-रु 3 प्रसव अनुज्ञा- रु 4 प्रणयनादि क 6' पृथिव्या इत्यादि ध्यानम्' इत्यन्त क पु न दृश्यते । 8 क्रियमाणेन (मु रा ) 7 ध्यानं करणत्वेन (मु रा) 8 श्रुत्यायनुमयित इति क. 9 इदक पु न दृश्यते । 112 (सू) (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल] [खं १६, सू १० को वः प्रणयति स वः प्रणयत्वपो देवी: प्रणयानि यज्ञ ससादयन्तु नः इदं मदन्तीर्घृत- पृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति ' समं प्राणैधरियमाण: स्पेनो पसंगृह्याविषिश्चन् हरति ।। ६ ।। १७ ।। १६० ।। 3 पृथिवीं च मनसा ध्यायति ॥ १६१ ॥ को वो युनक्ति स वो युनक्तित्युत्तरेणाहव- नीयमसग्ग्स्पृष्टा " दर्भेषु सादयति ॥ १६२ ॥ नेङ्गयन्ति नेलयन्त्यास स्थातोर्दर्भेर भिच्छाद्य ।। ९ ।। २० ।। १६३ ॥ इङ्गन - कम्पनम् । ईलन क्षेपणम् ॥ ९॥ संविशन्तां दैवीविंशः पात्राणि देवयज्याया इति सपवित्रेण पाणिना पात्राणि संमृश्य । १६४ ॥ [इङ्गनादिनिषेर्धव्यवस्था] 4 - (ट) इङ्गनं क्षेपणं – आसस्थानात् । इडान्तादिखण्डसस्थाया अतः परं कम्पनादौ न दोष. ॥ 1 समं प्राणै - नासिकया सम (रु) 2 उपसंगृह्य-स्फ्येन च समुपसंश्लेष्य (रु) 8 द्रव्यान्तरेण (रु) 4 ता आप पिष्टसयवनार्था । तत्र तासा विनियोगात् दृष्टार्था- भविष्यन्ति न त्वदृष्टार्था अदृष्टकल्पनानवकाशात् पशुपसदादिषु संयवनाभावेन द्वारा- दर्शनाच्च । यथा तत्र तत्राह 'पवित्रे कृत्वा यजमान वाच यच्छेति सप्रेष्यति वाग्यत पात्राणि समृशतीति च । इष्टिविधेतुपशौ संयवनाभावेऽपि वचनादित्य- विरोध । तत्रापि पशुपुरोडाशार्थाभविष्यन्ति । तस्मात् पुरोडाशतन्त्रप्रणीता नान्यत्रेति सिद्ध भवति । अन्यत्तुमत ब्राह्मणे तासा रक्षश्शान्त्यादिद्वरा यज्ञरक्षार्थत्वेन स्तवनात् पाकयज्ञेष्वपि तद्विधानाच अदृष्टार्था एव सत्य प्रभुत्वात् सयवनाभावेऽपि स्मर्यन्ते । तस्मादनिवृत्तिस्सर्वत्रेति । भरद्वाजेन 'सर्वसस्थासु वा प्रणीता ' इति (रु) खं १७, सू × ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अभिमर्शनानुकल्पः] (भा) 1 असभवत्यभिमर्शने पात्राणां मन्त्रावृत्तिः ।। १६४ ।। इति षोडशी खण्डिका ॥ (सू) (सू) (सू) वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमा- दत्ते वेषाय त्वेति शूपम् * *प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यज- मान हविर्निर्वस्यामीत्यामन्त्रयते ॥ १६५ ।। 'प्रवसत्यग्ने हविर्नि' स्यामीति ॥ २ ॥ २२ ॥ ।। १६६ ।। [ आमन्त्रणे पक्षभेद:] (भा) अमेहविर्निर्वस्यामीत्युपाशु । तद्विकारत्वादुच्चै रित्यु (रूप) देश: ॥ १६६ ॥ (सू) उर्वन्तरिक्षमन्विहीति ' शकटायाभिप्रव्रजति ।। ३ ।। २३ ।। १६७॥ अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति त्रीहिमद्यवमा ॥ १६८ ॥ [पाणिव्यवस्था] असंभव-वृत्तिः सपवित्रेण पाणिनेति दक्षिणेन हस्तेन । दक्षिण प्रतीयादनादेशे' इति वचनात् || [उपांगुताहेतु:] अग्रे हविर्नि-पांश्विति – परपुरुषसबोधनाभावाद्याजुर्वेदिको- - ( पाशुत्व प्राप्ते. ॥ तद्विकारत्वादुचैरित्युपदेशः - तत्स्थानापन्नत्वात्तद्धर्मप्राप्तेः ॥ 1 असभव इत्यभिमर्शने (मुरा) 2 प्रवसति यजमाने अग्निमामन्यते (रु) 6 वक्ष्यामीति – ॠ शकट प्रति (रु) 4 हविर्नि 113 3 यजमान इति शेष (रु) 8 मक्तानइत्कमभिनद्धयगमेवावतिषते (रु) 114 (सू) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल [खं १७, सू ८ [धूर्द्धयविवक्षापक्षः] (भा) केचिद्धुरोरभिमर्शन कुर्वन्ति । अत्र दर्शपूर्णमासवद्धुरावाभि- मृश्येति ± दर्शनात् ॥ १६९ ।। 2 (सू) (सू) धूरसीति दक्षिणां युग धुरमभिमृशत्युत्तरां वा ।। ५ ।। २५ ।। १६९ ॥ त्वं देवानामसि सस्त्रितममित्युत्तरा मीषामा- लभ्य जपति ॥ ६ ॥ २६ ॥ १७० ॥ विष्णुस्त्वाक्रग्गूँ स्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहुतमसि हविर्धानमित्यारोहति ।। ।। ७ ।। २७ ।। १७१ ॥ उरुवातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्षे इति पुरोडाशीयान् ' प्रेक्षते || ।। ८ ।। २८ ।। १७२ ॥ [श्रौतैकत्वसंगमनम्] (इ) केचिडुरो- दर्शनादिति दर्शपूर्णमासयोर्धूर्द्वयसबन्ध्यभिम- शेने सति राजप्रवहणे तद्वदिति निर्देश उपपद्यत इति । अस्मिन् पक्षे धूरसीति दक्षिणामुत्तरां वेति मन्त्रस्यान्यतरसबन्धनियमार्थम् । स्वमते तु अन्यतरसबन्धिनोऽभिमर्शस्य विकल्पविधानमिति ॥ -- 1 धूरिति युगच्छिद्रयोरन्तरालमाख्यायते तेद्वेभवतो युगस्य । तयोरन्यत- रामभिमृशति नोभयम् । यस्त्वत्र कैश्चित् बुरावभिभृश्येति लिङ्गविरोधश्चोदित सतु तत्र मन्त्रमात्रातिदेशार्थतया तत्रैव परिहरिष्यते (रु) .2 लिङ्गात् क 3 ईषे- युगशकटयोस्संबद्धे दारुणी (रु) 4 परितो नीडे नद्ध कट – परीणाह 5 उद्घाटय-अ. अपच्छाद्य - आपोद्धृत्य (रु). 6 तदर्थाव्रीहियवा (रु) (रु) ख १७, सू ९ ] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [अपच्छाद्यकर्तव्यं मानं च] (भा) प (रि)रीणाह कट । अपच्छाद्य उत्पाट्य पुन पातयति । तम- सीव वा एषोऽन्तश्चरतीति लिङ्गात् || १७२ ॥ - 115 मयि निरस्त रक्षो निरस्तोऽघश स इति यदन्य- पुरोडाशीयेभ्यस्तन्निरस्योर्जायवः पयो धेहीत्यभिमन्त्र्य दशहोतारं 'व्याख्याय शूर्पे पवित्रे निधाय तस्मिन् अग्निहोत्रहवण्या हवी ५ षि नि-2 र्वपति तया वा पवित्रवत्या ।। ९ ।। २९ ।। १७३ ।। [व्याख्यानपदार्थः] (भा) नाना आख्यान व्याख्यान | वाक्ये वाक्ये छित्वा ॥ १७३ ॥ [पुनःपातनलिङ्गत्वोपपत्तिः] (वृ) परीणाह: कटः - तीतिलिङ्गादिति – परीणाहप्रच्छादने कृते पुनः पातने लिङ्गमिदम् । अन्तश्चरति य. परीणहीति परीणाहप्रच्छादने तदन्तर्वर्तिनां तमाम वर्तमानत्वेनानुवादोपपत्ते । उद्घाटने कृते पुन पाटनेऽन्तर्बर्तिनामेव निर्वापार्थम् ॥ अभिमन्त्रयेत्यन्तं गतार्थकम् || [ व्याख्याशब्दार्थनिर्वाहः ] नाना आख्यानं– छित्वा – दशहोतार व्याचष्टे । यत्र वाक्यशोऽधीतेषु व्याख्येयेति निर्देशस्तत्रैवम् । यथा चतुर्होतॄन् व्याख्यायेति । यत्र वाक्यशोऽधीतेषु सूत्रकारस्य संततपाठः तत्रान - वानप्रयोग । अन्येष्वनियम । यत्रानवानप्रयोगस्तत्रार्घर्चेऽवसाय || 2 देव 1 व्याख्यानमिहजपोऽभिप्रेत यत्रजपायाजमाना इति लिङ्गात् । तार्थत्वेन पृथक्करण निर्वाप । तया वा पवित्रवत्येति पवित्रनिधानविकल्प (रु) 8 छित्वछत्वा ञ, 4 वान (मु रा ) 116 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल [खं १८, सू १० (सू) ● श्रीहीन्यवान्वा ' ।। १० ।। ३० ।। १७४ ।। [पुनर्वचनफलम् ] (भा) ब्रीहीन्यवान्वेति पुनर्वचनात् ' व्रीहिकाले यवा लभ्यन्ते इत्युप- 3 देश ॥ १७४ ॥ · (सू) यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टि- मोप्य देवस्य त्वेत्यनुद्रुत्याग्न जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थम् ।। ११ ।। ३१ ।। १७५ ।। इति सप्तदशी खण्डिका | (सू) एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्ण- मास्याम् । इन्द्राग्निभ्यामित्यमावास्यायाम् ।।१७६॥ [अग्नीषोमादि दफलं कर्तृव्यवस्था च] (भा) यथादेवतमिति सिद्धेऽग्नीषोमाभ्यामिन्द्रामिभ्यामिति नियमा' - [ उपदेशमताशयः पक्षान्तरं च] (वृ) व्रीहिकाले–दित्युपदेशः— त्रीहिमिरिष्वा श्रीहिभिरेव यजे- तेत्यास्मिन् काले वर्तमानविकृतीनां स्वपक्षोऽप्ययमेव । केचिन्न लभ्यत इति पठन्ति ॥ 4 [फलोपपादनम् ] - यथा देवतमिति – भवति – अग्नीषोमीय एकादशकपाल पूर्वस्यां पौर्णमास्यामिति ॥ । यद्यपि व्रीहिमद्यवमद्वेति शकटविशेषणात् व्रीहियवयो हविष्ट् सूचितम्, तथाऽपि स्फुटलाय पुनरुपन्यास (रु) 2 विकृतौ व्री - ज ञ 3 लेऽपि ज 4 पूर्वेणसहनिर्वाप उत्तरत्रविभागवचनात् । सनयदसोमयाजिनो रैन्द्र नाम्नीषोमयो- निवृत्त ; यथादेवतमिति वचनात् । यथादेवतमित्यनेनैवसिद्धे पुनरभीषो- माभ्यामिति वचन क्रमप्राप्तमन्त्रविनियोगार्थम् । इन्द्राग्निभ्यामिति तु शाखान्तर- मन्त्रप्रदशनार्थम् । अथवा व्याकरणार्थम् । तत्रासोमयाजिनस्सान्नाम्याग्नीषोमीय- विकारा ऊर्ध्वं सोमात्प्रकृतिवदिति । पशुस्तुवचनाद्भविष्यति (रु) 5 नियम - क ज 6 अयं ग्रन्थ क घ पुस्तुकयो न दृश्यते ख १८, सू २] श्रीरामाग्निचिद्वृत्ति सहितधूर्तस्वामिभाष्यभूषिते २ 117 द्दाक्षायणयज्ञे प्रयोजनम् । अमीषोमीयोऽसोमयाजिनोऽपि भवति । 1 ऐन्द्रामश्च संनयतः ॥ १७६ ॥

  • 2

(सू) चतुरो मुष्टीनिरुप्य 3 निरुप्तेष्वन्वोप्य || २ ।। ३३ ।। १७७॥ [अन्वावापावृत्ति. मानं पक्षान्तरं च] (भा) निरुप्तेष्वन्वोप्येत्यावृत्ति प्रतिदेवतम् पुनश्चतुर इति वचनात् । उपदेशक्रमात् सर्वान्ते सकृच्चतुर्ग्रहणा 'चतुर्मुष्टिनिर्वाप एवान्वावाप इत्युपदेशः ॥ १७७॥ ( वृ) ऐन्द्राग्रश्च संनयतस्सर्वत्रेति-वर्णाविशेषण | [चतुर्ग्रहणलब्धःक्रमः] - निरुप्तेष्व – इति वचनात् - त्रियंजुषा तूष्णीं चतुर्थमिति सिद्धे पुनश्चतुरो मुष्टीन्निरुप्येति चतुर्मुष्टिनिर्वापानन्तरमन्वावपनं कृत्वा पश्चाद्धविरन्तरनि' र्वापार्थमिति ॥ [उपदेशमताशय:] उपदेशक्रमात्स – त्युपदेशः– सर्वनिर्वापान्त उपदेशात्सर्वान्ते सकृदन्वावापः । चतुरो निरुप्येति चतुर्निर्वाप एवान्वावापो यथा स्यादिति । तस्मादातिथ्यायामन्वावापो न विद्यते || 1 मश्च सनयतस्सर्वत्र ग नोपि सञ 2 पुनश्चतुर्ग्रहणात् प्रतिदेवत- मन्वावाप 8 निरुप्तरेवसहेत्यर्थ । अपराव्याख्या, -चतुरोमुष्टान्निरुप्यान्वाप्यै- वमुत्तर निर्वपतीति कल्पान्तरकारैरुक्तम् तन्निरासायाच्यते, चतुरोमुष्टीन्निरुप्य तत- स्सर्वेष्वपि हविष्षु निरुप्तेष्वन्योप्य तत इद देवानामित्यभिभृशतीति । चतुर्मुष्टिनिर्वापस्तत्रैवान्वावा नान्यत्र तस्मा तथ्याया निरुप्येत्यन्तम् । सवनीयहविष्ष्वेतदेवानुवदिष्यति (रु) 5 अर्थ मन्थ क ज पुस्तके न दृश्यते. 6 ग्रहण च-अ. यत्र नान्वावाप इत्येतदर्थं 4 सर्वत्र निरु अ. 7 निर्वाप इति (मुरा). 118 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पश्चम पटल इदं देवानामिति निरुप्तान भिमृशति । इदमुन - स्सहेत्यवशिष्टान् * । * स्फात्यै त्वा नारात्या निर्वरुणस्य इति निरुप्तानेवाभिमन्त्रयेदमहं पाशादित्यप निष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते ' ॥ ३ ॥ ३४ ॥ १७८ ।। 1 [खं १८, सू ४. [बहुवचनैवकारफलम् ] 4 6 (भा) ३५ देवानामिति जात्यभिधानम् ' प्रकरणोपरोधो मा भूदिति । तस्मादामेये केवलेऽप्यनिवृत्ति ।' स्त्रीदेवताया " च विकारः । निरुप्ता- नेवेत्यवधारणात्तानेव केवलानभिमन्त्रयते " यथावsशिष्ट न पश्यति । नानाबीजेषु तन्त्रेण ॥ १७८ ॥ 7 (सू) सुवरभिविख्येषमिति सर्व विहारमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयम् । स्वाहा द्यावा- पृथिवीभ्यामिति स्कन्भानभिमन्त्रय दृ५ हन्तां दुर्या द्यावापृथिव्योरिति प्रत्यवरोयोर्वन्तरिक्षमन्विहीति हरति ॥ ४ ॥ ३५ ॥ १७९ ॥ - (बृ) इदं देवानामिति जात्यभिधानमिति — देवताजात्याख्याया बहुवचनं मन्त्रस्य || प्रकरणोप — विकारः — विकृतौ ।। निरुप्तानेवे – तन्त्रेण – सर्वनिर्वापान्ते । निरुप्तावशिष्टाभिमर्श- नयोस्तु नानाबीजेष्वावृत्तिरसभवे ॥ १४९ ॥ 2 उपनिष्कम्य किंचिञ्चलित्वा (रु) 4 प्रकरणोपरोधे (रामा). 6 स्त्रीदेव- 1 निरुप्तानेव नावशिष्टात् (रु) 3 निरुपप्ताने वावशिष्टान् इत्यधिक दृष्यते - क 6 चाविका-अ. 7 यथाशिष्ट - ग. यथशिष्टान्न-अ. त्याया- ग. स्खं. १८, सू ५ ] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 119 (सू) अदित्यास्त्वोपस्थे सादयामीत्यपरेण गाई- पत्यं यथा ' ' दैवतमुपसादयति ॥५॥३६॥ १८० ॥ [देवतायां मतिभेदः निधाननियमञ्च] (भा) 5 अमे हव्य रक्षस्वाभीषोमौ हव्य रक्षेथामिति भारद्वाजपाठात् । न गार्हपत्याभिधानम् । निरुप्त देवतानामेव | यथा भारद्वाजस्य तथा- स्माकम् । 4 अमि. केवलो बोधायनस्येति । केचिदग्ने हव्यं रक्षस्वामी - षोमाभ्यामिति कुर्वन्ति । अपरेण गार्हपत्यं निधानं यदि तत्र श्रपणम् ।। १८० ॥ 7 अग्ने हव्यं – रक्षेथामिति – नायमूहः ॥ भारद्वाज – धानम्- - अग्निशब्देन || [भारद्वाजमततौल्यहेतुः] निरुप्तदे –स्माकम् – समानब्राह्मणानुसन्धानात् । यथादेवत- मिति वचनादविरोधाञ्च ॥ [बोधायनाशयः] अग्निः केवलो बोधायनस्येति गार्हपत्य आहवनीयो वा निर्दिश्यते । यस्य समीपे उपसादन स निरुप्तदेवता । विष्णो हव्यं रक्षस्वेतिवत् ॥ [केचिदित्युक्तपक्षेश्रुत्यर्थः] केचिदने – कुर्वन्ति–अमे हव्यमित्यभिशब्द 8 समीपाभि- 1 यथादेवतमिति वचनात् उत्तरत्रापि देवतानुक्रमणीया । तत्र तु मन्त्रस्थमाख्यातम योग्यान्वयत्वाद्विपरिणतमन्वीयते, यथा अमे हव्यं रक्षस्वाभीषोमौ रक्षेथामिति । वेमृधे समानतन्त्रे योग्यान्वयमपि तत् व्यवायान्नानुषज्यत इति न्यायेनालब्धान्वयमिति रक्षस्वेति पुन प्रयोग (रु) 2 दैवत - क ' 3 देवताया एव - ग देवताया एवाभिधानम् अ 4 तथाभिरेव केवलो 5 यनस्य-अ 6 रक्षस्वामयेऽभषिोमा अ 7 न्ति तन्न-क 8 शब्दसमीपा (मु रा ). 120

(I) i*.

?RIT n

(g ^i) ख १९, सू १] श्रीरामानिचिद्वृत्तिसहित बूर्तस्वाभिभाष्यभूषिते

(सू) L सरा कायामग्निहोत्रइवण्यामप आनीय पूर्व- वदुत्पूयाभिमन्त्र्य ब्रह्मन् प्रोक्षिष्यामिति ब्रह्माणमा- मन्त्र्य देवस्य त्वेत्यनुत्य अग्नेये वो जुष्टं प्रोक्षामीति यथादेवतं हवित्रिः प्रोक्षनाग्निमभिप्रो- क्षेत् ।। १ ॥ १ ॥ १८३ ॥ . [ अभिमन्त्रणप्रोक्षणयोर्विशेषाः ] (भा) शूक - चूलकम् । अभिमन्त्रण पूर्ववत् । अमये वो जुष्ट प्रोक्षाम्यग्नीषोमाभ्या वो जुष्ट प्रोक्षामीति प्रयोग । एकस्थाननिरुप्त- त्वात् ' उत्तरत्र विभागाच्च । येषां तु तानि सहावन्नन्ति तानि सहवींषीति श्रुतिः । तेषा पृथक्पृथक् प्रोक्षणम् । केचिदेक स्थानेऽपि कुर्वन्ति पृथ- क्प्रोक्षणम्, तदयुक्तम्, सावित्रप्रोक्षणे तन्त्रेण मैत्रावरुणीय के पाठत् ॥ १८३ ॥ [ पूर्वमन्त्रः ] - (१) अभिमन्त्रणं पूर्ववत्; — आपो देवीरिति । [पृथक्तूसहत्वहेतू] 121 अग्नयेवो– पृथक्प्रोक्षणम् -- अवघातादिसाहित्यवचनात् - प्रागवघातात्पृथगेव । 1 शूका - धान्यपुच्छानि सकृन्मन्त्र प्रोक्षणे संख्यायुक्तेति न्यायात् । त्रिर्यजुषत्य वचनाच्च । स च सावित्रादिर भी षोमा म्यामित्यन्त पौर्णमासे । दर्शे तु देवतावशाद्वि- कर्तव्य । ययादेवतमिति वचनात् । केचित्तु वोजुष्ट प्रोक्षामीत्यस्य त्रिपदस्य प्रतिदेवतमनुषङ्गमिच्छन्ति, तदयुक्तम् सावित्रप्रसवा दिविशिष्टकप्रोक्षणाभिधायिनो यथोक्तस्यैकमन्त्रस्य सकृत्य ठितैरेवतैर्योग्यान्वयौर्निराकाङ्क्षत्वात् । साकाङ्क्षत्वादि लक्षणत्वाच्चानुषङ्गस्य मन्त्रभेदाभ्युपगमे सावित्रस्याप्यनुषङ्गप्रसङ्ग | किंच अभ वेष्यदप्य- नुषनो मन्त्रभेदश्च यदि निर्वापवत् प्रोक्षणमपि पृथगव हविषामेष्यति, न चैवमिष्यते ससृष्टत्वात् । तेषा एकस्थत्वाच्च । वक्ष्यति च ' यानि विभवन्ति सकृत्तानि क्रियन्ते' इति । तस्माद्यथोक्तमेव युक्त मन्त्ररूपम् । पठन्तिच कल्पान्तरकारा अपि (रु) 2 उत्तरत्रचविभागात् - क ख ग अ. , 122 (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल यं द्विष्यात्त 'मभिप्रोक्षेत् ॥ २ ॥ २ ॥ १८४ ॥ उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णा- जिनमादायावधूत रक्षोऽवधूता अरातय इत्युत्करे त्रिवधूनोत्यूर्ध्वग्रीवं बहिष्ठांद्विशसनम् ॥ १८५ ॥ [ प्रोक्षणीशेषनिधानफम् ] प्रोक्षणीशेषेनिधान इध्माबर्हिर्वेदिप्रोक्षणार्थम् ॥ १८५ ॥ अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशें वा प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति पुरस्तात्प्र- तीचीं भसदमुपसमस्यति ।। ४ ।। ४ ।। १८६ ।। (वृ) प्रोक्षणी वृत्ति ॥ ८ - [ख १९, सू ४ [ एतत्फलम् ] णार्थम् – अतोऽवमथे बर्हिराद्यभावे नि- 1 तस्याभि-क 2 अभिप्रोक्षणे यज्ञघात प्रायश्चित्त च वक्ष्यति । अत न भ्रमितव्यमितिभाव (रु) 8 शुन्धध्वमिति पात्राभिधानाद्विकृतौ यथार्थमूहः । अपामभिधानादनूह इति केचित् तदयुक्तम्, कर्मणश्रुतत्वादिति शोधकद्रव्याभिथा- यिन. सकर्मकस्यशुन्धतेस्सर्वत्र श्रवणात् । प्राय परस्मैपददर्शनाञ्च | तथाशोघ्यद्रव्या- भिधायिन शुध्यतिपदस्याकर्मकस्य विपर्ययाच्च 'अस्मान्मातरश्शुन्वन्तु' इत्यादि शुन्धता लोक ' इत्यादि । तस्माद्यथार्थमूह । समानदेशाना च सकृन्मन्त्र पूर्ववत् । प्रोक्षणीशेषनिधानमिघ्माबहेर्वेदिप्रे क्षणार्थम् । अतेऽवभृथेऽस्य बहिराद्यभावे निवृत्ति । बहिष्ठाद्विशसनमिति । यथावधूयमानस्य बहिर्विशसनभागो भवत्यन्त- लोमभागस्तथेत्यर्थः (रु). 4 थं तस्मादवभृथे निवृत्ति क द्भागनाधस्तात्प्रतीचीं गमयित्वानन्तरप्रदेशेन सह द्विगुणिता पुरस्तादिति सिद्धानुवादो ब्राह्मणानुकरणेन (रु) 5 त पुरस्ता- करोतीत्यर्थ । खं १९, सू ७.] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [उपसमसनप्रकारः] (भा) भसत् – कटिप्रदेशः । उपसमस्यति — द्विगुणीकरोति । पुर- - - 1 स्ताञ्च यथा भवति न सर्वा गृह्यते ॥ १८६ ॥ (सू) (भा) (सू) 123 अनुत्सृजन कृष्णाजिनमधिषवणमसीति तस्मि- बुलूखमधि’वर्तयति ॥ ५ ॥ ५ ॥ १८७ ॥ अधिवर्तयति-उपरिवर्तयति ॥ १८७ ॥ 'अनुत्सृजनुलूखलमग्नेस्तनूरसीति तस्मिन् हवि - रावपति त्रिर्यजुषा तूष्णीं चतुर्थम् ॥ १८८ ॥ अद्रिरसि वानस्पत्य इति मुसलमादाय हवि - कृदेहीति रिवहन्ति अनवनन् वा हविष्कृतं ह्वयति ॥ ७ ॥ ७१८९ ॥ 1 [हविष्कृदादिमन्त्र प्रयोगव्यवस्था] हविष्कृदवहननमन्त्र उपांशु प्रयोग । न च द्वितीयोऽवहनन- (भा) S [ समसनेविशेषः तथासूत्रार्थश्च] (बू) पुरस्ताच्च गुह्यते – कृष्णाजिनस्य पुरस्तात् द्विगुणीकृता यथा दृश्यते न तेन प्रच्छन्ना भसन्मध्ये समस्यते || १५८ ।। [प्रयोगेस्वरसंख्ययोरुपपत्तिः] हविष्कृ- प्रयोगः इति – हविष्कृदेहीत्ययमवहननार्थो मन्त्र अवघातमन्त्रत्वे प्रैषरूपत्वाभात् याजुर्वेदिकोपाशुत्वम्, सकृत्प्रयोग । न 2 अघिवर्तयति–प्रतिष्ठापयति (रु). वामे- 4 चातुस्स्वर्येणोपाम्शुसकृञ्च मन्त्र करणत्वे । विपर्य 1 गूह्यते - क ख ग घ नानुत्सर्ग सामर्थ्यात् (रु) यस्त्वाह्वानार्थत्वे । । आह्वानं चात्र देवतारूपस्य हविष्कृतो वेदितव्यम् । य एव देवाना हविष्कृत । तान् ह्वयतीति श्रुते । मानुषस्यैवावहन्तुर्वक्ष्यमाणस्याह्वानं सनिधे । तथाच बोधायन – हविष्कृदेहीति पर्जन्य एवैष उक्तो भवति । अथा- प्युदाहरन्ति हविस्संस्कारिण मेव तदाहेति (रु). 124 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल [खं १९, सू. ८ मन्त्रः | उच्चै प्रयोग पुनश्चांवहननमन्त्र इत्युपदेश । हविष्कृददृष्टा- देवता । पत्न्यन्यो वा । प्राकृत भैषेषु लोकवत् ॥ १८९ ॥ (सू) हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदा- धावेति शूद्रस्य ॥ ८ ॥ ८ ॥ १९० ॥ [ अध्वर्यकर्तृकत्व पक्षान्तरं च] (भा) अध्वर्युर्वा, येषु कर्मसु कर्तृनाम नास्तीत्युपदेश. | आत्मसस्कारो (घृ) च द्वितीयोऽबहननमन्त्र | अवरक्षोदिवस्सपलमित्यय न प्रयोक्तव्य. उभयो. करणमन्त्रत्वेन विकल्पितत्वात् || [ उपदेशमताशयः] X उच्चैः प्र - इत्युपदेशइति – हविष्कृदेही त्यस्यावहननमन्त्र श्वेऽपि य एव देवान विष्कृतः तान्ह्वयतीति देवहविष्कृदाह्वान रूपत्वादुचै- रिति । पुनश्चावहननमन्त्र: ' क्रियाभ्यासापेक्षया मन्त्रसमुच्चयोपपत्ते ॥ हविष्कृद्दृष्टादेवता – आह्वानपक्ष | पत्न्यादिर्वा । अदृष्टा देवता आह्वातव्या | हविष्कृदेहीत्यादयोऽपि प्रैषा. ॥ 2 [ अध्वर्युकर्तृकत्वेहेतु ] अध्वर्युवा-त्युपदेशइति - अग्नीदमान् विहरेतिवत् कर्तृनाम- निर्देशरहितेष्वध्वर्यु कर्ता समाख्यानप्राप्ते 3 || आत्मसंस्का–कात्यायनमितिरिति, – विलिङ्गेऽपि - युष्म- [कात्यायनाशयः] दर्थाभावेऽपि । ‘ अध्वर्युर्वा प्रैषार्थान् करोत्याविरोधादिति' स्वयमात्मान- मनुजानीयादिति लिङ्गाच्च । 1 उच्चैश्च क 2 मन्त्रत्वे य एव – क (मु रा ) प्राप्त 4 स्वयमध्वर्युर्वा (मुरा) I स्वयमाध्वर्यवान् प्रैषादीन् - क II. कात्यायन -क (मुरा). 8 (मुरा) 5 दिति खं २० सू ०] श्रीरामानिचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते 125 1 विलिङ्गेऽपि स्वय वाऽविरोधादिति कात्यायन | शूद्रस्य - निषादस्थ - पते ॥ १९० ॥ (सू) (सू) 2 ? " प्रथमं वा सर्वेषाम् ।। ९ ।। ९ ।। १९१ ॥ अवरक्षो दिवस्सपत्नं वध्यासमित्यवहन्ति ॥ १० ।। १० ।। १९२ ॥ इयको नविशखिण्डिका उच्चैस्समाहन्तवा इति संप्रेष्यति ।। १ ।। ११ ॥ १९३ ॥ [प्रैषफलम्] (भा) उच्चैस्समाहन्तवा इति 'दृषदुपलासमाहननार्थोऽमी त्यैषः ॥ १९३ (सू) "कटरुरसि मधुजिह्व इत्याग्नीध्रोऽइमानमादा- येषमावदोर्जमावदेति षदुपले समाहन्ति ॥ १९४॥ (भा) इषमाबदे ति मन्त्रो यस्मिंश्च परिसमाप्ति तस्मिंश्च पुन- 9 रारम्भः ॥ १९४ ।। [शूद्रशब्दासंकोचहेतुः] - शूद्रस्य निषादस्थपतेः – केवलशूद्रस्यानधिकारात् । प्रथमं वा सर्वेषाम् – वचनादेक मिति ॥ [समाहननार्थत्वग्राहकम्] उच्चैस्समा – नीत्प्रैषः - आग्नीध्रोशमानमिति वचनात् ॥ - 1 विलिङ्गेऽपि । शूद्रस्त्र-ग 2 कात्यायनमति - क 4 पूर्व त्रिरवहतमनबहत वा हविर्य वद्वैतुष्यमध्वर्युरवहान्त (रु) पुस्तके भाष्ये दृश्यते 8 कुटुरु - क. (रु) 8 देतित्रिमन्त्रे – क ख ग घ 7 दृषचोपलाच दृषदुपल 9 तत्र पुनरा 8 यजुरिति शेष (रु). 5 दृषदित्याद्यैव घ तस्मिन् समाहन्ति आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल द्विषदि सदुपलायां त्रिस्संचारयन् 'नव- कृत्वस्संपादयति ।। ३ ।। १३ ।। १९५ ।। [प्रयोगसंङ्ख्यानियमः] 3 (भा) सञ्चारयन् मन्त्र 2 क्रिया च प्रतिद्रव्य वा द्रव्यान्तरे क्रिया- तदा चतुः । तदा जेष्मान्तो मन्त्र । वदन — यज्ञायुधानामुद्वदता- मुपाशृण्वन् इति ॥ 126 (सू) [खं २०, सू ३ [प्रयोगसंङ्ख्या नियमकालः] संचारयन्– न्याय्यमिति तदाचतुः- तदा चतुर्मन्त्रस्य प्रयोग. । प्रथमोच्चारणेन दृषदि द्विः प्रयोग । द्वितीयोच्चारणेन उपलायां द्विः । तृतीयोच्चारणेन दृषदि द्वि । चतुर्थेनोपलाया सकृत् || जेष्मान्तो मन्त्रः – इषमावदेत्यादि । 4 [[जेष्मान्तमच्चवदनहेतुविवरण:] (वृ) वदनं - पाशृण्वन्निति – 'अस्यार्थ – मनोश्श्रद्धादेवस्य यज- - मानस्यासुरनी वाक् यज्ञायुषेषु प्रविष्टासीत् इति असुरनया वाचो यज्ञा- युषेषु प्रविष्टत्वात् समाहनने दृषदुपलाख्ययज्ञायुषवदनश्रवणेन असुरव- द्भ्रातृव्याणां 'पराभवने सति वय सघात जेष्मेति यजमानस्य सगणस्य जयश्रवणात् । यद्यपि 'युमद्वदतेत्यादि ब्राह्मण जेष्मेत्याह भ्रातृव्याभिभूत्यै इति । जेष्मान्तो मन्त्रः ॥ 1 सक्कदुक्तेन मन्त्रेण द्विर्हषदिसकृदुपलाया च मचा रणमेकस्सचारणपर्याय । तस्यैष द्विरावृत्त्यानवकृत्वस्समाहनन सपादयति । यत्र तु पर्यायसमाप्तिस्तत्रोपक्रम । पर्यायान्तरस्येत्येके । समाहननचैतत् दृषदुपलसंस्कारार्थत्वाञ्चर्वादितन्त्रे निवर्तते । भरद्वाजोक्तेरिति (रु) 2 क्रिया चत्यर्थ क 8 क्रियान्तरं नियतमिति-अ. 4 त्यादे - क सावित्र – देवस्यत्येत्यादि । स यत्रादानार्थ तदा आदद इति मन्त्रान्त । आदद ऋतस्यत्वा आददे ग्रावासीत्यादि लिङ्गात् (रु) स्तद्राक्षस नानुपकारे इत्यपि प्रतीकमत्रैवव्याख्येयतया भवने वय - ख ग ग घ पुस्तकेषु दृश्यतेऽधिक्रम् 7 सावित्र – देवस्यत्वेति मन्त्र तथा शम्यया इति क गृह्यते क 5 यत्रोपकार- 6 परा- ख. खै २०, सू १०] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 127 (भा) यत्रोपकारस्तद्राक्षस नानुपकारे ॥ १९५ ॥ (सू) सावित्रेण वा शम्यामादाय तया समाहन्ति ।। ४ ।। १४ ।। १९६ ।। 2 वर्षवृद्धमसीति पुरस्ताच्छुपमुपो हत्युत्तरतो ' वा ॥ ५ ॥ १५ ॥ १९७ ॥ वर्षवृद्धाःस्थेत्यभिमन्त्र्य प्रतित्वा वर्षवृद्धं वेन्वि- त्युद्वपति * ।। ६ ।। १६ ।। १९८ ।। 4 परापूत रक्षः परापूता अरातय इत्युत्करे परा- पुनाति ॥ ७ ॥ १७ ॥ १९९ ॥ 5 प्रविद्ध रक्षः पराध्माता अमित्रा इति तुषान् प्रस्कन्दतोऽनुमन्त्रयते ।। ८ ।। १८ ।। २०० ।। मध्यमे ' पुरोडाशकपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तात्कृष्णाजिनस्योपवपत्युत्तरमपर मवान्तरदेशम् ' ।। ९ ।। १९ ।। २०१ ।। "हस्तेनोपवपतीति बढ़चब्राह्मणम् || २०२ || 6 (सू) (सू) (सू) (सू) (सू) (सू) [ राक्षसत्वनिबन्धनम् ] - - 8 यत्रोप – पकारे इति - अस्यार्थः – परापूतपक्ष प्रविद्धं रक्ष इति रक्षसामुपघातार्थत्वात् न रक्षसामुपकारकत्वानिमित्तमपामुप- स्पर्शन भवति || 3 उपयच्छति (रु). 4 पुरो. 6 प्रथमोपधेयस्यापि कपालयोगे मध्यमभावित्वादस्य मध्य 1 नानुवर्तते-ञ 2 उल्लूखलस्य (रु) डाशीयान् (रु) मत्ववाद । पुरोडाशकपाल इति वचनात् पुरोडाशार्थं प्रयुक्तेनैव कपांलेनोपवपति हस्तकपालयोर्विकल्प पुरोडाशतन्त्रेषु । चर्वादितो तु हस्तो व्यवतिष्ठत कपाला- भावात् (रु). 6 कोणदेश प्रति (रु) 8 पुरो- 7 इदक पुस्तके न दृश्यते डाशमन्त्रे हस्तकपालयर्विकल्पः ' इत्याधिक ह (मुरा). 128 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ट पटल [ स्वं २०, सू ११ 1 अद्भिः कपाल ५ 'सस्प प्रज्ञातं निधायाप उपस्पृश्य वायव विविनक्तिति विविच्य देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान् प्रस्कन्दयित्वा अदब्धेन वश्चक्षुषाऽव- पश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य 2 त्रिष्फलीकर्तवा इति संप्रेष्यति ॥ ११ ॥ २० ॥ २०३ ।। [ उपस्पर्शन श्रेषपरिहारः] (भा) अपामुपस्पर्शन विधानात्तम्य श्रे (तद्भे) षे 'यजुर्भेषविहित प्रायश्चित्त भवति । विविनक्ति -- सर्वानवहत्य परापूय सर्वेषा प्रस्कन्दन शूर्पात् ॥ २०३ ॥ [भाष्योक्तप्रायश्चित्तलाभः व्यवस्थाच] - (वॄ) अपामुप – तं भवति – रक्षसा भागोऽसीति तु' रक्षसामुप- कारकत्वाद्रौद्रराक्षसत्युपस्पर्शने प्राप्ते अप उपस्पृश्येति पुनर्वचनात् श्रौत - प्रायश्चित्त भवति । पारिभाषिक 'स्याकरणे न यजुर्भेषप्रायश्चित्तम् । तस्य श्रौतस्मार्तसाघारण्यात् सामान्यविहित सर्वप्रायश्चित्तमेव । प्रक- रणविहिता 'करणे ह्यन्तरितादि प्रायश्चित्त भवति । 1 तुषोपवपनस्य राक्षसलादेवसिद्धेऽपामुपस्पर्शनवचन क्रमार्थम् । तथा यदेव रक्षसामुपकारकं तदेव राक्षस न तु रक्षस्सबन्धमात्रादिति ज्ञापनार्थ च । अत परापवनादौ न भवति । 2 फलीकरण त्रि कर्तव्यमित्यर्थ (रु) 3 नाभावात् क 4 यजुर्वेद (रामा) 8 स्याकरणे तस्या इति. पाठ तु शब्द ग पुस्तके एव दृश्यत ग व्यतिरिक्तसर्वकोशेषु पाठ 7 हे यदृक्त इत्यादि भवति ( मु रा. ) 8 यन्तरित्यादि ? भवति क घ, अय पाठ (मु रा.) कुण्डलित खं २०, सू१ ] श्रीरामाग्निचिद्वृत्तिसहितघूर्तस्वामिभाष्यभूषिते (सू) (सू) (सू) या यजमानस्य पत्नी साऽभिद्रुत्यावहन्ति || यो वा कश्चिद विद्यमानायाम् ।। २०४ ॥ इति विंशी खण्डिका देवेभ्यश्शुन्धध्वं देवेभ्यश्शुन्ध्यध्वं देवेभ्य- शशुम्भध्वमिति सुफलीकृतान् करोति तूष्णीं वा ॥ ॥ १ ॥ २२ ॥ २०५॥ [मन्त्रभेदेकर्मैक्यहेतुः] (भा ) त्रीन् मन्त्रानुक्ता फलीकरण 2 वचनादेकं कर्म ॥ २०५ 1 [एककर्मतोपपत्तिः] · चनादे कमिति (वृ) त्रीन्मन्त्रानु त्वात् वचनादेक कर्म बहुमत्रमिति । - 129 त्रिरभ्यस्तफलीकरणकर्म- 1 अविद्यमानाया – अनालम्भुकत्वादिनानिमित्तेन असान्नहिताया अभाव च तस्या इत्यर्थोऽविशेषात्, वक्ष्यति च पत्नयभावे तेज आदि लुप्यते इति । ननु 'पत्नीवदस्याग्निहोत्र भवति । युक्ता मे यज्ञमन्वासाता' इत्यादिना कर्मण पत्नीवत्त्ववचनात् तदभाव कमैव न संवर्तेत ? मैवम्, कर्म न सवर्तेतानङ्गत्वे, अङ्गत्वे तु सवृत्त स्यात् कुत ? अस्याग्निहोत्र मे यज्ञमिति यजमानस्यैव स्वामित्वज्ञानाच्च न पत्नया । तथा वाहियवपश्वाज्यपय कपाल- पत्नीसंबन्धानीति तस्या प्रसिद्धाङ्गसमभिव्याहाराच्च । तथा कर्मचोदना अपि यजमानमेवाधिकुर्वन्ति न पत्नाम् । तस्मादपत्नी कोऽप्यग्निमा हरेदिति बहुचब्राह्मणम् । पत्नयभावेऽप्यग्निहोत्र वदद्भि कल्पान्तरकारैरुद्घाटित चैतत् भरद्वाजजैमिन्याश्व- लायनै । तथा आचारोऽग्यत्र दृष्ट शिष्टतमाना पूर्वेषा कण्वविभण्डकभीष्मादीनाम् भगवतश्च दाशरथे । किञ्च सहाधिकारेऽपि पत्नया यजमानसाम्य नास्त्येव । यथोक्त मीमासकै (६-१-२४), –यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात्' इति । तस्मात्सिद्धमभावेऽपि पत्नया न कर्मणो निवृत्तिरिति (रु) 2 णवचनादेकमिति - ञ, कर्मेति पदं व्याख्यायुक्तेषु मूलपाठेषु न क्वापि SROUTHĀ VOLI 130 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ• पटलः [खं. २१, सू ५. प्रक्षाल्य तण्डुला स्त्रिष्फलीक्रियमाणानां यो न्यङ्गोऽवशिष्यते रक्षसां भागधेयमापस्तत्प्रवहता- दित इत्युत्करे त्रिर्निनयति ॥ २ ॥ २३ ॥ २०६॥ (सू) अत्र कृष्णाजिन स्यादानादि प्रागधिवर्तनात्क- त्वा दिवः स्कम्भनिरसीति कृष्णाजिन उदीचीन- कुम्बा शम्यां निधाय धिषणासि पर्वत्येति शम्यायां हृषदमत्याधाय धिषणासि पार्वतेंगीति दृषघुपलामत्यादधाति ॥ ३ ॥ २४ ॥ २०७॥ (भा) 3 कुम्ब - तुण्डं स्थूल यत्र ॥ २०७ ॥ 4 (सू) पूर्ववदनुत्सर्गः ॥ ४ ॥ २५ ॥ २०८ ।। (सू) " अंशवःस्थ मधुमन्त इति तण्डुलानभिमन्त्रय देवस्य त्वेत्यनुत्याग्नये जुष्टमविवपामीति यथा- देवतं दृषदि तण्डुलानधिवपति त्रिर्यजुषा तूष्णीं चतुर्थम् ।। ५ ।। २६ ।। २०९ ॥ [अधिवापमन्त्रस्वरूपम् आम्नानोपपत्तिश्च] (भा) अग्नये जुष्टमधिवपाम्यम्मीषोमाभ्यां जुष्टमधिवपामीत्यधिवपेत् तथा पाठात् || [अधिवापमन्त्ररूपग्रहोपपत्तिः] - (वृ) अग्नये जुष्ट-तथापाठात् – असमासेन एकां देवतां निर्दिश्य जुष्टशब्दस्य पाठात् सूत्रकारेण । 1 फलीकरणोदकनिनयनमपि तुषोपवपनवद्राक्षसम्, रक्षसा भागधेयमिति मन्त्रलिङ्गात् । तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षासि निरभजन् इति बह्वृचश्रुतेश्च । तस्मान्निनीयोदकमुपस्पृशति ( रु ). 2 नादानादि-क. 8 शम्याया. स्थविष्ठोऽन्त कुम्बम् (रु). 4 उलूखलादिवदुत्तरोत्तरस्य निहतस्य शम्यादेस्सव्ये नानुत्सर्ग (रु). 6 अधिवपनमन्त्र प्रोक्षणमन्त्रेण व्याख्यात । तद्यथा- अग्नये जुष्टमधिवपाम्यमीषो- माभ्यामिन्द्राय वैमृधाय धान्यमसि धिनुहि देवानित्यादि । तण्डुलास्तु यावन्तस्सकृत् पष्डेशक्न्ते तावतोऽधिवपति (रु). खं. २१, सू ७] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) (सू) 131 समासेनोपदेशोऽग्नयेऽग्नीषोमाभ्यामिति ॥ २१० ॥ प्राणाय त्वेति प्राचीमुपलां ग्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यव धारयति प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति संततं पिनष्टि ॥ ६ ॥ २७ ॥ २१० ॥ [मन्त्रसंस्कार्यनिर्देशः] (भा) एकस्य पेषणस्य सस्कार शेष पत्नी पिनष्टि । प्रोहति प्रापयति । सततमविराम पिनष्टि ॥ २१० ॥ (सू) दीर्घामनुप्रसितिमायुषेधामिति प्राचीमन्ततोऽ- नुप्रोह्य देवो वस्सविता हिरण्यपाणिः प्रतिगृता- त्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वा अद- ब्धेन वश्चक्षुषाऽवेक्षे इत्यवेक्ष्या संवपन्ती पिषा- णूनि कुरुतादिति संप्रेष्यति ॥ ७ ॥ २८ ॥ २११ ॥ (भा) सर्वेषु पिष्टेषु प्रापयति । प्राचीमसंवपन्ती - न सर्वान् सह क्षिपन्ती पिषाणूनि कुरुतादिति ॥ २११ ॥ [ यथादेवतं समसनहेतुः] (वृ) समासेनोप – भ्यामिति —–मन्त्रसमाम्नाये केवलमधिवपामीत्ये- तावन्मात्रनिर्देशात् यथादेवत समस्याधिवाप इति ॥ [एकसंस्कारताहेतुः] एकस्य – संस्कार इति — असवन्तीपत सहवपननिषे- धात् । भागशः पेषणात् पेषणावृत्तौ प्रथमपेषणस्यानुप्रोहणान्तस्य समन्त्रक प्रयोग । [पेषणे विशेष:] शेषं पत्नी पिनष्टि- तूष्णीम् । अन्ततः सर्वेषु प्रथमोप्तेषु पिष्टेषु प्रापयति प्राचीम् । 1 असवपन्ती-दृषदि तण्डुलानसगतानावपन्ती । पिष- पिण्डितानि पिष्टानि चाणूनि कुर्वित्यवशिष्टतण्डुलार्थ पत्नया दास्या वा सप्रैष (रु) ▬▬▬▬▬▬▬▬▬▬▬ 132 (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटलः [खं. २२, सू २. 1 दासी पिनष्टि पत्नी वा ।। ८ ।। २९ ।। २१२॥ अपि वा पत्नयवहन्ति शूद्रा पिनष्टि ॥ ९ ॥ ३० ।। २१३ ।। शूद्रा - अदारा ॥ २१३ ॥ ‘आहवनीये गार्हपत्ये वा हवींषि अपयति ॥ १ ॥ १ ॥ २१४ ॥ " दृष्टिसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणि दहाहिरसि बुधिय इत्यभिमन्त्र्यापाग्रेऽग्नि- असवपन्ती- -न सर्वान् सह क्षिपन्ती पिषाणूनि कुरुतादिति पत्नयादेः प्रैषान्न सहाधिवाप ॥ - (सू) इत्येकविंशी खण्डिका ॥ इत्यापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये षष्ठ पटल ॥ [दारभिन्नपरताहेतुः] शूद्रा अदारा - दासी पिनष्टि पत्नी वेति विधानात् न क्रम- विवाहप्राप्ता शूद्रा || इति श्री कौशकेन रामानिचिता कृताया धूर्तस्वामिभाष्यवृत्तौ षष्ठ पटल ॥ 1 पत्ना पिनष्टि दासी वा - क 2 ते अपि कृष्णाजिन एव पिंष्ट (रु) 8 पूर्व पत्नया फलीकरणावघातमुक्त्वा तत पेषणेऽपेि दास्या सह विकल्प उक्त । अनेनैव पुन पेषणे दास्या नियमो वर्ण्यते । पत्नयवघातमेवकरोति, न पेषणम् ? तत्तु शूद्रा दास्येव करोति (रु) 4 अधिकार।दौषधहविर्विषयोऽयमग्निविकल्प हवींषीति बहुवचनमैन्द्राग्नापेक्षया सांनाय्ययोस्तूपदेशातिदेशाभ्या गाईपत्य एव व्यवतिष्ठते श्रपणम् । (रु) 5 अभिमन्त्रणस्याग्निलिङ्गत्वेऽपि कर्मतया प्रकृत उपवेष एव अभिमन्त्रणेनान्वयमर्हति, कर्मान्तरानुपादानात् । नच लिङ्गविरोध, तस्यैवा- भिप्रेरकस्य अग्निवदुपचारात् तथाचैतं मन्त्र उपवेषादान एव सत्याषाडो विक- स्पितवान् । खं. २२ सू, २] श्रीरामाश्निचिद्वृत्तिसाहतधूर्तस्वामिभाष्यभूषिते मामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ 'निर्व निष्क्रव्याद सेघेति तयोरन्यतरमुत्तरमपरमवा- न्तरदेशं निरस्याऽऽदेवयजं वहेति 2 दक्षिण- मवस्थाप्य ध्रुवमसीति तस्मिन् मध्यमपुरोडाश- कपालमुपदधाति ॥ २ ॥ २ ॥ २१५ ।। [दहेति निर्देशोपपत्तिः] (भा) रक्षसः पाणिमित्युपवेषाभिमन्त्रणम् ; तस्यामिसंपर्कादौष्ण्य मिति ; [ अभिमन्त्रणीये पक्षान्तरम् ] केचिद्गार्हपत्यस्य ; अहिर्बुध्रिय इति लिङ्गात् ; [तत्पक्षदूषणम् ] तदनुपपन्नम् यदाऽऽहवनीये पाक । अन्यतरमेकतरम् । उप- वेषादान तन्त्रेण || 3 133 [दहेत्यस्योपपत्त्युपपादनम् ] (वृ) रक्षसः पाणि- दौष्णमिति, - तस्याकारनिर्बर्तनेनाग्मिसपर्का- दौष्ण्यमिति दहेति निर्देशोपपत्तेः । [पक्षान्तरस्याशयः] केचिद्रा - लिङ्गादिति; - अहिर्बुझिय इति प्राजहितमित्यत्र अहिरसीति गार्हपत्यसबोधनात् अग्ने गृहपते अहे बुझियेत्यग्न्याधानमन्त्रे निर्देशाच अहिर्बुनियशब्दबाच्यगार्हपत्याभिमन्त्रणम् । [पक्षान्तरदोषोपपादनम् ] तदनुपपन्नम्; यदाऽऽहवनीये पाक:;- - तदा गार्हपत्या- भिमन्त्रणस्यानुपकारकत्वादभिमन्त्रणलोपप्रसङ्गान्नित्यबदुपदेशवैयर्थ्यात् । 1 निर्वर्त्य निष्कृत्य (रु) 2 निरस्तादन्य दक्षिणतोऽवस्थाप्य - क 8 मध्यमं क आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटल [अरनिर्वर्तनादौ पक्षान्तरम्] अङ्गारनिर्वर्तनादीनि प्रतिकपालयोगम् । तदर्थत्वात् । केचिदमि सस्कार इति सकृत्कुर्वन्ति ॥ [अवस्थापने विशेष. ] 134 अवस्थापन च पुन:पुनर्दक्षिणतोऽवस्थापन निर्वर्तनदेशान्मध्यम यथा भवति तथा कार्यम् ॥ २१५ ॥ (सू) (भा) (सू) खं २२ सू,४ 1 निर्दग्ध रक्षो निर्दग्धा अरातय इति कपालेड- ङ्गारमत्याधाय धर्त्रमसीति पूर्व द्वितीयं संस्पृष्टं धरुणमसीति 2 पूर्व तृतीयं चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणं परिचिदसि विश्वासु दिक्षु- सीदेति मध्यमादुत्तरम् ॥ ३ ॥ ३ ॥ २१६ ॥

  • अत्याधानमुपरिस्थापनम् ।

यथायोगमित राणि ॥ ४ ॥ ४ ॥ २१७॥ इति द्वाविंशी खण्डिका ॥ (वृ) प्रतिकपा–लयोगम् ;- प्रतिकपालगणम् । तदर्थत्वात् ;–निर्वर्तनस्य । [पक्षान्तरप्रवृत्तिहेतु.] - केचिदग्नि - र्वन्ति; – तम पहत्य मेध्येऽसौ कपालमिति लिङ्गात् । अवस्थापनं च यस्यकस्यचिदङ्गारस्य पुनः पुनः -- द्वितीयादि- कपालयोगे, दक्षिणतोऽवस्थापनम् – कार्यम्; तस्य परितः कपा- लान्तरोपघानम् । -- 1 पूर्ववतीयक पूर्ववत्तृतीय- हार ' इति पूना मुद्रितकोशे दृश्यते पुरोडाशप्रतिष्ठापनयोग्योयोगसंपद्यते तथेत्यर्थ (रु) 2 3 इत परम् ' उपदधातीत्यध्या 4 अत प्रराणि यथा योगमुपदधाति यथा खं २३. सू ५ ] श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 135 1 ' मरुतां शर्धोऽसीति षष्ठम्, धर्मासीति सप्तमम्, चितः स्थेत्यष्टमम् ॥ १ ॥ ५ ॥ २१८ ॥ (सू.) 3 एवमुत्तरं कपालयोगमुपदधाति ॥ २१९ ॥ अपि वा मध्यममुपधाय सव्यस्य पाणेरकुल्या अभिनिधाय निर्दग्ध रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मा- दपरं धरुणमसीति तस्मात्पूर्व यथायोगमित- राणि ॥ ३॥ ७ ॥ २२० ॥ अभिनिधानमभिपीडनम् ।। २२० ।। (सू) (सू) (सू) (सू) " तस्यतस्याङ्गुल्याऽभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनस्समामनन्ति ॥ ४ ॥ ८ ॥ २२१ ॥ ● चितस्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा ॥ ५ ॥ ९ ॥ २२२ ॥ अभिनिधानमभिपीडनम् ; — अङ्गुल्या ॥ - 1 इद क पुस्तके न दृश्यते 2 न्युब्जानि सर्वाण्युपधेयानि | उत्तानेषु कपालेष्वधिश्रयतीति क्वचिद्वयक्तदर्शनात् (रु) & एवं अशारनिर्वर्तनादिना विधिनो- पदधाति । तन्त्रमुपवेषादान विभुत्वात (रु) 4 कालयोग ? क

  1. प्रतिपाल-

मित्यर्थ (रु) अत्र सूत्रे पुण्यपत्तनमुद्रिते ‘अपाग्नेऽग्निमामादं जहीत्यादि चित स्थेत्यन्तं प्रतिपुरोडाशमावृत्ति । उपवेषादानं च प्रतिपालयोगमित्युपदेश पक्ष प्रतिप्रधानगुणावृत्तेर्न्याय्यत्वात् ' इति ग्रन्थ दृश्यते । इह संगृहीतेषु न क्वाभि । 8 उत्तर कपालेयागविषयोऽय विधि, प्रथमेऽसभवात् तेनाग्नेयविकारेषु न भवति । तत्र तु कपालाधिक्य समश प्रविभज्येति न्यायेन अष्टानामेव मन्त्राणा प्रतिविभागः (रू). 136 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटल (ख २३ सू, ६ [उपाधानमन्त्रसङ्कोचः पक्षान्तरं च] (भा) आग्नेयविकारेषु न चितस्थेति आनेयानङ्गत्वात् । प्रयोग आमेयविकारेष्वपीत्युपदेशः । उपवेषादान च प्रतिकपालयोगम् ॥।२२२॥ ( सू) भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन "कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति ।२२३।। इति त्रयोविंशी खण्डिका ॥ सप्तम पटल ॥ [मनस्यावृत्ति दैतुश्च] (आ) भृगूणामिति प्रतिकपालम् , यदि न सभवति । [मदन्त्यधिश्रयणाप्दुविशेषाः पक्षभेदश्च] मदन्यधिश्रयण ौकिकीभिराद्.ि । तप्त आपो मदन्त्य इत्या चक्षतं इति बैलिक॥ सङ्कोचनिदानम्] (ङ्) आग्नेयविका–नङ्गत्वात् ;–”अविकारेणार्थवान् साधारण- पदेश इति प्रयोगः । [उपदेशपक्षाभिप्रायः] आग्नेयाविकारेष्वपत्युपदेश इति ;-साधारणोपदिष्टमन्त्राणां सर्वकरणार्थत्वसभवे तदनुग्रहस्य युक्तत्वात् । आग्नेयविकारवैश्वानरा दिषु निवेशे सति विकृतिप्राप्तमेयोपकारजनकतया प्रकृते साधारणोप देशस्यार्थवत्त्वमिति । भृगूणामिति—भवति–तन्त्रेण मदन्त्यधि--द्धिः--न प्रणतािभ्यः । [तत्तत्पक्षप्रवृत्तिनिदानम्] तप्त-चक्षते इति बैलिकिः-बैलिकिराचार्यो मन्यते । अमीन् मदन्त्याप इत्यत्र वक्ष्यते । मदन्तीरधिश्रयतीति भाविव्यवस्थाभिप्रायेण । 1 अङ्गाराध्यूहनस्य प्रतिकपालयोगमावृत्ति । आपस्तप्तमदन्त्य इत्याख्य ग्रन्ते । तासामर्थेऽष प्रणीताभ्योऽधिश्रयति प्रणीताभिस्सयैतीति वचनादासमपि सयवनार्थत्वच्च । लौकिकीभ्य इत्यन्ये । अत्र गोप्रतीक्षणादिविधिना प्रालंदह देहयति। व्याख्यातोऽस्यश्रपणानि, (रु). 2 विकारेणार्थवान् साधारणप्रयोगोपदेश इति।



- -- --- --ख २४, सृ १ ] श्रीरमाग्निचिद्वृत्तिसहितधूर्तस्वमिभाष्यभूषिते 137 (भा) केचित् प्रणीत्याभ्य इति । अनुपरिप्लावनस्यापि हविर्मिश्रीकर - णार्थत्वात् ॥ २२३ ॥ इति आपस्तम्बश्रांतसूत्रधूर्तस्वामिभाष्ये सप्तम पटल ॥ प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्र- वत्यां पिष्टानि संवपति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम् ॥ १ ॥ १ ॥ २२४ ॥ [संवापशब्दार्थः] (भा) उपवाता शुष्का निष्टप्यमाना । सवपति सह क्षिपति सर्वाणि । [संवापमन्त्रः तत्र उपदेशपक्षश्च] अमये जुष्ट सवपाम्यमीषोमाभ्यां जुष्ट सवपामीति ॥ (सू) 1 [प्रणीताप्पक्षोक्तहेतुनिर्वाह:] (वृ) केचित्प्रणीताभ्य इति - प्रणीताभिस्सयौतीति दर्शनादिति । अनुपरि - र्थत्वात् — प्रणीतामिस्सयौतीत्यभयत्रापि मिश्रीकरणे प्रणीतानिवेशो युक्त इति प्रणीताभ्यो मदन्तीरिति ।। इति श्री कोशिकरामाग्निचिद्विरचिताया धूर्तस्वामिभाष्यवृत्ती सप्तम पटल ॥ [संवापस्यधिवापाद्भेदः] संवपति — सर्वाणि - पिष्टानि । नाघिवापवदेकदेशक्षेपः । [पक्षयो. प्रत्येकमाशय.] अग्रये जुष्टं संवपाम्य – जुष्टुमिति — देवस्य त्वेत्यनुद्रुत्यामये जुष्ट संवपामीत्येकस्य पाठात्, अधिवापवत् । 1 शुद्धायामपि तदानीं प्रक्षालिताया निष्टपनेन शुष्कायां पाच्या कृष्णाजिनात् वि॑िष्टानि संवपति । शेषस्तु व्याख्यात (रु) 2 वपति देवस्य त्वेत्यनुद्रुत्यामये जुष्ट संवपामीति क 138 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू ४. अमयेऽभीषोमाभ्यामित्युपदेशः ॥ २२४ ॥ (सू) संवपन्वाचं यच्छति ताम भिवासयन् विसृ- जते ॥ २ ॥ २ ॥ २२५ ।। प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिस्सं यौति (सू) ॥ ३ ॥ ३ ॥ २२६ ॥ 3 (सू) 'अन्या वा यजुषोत्पूय यदि प्रणीता नाधि- गच्छेत् ॥ ४ ॥ ४ ॥ २२७ ॥ [उत्पवनयजुस्संकोचः पक्षान्तरं च] (भा) अन्या वा यजुषोत्पूयेत्युत्पवनमात्रं ? नाभिमन्त्रणम् । (वृ) अग्नयेऽग्नीषोमाभ्यामित्युपदेशः – संवपामि समापो अद्भि- रम्मतेत्येतावन्मात्रपाठात् ॥ [यजुषोऽभिमन्त्रणानङ्गताहेतुः] - अन्या वा यजुषोत्पूयेति — उत्पवनमात्र नाभिमन्त्रणम् । पूर्वबदुत्पूयाभिमन्त्र्येत्यत्र अभिमन्त्रणानुपदेशात् । , 1 वक्ष्यति पुरोडाशे भस्माध्यूहतीति तदभिवासनमित्युच्यते । भस्मनाभि- वासयतीति ब्राह्मणानुकारात (रु) 2 मिश्रयति (रु) 8 यानि प्रणीतारहिततन्त्राणि- , 1 प्रसङ्गीनि प्रणीतापेक्षाणि कर्माणि यथा सोमविधे पशौ पुशु (रोडाश । सौमिकेषु पशुषु सवनीयादेविकादेवसुवा हवींषीत्यादि, तद्विषयोऽयं विधि । किमर्थं तर्हि वा शब्द ? प्रणीताभिर्विकल्पार्थ. तदर्थमप प्रणीताभिर्वा संयौत्यन्याभिर्वेत्यर्थ सत्याषाढस्त्वाह -- यदि प्रणीता नाधिगच्छेदित्यापदर्थो वाद इति । नात्रापामार्भ_ माणम्, उत्पूयाभिमन्त्र्येत्यन्यत्रविशेषवचनात् । चरुषु श्रपणार्थान्यथाज्यदधिपयासि यथार्थमूहेनोत्पूय सपवित्राया स्थाल्यामानीय तेषूत्पूताश्चरव्यानावपति पवित्रवत्याज्ये कणानावपतीति लिङ्गात् । तत्र पयोघृतादे चरुश्रपणार्थस्य उहेनोलवनमभिमन्त्रण चाह सत्याषाढ । यथा देवत्व । सवितात्पुनात्वित्युत्पवनं सनमति पयो देवाग्रेष्वप्रेग्वग्र इत्यभिमन्त्रणमिति ते नेदीयसि वा आज्यमानयति इति बोधायन (रु) , ख २४, सू ४] श्रीरामाग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते केचिदभिमन्त्रणमपि तत्कार्यापत्ते । [यदि शब्दलभ्यार्थः] 1 प्रणीता नाघिगच्छेदिति – यदि न प्रणयेदित्यर्थः । अतो -- विकल्पः । [यजुरुत्पूतविधौ व्यवस्था] च'रुषुवाज्यलिङ्गात् पवित्रवत्याज्ये कर्णानाव पन्तीति । पशु- पुरोडाशे चाय विधिः । 139 [प्रणीताविषये मतभेद.] प्रणीता नियता प्रकृताविति हिरण्यकेशिम (तात्) मतिः । घृतवती प्रणीता आनयन्तीति केचित् ॥ २२९ ॥ [पक्षान्तराशयः] - (वृ) केचिदभि – यापत्तेः -- प्रणीताकार्यापत्तेः । प्रणयनात्प्राचीन- धर्मलाभात् । यदि — गच्छेत् - विकल्पः - प्रकृतावपि यजुरुत्पूतानां विकल्प । [यजुरुत्पूतव्यवस्थोपपत्तिः फलंच] चरुषु वाऽऽज्यलिङ्गात् – नावपतीति – प्रकृतौ प्रणयनस्य नित्यवदुपदेशात् शाखान्तरीयस्य यजुरुत्पूतस्य विकृतावुत्कर्षे प्राप्ते चरुष्वेव नियम पवित्रवत्याज्य इत्युत्पूतमात्रावस्थानुवादस्य चरौ दर्शनात् । यजुरुत्पूतस्यचरावेव निवेशः । प्रकृतौ विकल्पपरिहारार्थं च । पशु पुरोडाशे चायं विधिः; - यजुरुत्पूतविधिः सोमविधे । [प्रत्येकं पक्षयोराशयः] प्रणीता- — - मतिः ; — पशवो जगतीरिति लिङ्गात् । - घृतवती:- तिकेचित् ;- अस्यार्थः ;- सरेवतीर्जगतीभि- रिति संयवनमब्रव्याख्यानावसरे आपो वै रेवती पशवो जगती. ओष- 1 यदि प्रणीता - क 2 3 वपतीति 4 नियता इति -ख. ख चरुषु वास्य 140 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू. ५ स्रवेण प्रणीताम्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वानीया द्भिः परि- प्रजाता इति तप्ताभिरनु' परिप्लाव्य जनयत्यै त्वा संयौमीति 'संयुत्य मखस्य शिरोऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमृशतीदमाग्नेयमिद - मनीषोमयोरित्यग्नीषोमीयम् ॥ ५ ॥ ५ ॥ २३० ॥ , 1 धयो मधुमतीः इत्युक्तत्वात् तानेवास्मा एकघा ससृज्य मधुमती करोतीति पशोत्ससर्गाभावात् पशुसबन्धिना केनचित्ससर्ग प्रतीयते । तत्रच एतद्वै दैव्यं मधु वनस्पते मधुना दैव्येन इति च मधुशब्दस्य घृतवचनत्वदर्शनात् मधुमत करोतीति दर्शनाच्च घृतवती प्रणीता आनयन्तीति केचित् ॥ , 1 प्रणीताभ्योऽप आदाय क. संयुत्य पिष्टान्यपश्च मेलयित्वा । त्यन्त 2 याद्भय -क. 3 परितस्सिक्त्वा (रु) तत्र तु संयवनमन्त्रोऽग्नीषोमाभ्यामि- 4 उत्तरस्यादिनेतिन्यायात् । स च देवता देभेदे प्रोक्षणादिमन्त्रवद्यथा- देवत विकर्तव्य, अन्यथा लिङ्गविरोधात् । न चार्थवादत्वम्, समवेताभिधायि- त्वात् । अग्नये त्वाग्नषोमाभ्यामित्याह व्यावृत्त्या इति श्रुतेश्च । न च यथादेवतमिल- वचनादविकार इति वाच्यम्, प्रोक्षणादि मन्त्रस्वरूपतया तत्तुल्यन्यायतया च तैरेव. व्याख्यातविकारत्वाद्वयक्तवचनाञ्च बोधायनेन, –' यथाऽनये त्वाभीषोमाभ्याममुष्मै इति यथादेवतम्' इति । अन्ये तु जनयत्यै त्वा संयौमीत्यन्त संयवनमन्त्रभिष्वा शेषं विभक्तभिमर्शने सौत्रेण मन्त्रेण सह विकल्पयन्ति । नाय सूत्रकृतोऽ- भिप्राय अपृथग्विनियोगात् । कथ चायमाचार्य कात्स्ये॑तं मन्त्रसमा- म्नाय विनियुआनो मन्त्रमेक भ्रंशितवानिति सभावयाम । तस्मात् सूक्तमैकमन्त्रयेण- विकर्तव्यमिति । तदय प्रयोगात्मा जनयत्यै त्वा सयौम्यग्नये त्वाऽग्नीषोमाभ्य/मिन्द्राय वैमृधायेत्यादि । भखस्य शिरोऽसीति सर्वमेक पिण्ड कृत्वा ततो विभज्य द्वौ समौ कृत्वा तयोराग्नेयमितरं चाभिमर्शने नियच्छति । वैमृधसमानतन्त्रत्वेतु पुरोडाशगणे यथा- भागमित्यादिन्यायन विभज्योत्तमयोरेव देवतोपदेशन करोति नाझेयस्य । तथा न केवलाग्नेयाभिमर्शनं विभागाभावात् (रु). ^v, ^.

TO.

n ^

(f)

0_ ^

f 142 (सू) ★ इदमह सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन कपालेभ्योऽङ्गारानपोह्य धर्मोऽसि विश्वायुर त्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति ॥ ६ ॥ ६ ।। २३१ ।। आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू. ८ (सू) (सू) [अङ्गारापोहनमन्त्रावृत्तितन्त्रपक्षौ] (भा) कपालादनारापोहनमन्त्र प्रतिकपालयोगम् । यदि न सभवति, सकृदुपदेशः, अत ऊर्ध्वमित्युत्तरत्र वचनात् । 2 एवमुत्तरमुत्तरेषु ॥ ७ ॥ ७ ॥ २३२ ॥

  • एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते

3 ॥ ८ ॥ ८ ॥ २३३ ॥ चतुर्विंशी खण्डिका ॥ (वृ) करणार्थ, किंतु ससृष्टहविर्विभागार्थ, अत अधिवपनात्प्राक् चरु- पुरोडाशीयगण संसर्गे अनेन विभाग | ऊहश्च हविर्बहुत्वे ॥ अत ऊर्ध्वमित्युत्तरत्र वचनादिति – अघिश्रयणोत्तरकालमेव- मनुपूर्वाण्येवैष्वत ऊर्ध्वमिति वचनादङ्गारापोहन तन्त्रेण यावत्सभ- वम् || 1 अपोहने कपालेभ्य इत्यविशेषवचनादधिश्रयणेऽष्टासु कपालोष्वति विशेष- वचनाच उत्तरस्मादपि कपालयोगादङ्गारानपोय ततेोऽधिश्रयणमानेयस्य । तथा दक्षिणस्मादपोह्योत्तरस्मादपोहतीत्यव सत्याषाढ । तत्र प्रतिकपालयोग मन्त्राभ्यासो देशभेदादसम्भवात् । (रु) 2 अधिश्रयतीत्यन्वय । उत्तरत्वमुत्पत्त्यपेक्षया हवि- षाम् । एवमिति मन्त्रातिदेश । (रु) 8 अधिश्रयणादूर्ध्वं ये सस्कारा प्रथनादय तेऽप्यैषु पुरोडाशेषु एवम् अधिश्रयणोक्तेन उत्पत्तिक्रमेणव कर्तव्या । एष्विति बहु- वचनमैन्द्रामापेक्षया । समानश्चाय न्यायस्सर्वहविषाम् विशेषत्वभावात् । तेन हविर्गणेषु चरुदोहादिव्यंतिषशेऽप्युत्पत्तिक्रमेणैव हविष्षु संस्कारा भवन्ति । अत ऊर्ध्व- मिति च अत पूर्वमविभक्तत्वादविषामानुपूर्व्यासंभवादुक्तम् । न तु तत्र न्याग्यत्वात् । अतो विकृतिषु सति सम्भवे पूर्वत्राप्ययमेव न्यायो द्रष्टव्य । यथा नानाबीजांदिषु निरुप्ताभिमर्शनाद निम् (रु). > खं २५, सू. १] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 143 [अतिदेशेकर्मक्रमः] एवमनुपूर्वाणीत्याग्नेयस्य कृत्वा उत्तरस्य सस्कार प्रथनादिः । 1 एवेत्यवधारणादेकदेवत्येष्वपि यथा | प्रथमः कृतस्तथोत्तरस्सस्कार । एषु पुरोडाशेषु अन्येन हविषाऽव्यवेतेषु व्यवाये तु वायव्यस्य पयस. कृत्वाऽभिघारणोद्वासने 2 तत एककपालस्य सौर्यस्य वचनात् ||

अत ऊर्ध्वमिति

[उपदेशपक्षे स्वसंमतिः] पूर्वं तु प्रोक्षणादयस्संस्कारास्तश्रेण & भवन्ति ॥ २३३ ॥ (सू) समानजातीयेन कर्मणैकैकमपवर्जयति ।। २३४।। [समानकर्मसु क्रमव्यकस्था] (भा) समानजातीयेनैकप्रकारेण कर्मणैकस्य परिसमाप्ति. । ' नान्यस्य (स्याकृ) तु कृत्वा प्रथनमन्यः प्रथ्यते ॥ २३४ ॥ (वृ) एवमनुपू — ऽव्यवेतेषु – यथा अश्वप्रति महेद्वेष्ट्यादिषु । व्यवाये तु' - शुनासीरीयादौ शुनासीरीयस्योद्वासन कृत्वा ॥ समानजातीये – परिसमाप्तिः- प्रथ्यते – 8 अन्यस्येति केषु- चित्कपालेषु प्रथने कृते हविरन्तरस्य प्रथनम् । एव ( षु) पूर्वेष्वपि कपालो- 8 सम्भवन्ति - (मु रा ) - 4 अत्ववे. 1 संस्कार कृत - ट. 2 तत्र - ख मुत्पत्तिक्रमेण हविष्षु संस्काराणा प्रवृत्ति । त एव सस्काराः किं काण्डानुसमय, न्यायेन एकैकत्र काण्डश कार्या 2 उत पदार्थानुसमयन्यायेन एकैकस्सस्कार सर्वेषु परिनिष्ठापनीय 2 इत्यपेक्षायामभिमत न्याय दर्शयति, समान + र्जयति, एकविधिचोदित एको व्यापार (समानजातीयं) कर्म । तस्य बहुषु क्रियमाणस्य व्यक्तिनानात्वात् समानजातीयत्वाभिमान । तेन एकैक हविरनुसमेत्यापवर्जयति- निवृत्तार्थं करोति, न तु भिन्नजाती यैरनेकैरेकैक मित्यर्थ । तद्यथा प्रथमस्य कृत्वा प्रथन द्वितीयस्य करोति । तथैव लक्ष्णीकरणादीनि । एवं च पदार्थानुसमेय एव सर्वत्राभिमत इत्युक्तं भवति, आह च सत्याषाढ । मीमासका बाहु प्रक्रमात्त दन्त स्यात् इतरस्य तदर्थत्वात् ' (५-२-६) इति (रु) कृत्वा प्रधानमन्य - ख ग नार्धस्य कृत्वा-ट. येषु-ट 8 शुनासीर्यादौ - उ. अर्थस्य ट 6 संयुक्त तु 5 8 साभिधारणदि-ट - नावस्य 7 व्यवा144 (सू) 1 (भा) ' विभवन्तीति बहुवचनात् पूर्वाप्यपि सक्कृन्निरुप्ताभिमन्त्रणाशीन पर्यमिकरणान्तानि च नानाबीजेष्वपि । [आवर्तनीयकर्माणि] आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सू. ५ यानि विभवन्ति सकृत्तानि क्रियते ॥२३५॥ [तन्त्रभूतानिकर्माणि] (सू) अविभवता चावृत्तिः निरुप्ताभिमर्शनादीनाम् || २३५ ॥ उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन् सर्वाणि कपालान्यभिप्रथयति ॥ २३६ ॥ [प्रथनप्रकारः] 6 (सू) (भा) यथा सर्वाणि कपालानि प्राप्नोति पुरोडाशस्तथा प्रथयति ||२३६ 'अतुङ्ग 'मनपूपाकृतिं " कूर्मस्येव प्रतिकृति- मश्वशफमात्रं करोति ॥ ४ ॥ ७ ॥ २३७ ॥ (भा) तुङ्ग. उच्च ॥ २३७ ॥ (सू) " यावन्तं वा मन्यते ।। ५ ।। ८ ।। २३८ ॥ पघानादिष्वेकैकस्य गणस्योपघाने 8 समाप्तेऽन्यस्यारम्भ, कर्मणेति प्रकृत त्वात् ॥ विभवन्तीति-ध्वपि - वरुणप्रघा सादिषु । अपि वा पौष्ण इति पक्षे हविरन्तरव्यवायेऽपि विभवता सकृ त्प्रयोग ॥ 9 1 प्रभवन्ति - क , 'यदि विभवतीति वक्तव्ये यानि विभवन्तीति' इति पाठ दृश्यते पुण्यपत्तनमुद्रिते यानि कर्माणि सकृत्कृतान्येव सर्वेषामुपकाराय प्रभ वन्ति तानि सकृदेव क्रियन्ते नत्वेकैकस्य यथा ' पर्यग्निकरणादीनि । बहुवचनात् प्रोक्षणादीनि च सर्वाणि ॥ (रु) 2 यथा सर्वाणि कपालान्यभितिष्ठति प्रथयतीत्यर्थ (रु) 3 प्राप्नोतीति तथा – ग 4 अतुझं. — अनुच्चपृष्ठ तिनीच (रु) 6 मनयूपा – क कूर्मकृतिसस्तवा दिव्यर्थ (रु) पुरोडाशस्तथा न चापूपवद- सर्पन्तम् इति 8 तेऽपश्यन् पुरोडाश कूर्म भूत 7 यावन्तमिज्याया शेषकार्याणा च पर्याप्त मन्यते तावन्तमिति शफप्रमाणविकल्प (रु) 8 परिसमाप्ते-ट 9 योग इति - ट खं २५, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) तं न सत्रा पृथुकरोतीत्येके ॥ ६ ॥ ९ ॥ 1 ॥ २३९ ॥ (भा) (सू) 145 (भा) (सू) [पुरोडाशाकृतिपक्षभेद.] सत्रापृथुरतिपृथुरित्यर्थः । कूर्मप्रतिकृत्या विकल्प ॥ २३९ ॥ त्वचं गृह्णीष्वेत्यद्भिः लक्ष्णी करोत्यनतिक्षार- यन् ॥ ७ ॥ १० ॥ २४० ।। ' अनतिक्षारयन् – यथा न पतत्युदकम् ॥ २४० ॥ अन्तरित रक्षोऽन्तरिता अरातय इति सर्वाणि हवीष त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयात्वित्युल्मुकै: 'परितपति ॥ २४१ ॥ [पर्यनिकरणे पक्षभेद.] 4 (भा) सर्वेषा हविषां त्रि. पर्यमिकरण दोहयोरपि । ब्राह्मणे पुरोडाश- [विकल्पनीयौपक्षौ] - सत्रापृथुः — विकल्पः – यावन्त वा मन्यत इत्यस्मिन् पक्षे कूर्माकृतेस्सभवादश्वशफमात्रेण बिकल्प्यते । अकूर्मप्रतिकृत्येति केचि त्पठान्त तस्यार्थश्चिन्त्य । - अक्षारयन्– त्युदकम् – कपालेषु ॥ २४० ॥ सर्वेषां – योरपि – सायदोहमप्यानीय भरद्वाजमतात् । - ब्राह्मणे – मतात् – यत्पुरोडाशस्स ईश्वरो यजमान मित्यादिषु 2 पृथ्मू-क L 1 अत्यर्थं पृथुन कुर्यात् । अल्प तु पार्थव समतमित्येके मन्यन्त इत्यर्थ (रु) 3 अनतिक्षारयन् – यथा पुरोडाशमतीत्य नाम क्षरन्ति तथा (रु) परित उल्मुकनयन – पर्यग्निकरणम् । तद्दोहयोरपि करोति सर्वाणीति वचनात् । तथा च भरद्वाज – पर्यग्निकरणकाले दध्युपदधातीति । तत्र यदाप्याहवनीये हृविश्पण भवति तदाऽपि प्रातर्दोहस्य गार्हपत्यस्थत्वात् तेनाग्निना पर्यनिकरण सामर्थ्यात् 5 प्रति क परितपति - परितस्तपति पुरोडाशम् (रु). SROUTEA VOL I 10 146 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सूँ १०. (भा) ग्रहण प्रदर्शन मापस्तम्बस्य मतात् । मीमांसकाना 2 द्विबहूनां

3 8 पुरोडाशानाम् | परितपन - समन्ततस्तपनम् ॥ २४१ ॥ (सू) अभिस्ते तनुवं मातिधागिति द रभिज्वल- यति ज्वालैर्वा ॥ ९ ॥ १२ ॥ २४२ ।। [ अभिज्वलनमस्पर्शे ] 5 6 अस्पृशद्भिरभिज्वलयति उपरि ज्वलयति ॥ २४२ ॥ ' अविदहन्तश्श्रपयतेति वाचं विसृजते ।। १० ।। ।। १३ ।। २४३ ॥ (भा) (सू) [बहुवचनप्रयोगविषय ] (भा) अविदहन्त इत्यामी बहुवचनम् || (वृ) पुरोडाशग्रहण प्रदर्शनार्थम् । अतस्सर्वेषां पर्यमिकरणम् || [मीमांसकाशयः] मीमांसकानां -शानाम् – एकवचनमात्रा विवक्षाया द्विबहूनां पुरोडाशानां पर्यमिकरणम् । प्रकृत्यर्थाविवक्षाकारणाभावात् । अतो न दोहयोः ॥ २४१ ॥ [अस्पृशद्भिः इति विशेषण फलोक्ति ] अस्पृशद्धि - ज्वलयति — अभिस्ते तनुवं मातिघागित्याहान- तिदाहाय इति श्रुते. ॥ २४२ ॥ [बहुवचनापपात्त.] अविदहन्त इत्यानीधे बहुवचनम् – पूजार्थम् । पूजितो- 1 मापस्तम्बस्य मीमासकाना-क * 2 (३ १-१५ शाबरभा) बहूना-ग 8 पुरोडाशानामेव-क 6 ज्वालै – ज्वलद्भिस्तृणादिभि (रु) 4 अस्पृशद्भि अभिज्वलयति दर्भों उपरि ज्वलयति (रु). 8 तामभिवासयन् विसृजत इनि प्रगुतस्य वाग्विसर्जनस्यायं काल प्रदर्श्यते । तामभिवासयन् इति लक्षणार्थे । भस्मनाभि- वासनात्पूर्वकालस्य लक्षणेत्युक्त भवति । सप्रैषोऽयमानीघ्रं प्रत्यविवक्षितबहुवचन- स्तस्यैवोत्तरत्र श्रपणविधानात् (रु) क्षायाम्-क खं. २५. सू, १३ ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) आग्नीध्रो हवी षि सुभृतानि करोति ।। ११ ।। १४ ।। २४४ ॥ [सुटृतकरणे विशेषः] (भा) स चार्थकर्म करोति ॥ (सू) 147 संब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्मा ध्यूहति ।। १२ ।। १५ ।। २४५ ॥ [अभिवासनस्वरूपादि तस्य ध्वर्यवत्वं च] (भा) अभिवासन – भस्माध्यूहनमुपरि पाकार्थम् । तमध्वर्युः, ताम- भिवासयन्निति लिङ्गात् ॥ २४५ ।। 2 (सू) 'अत्र वा वाच विसृजेत् ।। १३ ।। १६ ।। २४६ ॥ यामी प्रस्तथा श्रपयति यथा न क्षामस्स्यायत्ययो वा ॥ २१३ || [अर्थकर्मतोपपादनम्] स चार्थकर्म करोति – तूष्णीं सम्यक् श्रपणं करोति । हवींषीति बहुवचनादन्यत्रापि हविश्श्रपणे यदर्थकृत्यं तदामधि एव करोति यन्मन्त्रेण तदेवाध्वर्यु ॥ २४४ ॥ [आध्वर्यवत्वोपषत्ति] - तमध्वर्युः – लिङ्गात् इति – संवपन् वाच यच्छतीत्यध्वर्योर्वाग्य- तत्वात् तामभिवासयन् विसृजत इति तस्यैवाभिवासनं कुर्वतो विसर्ज- नोपदेशादाध्वर्यवमभिवासन नामीधकर्म अभिज्वलनदर्भभस्मनामेवाभि- वासनम् ॥ २४५ ॥ 1 अध्यूहति अध्वर्यु – अभिवासयतीत्यर्थ (रु). 2 इदं सूत्र क पुस्तके न दृश्यते I अस्मिंस्तु कल्पे तामभिवासयन्निति सन्नाभिवासनोत्तरकालो लक्षितो भवति । तेन अविदहन्तश्श्रपयतेति सप्रैषोऽप्यत्रोत्कृष्यते II (रु) 10* 148 ( सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सू १४ अनुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुके- नाभितप्य स्फ्येनान्तर्वेदि तिस्रो लेखा लिखति 2 प्राचीरुदीचीर्वा ॥ १४ ।। १७ ।। २४७ ॥ [रेखापवर्गमतिभेदः ] 1 (भा) प्रथन लक्ष्णीकरण च कृत्वाऽङ्गुलिप्रक्षालन यथा न लेपससर्ग । अभिवासयन् वर्तमानेऽभिवासने समाप्ते वा प्राचीरुदीचीरिति लेखापरि समाप्ति प्राच्यामुदीचा वा दिशि प्रागपवर्गा एव तु लेखा । केचिन्निनयनार्थत्वात्प्रत्यगपवर्गा इति ॥ २४७ ॥ [अङ्गालक्षालननौमैत्तिकं उपात्तचनिमित्तमुपलक्षणम्] प्रथन - संसर्ग इति - - एकस्य प्रथने कृते पुनरङ्गुलिप्रक्षाल- नम् । तथा लक्ष्णीकरणे च कृते हविरन्तरलेपससर्गार्थम् | लेपससर्गे हविस्ससर्गनिमित्त नैमित्तिक भवति । एवमुद्वासनावदानेष्वपि अङ्गुलि प्रक्षालनोदकं पात्रीनिर्णोजनेन ससृज्य उल्मुकेनाभिताप कार्य, अभिवासयन् विसृजत इति वचनात् वर्तमानेऽभिवासने वाग्विसर्गः समाप्ते वा । अध्यूहनोत्तरकालम् । अत्र वा वाच विसृजेदिति वचनात् । अविदहन्तश्श्रपयतेति मन्त्रोच्चारणेन वा वाग्विसर्गः ॥ दिशीति – एकैकलेखाग्रसमाप्ति । - [ लेखापवर्गेपरिभाषाविरोधाब्दि परिहार पक्षान्तराशयश्च] प्रागपवर्गा एव तु लेखा: इति - तिसृणामन्त्यलेखा प्राच्या- मेव भवति । यद्यपि परिभाषाया उदगपवर्गत्वमुक्तम् ; तदत्र नोपपद्यते । केचित् निनयनाङ्गत्वात् निनयने प्रत्यगपवर्गनियमात् प्रत्यगप- वर्गा इति वदन्ति ॥ २४७॥ 1 अङ्गुलय प्रक्षाल्यन्ते येन । येन च पात्री निर्णिज्यते तदुभयमपि सहगृहीत जलम् उल्मुकेनोपरि गृहीतेन तापयति । ब्राह्मणेऽप्युक्तम् 2 प्रागायता तथोदीची । ताश्चोभय्योऽपि पश्चिमायामारभ्य पूर्वान्ता लेखा लेखितव्या (रु). खं २५, सु. १६] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) तास्वसस्यन्दर्यस्त्रिर्नि नयति प्रत्यगपवर्गमेक- ताय स्वाहेत्येतैः प्रतिमन्त्रम् ||१५||१८||२४८ ॥ (भा ) असस्यन्दयन् यथा न निर्गच्छत्युदक लेखाभ्यः । एकतप्रभृ- तयोऽद्भयो जाता इत्याप्या | 2 तेभ्योऽपनीयोत्तरपरिग्रह ॥ २४८ ॥ (सू) 8 निनीय वाऽभितपेदमितपेत् ।। २४९ ।। 3 इति इति पञ्चविंशी खण्डिका ॥ आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये अष्टम पटल ॥ इति प्रथम प्रश्न ॥ 149 , , (भा) अथातोदर्शपूर्णमासौ, इमा, उत्तरेण, पृथिव्याः, प्रेय, यत्कृष्णो रूप, अमावास्याया, उत्पूतेन, सव्य, एतानिव, अमावास्यायां, निष्टप्त, , उत्स, ओषधय', उदित आदित्ये, अत्र पूर्ववत्, वानस्पत्याऽसि, चतुरोमुष्टीन्, सशूकाया, उच्चै, देवेभ्य आहवनीये, एब, प्रक्षालि तायां, समानजातीयेन, पञ्चविशति ॥ "" अथात, उत्तरेण, अमावास्याया यदह, अमावास्यायां रत्र्या, उदित आदित्ये, सशूकाया, आहवनीये, प्रक्षालितायामष्टौ Il [आप्य शब्दविवरणफलम् ] (वृ) असस्यन्दयन योत्तरपरिग्रहः——–आप्यलेप निनीयोत्तर परि- ग्राह परिगृह्णीयादिति अस्याऽऽप्यशब्दस्य व्याख्यानार्थम् अद्भयो जाता 1 • तासु बाहरस्यन्दयन् एकैकेन मन्त्रेण एकैकत्र सकृत्सकृन्निनयति । न तु एकैकत्र निनयनावृत्ति त्रिस्त्रिरित्यवचनात् (रु ) 2 तेभ्यो निनीयोत्तरपरिग्राह (रामा ) 3 रेखासूदकं निनीय तत्र वा पृथगुल्मुकेनाभितपेत् । द्विरुक्ति प्रश्न- समाप्तिसु/चिका - रु 4 पूर्वत्रैवार्थतोव्याख्यात मित्याशयो भाष्यकारस्य । अस्मात् खण्डिकासंग्रहवाक्यात् प्रश्नेऽस्मिन् १८, २३ खण्डे द्वितीयसूत्रोपक्रमावित्यवगम्यते । खण्डिकासग्रहश्च अन्ततो वैपरीसेन कोशेऽन्यस्मिन् दर्शित । अस्मिन् क्रमे १८५ २३ खण्डयोरुपक्रमोऽस्मन्मुद्रितक्रम एव दृश्यते. श्रीराम।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १, सू १ अथ द्वितीयः प्रश्नः देवस्य त्वा सवितुः प्रसव इति स्फ्यमादाय इन्द्रस्य बाहुरसि दक्षिण इत्यभिमन्त्र्य हरस्ते मा प्रतिगामिति दर्भेण संमृज्य "अपरेणाहवनीयं यजमानमात्री' मपरिमितां वा प्राचीं वेदिं करोति ॥ १ ॥ २५० ॥ [संमार्गे वेद्यां च विशेष.] (भा) सुववत् स्फ्यसमार्ग इत्युपदेशः । आहवनीयसमीपे वेदिः । 150 4 (वृ) इति । यदद्भ्योऽजागन्त तदाप्यानामाप्यत्वामिति निर्वचनादेकतादय आप्या ॥ २४९ ॥ इति श्री कौशिकेनरामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तो प्रथमे प्रश्नेऽष्टम पटल | ॥ समाप्तश्चप्रश्न । [ उपदेशपक्षस्वपक्षयोराशयः] सुबवत् स्यसंमार्ग इत्युपदेश:- पात्रसमार्गरूपत्वात् ध्रुवा प्राशित्रयोरिव मुख्यभूतस्रुवघर्मकत्वमित्यभिप्राय | स्वमते तु ध्रुवाप्राशि- त्रयोः खुग्भिस्समानविधानात् स्पयस्य सुग्धर्मकत्वविधानाभावादनियम ॥ आहवनीयस मीपे-दन्तरम् - अन्तराल गार्हपत्याहवनीययो चतुर्विंशत्यादि॰ पक्षे ।। 1 इदं पद कपुस्तके न दृश्यते 2 गार्हपत्याहवनयियोरन्तरालमहत्त्वेऽपि आहव- नीयानन्तर्यं वेदर्दर्शयन्नपरेणाहवनीयमिति (रु) 8 अपरिमितशब्द सर्वत्रोक्ता प्रमाणा- दधिकविषय इति न्यायविद । अपरिमित प्रमाणाद्भूय इति कात्यायन । अपरिमित शब्दे संख्याया ऊर्ध्वमिति भरद्वाज (रु). 4 संभवेत् - संगृह्णीयात् (रु). "पक्षेऽपि-कखं १. सू, ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने प्रथम पटल (भा) यत्रापि महदन्तरं प्राक्तेन यजमानमात्री ॥ २५० ॥ (सू) यथा सन्नानि हवी षि संभवेदेवं " तिरश्रीम् ॥ २ ॥ २५१ ॥ 1 2 [संभवेदिति पदविवक्षितार्थः] (भा) यथा सन्नानि हवी ५ षि सभवन्ति तथाऽस्याविम्तीर्णता ॥ २ ॥ वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी पार्थिवानि गर्भ बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात् स्तम्बयजुषो वेदेन वेदिं त्रिस्संमाष्टर्युपरिष्टाद्वा ॥ ३ ॥ २५२ ॥ [संमार्गकालमतिभेदः] 3 (भा) "समार्ग कृत्वोपरिष्टात्खनिप्रत्यवेक्षणात्प्राक् ।” केचित् खनि प्रत्यवेक्षण कृत्वा || (वृ) 151 --- प्राक्तेन - प्रागायता | यजमानमात्री ॥ २५० ॥ [संमार्गकालावधारणफलम् ] संमार्ग-त्प्राक् – उपरिष्टाद्वेत्यस्य - व्याख्या; - स्फ्यसमार्ग कृत्वा स्तम्बयजुष उपरिष्टाद्वेदिसमार्गः | खनिप्रत्यवेक्षणात्प्राक् | स्तम्ब - यजुरङ्ग बेदिसमार्ग पुरस्तादुपरिष्टादिति निर्देशात् पुरस्तात्सामिषेनीना- मितिवत् । उपसत्सु त्वशक्यत्वान्निवर्तते । संसर्गः स्तीर्णपक्षे || [पक्षान्तराशयः ] 5 - " केचित् खनिप्रत्यवेक्षणं कृत्वा इति – प्रत्यवेक्षणस्यापि स्तम्बयजुरङ्गत्वाभिप्रायेण ॥ स्तम्ब- 1 तिरचीं - तिर्यग्विस्तीर्णांम् (रु) 2 विस्तीर्णा स्यात् (क) 3 यजुरिति अनन्तरस्य कर्मणो नाम तस्य पुरस्तादुापरिष्टाद्वा समार्टि (रु) प्राक्ते इति ग – पुस्तके मूलप्रतीकग्रहणेन । तस्य भाष्यप ठत्वसूचनात् लागायतेत्यशस्य विवृत्तिरूपता सच्यते ग - पुस्तकानुरोधेन । अन्येषु त्रिषु कोशेषु प्राक्तेन इति पद न दृश्यते. 152 श्रीरामाग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू ५ (भा) येन तृणेन स्फ्यसमार्गस्तदुत्करे प्रक्षिपत्यन्यच्चैव विधम्, यद्वै यज्ञियस्य कर्मण इति लिङ्गात् ॥ २५२ ॥ 1 (सू) पूर्वार्धाद्वेदेर्वितृतीयदेशात् स्तम्ब यजुर्हरति ॥ ४ ॥ २५३ ।। (भा) पूर्वम पूर्वार्धम् । पूर्वार्धाद्वेदे: ईषद्विगततृतीयदेशो' वितृतीयदेश' तस्मात् । स्तम्बयजुरिति तृणस्य छिन्नस्य पांसूना च नामधेयम् || २५३ ॥ (सू) पृथिव्यै वर्मासीति तत्रोदगग्रं प्रागग्रं वा दर्भ निधाय पृथिवि देवयजनीति तस्मिन् स्फ्येन प्रहृत्य अपहतोऽररुः पृथिव्या इति स्फ्येन सतृणान् पांसूनपादाय ब्रजं गच्छ गोस्थानमिति हरति । वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते यजमानं वा ।। ५ ।। २५४ ॥ उत्करेतृणपक्षेप्रमानोपपत्ति ] ( वॄ) येन तृणेन लिङ्गादिति -- यज्ञसबन्धिद्रव्यस्य कृतप्रयोजनस्य सामान्यनोत्करे प्रक्षेपरूपप्रतिपत्तेः सिद्धवदनुवादात् || २५३ ।। - ईष – देशः; - स्तम्बयजुस्तत्रापि । ईषद्विगततृतीयदेशो • वितृतीयदेश' । तस्मात् देशात् । स्तम्चयजुश्शब्दो 1 वेदे पूर्वार्धात् । तत्रापि विगतवेदितृतीयदशात् । पूर्व वेदितृतीय हित्वा मध्यमस्य वेदितृतीयस्य पूर्वार्धादिति यावत् (रु) 2 स्तम्बय जुरिति सतृणा: पासवोऽभिधीयन्ते तद्योगात्कर्म च क्वचित् (रु). 3 देशोऽपि - ग [नामधेयत्वप्रयोजनम् ] स्तम्बयजु नामधेयम् – तस्मादुपसत्स्वपि ख्य ॥ २५३ ॥ खं. १, सू ८] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल. [प्रत्यवेक्षणे विशेष:] ( भा ) प्रत्यवेक्षण तस्मिन्नव देशे ॥ २५४ ॥ (सू) बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीय- देशे उदद्वपदे अपरिमिते वा वेदेर्निवपति ॥ ६॥ ।। २५५ ।। (भा) बधान देव सवितरित्युत्तरतो निवपति । कस्योत्तरत. ? यः पुरस्तावितृतीयदेशो वेदेस्तत्समीप उत्तरत । समीपसप्तमीयम् । उत्त- रतो वितृतीयदेशस्य समीपे । कियत्यध्वनि निवपति ? द्विपदे अपरि- मिते वा । उदगिति कर्तुर्मुखवाद | पुनर्वचनादुदखो निवपति ॥ २५५ ।। (सू) (भा) त न्युप्तमुत्करम् ॥ (सू) 2 स उत्करः ॥ ७ ॥ २५६ ।। 153 अररुस्ते दिवं मास्कानिति न्युतमाग्रीधोख- लिनाभि गृह्णाति ॥ ८ ॥ २५ ७ ।। [प्रत्यवेक्षणेव्यवस्था] --- (बृ) प्रत्यवेक्षणं तस्मिन्नेवदेशे – बेदे: । उपसत्सु स्तीर्णपक्षे यज- मानमेव प्रत्यवेक्षते ॥ ५ ॥ २५४ ॥ [उदड्युखत्वलाभ:] पुनर्व खो निवपति – उत्तरत इति सिद्धे उदगिति पुनर्व- चनादुदङ्मुखो निवपतीत्यर्थ ॥ २५५ ॥ 1 एतदुक्त भवति - पूर्व वेदितृतीय हित्वा अनन्तरदेश दुदग्द्विपदे ततोऽधिके वा देशेऽतीते निवपतीति । वक्ष्यति च महावेद्या चात्वालात् द्वादशसु प्रक्रमेषु प्रत्यगुत्तर स्तावत्येवा ध्वन्युदग्यथा चात्वाल इति ( रु ) 2 यत्र न्युप्त स्तम्बयजु स देश उत्कर इत्यर्थ (रु) 3 याजमाने तूत्करमभिगृह्यमाणमिति तात्स्थ्याभिप्राय वेदितव्यम् (रु) 4 उत्करे न्युप्तं स्तम्बयजुरञ्जलिना गृह्णातीत्यर्थ. (रु). 154 (भा) (सू) (सू) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २, सू. ३. [अभिग्रहणस्वरूपम् ] अभिग्रहणम् - उपर्यञ्जलिनाऽचाल्यमानस्य ग्रहणम् । एवं द्वितीयं तृतीयं च हरति ॥९॥ 1 ।। २५८ ।। तूष्णीं चतुर्थरन् सर्वं दर्भशेषं हरति ।। ।। १० ।। २५९ ॥ इति प्रथमाखण्डिका || अपारुरुम देवयजनं पृथिव्या इति द्वितीये; 2 ग्रह रणोडररुर्घा मापप्तदिति तृतीये । अपहतोऽररुः पृथिव्यै देवयजन्या इति द्वितीयेऽपादानोऽपहतोऽ- ररुः पृथिव्या अदेवयजन इति तृतीये ॥१॥ ।। ११ ।। २६० ॥ 8 अवबाढ इति द्वितीये निवपन : आग्नी- धोऽभिगृह्णात्यवबाढोऽघशस इति तृतीयेऽव- बाढा यातुधाना इति चतुर्थे ॥ २ ॥ १२ ॥२६१ ॥ द्रप्सस्ते द्यां मास्कानिति खर्नि प्रत्य- वेक्ष्य स्फ्येन वेदिं "परिगृह्णाति वसवस्त्वा [अभिग्रहणेविशेष:] 4 (वृ) अररुस्ते इत्येकवचनात् सतृणपांसुयुक्तस्य देशस्याभिग्रहणम् ; उत्करमभिगृह्यमाणमिति दर्शनाद्याजमाने । अभिग्रह –णम् ; — दिवः पर्यबाधन्तेति दर्शनात् ॥ २५७ ॥ 1 4 एव त्रयो हरणपर्याया भवन्ति (रु). 2 प्रहियते येन मन्त्र प्रहरण तथाऽपादान (रु) 3 अमाध्रग्रहणमव्यामोहार्थम् (रु) यत पासव उपाता स प्रदेश खनि (रु) 5 परिगृह्णाति -परित स्वीकार चिह्न रेखादि करोति (रु), खं २, सू. ६ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्न प्रथम पटल 1 (स) परिगृहन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्चादादित्या इत्युत्तरतः ॥ १३ ॥ २६२ || [रौद्रेअपामुस्पर्शनेमतिभेदः] (भा) एकस्मिन्नेव 2 रुद्वेऽपामुपस्पर्शनमिति न्याय । बहुरुद्वेऽपी- त्युपदेशः ॥ (सू) (सू) अपारुरुम देवयजनं पृथिव्या अदेवयजनो जहीति स्फ्येनोत्त मां त्वचमुद्धन्ति ॥ २६३ ॥

  • समुद्धतस्याशीघ्र उत्करे त्रिर्निवपति ॥ १५ ॥

॥ २६४ ॥ 4 इमां नराः कृणुत वेदिमेतं देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्त्विति 'संप्रेष्यति ॥ ६ ॥ १६ ॥ ॥ २६५ ॥ 5 155 [न्यायोपदेशपक्षयोः प्रत्येकमाशयः] ( वृ) एकस्मिन्नेव रुद्रे अपामुपस्पर्शनमिति न्यायः इति - रौद्रराक्षसेत्यत्र मीमासकमत्या आमेयमितिवदेकदेवतासबन्धित्वावगमात् रुद्रास्त्वा परिगृह्णन्त्विति बहुरुद्र सम्बन्धे नापामुपस्पर्शन मिति ॥ - बहुरुद्रेऽपीत्युपदेशः इति - मारुतवैश्वदेववत् बहुरुद्रसम्ब- न्धस्याप्युपपत्तेः । ननु एकस्य बहूना वा सबन्धिनियमेन वक्तुमर्हति रौद्रशब्दो नानियमेन वैषम्यात् सत्यम्, एकेन रौद्रशब्देन एक 2 1 रुद्रास्त्वेत्यत्र नापामुप स्पर्श नम्, क्रूरैकरुद्रार्थकर्मविषयमिति ब्राह्मणप्रसिद्धि (रु) वेदिभूमेरुपरितनीं मृदम् (रु) 4 समुद्धतम् (रु) रुद्रानुपकारात् रुद्रगणत्वाच्च । तद्धेि 2 रौद्रे-ग 3 उत्तमा त्वचं - 5 सप्रेष्यतीति परिस्तरणसप्रेषे- णब्याख्यातम् । अथवा परिकर्मिणश्च वेदिं कुर्वन्ति, सौमकेऽस्मिन् सप्रैषे तथा दर्शनात् (रु). श्रीरमाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २, सू ७. [इमां नरा इत्यादेरध्वर्युसंस्कारता] 1 (भा) स्वयमात्मानमनुजानीयादिति लिङ्गात् । स्वय वा आत्मसस्कारो विलिङ्गेऽपि ॥ २६६ ॥ 156 3 देवस्य सवितुस्सवे इति खनति व्यङ्गुलां त्रयङ्गुलां चतुरङ्गुलां' यावत्वार्ष्याः शुक्लं तावतीं ' पृथमात्रीं रथवर्त्ममात्रीं सीतामात्र प्रादेश- मात्रीं वा पुरीषवतीम् ।। ७ ।। १७ ।। २६६ ।। 5 (वृ) एव सबन्धोऽभिघातव्य अत्र तु नैक रौद्रमुपादीयते; सर्वाणि रौद्राण्युपादीयन्ते । तत्प्रतीत्यर्थं शब्दप्रयोगे असमानार्थानामपि 7 सरूपाणामेकशेष इति बहवो रौद्रशब्दा। अथवा निमित्तगतसख्याया अविवक्षा हवि क्षायतीतिवत् ॥ २६३ ॥ . [अध्वर्युसंस्कारतानिर्वाहः ] स्वयमात्मानम 'नुजानीयादिति लिङ्गात् । स्वयं वा- लोडभिप्रायेण प्रैषार्थत्वाभावात् । अथवा- -आत्म- संस्कारो विलिङ्गेऽपि - प्रैषार्थेऽपि प्रैषलिङ्गाविवक्षया अध्वर्युसस्कारो प्राप्तकाले मन्त्रोच्चारणेनेति ॥ २६५ ।। 1 सूत्रकार लि - क 2 लावा- क 3 पाणि – पादस्य पश्चिमभाग तस्य 4 यावान् शुक्रो भागस्तत्वत्खनति (रु) पृथमात्र – त्रयोदशाङ्गुलमिति बोधायन (रु) 5 फालकृष्टा रेखा सीता (रु) 7 'तत् प्रीत्यर्थ शब्दप्रयोगे-घ 6 दुरीष — जलार्द्रा मृत् ( कपर्दिस्वामी) । पासु (रु). ४ २३७तमे सूत्रे (मु रा ) अवयुणा वेदेरुप- रितना भूमित्वचमुद्धतामाझीध्र उत्करे निवपति । इत्यधिक दृश्यते लिखित पुस्तकेषु तन्नोपलभ्यते, 9 नुजानीयादिति सूत्रकारलिङ्गात् - क, खं. ३, सू. १.] आपस्तम्बश्रौतसूत्रे द्विर्तायप्रश्ने प्रथम पटल [खनितृव्यवस्था] (भा) खननमामीश्रकर्म । पृथो हस्ततलम् । [खननेप्रमाणव्यवस्था] (भा) (सू) 157 सीता 2 कर्ष ॥२६६॥ (सू) नैता मात्रा ' अतिखनति ॥ १८ ॥ २६७ ॥ 5 (भा) अतिखननप्रतिषेधाद्यत्र द्वयकुलादयो नुपूर्यन्ते ' तत्रादोष इति केचित् । अतीत्यैतानि न खनति, अर्वागन्यदपि प्रमाण लभ्यत इत्यपरे । दक्षिणतो 'वर्षीयसीं प्राक्प्रवणां प्रागुदक्प्र- वणां वा ।। ९ ।। १९ ।। ।। २६८ ।। इति द्वितीया खण्डिका दक्षिणतो वर्षीयसीं पुरीषेणोच्छ्रिताम् । ' प्राञ्चौ वेद्यंसा' बुन्नयति प्रतीची श्रोणी पुरस्ता दंहीयसी पश्चात्थीयसी मध्ये 10 संनत- तरा भवति ॥ १ ॥ २० ॥ २६९ ।। ( वृ) खननमाग्नीधकर्म - इमा नरा इति सप्रैषार्थे परकर्तृत्वाव- गतेः एकस्मिन्नप्यामध्रे बहुवचन तु पूर्ववत् || २६६ ॥ [नियमाभावपक्षोपपत्तिः] व्यङ्गुलादिविधानादेव नियमे सिद्धे- अतीत्यैतानि न खनतीति- इत्यपरे – प्रादेशमात्रादधिकं न - 8 उक्तासु मात्रासु 1 सीता च-ग 2 कार्षा - क आकर्ष - ख ग या या मात्रा अकृता तान्तामतीय नखनति न्यूनत्वे इति भाव (रु) 4 न पूर्यन्ते क तु नाताव दोष 6 पुरीषभूम्ना यथ - 6 तत्र दोष - ग दक्षिणत उन्नता तद्धासाच्च प्रक्प्रवणास्यात् तथाकरोतीयर्थ । तथाच श्रुति यथा वै दक्षिण पाणिरेव देवयजनमिति (रु) प्रप्राञ्चौ -क. 8 प्राञ्चावुन्नयति अभित आहवनीयमुन्नयात – उदूहति । श्रोणी च प्रतीच्यावभितोगार्हपत्यम् (रु) 9 अहीयसी - तनीयसी (रु) 10 ' सन्नमन शुल्बे व्याख्यास्यते (रु). 158 (भा) (सू) (सू) श्रीरामग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) अहीयसी - तन्वी ॥ २६९ ।। - [नखप्रतिषेधस्यभावः] नवप्रतिषेधाद्वास्यादिसहकारि स्फ्यस्य स्यात् ।। २७० ॥ यत्पुरीषमतिशेते उत्करे तनिवपति ॥ ३ ॥ ।। २२ ।। २७१ ॥ 1 आहार्यपुरीषां पशुकामस्य कुर्यात् ||४||२३|| ॥ २७३ ॥ (भा) यस्या भूमेराहरति तां खनति मन्त्रेण ॥ २७३ ॥ यन्मूलमातशेते स्फ्येन तच्छिनात न नखेन २ ।। २१ ।। २७० ।। [ स्खं ३, सु. ४ (वृ) खनतीति द्व्यङ्गुलादिपरिमाणनियमो नास्तीति केचित् ॥ २६७ ॥ नखप्रतिषेधा–स्यादिति – स्फ्येन तच्छिनतीति विधाना- दन्यस्याप्राप्तावपि नखप्रतिषेधाद्वास्यादेरपि सहकारित्वेन प्राप्ति 2 तत्र तत्र नखप्रतिषेधात् अन्यत्र विधृत्यादौ नखप्राप्ति ॥ २७१ ॥ 2 . यत्पुरीषमतिशेते – पुरीषबाहुल्ये एकदेशस्योत्करे निवपनम् - ॥ २७२ ॥ [ नखप्रतिषेधस्वारस्यम् ] आहार्य पुरीषां - - अन्यत पुरीषमाहृत्य यस्या वेदे: करणं सा आहार्यपुरीषा | -- यस्या – मन्त्रेण – स्फ्यादानादि इमां नराः कृणुतेत्यन्तं वेदि- देशे कृत्वा पुरीषाहरणस्य स्थाने देवस्य सवितुरिति खनति । ततः पुरीषमाहृत्य वेद्यां च द्व्यङ्गुलादिपरिमाणं भ्युप्य दक्षिणतो वर्षीयसीं प्राक्प्रवणामित्येव करोति ॥ २७३ ।। 3 1 आहार्य पुरीष देशान्तराद्यस्या सा तथोक्ता (रु) तत्र नख - क. 3 सवितुपरिति - क 2 -घ. 2 अत्र नख. खं ३ सू, ८ ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल यत्प्राक्खननात्तत्कृत्वा यदाहरेत्त 'न्मन्त्रेण 1 खनेत् ३ ।। ५ ।। २४ ।। २७४ ॥ (सू) 3 (सू) ब्रह्मनुत्तरं परिग्राहं परिग्रहीष्यामीति ब्रह्माणमा- मन्त्रय स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणत ऋतसदनमसीति पश्चात श्रीरसीत्युत्तरतः ॥ २५ ॥ ।। २७५ ।। 4

  • विपरीतौ 'परिग्राहावित्येके समामनन्ति ॥

(सू) ॥ ७ ॥ २६ ॥ २७६ ॥ . (भा) यत्राविहृतेऽसौ बेदि तत्र विपरीतौ परिग्राहौ, तेऽमिना प्राञ्चोऽजयन्निति लिङ्गात् । 7 (सू) 8 धा असि स्वधा असीति ' प्रतीचीं वेदिं स्फ्येन 9 योयुप्यते ॥ ८ ॥ २७ ।। २७७ ।। 159 ( वृ) यत्राविहृतेऽसौ परिग्रहौ इति - मन्त्रविपर्यास । तेऽग्निना प्राञ्चोऽजयन्निति लिङ्गादिति —–तेऽमिना प्राञ्चोऽ- जयन् वसुभिर्दक्षिणा इत्यादि यस्यैव विदुषो वेदिं परिगृह्णातीत्यन्तेन बस्वादिदेवतासम्बन्धिपरिग्रहस्य अभिसाहचर्यात् । अमयभावे ऋतम- सात्यादिपरिग्रह पश्चादौ ॥ २७६ ।। 9 1 कृत्वाऽऽह-क 2 त मन्त्रेण - क 3 'प्राक्खननात यदाहरेत्पुरीष तत् खननमन्त्रेण खनेत् । तदा तु द्वयङ्गुलादिनियमो वद्या पुरीषे भवति (रु) 4 विपरीतत्वं मन्त्रव्यत्यासात् (रु) 5 परिग्रहावेके-ख अन्यत्र 6 रुद्रदत्तस्य चैतदनुवादे नियम ' इत्यधिक तत्तु क्वानि कोशे न दृश्यते ? 7 एतद्भ ष्य रुद्रदत्त खण्डयति, 'प्रकृतौ तुल्यार्थयोर्धर्मयो प्रकृतिवद्विकृतावपि तुल्यवत्प्राप्तेरनिवारणात अर्थवादादेव प्राग्भागपरिग्रहार्थाया प्रागनिना परिग्रहस्तुतेरुभावपि परिग्राही प्रत्यविशेषात् । विशेषे चोत्तरपरिग्राहे प्राग्भागपरिग्रहप्रसाच्च तस्मात्तुल्यवद्विकल्पस्सर्वत्र' इति । 8 प्रतीचीं - प्रत्यगपवर्गाम् (रु) 9 योयुप्यते - निम्नोन्नतमम करणार्थं घयति 10 इत्यादि, 6 160 श्रीरामाग्नि चिद्वृत्तिसहित धूर्त स्वामिभाष्यभूषिते [खं ३सू, १० (भा) प्रतीचीं – प्रत्यगपवर्गाम् योयुप्यते 'घट्टयति ॥ २७७ ॥ (सू) उदादाय पृथिवीं जीरदानुरिति वेदिमनुवी- क्षते ।। ९ ।। २८ ।। २७८ ॥ अनुवीक्षते - पुरस्तादारभ्य पश्चात्समाप्यते ॥ २७८ ॥ 2 पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यश्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेमाबार्हरुपसादय स्रुवं च सुवश्च सं मृद्धि पत्नी सनद्याज्येनदेहीति ।। २७९ ॥ सं (भा) एकवचनेन द्विभार्यबहुभार्ययोरपि । पत्नी सनोति आम्मीभ्रसस्कारः । (वृ) प्रतीचीं घटयति - घट्टन प्रत्यगपवर्गम् ॥ २७७ ॥ 2 (भा) (सू) अनुवीक्षते - समाप्यते – घट्टनवत् ॥ २७८ ॥ एकवचनेन - संनोति - अनेकपत्नीकप्रयोगस्यापि प्रकृतित्वा- दूहासभवात् । न चैकपत्नीक एव मन्त्रव्यवस्था ! यथा अमिं गृह्णामीत्य- सद्यस्कालायाम् । प्रैषकाले पत्नीनामपि सन्निहितत्वात् असमवेतत्वेन पत्नीसस्कारत्वाभावात् । न च पाशमन्त्रवत् प्रकृत्यर्थ ॥ अग्नीधसंस्कारत्वात् – प्रैषस्य ।। २७९ ।। 1 घटयति क 2 पश्चार्धे वेदोरेत्यादि पूर्वार्धाद्वेदेरित्यादिना व्याख्यात । पाश्चात्य वेदितृतीय हित्वा मध्यमस्य वेदितृतीयस्यापरार्धे इत्युक्त भवति । परार्थत्वा- संप्रेषस्य आग्नीध्र एतानि कर्माणि कुर्यात् । अध्वर्युरेव वा करोति । संप्रेषे परानु पादानात् । आम्नीध्रोऽश्मानम् 'आमीध्रो हवीषत्यादिवञ्च विशेषावचनात् । स्वयमा- त्मानमनुजानयादिति न्यायेन आत्मन्यपि सप्रैषोपपत्तेश्च । न चैव संप्रैषानर्थक्यम्, कर्तृसंस्क रार्थत्वात् । ' इत्याहानुपूर्वतायै ' इति श्रुतेश्च । उक्त च कात्यायनभारद्वाजा- भ्यामपि । पतीद्वित्ववहुत्वयोरपि पत्नी सन्नह्येत्यविकार प्रकृतावूहप्रातषेधात् । न च सप्रैषस्य निवृत्तिः पत्नीप्रातिपदिकार्थसमवाये तद्गुणसंख्याविरोधमात्रेण मन्त्रबाध- स्यायुक्तत्वत् । जातिसख्याविवक्षयाऽपि कथ चिदेकवचनोपपत्तेश्च एव च प्रकृतिसिद्ध- स्यैव /स्य विकृतावप्यनूह (रु) खं १, मू १० • ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल [ संस्कार्यान्तर प्रैषवचन संपत्तीयविशेषादिः] (भा) आत्मसस्कारो वा न पत्नीसस्कार' । 'वर्तमानोऽप्यमुण्या अर्थे ' इत्यग्रहणात् जात्यभिधानम् | क्रमेण सन्नहनम् | युक्ताम इत्यावृत्ति । 'सपत्नीये तु होमाङ्गत्वात् माभूदावृत्ति गुणवशेन प्रधा- 2 प्रयुक्त स्वयमात्मानमनुजानीया- [संस्कार्यान्तरमध्वर्युरित्यत्र हेतु ] (वृ) आत्मसंस्कारो वा — अध्वर्यो दितिवत् । अत एवानेकपत्नीकप्रयोगेप्यन्यतरसम्कारार्थतया एकवच- नान्तस्य प्रयोग | न च पत्नी सस्कार || 5 [प्रैषे एकवचननियमोपपत्ति.] 161 वर्तमानोप्य भिधानम् – एकवचनान्ततया वर्तमानस्याप्य मुष्या' अर्थे प्रयुक्त इति विशेषाग्रहणम् । तस्मात् पत्नीजात्यनुवादा- देकवचनान्त एव ' सर्वथा प्रैष । 7 क्रमेण संनहनम् – अनेकपलीके । [प्रासङ्गिकोक्तिः] युक्ताम इत्यावृत्तिः -सन्निहितपत्नीसम्कारत्वात् । पत्नीमन्त्र- निरूपणप्रसङ्गादन्यदप्युच्यते – देवपत्नग्रुपस्थानस्य चेन्द्राणीवेत्यस्य चावृत्तिः ॥ [संपत्नीये आवृत्तिविरहोपपादनम् ] संपत्नीये तु – नैवम् | होमाङ्गत्वान्माभूदावृत्तिः -रन्या- य्यत्वादिति – यद्यपि सपत्नी पत्येति मन्त्रे पत्नया फलाशंसन विव- क्षितम्, तथाऽपि सपत्नीय जुहोतीत्येकस्य होमस्य अदृष्टार्थत्वेनोप- देशात् तत्साघनत्वान्मन्त्रस्य अनेकपत्नीकेऽपि नावृत्ति । सर्वपत्नी- 1 वर्तमानस्याप्यवर्तमानस्यापिट (रु) 3 सपत्नीयतु 2 - ट 4 अपत्नीसस्कार अत एव क 8 मुष्मा-ख अमुष्या? प्रयुक्त - ट. 7 सर्वदा - घ सर्वत्र 'क SROUTHA VOL I. 2 इत्यर्थग्रहणात् - क ख. 5 नपत्नी सस्कार - घ ट 11 श्रीरामाग्नि चिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ३ सूं १३ नावृत्तेरन्याय्यत्वात् । जात्याभिधान ऊहस्य चाभावो माभूदार्षबाघ प्रकृताविति ।। २७९ ॥ (सू) अपि वा न संप्रैष 1 ब्रूयात् ॥ ११ ॥ ३० ॥ 162 (भा) (सू) ।। २८० ।। असप्रैषपक्षे ऽध्वर्युरेव करोति ॥ २८० ॥ प्रोक्षणीरभिपूर्योदश्चं स्फ्यमपोह्य दक्षिणेन स्फ्यम' संसृष्टा उपनीय स्फ्यस्य वर्त्मन् सादयत्य- तसधस्थति द्वेष्यं मनसा ध्यायन् ॥ ३१ ॥ २८१॥ [अभिपूरणलादनोक्तिफलम् उदसनादिकर्ता च] अभिपूरणसादने इध्मादिप्रोक्षणार्थे । तस्मान्नावभृथे अवेदि- (भा) (यू) फलाशासनार्थत्वेऽपि 5 मन्त्रस्य तद्वशेन प्रधानभूतहोमावृत्तेरन्याय्य त्वात् । तत , 2 [ऊहापत्तिपरिहार ] ऊहस्य चाभावः - प्रकृताविति – ऊहम्य चाभाव - - त्वात् ॥ २७९ ॥ [ अध्वर्योः कर्तृत्वे हेतु.] असंपैष - करोति – परप्रैषाभावात् । प्रोक्षणार्थे कर्तव्ये । [पक्षान्तरे फलम् ] अभिपूरण - न्नावभृते अवेदिपक्षे–वेदिपक्षे तु बहिनीहि- 1 तदा तु परानधिकारादाध्वर्यवाण्येव कर्माणि - (रु) पोहति । स्फ्यस्य वर्त्मन्निति वचनात् पाप्मापि शत्रु हिसकत्वात् पाप्मानमेवास्य भ्रातृव्यं इन्तीति घ्यायन्निति व्याख्यात प्राक् – (रु) 5 गुणवशेन-ट प्रकृति 2 स्फ्यमुदश्वं कर्षन- 3 4 " स्पृष्ट्वा - ख यजमानशत्रुम् । लिङ्गाच्च । मनसा खं ३, सू १३ ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल 1 पक्षे । तन्मध्यपतितान्युदसनादीन्याग्नीघ्रम्तदङ्गत्वात् । यजमानद्वेष्यस्य ध्यानम् | नचाभि चारार्थम् ॥ २८१ ॥ (सू) शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुर स्तात्प्रत्यञ्चमुत्करे स्फ्य मुदस्यति द्वेष्यं मनसा ध्यायन् ।। १३ ।। ३२ ।। २८२ ।। [द्वेष्यनिर्णायकम् ] 163 (भा) पुरस्तादुत्करम्य प्रत्यञ्च प्रत्यगप्रमुदस्यति - परित्यजति । सर्वत्र तु पाप्मा द्वेष्य । व्यावृत्ति पाप्मना भ्रातृव्येण 4 गच्छतीति लिङ्गात् । [ आग्नीध्रस्य कर्तृत्वे हेतु.] - (वृ) तन्मध्य - श्रीघ्रस्तदङ्गत्वात् – प्रेषितकर्मगणमध्यपतितान्युद- सनसमार्गप्रहरणादीनि प्रेषितकर्माङ्गभूतान्यामीघ्र एव करोति । [द्वेष्येविशेषनिर्देशहेतु] यजमानद्वेष्यस्य ध्यानम् – ऋतसघस्थेत्याध्वर्यवेऽपि कर्मणि स्फ्यमुदस्यन्नित्यारभ्य शुचैवैनमर्पयतीति फलशामनात् । सर्वफलानां यजमानार्थत्वात् ॥ [अभिचारार्थत्वाभावोपपत्तिः ] न चाभिचारार्थम् – उदसनस्य नित्यत्वात् नाभिचारकामना । नित्ये फलसिद्धे द्वेष्यस्य ध्यानमङ्गम् ॥ २८१ ॥ 5 -- सर्वत्र – लिङ्गादिति – 'पाप्मना भ्रातृव्येणेति समानाधि- मन्त्रम्य नित्यसिद्धम्यापि पाप्मनो द्वेष्यत्वात् । नित्यप्रयोगार्थम् || करणस्य 1 तन्मध्यपतितान्यानाध्र-घ. तन्मध्यपतितो 2 दनान्याम्नीध्र-ग तन्मभ्य- 2 पूरणार्थ- ग 3 प्रत्यागमनिमुदस्यति (रु) 5 पाप्मनेत्यादि - प्रयोगार्थमित्यन्त घ - नुस्तके न दृश्यते 11* पतिता न्युदमनाबादी न्याग्नीध्र-क 4 व्या वृतमेव ख च 164 (भा) तस्य ध्यानमित्युपदेश || २८२ || (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं ३, स् १६ (सू) नानवनिज्य हस्तौ पात्राणि पराहन्ति ॥ ३३ ॥ हस्ताववानिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् ॥ १५ ॥ ३४ ॥ २८४ ॥ उत्तरेण । हवनीयं प्रागग्रमिघ्साबर्हिरुपमादयति दक्षिणमिममुत्तरं बर्हिः ॥ १६ ॥ ३५ ॥ २८५ ।। इति तृतीयाखाण्डिका 3 [निषेधस्य प्रकृतसगतिः कर्तव्यं च] (भा) अभिमर्शन – पराहनन तत्पात्राणां अन्येषा न करोति प्रक्षाल्य तु पाणिं + स्फ्यप्रक्षालनस्य विधि ॥ २८५ ॥ 4 इति आपस्तम्बतसूत्रे धूर्तस्वाभिभाष्यसहिते द्वितीये प्रश्ने प्रथम पटल ॥ [भाष्यकाराशयः] तस्य ध्यानमित्युपदेश इति - स एवध्येय इत्युपदेश । स्वमते तु शुचैवैनमर्पयतीति लिङ्गात् द्वेष्यस्य ' भ्रातृव्यस्यापि ध्यानमिति तत्पक्षे ॥ २८२ ॥ [अन्यशब्दार्थ ] अभिमर्शनं– अन्येषां न करोति – स्फ्यस्योपसादने कृते पाणिप्रक्षालनात्पूर्वं पात्राणाम भिमर्शन न कुर्यात् ॥ [विधिपर्यवसानम् ] प्रक्षाल्य तु - विधिरिति- अग्रमप्रतिमृशन्निति विधि ॥२८५॥ इति श्रीकौशिकराम।ग्निचिद्विरचिताया धृर्तस्वामिभाष्यवृत्तौ द्वितीये प्रथम पटल 1 स्फ्यप्रक्षालनमपि अवनिंक्तहस्ते नेवे यत्रासदेहार्थं पुनर्हस्तावनेजनवचनम् (रु) 2 पराघात -क. 8 षाकरोति – ख 4 पाणी - 6 मनुष्यस्यापिक घ खं ४, सू २] आपस्तम्ब श्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (सू) 1 पत्नीसनहन मेके पूर्व समामनन्ति सुक्सं- मार्जनमेके ।। १ ।। ३६ ।। २८६ ।। (भा) कृत्वा सन्नहन सुक्समार्गोऽग्रप्रहरणान्तः तत पत्नया गाई- पत्योपस्थानादि || २८६ ।। (सू) 165 घृत चीरेताग्निर्वो ह्वयति देवयज्याया इति सच आदाय प्रत्युष्ट रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशितास्स्थ सपत्नक्षयणी- रित्यभिमन्त्रथ वेदाग्राणि प्रतिविभज्या प्रतिविभज्य वा तैः संमार्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः ॥ ।। २ ।। ३७ ।। २८७ ।। (भा) सह 2 सुवेण प्राशित्रहरणेन च सुचां सर्वसंस्कार । [संहनप्राथम्यप्रयोजनम्] (वृ) कृत्वा सन्नहनं - प्रस्थानादीति- सनहनमात्र प्रति- कृष्यते पत्नीभनहनमेके पूर्वमिति । अत प्रायणीयादिष्वप्युपस्थानादि क्रियते सनहनाङ्गत्वात् । - स्रुक्संमार्गेस्रुवसहभावनियमप्रमाणादि] सह स्रुवेण संस्कारः – सुचस्मार्टि सुत्रम इति क्रमविधा- नात् । स्रुच आदायेत्यादिषु स्रुक्शब्द उपलक्षणार्थ । एतावसदता- मिति लिङ्गाच्च । स्रुवतुल्यतया समार्गोपदेशात् प्राशित्रहरणस्यापि सर्व- सस्काराः । यत्र तु प्राशित्रहरणस्यैव समार्ग. तत्र घृताचीरित्यस्य निवृत्तिः वृताक्तत्वाभावात् । 1 यदा पत्नीसन्नहन पूर्वं तदा सप्रेषनिवृत्ति क्रमविरोधात्, इत्याहानुपूर्वतायै इति लिङ्गविरोधात् तूष्णी यवमयमिति लिङ्गाञ्च (रु) 2 स्रुवप्राशित्रहरणयोरपि सहस्रुग्भिरादानं प्रतितपन च तयोरपि समार्गवचनात् । प्राचीरुदीचीर्वेत्यग्र विकल्प उपभृतोऽन्य।साम् तस्या उपभृत उदीचीमिति नियमात् (रु) 3 नुचासंस्कार .ग 4 स्थानादिति ? –ग 6 मात्रप्रतिकर्ष. – ख, ग, घ. 166 (मा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिर्साहितधूर्तस्वामिभाष्यभूषिते ४, सू ५ प्राचीरुदीचीरित्यग्र नियम || २८७ ॥ 2 " उपभृतमेवोदीचीमित्येके ।। ३ ।। २८८ ।। गोष्ठं मा निर्मृक्षमिति स्रुव 'मग्रैर 'न्तरतोऽभ्या- कार' 'सर्वतोबिलमभिसमाहारम् । 'मूलैर्दण्डम् ।। ४ ।। ३९ ।। २८९ ॥ [ समार्गविशेषे प्रमाणम् ] (भा) अभ्याकार - पुन पुनस्समाष्र्ष्टि सर्वत - सर्वासु दिक्षु बिलमभि- समाहारम् - विलापवर्ग समृशति दण्डमुपारष्टात् प्रागपवर्गम वस्तात् प्रत्यगपवर्गम् तस्मादरत्नाविति लिङ्गात् ॥ २८९ ॥ - (सू) वाचं प्राणमिति जुहूमग्रैरन्तरतोऽभ्या कारं 'प्राचीं मध्यैर्बाह्यतः प्रतीचीं सर्वतोबिलमभिसमा- हारं मूलैर्दण्डम् ।। ५ ।। ४० ॥ २९० ।। (वृ) प्राचरुदीचीरित्यग्रनियमः सुचाम् ॥ २८७ ॥ [परिभाषानुगुणं भाष्यतात्पर्यम् | - अभ्याकारं – लिङ्गादिति – दण्डसमार्गे भाष्ये पाठक्रमोड- "नादरणीय. । प्रागपवर्गाण्युदगपवर्गाणि वेति परिभाषासिद्धे। अरलि- लोमतुल्यतया अघस्तात्प्रतीचीमित्यादिनियमपरत्वाद्भाष्यस्य । अतोऽ- 10 घस्तात्समार्ग ॥ २७९ ॥ 1 नियम सुचाम् - घ 3 अप्रै – वेदा (रु) 2 उपभृतमेवोदीची प्राचीरन्या इत्यके व्यवस्थामाहु 1 अन्तरत -बिलोदरम् (रु) 6 अभ्याकार- (रु) नुन पुन (रु) 6 सर्वेभ्य पाइयं बिलप्रति समाहृत्य समाहृत्य (रु) वेदाग्र- मूले दण्डमुपविष्टात् प्राचीन मधस्तात् प्रतीचीन च समर्ष्टि तस्मादरलौ + धस्तात् इति लिङ्गात् (रु) 8 वेदाग्रमध्यै बिलादारभ्वाग्रात् प्रागपवर्गमुपरिभाग संमृज्य तावन्त बाह्यभाग प्रत्यगपवर्ग संमार्ष्टि पूर्ववत् मूलैर्दण्डम् (रु) 9 नापरननीय र 10 धस्तात्पूर्व-ट. खं ४ सू, ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (भा) (सू) (भा) (सू) (सू) [प्राची मध्यैरित्यस्य वैयर्थ्यशङ्कापरिहारः] प्राक्त्वोदक्त्वस्य सिद्धत्वात्प्राची मध्यैरिति क्रियापवर्गवाद. |॥ चक्षुश्श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतोऽभ्या- कारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डम् ।। ६ ।। ४१ ।। २९१ ॥ तथोपभृतमुदीचीम् ॥ २९१ ।। प्रजां योनिमिति यथा स्रुवमेवं धुवाम् ।। १० ।। ।। ७ ।। ४२ ।। २९२ ॥ रूपं वर्ण पशूनां मा निर्मृक्षं वाजि त्वा सपत्न- साह संभाजमति प्राशित्रहरणं तूष्णीं वा ।। ८ ।। ४३ ।। २९३ ।। (भा) सुववदुपदेश प्राशित्रहरणस्य || २९३ ॥ [प्राची मध्यैरित्यंशतात्पर्योपपादनम् ] (वृ) प्राक्तोदक्तस्यसिद्धत्वा – वादः - प्राचीरुदीची रिति प्राक्तो- दक्तस्य सिद्धत्वात् प्राचीं मध्यैरिति क्रियापवर्गबाद । उदगमासु पूर्वपार्श्व समाप्ति प्रागप्रास्वये समाप्ति | बाह्यत. प्रतीचीं मध्यैरेव पात्रस्याधोभागे || २९०॥ 2 167 तथोपभृतमुदीचीम् – इत्यपि क्रियापवर्गवाद पार्श्वे -3 - 1 प्रताचीं मध्यै ॥ २९१ ।। [स्नुबवत्संमार्गातिदेशनिदानम् ] स्रुववदुपदेशः प्राशित्रहरणस्य – तस्य त्वम् ॥ २९३ ॥ मुख्यत्वात्तद्धर्मक- 1 बिलस्य सव्य पार्श्वमुपरिभागे प्रत्यक् अधोभागे प्राक्समार्ष्टि (रु) 2 अनियमोऽस्य समार्गप्रकारे । यथा स्रुवमनुवर्तयन्ति (रु) 3 उदीची मुदगग्राम् । उदक्त्वनियमार्थं वचनम् । प्रतीचीं मध्यैर्बाह्यत ' प्राची बिलस्य सव्य पार्श्वमुपरिभागे प्राक् समार्ष्टि । (मु रा पा ) 168 (सू) श्रार।म।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते न संमृष्टान्यसंमृष्टैस्स स्पर्शयति ॥ ९ ॥ ।। ४४ ।। २९४ ॥ (सू) [ असंमृष्टासंस्पर्शने कालः] (भा) न समृष्टान्यसमृष्टै सर्वकालम् || २९४ ॥ अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति 'जघ- नेन वा ।। १० ।। ४५ ॥ २९५ ॥ (सू) स्रुक्संमार्जनान्यद्भिः स स्पर्थ ॥ २९६ ॥ चतुर्थखण्डिका ॥ [ ख ५, सू १ (सू) दिवश्शिल्पमवततं पृथिव्याः ककुभिः श्रितम् तेन वयसहस्रवल्शेन सपलं नाशयामसि स्वाहे- त्यग्नौ प्रहरति यस्मिन् प्रतितपत्युत्करे वा न्यस्यति ॥ १ ॥ ४७ ॥ २९७ ॥ - [अमृष्ट स्पर्शप्रायश्चित्ते स्वपरपक्षौ] नसंमृष्टान्य संमृष्टैस्सर्वकालम् – आप्रयोगसमाप्ते | संमृष्टस्या- समृष्टपात्रस्पर्शने पुनर्निष्टप्य समृज्यात्स्वेन मन्त्रेण इति भरद्वाजः । पुनस्समार्गो येनकेनचिद्दर्भेण । अस्माक तु सर्वप्रायश्चित्त सूत्र- कारेणा बन्धनात् । 1 यदि स्पर्शयेत् पुनरेव निष्टप्य समृजेदिति भरद्वाज ( रु ) 2 उत्कर जघनेन- अपरणेत्यर्थ (रु) 3 यस्येतान्यन्यत्राग्नेर्दधति इत्यन्यनिन्दा अग्निस्तुत्यर्थेति भाव. (रु) 4 णानुक्तत्वात् - घ णानिबन्धनातू - क. खं ५ सू, ५ ] आपस्तम्बश्रोतसत्रे द्वितीयप्रश्ने द्वितीय पटल [प्रहरणन्यासयोर्व्यवस्था] अनावेव प्रहरेदिति प्रकृतौ नित्यम् ॥ २९७ ॥ आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्व- जुमासीनां पत्नी संनयति तिष्ठन्तीं वा ॥ ४७ ॥ वाचयतीत्यके ।। ३ ।। ४९ ।। २९९ ॥ मौजेन दाम्म्राऽन्यतरतः पाशेन ' योण वाड- भ्यन्तरं 4 वाससः ।। ४ ।। ५० ।। ३०० ।। (भा ) " अभ्यन्तरं पिहितवाससः ॥ ३०० ॥ 3 (भा) (सू) 6 (सू) " न वाससोऽभिसंनयति । अभिसंनह्यतीत्येके ।। ५ ।। ५१ ।। ३०१ ॥ [सौत्रपक्षद्वयफलितार्थ.] (भा) यथा न बध्नाति वास ॥ ३०१ ॥ 169 [ व्यवस्थितविकल्पोपपादन न्यासपक्षे विशेषश्च] अग्नावेव - नित्यम् — प्रहरणमेव । विकृतौ अभौ प्रहरणमुत्करे त्यागो वा । त्यागे न स्वाहाकार ।। २९७ ॥ (वृ) - [सूत्रोक्ते विशेषनिर्देश:] योण इति – बली वर्दनियोजनार्थेन शम्याया प्रतिमुक्तेन । अभ्यन्तरं पिहितवाससः -- न बहि ॥ ३०० ॥ • [भाष्यस्य विकल्प तात्पर्यम् ] यथा न बध्नाति वासः -8 विकल्पविधानर्थोऽनुवाद | 1 नित्यमनौ प्रहरणम्-घ. नित्य प्रवहरणम्-ग 2 ना योण सनह्यति- 5 अभ्य- क 7' यस्मिन्नन्नौ 3 योक्रम्–अनोवाहबन्धनीरज्जु (रु) 4 वस्त्राव्यवहिते शरीरे (रु) न्तरमबहिर्वासस – ग अभ्यन्तर वासस -ट 6 वासो - क नवः सोभिस्मं नह्यती- त्यस्यपूर्वेण सिद्धस्याभिसनह्यतीत्यनेन विकल्पार्थोनुवाद (रु) प्रतितपति तस्मिन्नेव प्रहरति । इत्यधिकं दृश्यते (मु रा ) 8 न वासोऽभिसनह्यतीति विकल्प - क. (मु रा ) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते 3 उत्तरेण नाभिं 'निष्ट ग्रन्थि कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्था 'प्य ' उपोत्थायाग्ने गृहपत उपमा ह्रयस्वेति गार्हपत्यमुपतिष्ठते ॥ ६॥ | ग्रन्थिकरणादौ कर्तृनिर्देश:] (भा) उत्तरेण 4 नामिमित्यादि पलया । प्रदक्षिण सर्वत प्रापयति । (सू) देवानां पत्नीरुपमाह्वयध्वं पत्निपत्नयेष ते लोको नमस्ते अस्तु मा मा हिप्सीरिति 'देवपत्नीरुप- तिष्ठते ॥ ७ ॥ ५३ ।। ३०३ ।। अपरेण गार्हपत्य देवपत्नयः ॥ ३०३ ॥ ' तस्माद्देशादपक्रम्य सुप्रजसस्त्वा बयमिति "दक्षिणत उदीच्युपविशति ॥ ८ ॥ ५४ ॥ ३०४ ।। [पत्न्या. कर्तृत्वलाभप्रकार.] (वॄ) उत्तरेणना - पत्नयाः – पत्नी सनद्धति सनहनस्यामी प्रकर्मत्वात् उत्तरेणनाभिमित्यादे उपस्थानेन समानकर्तृकत्वाच्च पत्नीकर्तृकत्वम् । [ ग्रन्थिकरणादे. सन्न हनाङ्गत्वम् ] ' ग्रन्थि अन्थिकरणादीना तु सनहनाङ्गत्वम् । भिन्नकर्तृकत्वेऽपि प्रश्नाति । आशिष एवास्या परिगृह्णाति' इत्यादिवाक्यशेषात् सनहन- मन्त्रप्राप्ताशीस्सरक्षणार्थत्वात् । भाष्यकारेण च ' पत्नीसनहन के पूर्वम् ' इत्यस्मिन् पक्षे कृत्वा सनहन सुक्समार्गोऽग्रप्रहरणान्त तत पत्नया गार्हपत्योपस्थानादेरुक्तत्वाच ॥ ३०२ ॥ 170 (सू) (भा) (सू) . [ख ५, सू ८ 1 निष्टर्क्स – शिखाकृतिर्प्रन्थि (रु) 2 दक्षिणेन नाभिं नयति । प्रदक्षिण नीत्वाऽवस्थापयति न तु प्रसव्यम् (रु) 3 उपोत्थानासमान कर्तृकत्वात् पत्नीकर्मा- ण्येतानि । अध्वर्युस्तु योकान्तेपाश प्रतिमुच्य चरति । 4 न' भिमित्यवमादि-क मितिपत्न्या - ग घ 5 अपरेण गार्हपत्य देवपत्नीना लोकस्तत्रता उपतिष्ठते (रु) 6 देशाद्दक्षिणत उदीच्यन्वास्ते इति ब्राह्मणव्या चिख्यासयोक्तं तस्माद्देशादपक्रम्येति (रु) 7 दक्षिणत कस्य 2 तस्यैव देशस्य, ततोऽन्यस्यानुपादानात् । उक्त च हिरण्यकेशिनाऽपि (रु). खं ६, सू १ ] आपस्तम्बश्रौतसूत्रे द्वितीये प्रश्ने द्वितीय पटल इन्द्राणीवा विधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति ।। ९ ।। ५५ ।। ३०५ ।। युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रे- ष्यति ।। १० ।। ५६ ।। ३०६ ।। (भा) युक्ता इत्यन्वासनार्थ । अत परास्वपि दक्षिणीयायाः क्रियते । (सू) बहाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते ॥ ११ ॥ ५७ ॥ ३०७ ॥ पञ्चमी खण्डिका ॥ (सू) 171 3 पूषा ते बिलं विष्यत्विति 2 सर्पिर्धानस्य बिल- मपावर्त्य दक्षिणाग्रावाज्यं विलाप्यादितिरस्य- च्छिद्रपत्रे त्याज्यस्थालीमादाय महीनां पयोऽस्यो- षधीना रसस्तस्य तेऽक्षीयमाणस्य निर्वपाभि देवयज्याया इति तस्यां पवित्रान्तर्हितायामाज्य- स्थाल्यामाज्यं निरूप्येदं विष्णुर्विचक्रम इति (वृ) तस्माद्देशादित्यादि – तस्माइक्षिणत पत्लयन्वासनस्थानम्, 'देशाद्दक्षिणत उदीच्यन्वान्ते ' इति विधानात् । यत्पत्नयन्वासीतति सिद्धवदनूद्य देवानां पत्निया समद दर्षातेति निर्देशात् देवपत्नीना तत् स्थानम् । अतो देवपत्नीनामुपस्थान तत्रैव स्थित्वा गार्हपत्योपस्थान च अतो दर्शपूर्णमासयोरन्वावासस्थान दक्षिणतस्तद्विकाराणा च ॥३०४॥ 1 सन्नहनादि सप्रैषान्तो विधि पत्नीसस्कारत्वात् प्रतिपत्न्यावर्तते (रु). 2 सर्पिर्धायते यस्मिन् भाण्डे तत् सर्पिर्धानम् । (रु) बहुभिरत्रकल्प - कारैर्गव्यस्यालाभे अजामहिष्योराज्य तदभावे तेल च प्रतिनिधेयमित्युक्तम्, यथा तदभावे आज्य माहिषं वा तदभावे तैलमित्यादि । तत्र प्रतिनिधित्वात् तैलस्याऽपि आज्यवत् धर्मा द्रष्टव्या । उक्त चैतदाश्वलायनेन (रु), 172 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ६, सू २ दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्य- स्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पत्नया उपहरति ।। १ ।। ५८ ।। ३०८ ।। [मन्त्रवाहुल्यजसंशयनिरासतद्धेतू ] (भा) आज्यस्यैव सकलो निर्वापमन्त्र न मधूदकयो, आज्य निरू- प्येति वचनात् ॥ ३०८ ॥ [पत्नीबहुत्वे विशेक्षः] (सू) तत्सा 2 निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽसीति ।। २ ।। ५९ ।। ३०९ ॥ (भा) 3 प्रतिपत्नयवेक्षण तत्सस्कारत्वात् आज्यसस्कारो वा; पुरो- डाशीयावेक्षणवत् । निमीलनावेक्षणे पूर्वं कृत्वा पश्चादाज्यमसीत्यनु- छ्वसता मन्त्रान्तेनावेक्षणम् ॥ ३०९ ॥ [संशायकं परिहारोपपत्तिश्च] (वृ) आज्यस्यैव – वचनात् दधिमधुघृतमापो घाना इत्यत्र यद्यप्या- ज्यविकारत्व मधूदकयो तथाऽपि न तयोर्मन्त्र. दक्षिणाग्नावाज्य विलाप्येति प्रकृतेऽप्याज्य निरूप्येति पुनर्वचनात् ॥ ३०८ ॥ , [प्रतिपत्नि अवेक्षणोपगमोपपादनम् ] प्रतिपत्न्य – रत्वात् – अवेक्षे सुप्रजास्त्वायेति मन्त्रलिङ्गात् । प्रलयवेक्षते मिथुनत्वाय प्रजात्यै इति वाक्यशेषाच्चावेक्षण पत्नीसस्कारः आज्यसस्कारश्च । अत प्रतिपत्नयवेक्षणम् । अतो व्यापत्तौ पुनराज्य- निर्वापेनावेक्षणम् ।। - आज्य - वेक्षणवत्– 'अस्मिनुपक्षे नावृत्तिर्मग्रस्य, सपत्नीयवत् । निमीलनावे –वेक्षणम् ;- पुनः पत्नयवेक्षणेऽपि तुल्यम् ॥ ३०९॥ 1 पत्नयञ्जलौ - ख 2 निमील्यतूष्णीं वीक्ष्य पश्चान्मन्त्रेणावेक्षते । पत्नय- नेकत्वेचा वृत्ति बोधायनेनोक्ता (रु) 3 अत प्रति क. 4 तत्स्थानापन्नत्वात् इत्यधिक (मु. रा). 6 तस्मिन् - क. खं. ७, सू १.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने द्वितीय पटल ( सू) (सू) (सू) (सू) (सू) तेजोऽसीत्युत्तरार्थे गार्हपत्यस्याधियति ||३|| ।। ६० ।। ३१० ॥ पत्नयभावे ' तेज आदि लुप्यते गार्हपत्ये अधि (सू) श्रयणम् ॥ ४ ॥ ६१ ॥ ३११ ॥ तेजसे त्वेत्यपादाय तेजोऽसि तेजोऽनुप्रेहीति हरति । अग्निस्ते तेजो मा विनैदित्याहवनीयेधि श्रित्य अग्रेजिकासीति स्फ्यस्य वर्त्मन् 'सादयति ।। ।। ५ ।। ६२ ।। ३१२ ॥ आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुछ्वसन्तावाज्यमवेक्षेते ।। ६ ।। ३१३ ॥ अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहार- मुत्पुनाति ।। ७ ।। ६४ ।। ३१४ ।। 3 षष्ठी खण्डिका | 173 (वृ) , शुक्रमसीति प्रथमं ज्योतिरसीति द्वितीयं तेजोऽसीति तृतीयम् ।। १ ।। ६५ ।। ३१५ ॥ [सूत्रोक्तस्यतंजआदिलोपस्योपपत्ति ] पत्नयभावे तेज आदि लुप्यते इति ;- -अस्याभिप्राय अमेध्य वा एतत्करोति यत्पत्नयवेक्षते गार्हपत्येधिश्रयति मेध्यत्वाय इति निर्देशात् । आज्यस्य पत्नयवेक्षणनिमित्तदोषशमनार्थ गार्हपत्येऽधि- श्रयणविधानात् । रजस्वलाद्यवस्थासु पत्लघमावे तेजोऽसीत्यधिश्रयण तेजसे त्वा इत्यपादान च लुप्यते गार्हपत्येऽघिश्रयणमपादानान्तम् तेजोऽसि तेजोऽनुप्रेहीत्यादि कर्तव्यमेव ॥ ३११ ॥ 1 तेज इति मन्त्र आदयस्याधिश्रयणस्य तत्तेज आदि । तत् गाई- पत्येधिश्रयणम् पत्नयभावे लुप्यते तदीक्षणाभावात् । ब्राह्मणे चोक्तम् । अधिश्रय- णानन्तर तु भवत्येव । पत्नयभावनिमित्त तु प्रागेव व्याख्यातम् । तत्र पत्नी मन्त्राणा प्रतिषेधमाह बोधायन । ( रु ) 2 सादयित्वाक ख 3 पुनराहार - अविच्छेदेन पुनराहृत्याहृत्य (रु) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू ५ पूर्ववदाज्यलिप्ताभ्यां प्रोक्षणीरुत्पूयानिष्का- सिना' स्रवेण वेद मुपभृतं कृत्वान्तवेद्याज्यानि गृह्णाति ॥ २ ॥ ६६ ॥ ३१६ ॥ (भा) अनिष्कासिना--अशेषेण ॥ ३१६ ॥ 4 समं ' बिलं धारयमाणो 'जुबां मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ॥३॥ ।। ६७ ।। ३१७ ॥ 174 (सू) [ उपभृतिवेदसाहित्यम् ] (भा) भूमौ प्रतिष्ठिताया सवेदायाम् ॥ ३१७ ॥ चतुर्जुहां अष्टावुपभृति चतुर्ध्रुवायाम् ॥ ४ ॥ ।। ६८ ।। ३१८ ।। (सू) (सू) 6 पशुकामस्य वा पञ्चगृहीतं ध्रुवायां यथा प्रकृतीतरयोः ॥ ५ ॥ ६९ ।। ३१९ ।। [अशेषेणेत्यस्याशय.] अनिष्कासिना-अशेषेण ;- शेषरहितेन पूर्वम्योत्तरोत्तरग्रहण (बू) न पुराणलेपनिषेध | तस्य समृष्टत्वात् ॥ ३१६ ॥ [ वेदसहभावे मानम् ] 7 भूमौ -यामिति ; चोदितत्वात् ॥ ३१७ ।। वेदमुपभृत कृत्वेति सर्वेष्वविशेषेण 1 निष्कास –शेष वारुण्यै निष्कासेनेत दर्शनात | नवोद्धृत निश्शेष गृह्णातीत्यर्थ (रु) 2 वेदेनोपयम्य स्रुचम् (रु) 3 जुह्वा बिलमाज्यस्थाल्या बिलेन समम् (रु) 4 भूयो जुह्वाम् क 5 तस्या एव मध्यदेश उपभृतो बिलं धारयमाण उपभृति गृह्णातीत्यर्थ । ध्रुवाया तु सहवदेन प्रतिष्ठिताया गृह्णाति (रु) 6 इतरयो यथाप्रकृति-चतुरष्टकृत्वश्चेत्यर्थ । वाशब्द पूर्वविधिविकल्पार्थ पक्षव्यावृत्त्यय वा (रु) 7 आज्यस्थाल्या बिलेन सम जुह्वा बिलम् । तस्या मभ्यदेश उपभृद्विलम् इत्यधिकं 'भूमौ ' इत्यत पूर्वानुषत दृश्यते । (मु रा ) खं ७, सू ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयैप्रश्ने द्वितीय पटल (भा) पशु कामस्य वा अकामस्य वा ॥ ३१९ ॥ (सू) दशगृहीतमुपभृति पञ्चगृहीत मितरयरित्येके ।। ७० ।। ६ ।। ३२० ।। (सू) भूयो जुडामल्पीय उपभृति भूयिष्ठं ध्रुवायाम् ।। ७ ।। ७१ ।। ३२१ ॥ 3 शुक्रं त्वा शुक्रायामिति त्रिभिः & पञ्चानां त्वा वातानामिति च द्वाभ्यां जुह्वां चतुः पञ्च- कृत्वो वा प्रतिमन्त्रं पञ्चानां त्वां दिशां पञ्चानां त्वा पञ्चजनानां पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि धामासि प्रिय देवानामनाघृष्टं देवयजन देववीतये त्वा गृह्णामीति चरोस्त्वा पञ्चबिलस्येति च पञ्चभिरुपभृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम् ।। ८ ।। ७२ ।। ३२२ ॥ (सू) 175 [सूत्रकारपक्षेणाकामस्थपञ्चगृहीतसंभव.] पशुकामस्याकामस्य वा इति; — अस्यार्थ– पशुकामस्य पञ्चगृहीतमित्येतावता काम्यपक्षे सिद्धे विकल्पनिर्देशात् कामनारहित- स्यापि पञ्चगृहीत लभ्यते । चतुरवत्तिनोऽपि यथाप्रकृतीतरयोरिति अस्याभिप्राय । पञ्चगृहीतमितरयोरित्यादि; – पञ्चावत्तिनां वक्ष्यमाणत्वात् - तदत्रापि प्रसज्यत इति शङ्का मा भूदिति ॥ ३२० ॥ 1 नाय कल्प काम्येन पूर्वेण कल्पन विकल्पते किंतु पूर्वतरेण नित्येन (रु) 2 गृहीतमुभयोरित्येके इति रुद्रदत्तपाठ 8 उपभृति प्रयाजानूयाजार्थी द्वाविमौ पञ्चमन्त्रकौ गणौ । तद्यात्कश्च पञ्चमन्त्रान्त इति करण । तत्र यदाऽष्टगृहीत तदा गणान्त्ययो पञ्चमदशमयोप । तथा प्रायणीयोदयनीययो प्रयाजानूयाजाना अन्यतराभावे तदर्थस्य गणस्य लोप (रु) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं. ७, सू. १० 1 [सूत्रोक्त लोपविषयव्यवस्थादि] (भा) उपभृति द्वौ ' गणौ । अष्टगृहीते गणान्तयोर्लोप-प्रतिगणमन्त्य - मन्त्रयोर्लोप. । प्रयाजार्थे जुह्वां नाघारार्थम् । यजुह्वा गृह्णाति प्रया- जेभ्यस्तदिति, ' अतोऽप्रयाजे आधारस्य लोप, उभयार्थत्वादौपभूतस्य । अनूयाजाभावेऽन्त्यगणस्य लोप | यत्र चतुर्गृहतिमनूयाजश्च तत्र 8 प्रथ- मागणाडौ मन्त्रौ द्वितीयाद्दौ ' मन्त्रौ ॥ ३२२ ॥ 2 3 4 5 (सू) शेषेण ध्रुवायां पञ्चकुत्वो वा " प्रतिमन्त्रम् ।। ९ ।। ७३ ।। २२३ ॥ नोत्करे आज्यानि सादयति ।। १० ।। ७४ ॥ ।। ३२४ ॥ (वृ) उपभृति द्वौ - पपादितम् - लोपः; - चतुरवत्तिनाम्। प्रति- गणमन्त्यमन्त्रयोर्लोपः । प्रयाजार्थ-भ्यस्तदिति; — प्रयाजप्रयुक्त द्रव्यमाघारस्यापि,- प्रयाजप्रयुक्तेनाज्येन आघारस्य क्रियमाणत्वात् । अतोऽप्रयाजे-लोपः;- प्रथाजाभावे पूर्वगणस्य | - , यत्र चतुर्ग - द्वौ मन्त्रौ — एक प्रयाज एकोऽनूयाज 7 चतु पञ्चकृत्वो वा ग्रहण प्रयुक्ते अदविहोमत्वात् चतृर्गृहीत वषट्कार- श्वादविहोमानामिति वचनात् ग्रहणस्य द्रव्यसस्कारत्वात् । तस्मादेकस्य प्रयाजस्यानूयाजस्य वा द्रव्ये स्कन्ने उपदस्ते वा तत्तद्गणेन यथाऽ- घिकारं ग्रहणम् । तूष्णीं वा द्रव्यमुत्पाद्य याग, यावदन्ते वा व्याप- द्येतेति दर्शनात् ॥ ३२२ ॥ 8: 176 (सू) - ग घ 1 I प्रयाजानूयाजाथमिति मीमासकैरुपपादितम् - ख (5-3-1) II गणौ प्रयाजानूयाजार्थी- -क 2 अतस्तदभावे-क 4 उत्तमाद्दौ मन्त्रौ 5 रुद्रदत्तपाठे इद पद न दृश्यते 8 ग्राजगण - क 9 तद्गणेन - क घ. (मुरा ) 3 गणयोद्वावादित क 7 याजगण 8 9 चतु क ख ७ सू, ११ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (सू) नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति ॥ ११ ॥ ७५ ॥ ३२५ ॥ [आज्यविशेषनियम तदाज्यकृत्यं, नेदमुपस्तरणविशेषे] (भा) अन्तर्वेदि गृहीतस्य प्रतीचीनहरण प्रतिषेधात् । ध्रुवात आहव- नये होम एव । आज्यस्थाल्या अपरामयोरिडोपस्तरणा (नि)दि च ॥ सप्तमखिण्डिका ॥ इति द्वितीये प्रश्ने द्वितीय पटल ॥ 1 (वृ) - [तदाज्यगतोविशेष:] अन्तर्वेदिगृहीतस्य - होम एव इति — अस्यार्थ. – सर्वस्मै व एतद्यज्ञायते यदुवायामाज्यम् इति धौवस्य सर्व- यज्ञार्थत्वेऽपि प्रतीचीनहरणप्रतिषेधात् ध्रुवात आहवनीये होम एवेति 5 गम्यते । 4 [उपस्तरणे विशेषे हेतुः] आज्य – स्तरणादि च - बहिर्वेदि गृहीतत्वात् । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीयप्रश्ने द्वितीय १टल. 177 , 1 अन्तर्वेदि गृहीतं स्रुग्गतमाज्यं न पश्चाद्धरन्ति । क प्रसङ्ग 2 पत्नीसयाजेशुध्रौवप्राप्तरदर्विहोमानाम् । केचित्तु अत एव प्रतिषेधात् पूर्वाग्नि- वर्तिनो दर्विहोमान् ध्रौवादिच्छन्ति तन्मन्दम् तस्या दर्विहोममात्रार्थत्वेऽपि एव प्रतिषेधोपपत्ते । स्रुवेण ध्रुवाया आज्यमादायेत्याघारे यत्नविशेषाच्च । ब्राह्मणमपि यज्ञार्थतामेव धौवस्य दर्शयति । श्रुत्यन्तर चोदाहरन्ति सर्वस्मै वा एतदित्यादि । कात्यायनश्चाह । तस्मात् यागा एव धौवात्कार्या | दर्विहोमास्त्वृते वचनादाज्यस्थाल्या इत्येव साप्रतम् (रु) 2 हरति - ख 3 प्रतिषेध । ध्रुवत एव ह- क. ख. ग. घ ङ च 4 सर्वार्थतामा (2) हवनीय होमेषूपसहियते तस्माद्धुवा- त आहवनीयहोम एवेति 6 गम्यते - ख ग SROUTHA VOL I. "" 12 178 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते । पूर्ववत्प्रोक्षणमिमन्त्र्य ब्रह्माणमामन्त्र्य विस्र- स्येमं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति | वेदिर- सीति त्रिवेंदि बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बहिरासाद्य दिवे त्वेत्यग्नं प्रोक्षत्यन्त- रिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् ॥ १ ॥ (भा) (सू) १ ॥ ३२६ ॥ स्रुच्य ग्राण्युपपाय्य मूलान्युपपाययति ॥ २ ॥ २ ॥ ३२७ ॥ पायन - क्लेदनम् ॥ पोषाय त्वेति सह स्रुचा पुरस्तात्प्रत्यक्षं ग्रन्थि प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति 'दक्षिणायै श्रोणेरोत्तरस्यास्सन्ततं निनीय पूषा ते ग्रन्थि विष्यत्विति ग्रन्थि विस्रंसयति ॥ ३ ॥ ।। ३ ।। ३२८ ॥ 3 [ अनिर्दिष्टंविशेष्यम् प्रोक्षणानेनयनयोर्विशेषश्च] (भा) सहसुचा हस्तेन पुरस्तात्त्यपवर्गम् । अङ्गेष्वपि प्राचीनावीती स्वधा पितृभ्य इति । (सू) 'प्राञ्चमुढं प्रत्यञ्चमायच्छति ॥४॥४॥ ३२९॥ [ सहपदकृत्यम् ] [खं ८, सू. ४ 1 रानयति । सहस्रुचा – गपवर्गम् – सहशब्द प्रयोगात् न हस्तेन प्रोक्षणी [इति शब्दभाव:] अङ्गेष्वपि – भ्य इति - इति करणादेवम्प्रकारेष्वपि । - 1 पुरस्ताद्गतेन स्रुच प्रत्यञ्च सन्तं ग्रन्थि प्रत्युक्षति (रु) 2 दक्षिणाया (रु). 3 अनङ्गेष्वपि क 4 सन्नहनकाले यदि पश्चात्प्रागुद्गुढो ग्रन्थि त पुच्छे गृहीत्वा पश्चादाकर्षति । प्रागपवर्गत्वापवादार्थ वचनम् (रु) खं. ८, सू ६ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्नें तृतीयः पटल (भा) (सू) प्रत्यञ्चमुद्दूढ प्राञ्चम् ॥ ७३ ॥ 2 विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तर मपादत्ते नोद्यौति' न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि ।। ५ ।।५ ।। ३३० ॥ (भा) कर्षन्निव – लिखन्निवाहवनीय प्रति यत आहवनीयस्ततो नयति नोद्यौति–नोत्क्षिपति । न प्रयौति - न पुरस्तात्सारयति । न प्रति यौति - न पश्चात् । न विक्षिपति- -न विचालयति । न प्रमार्ष्टि- न स्पृशत्यन्येन हस्तेन । न प्रतिमार्टि – अग्रादारभ्य | नानुमार्ष्टि- मूलादारभ्याऽऽप्रात् । (सू) अय प्राणश्चापानश्च यजमानमपिगच्छताम् यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन् पवित्रे 'अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति यजमानो ब्रह्मणे ब्रह्मा प्रस्तरं धारयति यजमानो वा ॥ ६ ॥ ६ ॥ ३३१ ॥ इति अष्टमीखण्डिका 179 [योजनविशेषहेतु ] प्रत्यञ्च – प्राश्चम् – उद्गढ प्रत्यञ्चमिति सौकर्यप्राप्तिदर्शनात् । कर्षन्निब–क्षिपति-ऊर्ध्वम् । न विक्षिपति – दारभ्य - मूलपर्यन्तम् । 1 स्तरमादत्ते ख 2 न च प्रयौति-न प्रकर्षण पुरस्ताद्धरति । च प्रतियौति - न प्रतीचीन हरति (रु) न प्रमार्ष्टि न तिर्यार्ष्टि सव्येन तत्सहकृतेन वा दक्षिणेन । 3 स्मिन् प्रस्तरे अपि-क 4 क्षिप्त्वा (रु) 12* श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ९, सू २ [यजमानकर्तृकधारणेविशेषः (भा) यजमानो धारयति यदा तदा न ब्रह्मणे प्रयच्छति । तदाऽ- पीत्युपदेशः । 180 दर्भैर्वेदिमन्तर्धाय दक्षिणत स्नहन' 'स्तृणात्य- क्ष्णया वा ॥ १ ॥ ७ ॥ ३३२ ॥ उर्णाग्रदसं त्वा स्तृणामीति बर्हिषा वेदि स्तृणाति बहुलमनति दृश्यं प्रागपवर्ग प्रत्यगपवर्ग वा ' त्रिधातु पञ्चधातु वा ॥ २ ॥ ८ ॥ ३३३ ॥ (भा) अनतिदृश्य – यथा न दृश्यते भूमिः । धातुः – परिपाटिः । बहुष्वपि निघनेषु त्रिधातु पञ्चधातु वेति नियम ॥ (सू) 5 [ उपदेशपक्षाशयः प्रदानसाफल्यं च] (वृ) तदापीत्युपदेशः इति – धारणार्थत्वे प्रदानस्य यदा ब्रह्मा धारयति तदा " यजमानायापि प्रदानं निवर्तत इति प्रसङ्गपरिहार उपदेशपक्षः : । धारणं तु विकल्प्यते । प्रदान त्वदृष्टार्थम् । यजमानो ब्रह्मण इत्यविशेषचोदितत्वात् ॥ [असंस्कारेणाधोनिधानोपपत्ति ] - (वृ) अनति – दृश्यम् यथा न दृश्यते भूमिः - नियतपरिमाणेन बाईंषा स्तरणादिविधानेऽपि बहुलमनतिदृश्यमित्यत्र वचनादनाच्छन्नायां भूमौ दर्भा असस्कृता अप्युपादातव्या. ॥ [भाष्योक्तनियम विशेषफलोपपत्ती] बहुष्वपि - नियमः - निधनानि संसृज्य 'त्रिधातुस्तरणम् । अत. पशुसोमादौ महत्या वेद्यामपि त्रिभिः पञ्चभिर्वा धातुभिरपरेणा- 1 संनहन शुल्बम् (रु) 2 स्तृणाति - निदधाति । यद्वा विस्रस्य हर्भा- स्तृणाति । तद्वत्सन्नहन विस्रस्येति कात्यायनबोधायनौ (रु), 8 दृश्न क यथा तृणान्यतीत्य न दृश्यते भूमिस्तथा (रु), 4 त्रिधातु - त्रिसन्धि (रु) 6 यजमानोऽपि प्रदानं निवर्तयतीति- 6 त्रिधातु पञ्चधातुस्तरणम्, खं. ९, सू ६.] आपस्तम्ब श्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल (भा) अग्रैर्मूलान्यभिच्छादयति ॥ ३ ॥ ९ ॥ ३३४ ॥ प्रागपवर्गेऽप्यर्मूलान्यभिच्छाद्यते ॥ धातौघातौ मन्त्रमावर्तयति ॥ ४ ॥ १० ॥ ३३५ ॥ प्रस्तरपाणिः ससृष्टान् परिधीन् परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ ।। ५ ।। ११ ।। ३३६ ॥ सप्सृष्टाः परस्परेण || 'आहवनीयमभ्यग्रं दक्षिणमवा मुत्तरम् ॥ ६॥ ॥ १२ ॥ ३३७ ॥ (भा) अभ्य 'ग्रमाहवनीयाभिमुखाग्रम्' । 'अवाग्र:- -यस्य नाहवनीया- भिमुखाग्रम् ॥ (भा) (सू) 181 (वृ) हवनीयं यावतीस्तरितु शक्यते तावती प्रचाराङ्गतया स्वकिर्तव्या- यावती यादृशी च दार्शिकी वेदिः तावती तादृशी च स्वीकर्तव्येत्यर्थः । तामपेक्ष्य अतिक्रमणश्रोण्यसादिव्यपदेशः || स्तृणाति ॥ [छादने विशेष ] प्रागप – छाद्यन्ते – अप्राणामधो मूलानि यथा भवन्ति तथा - 2 [संसर्गे विशेष:] सस्पृष्टाः परस्परेण – परिषयः । नान्योन्यस्योपरि ॥ ३०४ ॥ - 6 यस्य 1 आहवनीयं प्रत्यभिमुखाग्र दक्षिण परिदधाति । विपरीताप्रमुत्तरम् (रु) 3 अभ्यप्रआ-घ 'अवाङग्रम् ख. ग्रः –घ अभ्यस्याग्र 2 परिधेराहवनीयाभिमुखमग्र नास्ति सोऽपाग्र । उत्तर परिधिम् । उत्तरः परिधि- राहवनीयाभिमुखाग्रो यथा न स्यात्तथेत्यर्थ । (इत्यधिकं (मु रा.) दृश्यते नात्रकोशेषु. 182 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ९. सू ८ [ अभिमन्त्रणस्य परिध्यङ्गतातद्धेतू] सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीय मभिमन्त्र्यो - पर्याहवनीये प्रस्तरं धारयन्नग्नि कल्पयति ॥ ७ ॥ १३ ॥ ३३८ ॥ (भा) सूर्यस्त्वा पुरस्तात्पात्विति 2 परिध्यङ्गमित्युपदेशः । आदित्यो- ह्येवोद्य निति वचनात् ! तस्मान्नावभृथे स्तीर्णपक्षे गृहमेघीये च । अग्नि कल्पयति बलबन्त करोति ॥ (भा) अनूयाजार्थे प्राची उल्मुके 'उहतीति 'वाज- सनेयकम् ।। ८ ।। १४ ।। ३३९ ॥ प्राची नयत्युल्मुके विकल्पेन वाजसनेथिमतात् ॥ [परिध्यङ्गत्वे हेतुफलयोरुपपादनम्] (वृ) सूर्यस्त्वा – लिङ्गात् धीये च – अयमभिप्रायः,—परिघन् परिदधाति रक्षसामपहत्या इति परिधानस्य रक्षोहननार्थत्वात् न पुरस्तात्परिदधाति आदित्यो ह्येवोद्यन् पुरस्तादित्यादित्यस्य रक्षोहन्तृत्वेन कीर्तनात् सूर्यस्त्वा पुरस्तात्पात्विति सूर्यस्य रक्षितृत्वेन निर्देशात् परिधिपरिधानाङ्गता आहवनीयाभिमन्त्रणस्य | अतः परिधिपरिधाना- भावे अवभृथादौ निवृत्तिः । उपसदि तु तत्परिधिताः परिधयः इति पक्षे परिधिसद्भावेऽपि परिधानाभावा निवृत्ति । परिधानपक्षे भवत्येव । परिध्यङ्गमिति—परिधानक्रियाङ्गमित्यर्थ ॥ अग्नि करोति – इध्मेन ॥ 1 पुरोभागपरिधानार्थमभिमन्त्रणम्, मन्त्रलिङ्गात् तथा न पुरस्ता- दित्यादि वाक्यशेषात् बोधायनवचनाच्च । तेनोपसदवभृथादिषु परिध्यभावे नभवत्यभिमन्त्रणम् (रु). 2 परिध्यज्ञमुपदेश - क. 3 निति लिङ्गात्, क 4 उद्हति – प्राग्भागे करोति (रु) 5 वाजसनेयग्रहणमादरार्थम् । न तु कल्पनेन विकल्पार्थम् अपिसृज्योल्मुके इत्युत्तरत्र नित्यवदनुवादात् सत्याषाढेन व्यक्त- वचनाच, (रु). ९, सू १० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल (सू) 1 मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमि- धावादधाति ॥ ९ ॥ १५ ॥ ३४० ।। [परिधिस्पर्शे मतिभेदः] (भा) सकृन्मध्यमपरिधिस्पर्शनम् | उपदेशः पुनःपुनरपीति || वीतिहोत्रं त्वा कव इति " दक्षिणां समिद्- 2 स्यायुषे त्वेत्युत्तरां तूष्णीं वा || १० ||१६|| ३४१ ॥ [दिनियमावश्यकता] मात्; (भा) आधारसमिदेकामेदक्षिणा एका चोत्तरा, सर्वविधिषु दिनिय- यदाऽपि प्राञ्चौ तिर्यञ्चौ वा । उपदेशस्तु यत्र परिसमाप्ति- राघारयोस्तत्र स्थापयितव्ये । यदाऽपि प्राञ्चौ तदा प्रथमोत्तरपूर्वेण द्वितीया दक्षिणपूर्वेणेति । उर्ध्वे चाघेये । उपरिष्टादेव रक्षास्यप - हन्तीति 'वचनात् || [परिधिस्पर्शसाधने मतिभेदः उपदेशपक्षे हेतुश्च] (इ) सकृन्म र्शनम् – हस्तेन समिद्धयां 'वेत्यन्ये ॥ - 183 - उपदेशः पुनः पुनरपीति - अघारसमिदङ्गत्वादुपस्पर्शनस्य प्रतिसमिदुपस्पर्शनम् ॥ ३०८ ॥ [समिद्देशभेदेपि दिङ्नियमावव्यकत्वम् ] आघारसमि–तियञ्च वा इति – यदाप्याघारसमिदिति समाख्यानादाघारसमाप्ति देशे समित्प्राप्तिः, तदाप्यमेर्दक्षिणत उत्तर- तश्च नियम्यते । 8 दक्षिणामुत्तरामिति नियमात् ॥ [उपदेशपक्षेहेतुः] उपदेशस्तु–पूर्वेणेति–समाख्या बलात्तदन्ते प्राप्तत्वात् ॥ ३०९ ॥ कुत्र ? 2 वा आघारौ -क. मध्येऽग्नेरिति 4 यदा- 7 प्रदेशे-क 1 सकृदुपस्पृश्य परिधिं समिधावूर्ध्वग्रे आदघाति, भरद्वाज (रु) 2 दक्षिणोत्तरत्व मिथ (रु) प्राचौ - ग घ. 6 लिङ्गात् - क ख ग. 8 इदं वाक्यम् - ख. ग. 6 चेत्यन्ये – क ख ग घ व्यातीरक्तकाशषु न दृश्यते । 184 (सू) (भा) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते समावनन्तर्गर्भी दर्भों विधृती कुरुते ॥ ११॥ १७ ।। ३४२ ।। - समौ करोति — छिनात्त । नास्ति ययोर्गर्भस्तावनन्तर्गर्भो ॥ 1 विशो यन्त्रे स्थ इत्यन्तर्वेधुदगग्रे निघाय वसूना५ रुद्राणामादित्याना सदसि सीदेति तयोः प्रस्तरमत्यादधाति ।। १२ ।। १८ ।। ३४३ ॥ 2 अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्य: ।। १३ ।। १९ ।। ३४४ ॥ 3 बर्हिर्मूलेम्य: पुरस्तादतिशयेन हृतानि ॥ [खं ९, सू ४ 6 'जुहूरसि घृताचीत्येतैः " प्रतिमन्त्रमनूचीरस स्पृष्टाः सुचः प्रस्तरे सादयति ॥ १४ ॥ २० ॥ ॥ ३४५ ॥ नवमीखण्डिका ॥ [छिनत्तीतिविवरणोपपत्तिः] (वृ) समौ करोति — छिनत्ति – कुरत इति वचनात् छेदनेन समीकरण विभृत्योः ॥ ३१० ॥ [अभिहृततरपदार्थविवरणम्] (सू) अभिहृततराणीति- बर्हिर्मूलेभ्यो 'यस्मिन् सादयति तस्य ’लेभ्यः परस्तादतिशयेन हृतान्यभिहृततराणि । तरपूशब्दश्रव- जात् ॥ ३१२ ॥ 1 विशो यन्त्रे स्थ इति निधानमन्त्र न करणे, सादयति विशो यन्त्रे स्थ इति कल्पान्तरेषु व्यक्तदर्शनात् (रु) 2 आहवनीयाभिमुख परस्ताद्धृतानि भवन्ति (रु) उ यस्मिन् धातौ सादयति तस्य बर्हि क 4 यत्र धातो प्रस्तरस्साद्यते तद्वर्हिर्मूलेभ्य प्रस्तरमूलानि अभिहृततराणि आहवनीयाभिमुख पश्चाद्धृतानि भवन्ति (रु) 5 जुद्दूरसीत्यनुषक्तरूपनिर्देश उपभृद्धुवयोरपि प्रदर्शनार्थ । (रु) । 6 तैर्मन्त्रैरनूचीरस–क 7 यस्मिन् धातौ सादयति-क खं १०, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल 185 (भा) अनूची–प्राची परस्परेणासघृष्टा । सवोञ्चत् प्रस्तरे । (सू) अपि वा जुहूमेव प्रस्तरे ॥ १॥ २१ ।। ३४६॥ (सू) 'समं मूलैर्मुदा दण्डं करोति । उत्तरेण जुहूदुपश्रुतं प्रतिकृष्टतरामिवाधस्ताद्विधृत्योः । उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामिवोपरिष्टाद्विधृत्योः ।।२॥ २२॥ ॥ ३४७ ॥ (भा) प्रस्तरे नाधस्तद्विधृत्यो उपभृत्प्रभृति कृष्टतरा-अतिशयेन पश्चान्नीता ॥ ( ख) ऋषभोऽस शाक्करो घृताचीना५वनुः प्रियेण नाम्ना प्रिये सदासि सीदेति दक्षिणेन जुहू खुवं ’सादय- त्युत्तरेणोत्तरेण वा ध्रुवाम् ॥ ३ ॥ २३ ॥ ३४८ ॥ [उन्नीतंसादनयम्] (भा) याजमानदर्शनात् स्थास्यपि साद्यते । ( E ) एता असदनिति “चोभिमन्त्रय विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्य (छ) नाधस्ता–आनीता-उपश्रुतोप्यतिशयेनपधानीता भुवा । [स्थाळीखानेमानम् ] याजमान-साद्यते--साद्यमानपात्राभिमन्त्रणयाजमानेषु इय स्थाली इति दर्शनात् ।। 1आस्मिन् पक्षे सर्वासा सादनप्रकारमाह--यथा प्रस्तरमूल जुहुमूल भवति तथा जुहू सादयित्वा तस्या ईषत्प्रकृष्ट –-प्रत्यक्कृष्टामुपश्रुत सादयति । तस्या अपि विप्रकृष्टतरा ध्रुवाम् (रु) 2 तूष्णं आज्यस्थाल्यप्यासाद्या , तस्या अपि याजमानः दर्शनात् (रु). ४ रेणवोत्तरेण वा–क 4खुच इति सखुवा गृह्यन्ते एतावसदता- मिति लिङ्गत् (रु). 5 आज्यानीति च सुग्गतानि , खुचामधिकारात् । कोचत्तु आज्यानीत्यविशेषवचनादाज्यस्थाल्या आसादितत्वाच्च तद्गतस्याप्याभिमन्त्रणमि च्छन्ति । समानजातीयेनेति न्यायेन अङ्गारापोहनादीना प्रवृत्तिक्रम । हविरभि मन्त्रणस्यैव वाचनिकाभिधायित्वादावृक्ति । अभिघारमन्त्रस्तु आग्नेयार्थत्वात् तद्विकारेष्वेव भवति । तत्र च देवतावचिनो द्वितीयमिशब्दस्यैवोह (रू). ध्रुवोपरिष्टाद्विभृत्यो -(सू रा). 86 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १०, सू ४. ज्यानि कपालवत्पुरोडाशादङ्गारानपोह्य खये ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्रयाप्या यतां घृतयोनिराग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व त्वचमक्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाऽ नये जुष्माभिघारयामीत्यानेयं पुरोडाशमभिघार यति तूष्णीमुत्तरम् ॥ ४ ॥ २४ ॥ ३४९ ॥ ]अभिमन्त्रणेविशेषः] (भा) विष्णूनि स्थेति झुग्गतानामेवाज्यानामभिमन्त्रणम् , खुचामधि कृतत्वात् । [अपोहनादिमन्त्राद्युतित] पुरोडाशादङ्गारानपोति मत्रावृत्तिः । सूर्यज्योतिः स्योनत इति च द्रव्यगते प्रकृतत्वात् । [प्रकरणविरोधपरिहारः प्रकरणस्य च बाधात् । [अभिमन्त्रणीयाधिकरणनियमफलम् । (हृ) विष्णूनि–धिकृतत्वादिति—एता असदन्निति द्वचोऽभि- मन्त्रय इति प्रकृतत्वात् । अतो यत्र ध्रुवायामेव ग्रहणमुपसदादौ तत्र विष्ण्वसीति ध्रुवास्थस्यैवाभिमव्रण न स्थालीस्थस्य भरद्वाजमताच्च । N७ पुरोडाशा—न्त्रावृत्तिः-युगपदसम्भवात् । [द्रव्यगतत्वस्वरूपं फलंच] सूर्यज्योति--तत्वात् इते–-अत द्रव्यसम्बोधनरूपत्वा- देकवचनान्तत्वाच्चैकद्रव्याभिधानपरत्वादावृत्तिरनयोः ॥ [प्रकरणविरोधपरिहारोपपात्तिः] प्रकरणस्य च बाधादिति–सूर्यज्योतिरिति न ज्योतिषोऽभि मव्रणम् हविः 'प्रकरणबाधात् । हविषोऽप्यभिसंपर्कज्जयोतिष्टत् ॥ 1 चाबाधात्-ग. घ चा बाधात् अत: अविभवित्वम् १–क 2 बाधप्रसङ्गात्-क, ख से ११, ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल 187 (ख) यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठा मनु यो वितस्थे । आत्मन्वान् सोमघृतवान् हि भूत्वा देवान् गच्छ सुवर्विन्द यजमानाय मह्यम् इति प्रातर्दाहम् ॥ ५॥ २५ ॥ ३५० ॥ (ख) स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि त इति पात्रयानुपस्तीयद्भः प्रथत्रु ध्वनस्य गोपाः श्रुत उद्नाति जनिता मतीना- मित्यपर्यावर्तयन् पुरोडाशमुद्वास्य ॥ ६ ॥ २६ ॥ ॥ ३५१ ॥ दशमीखण्डिका. (ख) वेदेन भस्म प्रमृज्य तास्मिन् सीदामृते 'प्रति तिष्ठ त्रीहीणां मेध सुमनस्यमानः इति पात्र्यां प्रतिष्ठापयति ।। १ ॥ २७ ॥ ३५२ ॥ (ख) ' तूष्णीं यवमयम् ॥ २ ॥ २८॥ ३५३ ॥ (म्) इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् इति ब्रुवेण ° कपालानि प्रत्यज्य देवस्त्वा सविता मध्वा- नक्जिति ब्रुवेण पुरोडाशमनक्ति स्वक्तमकूर्मपृष न्तमपरिवर्ग'मणिकाषम् ॥ ३ ॥ २९ ।। ३५४ सदनकरणमेकस्य कृत्वा उद्वासनादि प्रतिष्ठापनान्तमेकैकस्य करोति । सदन करणायेकैकस्येत्यन्ये। तत प्रातर्दाहमुद्वामयति । (रु) 2 यदा यावन्निर्वपति तदा तूष्णीं प्रतिष्ठापयति त्रीहीणामिति लिङ्गविरोधादिति भाव । एव च विकृतावपि यवमय तूष्णीमिति सिद्ध भवति । (रु) 3 कपालाञ्जनमन्त्रस्य प्रतिकपालयोगमाद्युत्ति” । अविभवादेकैकश कपालानीति तु सत्याषाढ । पुरोडाशप्रहणात् सय्ययोर्न भवत्य लङ्करणम् (रु) 4 कूर्मपृषदिव पृषत् बिन्दुर्यस्य नास्ति स अकूर्मपृषन् , जुम् छान्दस । क्वचित्क्वचित्रानक्तो भवतीत्यर्थ । (रु) 5 पृष्वन्त–क 6 परिवर्ग विच्छेद (रु) 7 निकाष –निकर्षणम् । तौ यथा न भवत तथाऽनीत्यर्थ । णमुलन्तौ वा । णकारश्छान्दस (रु). 188 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामभाष्यभूषिते [खं ११, सू. ६ [मन्त्रावृत्तिपक्षभेदः (भा) योगे योगे कपालाञ्जने मन्त्रावृत्तिः । प्रतिकपाल हिरण्यकेशिनः। अपरिवर्ण–अपरित्यजन् । अणिकाषम् —'अधृषन् । (ढ् ) उपरिष्टादभ्यज्याधस्तादुपानक्ति ।।४॥ ३०॥ ॥ ३५५ ॥ (भा) हस्तेनोपाङ्गनमधस्तात् हिरण्यकेशिमतात् । (ख) चतुहत्रा पौर्णमास्याथ् हवी घ्या'सादयेत्पञ्च होत्रामावास्यायाम् ॥ ५॥ ३१ ।। ३५६ ॥ (भा) असंभवतामासादने मन्त्रावृत्तिः । ( ख) प्रियेण नाम्ना पियश् सद आसीदेति यदन्यद्ध विदर्शपूर्णमासिकेभ्यस्तदेतेनासादयेदिति वि ज्ञायते ॥ ६ ॥ ३२ ॥ ३५७ ॥ [अवृत्तिपक्षयोः पृथगुपपत्तिः] (हृ) योगे योगे–न्त्रावृत्तिः-प्रतिकपालगण मन्त्रावृत्तिः एकपुरो रुडाशप्रयोगेऽपि विद्यमानत्वात् सर्वगणेषु युगपदसम्भवाच्च । प्रतिकपालं-–हिरण्यकेशिनः—अञ्जनस्य कपालसंस्कारार्थ त्वात् प्रतिप्रधानं गुणावृत्तिरिति । अपरिवर्ग–अपरित्यजन्–अविच्छिन्दन्-अस्तोकेनप्रदेशेषु। आणिकाणे- अधृषन्–दुवेण पुरोडाशे । हस्तेनो–कोशिमताच्च—-यद्यपि प्रतिष्ठितम् । असं—वृत्तिः-युगपदासादनासम्भवात् । 1 न घर्षति-क 2 अधस्तादजन हस्तेन पर्यावर्तनप्रतिषेधात् (रु) 8 तात् सूत्रमताच–क + युगापदासादन सर्वेषाम्। असम्भवे त्वावृत्तिर्मन्त्रस्य । (रु) 5 कोचित्तु प्राकृत एव हविरसादने मन्त्रमेत विदधति । तन्निरासार्थमस्य वैकृतत्वप्रदर्शनम् । तेनास्य विकृत्यर्थमुत्पन्नत्वात् द्विबहुष्वनूह । एकवचनं तु अय यज्ञस्समसददित्यादिवद्यज्ञादिरूपेण हविस्समुदायाभिधान द्रष्टव्यम् । (रु) 6 स्तोकेन क स्तकेन स्तोकेन-घ. ख ११, सू ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तृतीय पटल 189 [प्रियेणेत्यस्येहान्हपतौ] (भा) प्रियेणेति विकृत्युत्पन्नत्वादनूहः । आसीदतमासीदतेत्युपदेशः अद्य सुत्यामितिदर्शनात् । (ख) अपरेण मुचः पुरोडाशावासादयति ।।७॥।३३॥३५८॥ (ख) उत्तरौ दोहौ ॥८॥ ३४ ॥ ३५९ ॥ दिनियमे विशेषः मतिभेदादिश्च] (भा) (उत्तरौ । दोहौ पुरोडाशस्य । आग्नेयं प्रथममैन्द्रमुत्तरम् । सुचां केचित् । असंभवे हस्तद्वयेन कर्म । [सर्वहविर्निर्देशरूपत्वप्रियेणेत्यस्य] (हृ) प्रियेणेति –नूहः- सर्वविकृतिथूपदिष्टत्वादेकवचनान्तस्य । अतो हविर्जातिमात्रपरता । [उपदेशपक्षे ऊहस्योत्पातः आसीदतमासीदनादिति -अस्यार्थःविकृत्युत्पन्नत्वेऽपि कचित्समवेताभिधानसंभवे तत्रोहो युक्त । यथा विकृतौ द्वादशाह उत्पन्नस्य श्वस्सुत्यामिन्द्रामिभ्यामिति प्रैषमन्त्रस्य अद्य सुत्यामित्यालेखन इत्यूह्रदर्शनम् तद्वत् प्रियेणेत्यस्याप्यूह इति । स्त्रोतसादनेहेतुः]

  • अपरेणे-सादयतीति-प्रकृतत्वात् ।

दोहोत्तरत्वेमतभेदहेतुः] उत्तरौ–गुत्तरमिति– काचिद्विवेचनात् । खुचां–केचित्-अपरेण सुच’ पुरोडाशावासादयतीति प्रकृतत्वात् [हस्तद्वयस्य कर्माङ्गत्वेमानम्] असंभवे हस्तद्वयेन कर्म-कर्मणे वा मिति लिङ्गादित्युक्तं दोहकुम्भयोर्युगपदासादनासंभवे । 1 कस्मादुत्तरौ ? सुग्भ्य इति ब्रूयात् । तासामेवावधित्वेनाधिकारात् । पुरोडाशाभ्या वा रौद्र उत्तर इत्यादाववधिमत्तया कृतस्याप्यवीधित्वदर्शनात् । () 2 अयं ग्रन्थ लिखितेषु न दृश्यते-रा दृश्यते (सु मात्रे ) के द्वचनात्क काचिद्दर्शनात्-घ 190 श्रीरामाग्निचिह्नात्तसहितधूर्तस्वामिभाष्यभूषिते [खं ११, सू. १०. सू ) अपि वा मध्ये वेद्याः सान्नाय्यकुम्यौ संद धाति पूर्वे भूतमपरं दधि । 'अर्थाने व्युदूहति दक्षिणस्यां श्रोण्यां भूतमासादयत्युत्तरस्यां दाधि ॥ ॥ ९ ॥ ३५ ।। ३६० ॥ (सू) अयं वेदः पृथिवीमन्वविन्ददुहासतीं गहने गरेषु स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञे भूरिकर्मा करोतु इत्यग्रेणोत्तरेण वा ध्रुवां वेदं निधाय वेद्यन्तान् परिस्तीर्य होतृषदनं कल्प यित्व ‘सामिधेनीभ्यः प्रतिपद्यते ॥१०॥३६॥३६१ [वेदनिधानफलम् ; पञ्चम्यन्तार्थः तत्रत्यविशेषश्च ] (आ) वेदा'सादनमुत्तरकर्मार्थम् । सामिधेन्यथै यत्रैष तं वक्तु प्रतिपद्यते । तस्य तदङ्गत्वात्सामिधेनीस्वरः । एकादशी खण्डिका ॥ इति आपस्तम्बगैौतसूत्रधूर्तस्वामिभाष्ये द्वितीयप्रश्ने तृतीय पटल । [सूत्रे कुम्भीसंधानपदार्थः (हृ) सूत्रे कुम्भ्यौ सन्दधातीत्यादि–हस्ते कुम्भ्यौ धृत्व वेदि मध्ये सकृत्सशिष्य आनन्तरं विभज्य प्रापयति । [उत्तरकर्मार्थमित्यस्याशयः ] वेदासा –र्मार्थम्- तच्छासनाभिमर्शने कृते भाष्यकारेणाने वैश्वानरे साकमेधेषु वरुणप्रघासेषु च तथा क्रमोपदेशात् । [सूत्रारम्भप्रयोजन अध्याहारोपपतिश्च] सामिधेन्यथा – प्रतिपद्यते – प्रैषस्यानन्तरविधानादेवा 1 हस्तस्थेएव कुम्भ्यौ सकृद्वेदिमध्ये संश्लेष्य ततस्ते व्युदूहति–विभज्य गमयति (रु) 2 वेदिं परिस्तीर्थेति यावानर्थ तावानेव वेद्यन्तान् परिस्तीर्येत । यद्वा यत्र हवीषि सादितानि तान् वेदिप्रदेशानित्यर्थ । तथा सनि महावेयामपि परितो हवषीद स्तरणं न परितो वेदािमिति सद्ध भवति (रु) ४ तदर्थमिध्मा धानादि प्रक्रमते (रु) + वेदनिधानमु –घ 5 अय वृत्तिग्रन्थ (श रा ) मात्रे व्श्यते न लिखितेष खं १२, सू. ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 191 (स्) अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति ‘समिध्यमानायानुब्रूहीति वा ॥१ ॥ १ ॥३६२ । (सू) पञ्चदश सामिधेनीरन्वाह ।। २॥ २।। ३६३। [ पाश्चदश्यपुनरुक्तिफलम्] (भा) ‘पाचदश्यस्य सिद्धत्वात्पुनर्वचनाद्रुहुयाजिनोऽपि पञ्चदश लभ्यन्त इत्युपदेशः ॥ (सू) त्रीस्तृचानित्युक्तम् ॥ ३ ॥ ३ ॥ ३६४ ॥ () नन्तरप्रयोगे सिद्धेऽपि सूत्रारम्भप्रयोजन पुरस्तात्सामिधेनीनां होतेत्यव स्थानान्तस्यास्मिन् काले प्राक्प्रैषात् प्रयोगार्थं सामिधेनीभ्यः प्रतिपद्यत इति सामिधेन्यारम्भोपदेशात् ९ प्रैषस्य'तदारम्भत्वा त वक्तुमित्यध्याहार ॥ [अत्रविवक्षितः स्वरः खरोक्तिभावश्च] तस्य तदङ्गत्वात्सामिधेनीस्वर इति-तदङ्गत्वात् तस्य प्रैषस्य अङ्गत्वात् । सामिधेनीस्वरः रा । आश्रावणादीनामपि तद्देशस्वर एवेति । दर्शितम् । तथाचोक्तम्— उच्चैर्वैश्वानरस्याश्रावयतीत्यत्र । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीयेप्रश्ने तृतीय पटल ॥ पञ्चदश्यपुनरुक्तिफलववरणम्] पाञ्चदश्यस्य--इत्युपदेशः—-अस्यार्थ –पञ्चदशसामिधेन्ये दर्शपूर्णमासयोरिति सिद्धे पञ्चदशत्वे पञ्चदशसामिधेनीरिति पुनर्वचनात् बहुयाजिनोऽपि पञ्चदशसङ्कया लभ्यते विकल्पेनेत्युपदेशः । 1 जूहीत्यूकार प्लावयितव्य (रु) 2होतेति शेष । परिभाषायामय पञ्चदशकल्प सर्वेषामविशेषेक । स एवात्रानूदितो वक्ष्यमाणं कल्पैर्विकल्पार्थम् । तेन राजन्यवैश्यबहुलाजिकल्पैरपि स विकल्पते (रु) 8 समिध्यमानयेतिवा–क + I पञ्चदशस्य सिद्धत्वात् (मु रा ) II पाञ्चदश्य सिद्धताम्—क 5 त्रींस्तृचा- नित्यनुवाके नित्या काम्य नैमित्तिकाश्च सामिधेनीकल्पा उता. तेऽपि यथ ब्राह्मणमनुसंधेया इत्यर्थ (रु) ४ प्राणैषप्रयोगार्थ –क. म पंषस्य च-घ 8 म्भकत्व-क 192 श्रीरामान्निचिद्वत्तिसहितधूर्तस्वामिभाष्य [खं ११, सू. ९ [तृचविभागः (भा) त्रीस्तृचानित्युक्त ब्राह्मणे । तस्यार्थः ,–राजन्यस्य त्रयस्तृचाः । प्रथमा सामन्वंस्तृचः त्व वरुण इत्युतमा त्रिष्टुप् । ईडे अमिमिति गायत्री । प्रवोवाजीया ॥ (भा) उत्तरा समिध्यमानोऽमृतस्य राजसीति जगती परीधानीयाया परा वैश्यस्य । काम्येष्वेकविशत्यादिषु प्रथमाया उत्तरे द्वे इंडे अमि- [श्रीनित्यादिभष्याविबरणम् ] (द्) त्रीस्तृचानित्युक्तं ब्राह्मणे--तस्यार्थः--राजन्यस्य ?-. त्रिष्टुप्--प्रथम * प्रवोवाजीया त्रिरभ्यस्ता । सामन्वान् तृचोऽम आयाहि वीतय इति तिस्र ऋचः । अयज्ञो वा एष योऽसामेति साम- संस्तवात् । त्वं वरुण ६ इत्यनुष्टुप् । अनया त्रिरभ्यस्तया परिदध्यात् । एव त्रयस्तृचा पञ्चदशानुब्रूयाद्राजन्यस्येत्यस्मिन् पक्षे त्व वरुण इति वसिष्ठराजन्यानां परीधानीयेत्येतावान् विशेषः । प्रकृतितो राज न्यस्य कल्पद्वयम् नित्यम् । आजुहोतेति गायत्र्या परिघानं नित्यम् ब्रह्मवर्चसकामस्यानन्तयात् ॥ (ड) ईडे आग्निमिति – वैश्यस्य – सप्तदशनुब्रूयाद्वैश्यस्येत्यत्र ईडे अभिमिति गायत्री प्रवोवाजीयाया उत्तरा प्रवोवाजीया त्रिरभ्यस्ता ईडे आर्म विपाश्वतामिति सकृत् । अग्न आयाहि वीतय इत्यादि समानमाजुहोतेत्यन्तम् । आजुहोता च सकृदस्याः परिधानीयायाः। परया समिध्यमानो अमृतस्य राजसीति बहुचपठितया परिदध्या त्रिरभ्यस्तया । काम्येष्वेक~~त्रयस्तृचाः--ईडे अभिं विपश्चितम् अने 1 वाजीयाया–घ 2 राजन्यस्य त्रयस्तृचा -(मु रा) ४ म (मु. रा) 4 वजा इत्यस्य त्रिरभ्यासादेकस्तूच आयाहि-(सु. रा) 5 इत्युत्तरात्रिष्टुप् (मु रा) त्रिस्तृचा नित्युक्तम्-ब्राह्मणे । तस्यार्थे –राजन्यस्य त्रयस्तृचा 8 त्यत्र प्रवो वाजीया त्रिरभ्यस्ता (मु रा) ख १२ स्, ३] । आपस्तम्बश्रौतसूत्रे द्वितयेप्रश्ने तुरीयः पटलः 19B [तृचविभागः पक्षभेदेनं उपदेशमतं च] (भा) मिति सामन्वदुत्तरा त्वाममे पुष्करादधीति त्रयस्तृचाः । आमिममं [तृचविभागविवरणम् / (वृ) शकेम ते वयम् इति ते , सामन्वानम् आयाहि वीतय इति तृच. उत्तरा इडेन्यो नमस्ये इत्येका त्वामग्ने पुष्करादधाति त्रयस्तृचाः आजुहतेति परिधानीया वसिष्ठराजन्ययोः स्व वरुण इत्येकविंशतिपक्षे । उपरितनपक्षेष्वप्येते एव परिधानीये । चतुर्विंशतिपक्षे पूर्वस्मादये विशेष ,-तृचेभ्य ऊध्र्वे वृषो अभिरित्याद्यमेिं ऍतमित्यन्तमुक्तं आजुहोतेति परिधानीये व्यवस्थया ॥ अग्निमग्न इत्येकादशाष्टम्य। इति--एकादशसु यावद- पोक्षितम् निवेशयेदित्यर्थ । त्रि शतमनुब्रूयादित्यस्मिन् पक्षे ' पूर्ववदामेिं दूतमस्यन्तमुक्तं अनिमग्न इत्येकादशसु प्रथमौ द्वौ तृचौ आजुहोतेति परिधानीया । द्वात्रिश्शतमनुब्रूयादित्यत्र विशेषः,-पूर्ववदर्भि दूतमित्युक्तं अभिममिमित्याद्यष्टावनुब्रूयात् तत’ परिधानीया। षत्रि- शपक्षेऽपि पूर्ववदग्निमित्येकादशापि प्रयोज्या समिध्यमानो अध्रे इति चोक्तृ परिधानीय । चतुश्चत्वारिंशतमित्यत्र विशेषः - समिध्यमानवस्य उपरि पृथुपाजा इत्यादि बदृचोक्ता अष्टावुक्तं परिधनीया । = 1 पूर्ववदग्निमग्न इत्येकादशापि प्रयोज्या समिध्यमानो (सु रा) 2 पृथु पाजा इत्यष्टौ समिध्यमानवत्य इति (मु रा) 8 शपक्षे पूर्ववत्पृथुपाज इत्यष्टा- बुक् दशतयीभ्य (सु रा ) ROUTHA VOL It 18 164 श्रीरामाभिचित्तिसहिंतधूर्तस्वामिभाष्यभूषिते [बृ. १२, सू. ३. (भा) इत्येकादशाष्टम्या ’ । ‘एतासां यथार्थमागमस्स्यात् । सर्वाणि छन्दासति गायत्री त्रिष्टुब्जगत्यो बहुयाजिन । अपरिमितमिति 3 बहुया जिन एव नित्यादधिक प्रीतानां चान्यतम कल्प" । केचिदष्टाचत्वारि 10 (हृ) अष्टाचत्वारिशत्पक्षे पूर्ववत् पृथुपाजा इत्यष्टावुक्ा ६ दाशत यीभ्य आमेच्यो गायत्रयश्चतस्र आगमयितव्याः *परिधानीया. & एका दशाष्टम्या अष्टौ समिध्यमानवत्या इति परत इत्यर्थः । एतासां स्यादिति उक्तार्थमेतासामेव निवेश " सूत्रान्तर- वचनात् । सर्वाणि--याजिनः-सोमयाजी–बहुयाजी । 'तस्य गायत्रय- दीनि छन्दांसि अवरुद्धानि यो बहुयाति सवनत्रयेण । गायत्री त्रिष्टुब्जगतीनां प्राप्तयभिप्रायेणोक्तत्वात् । अपरिमितवचनेऽपि त्रयाणा मेव छन्दसामनुवचनम् । । अपरिमित-नित्यात्-मः कल्प इति ब्राह्मणादीनां नित्या- घिकारोक्तपञ्चदशादि । सख्यासु स्वाधिकारप्राप्तसख्याया 18 अधिक मुपरिमित प्रकृतसख्यानामप्यविशेषेणोक्तस्वात् बहुयाजिनोऽपि प्राप्तिः। उपदेशमतेन बहुयाजिनोऽपि पञ्चदशसह्यायाः पूर्वमुक्तत्वाच्च ॥ केचिदष्टाचत्वारि शतपरम्– अपरिमितत्वात् । 1 शाष्टाभ्य इति (मु रा.) 2 पृथुपाजा इत्यष्टौ समिध्यमानवत्या -ग ४ याजिनमेव नित्यादधिक 4 चत्वारिशतपरम्-स्ख. ग घ 5 दाशतेभ्यः क 6तत परि-घ एतदादि न दृश्यते-घ 8 नीयाएतासा-दिति-उकार्य (ख रा) १ एतासामेव नि–घ एतासा यथार्थमागमस्स्यादित्युकार्थ-क. 10 एतदादि वचनमित्यन्त-घ-पुस्तके दृश्यते-क–पुस्तके च 11 प्राप्ताया अधिक -घ 12 संख्यास्वाधिकारप्राप्ताया अधिक (मु रा) 18 अधिकमपार मितम्-घ 14 प्राकृत सं (मु रा) म्लं, १२, सु ७ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटेल 195 (भा) शतः परम् । युक्ष्वाहीत्येवमादीनामानेयाना गायत्रीणामागमः। स्त्रियम्तेन यद्गायत्रच इति । परीधानीयाया पुरस्तात् क्षेप इत्युपदेश ॥ (सू) प्रणवे प्रणवे समिधमादधाति ॥ ४ ॥ ४ ॥ ॥ ३६५ ।। (सू) सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते * प्रति- हममानासु प्रकृतिवत् ॥ ५॥ ५॥ ३६६ ॥ (सू) समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमि- धमवाशिष्य सर्वमिमशेषमभ्यादधाति । परिधानी यायां वा ॥ ६ ॥ ६ ॥ ३६७ ।। (सू) वेदेनाग्निं + त्रिरुपवाज्य स्रवेण ध्रुवाया औज्य मादाय वेदेनोपयम्यासीन उत्तर परिघिसन्धि मन्ववहृत्य प्रजापतिं मनसा % ध्यायन् (ङ्) युक्ष्वाही–मागमः - आवापस्थान इत्याहु । स्त्रियस्तेन गायत्रथ इति–सिद्धवदनुवादात् गायत्रीणा माझेयानामस्मच्छाखोक्तानां युक्ष्वाहीत्यादीनामागम ॥ [उपदेशमतोपयाति] परिधानीया इत्युपदेशः - आगन्तूनामन्ते . निवेश इति । 'तेन मन्त्रास्त्रिष्टुब्जगत्यः षट्प्रयोज्या इति पूर्वेषा 1 वृद्धिहासौ पञ्चदशापेक्षया (रु ) 2 प्रकृत्या–पावदश्येन तुल्यमित्यर्थ । एतदुक्क भवति त्रींस्तृचाननुब्रूयात् एका सामिधेनीं त्रिरन्वाहेत्यादिषु सामिधेनीहासेन समिधामपि हास उक्त । किंतु ता दशैव समशो विभज्याधेया इति । वक्ष्यति च पित्र/या समश इध्मं वैध विभज्य त्रिरादधातीति । परिधानीयायामाघेग्नाश्शिष्टा इत्यन्ये (रु) ४ परिधानीयोत्तमा ऋक् (रु) 4 उपवाजनमुपवीजनम् तच्चादृष्टार्थं नतु दीप्तयर्थं त्रिरितिनियमात् । उदकमुपवाज्येत्यवभृथे सत्यषाढवचनाच्च । तस्म- दवभृथेऽपीष्यते (रु) 5तेन मार्गेण प्रपद्य (रु ) 8 देवतात्वेन (रु). ॥ इति पूर्वेषा ध्म–क घ. 13* 196 श्रीरामादिचिहृतिसहितधूर्तस्वामिभाष्यभूषिते [खं १२, स ७ (सू ) दाक्षिणाप्राञ्चमृद्धं सन्ततं ज्योतिष्मत्याशरमां घारयन् सर्वाणीष्मकाष्ठानि सस्पर्शयति ॥ ७ ॥ ७ ॥ ३६८ ॥ [उपवाजनोक्तिस्वारस्यम् संस्पर्शनेऽन्यपक्षः य.नाकारश्च] (भा) उपवाजन दीप्तयर्थम् । तस्मान्नावभृथे । अन्ववहृत्य प्रवेश्य । तेन “ सन्धिना सस्पर्शनं केचित् । मनसा ध्यान प्रजापतये स्वाहेति । (ङ्) कळस’क्रमाबाधाय परिधानीयायाश्च नियतस्वात् समिध्यमानवतीं सामद्धवतीं चेति 5 न्यायो 8 धाशब्दबोधितास्वेवेत्युपदेशाभिप्रायः । अत्र बहुचपरितानामागमपक्ष। सूत्रकारेणाप्युपदेशादितराणीत्यर्क'कारात् बह्वचशेषत्वादस्मदीयहौत्रस्य । [प्रतिद्वसमानास्विति सूत्रार्थः प्रतिद्वसमानासु प्रकृतिवदिति-अस्यार्थ. , “-एकवि५शति- मिध्मदारूणि भवन्ति पञ्चदशेषमदारूण्यभ्यदधातति प्रकृतौ नियमात् काष्ठसद्धयाप्यङ्गभूता । पञ्चदशसामिधेनीरन्वाहेति सामिधेनसङ्कया च विहिता । एका & सामिधेनी त्रिरन्वाहेत्यादौ सामघनसिङ्याबाधेऽपि समश इध्मं ५ त्रैधं विभज्येति काष्ठसङ्गचाया ० अप्यबाधितत्वात् यावसामिधेनीसङ्कयामादाय परिधानीयायां शेषाधान कर्तव्यमिति ॥ [उपवाजनपदार्थः उपवाजी-केचित्-परिधिसंघिसस्पर्शनम् । [ध्यानाकारेप्रमणम्. मनसा–स्वाहेति-–होमत्वात् स्वाहाकारप्राप्तेः तद्योगाच्चतुर्थ न्तस्य प्रजापतेर्यानम् । ज्योतिष्मत्याधारमिति ज्वलत्यभौ । आधारयन्–हर्षिधारा कुर्वन् (४) ५ प्रदेश्य-ध. 8 सन्धीनाम्-ग. • क्रमबाधाय (सु रा) 5 न्याय्यक 8 धाय्या ( सु रा) । करणत्-क स्व. ग 8 सामिधेनीनाम् (मु रा). 9 नैधमितिकाष्ठ- क. ध. 10 अबाधि तत्वान्-घ. 11 शेषकाष्ठाधानम् (सु. रा) 12 स्पर्शनम्-क. परिधिस्पर्शनम् घ. 19पतये ? ध्यानम्-क 11 डै १२, सू ५] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीयः पटलः 197 (ख) 'आघारयोर्वदत्यूजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यतिषक्तौ वा ॥८॥८।।३६९ ॥ [व्यतिषङ्गपदार्थः (भा) व्यतिषङ्गस्ससर्गः ॥ (8) स्रवेणाज्यस्थाल्या आज्यमादाय आप्यायतां ध्रुवा घृतेने’त्यवदायावदाय ध्रुवामाप्याययतीति ॐ सार्वत्रिकम् ॥ ९॥ ९॥ ३७० ॥ [ओप्साधुवाग्रहणफले आप्यायनं न चरौ] (भा) प्रतिध्रुवमाप्यायन वीप्सावचनात् । सार्वत्रिकवचनाद्दर्शपूर्ण व्याख्येयप्रदर्शनं क्कचित्ताद्विकल्पश्च] (हृ) व्यतिषङ्गस्संस इति–व्यतिषक्तावव्यतिषक्ते वेति सूत्रे

  • व्यतिषङ्गशब्दस्यार्थः । प्राञ्चौ 6 तिर्यथावित्यत्र व्यतिष

विकल्पेन ॥ [साकारः] प्रतिस्रवमाप्यायनं वीप्सावचनात्--अवदायावदायेति । [अन्यत्रपक्ष(न्तरम्] सार्वत्रिक-न्यत्रापीति-केचिदन्यत्राभिपूरणमिच्छन्ति ; अग्नौ दीक्षाहुतिषु भाष्यकारेणोक्तत्वात् । 1 आधारयोरेतान् विकल्पान् वदति ब्राह्मणम् अजू प्राधावित्येक पक्ष तिर्यौ मिथे व्यतिषक्ताविति द्वितीय । तवेवाभ्यतिषक्तावृ इति तृतीय (रु) त्यवदाय ध्रुवा–क 8न केवलमाघारे , किन्तु सर्वेष्वेव कर्मसु यत्र भौवादवडती त्यर्थ । मन्त्रस्तु प्रकरणादैष्टिक एवाप्यायन इत्येके (रु) 4 व्यतिषकार्थ -क. 5 शब्दार्थ (सु रा ) ० तिर्यश्चौ वेत्यत्र-घ. 198 श्रीरामाभिचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १३, सू १ (भा) मासाभ्यामन्यत्रापि । ध्रुवाग्रहणा द्वामेव । ध्रुवाकार्येऽपि चरावभिपूरणमेव यावदर्थमित्यतो नाप्याय्यते ॥ (सू) अऔत्परिधीश्चानिं च त्रिस्त्रिस्संमृडीति संग्रे- ष्यति ॥ १० ॥ १० ॥ ३७१ ॥ ॥ द्वादशी खण्डिका ॥ (सू) इध्मसंनहनैस्सह स्फ्यैरऋते स्फ्यैर्वाऽsीध्रोऽ 'नुपरिक्रामं परिधीन् यथापरिधतमन्वग्रं त्रिस्त्रिस्संमृज्य अने वाजजिद्वाजं त्वा सरिच्यन्तं वाजें जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमाज्येभिमन्नदमनाद्यायेति त्रिरतिं प्राश्वम् ॥ १ ॥ ११ ॥ ३७२ ॥ == = = = = = = = = (वृ) ध्रुवाग्रहणाचूंवामेवॐ आप्याय ‘यन्ति । [आप्ययनांनषेधस्थलवेवरणम्] धृवाकार्येऽपि- नाप्यायत इति– प्रायणीयायामाज्येन चरु- मभिपूर्येता देवता यजतीत्यस्मिन्पक्षे नाप्यायनम् । एवं गृहमेधीये ओदनयोर्निग्ने कृत्वेत्यत्र अभिपूरणमेव सर्वत्राभिपूरणम् न प्रत्यवदान अर्यलक्षणत्वात् । - ---


- = क 1 अनुपरिकामं-त त परिधिदेश गत्वा (रु). 2 मन्-क यथापरि धित-येन क्रमेण परिहितास्तेन क्रमेण (रु) 10 अन्व-मूलादारभ्याऽऽप्रात् (रु). 5प्याययति-क घ. 6नाप्याय्यत इति-ग. घ. नप्याययत इति ( सु. २) 7 नियमेन कु-घ. खं १३, सू २.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटलः 199 [स्फयमात्रेणापि सेमार्गलाभः सेमार्गान्तर च] (भा) स्फ्योऽपि समार्गार्थः । तस्मादवभृथे तेन समार्गः। अनु- परिक्राम--गत्वा गत्वा तस्य तस्य समीपम् , अनैकस्थः । यथा परिधित तथा अन्वग्रम्-अग्रे क्रियापरिसमाप्तिः। अभिमसीदित्यपि ‘लभ्यते । तदाग्नेः पूर्वम् ॥ ११४ ॥ (ख) भुवनमसीत्यग्रेण ध्रुवां जुहू वाऽ*ञ्जलिं कृत्वा जुद्देहीति जुहूमादत्त उपभृदेहीत्युपश्रुतम् ।। ॥ २॥ १२ ॥ ३७३ ।। [स्फ्ये सेमार्गार्थत्वाविरोधः] (€) स्फ्योऽपि संमार्गार्थ इति ;~-न सहयोगात् स्फ्यस्य प्राधान्यम् । [अन्यथा अवभृथे तदभावः तस्मादवभृथे तेन सम्मार्गः ;--संनहनाभावेऽपि । अनुपरि—धितं तथा ;-परिधानक्रमेण । अन्वग्रं लभ्यते ;-अभिमसीत्रित्रिस्सम्मृद्वीति ब्रायणो क्तत्वात् तदपि विकल्पेन लभ्यते । [अग्नेः पूर्वमिति पक्षेऽपि परिधिसंमार्गः तदाऽग्नेः पूर्वम् ;--सम्मार्ग । * अस्मिन्नपि पक्षे परिधीन् समाष्टति पश्चाद्विधानात् पश्चात्परिघिसम्मार्गः ॥ 1 नैकत्रस्थ (सु पु ) 2 लभ्यते इत्यन्त एव-घ 3 अजलि राहवनीयसस्कारार्थ तस्मा एव नमस्करोतीति मत्रविधािवाक्यशेषात् आहवनी- याञ्जलिं करोतीति भारद्वाजवचनाच्च । दक्षिणस्य व्यापृतत्वात् सव्येनादानमुपभुत , तथा बौधायनोतेश्च (रु) 4 तस्मिन्-क 200 श्रीरामानिचिदृत्तिसाहितधूर्तस्वामिभाष्यभूषिते । [खें. १३, सू २ [अजलेर्नमस्कारार्थता, भुवनंयज्ञःप्रथनंयष्टःअवभृतेप्यूहः तत्रोपदेशपक्षश्च] (भा) नम इति लिङ्गात् "नमस्कारार्थेऽञ्जलि । भुवनमसीति यज्ञाभिधानम् । विप्रथस्वेति यजमानस्य । अतोऽवभृथे आपो यष्ट्रय इत्येतावानृह । न तूपदेशः । [अजलेर्नमस्कारार्थत्वविवरणम्] () नम इति—थोंऽञ्जलिर्भरिति ;-जुहं वाऽञ्जलि कृत्वेत्यत्र आहवनीयाभिमुखमञ्जलिं कृत्वा तन्नमस्कुर्यात् । अने यष्टरिद नम इति लिनुत् । तस्मा एव नमस्करोतीति वाक्यशेषाच्च । [भुवनं नेहाग्निरित्यत्रहेतुः] भुवनमसीति यज्ञाभिधानम्’--नाभेः । यज्ञो वै भुवनं इति वाक्यशेषात् । [विप्रथनस्य यजमानविषयत्वोपपत्ति ] विप्रथस्वेति यजमानस्य ;--* प्रधानाभिधानम् , यजमानं प्रजया पशुभिः प्रथयस्वेति यज्ञसबोधनम् । यज्ञ एव । यजमनं प्रजया पशुभि 5 प्रथयतीति वाक्यशेषात् । ° प्रथस्व-प्रथयस्वेत्यर्थ . [अवभृथेऽङ्गले. ऊहस्य चोपपात्तिः] अतो-त्येतावनूहः ;-अतोऽवभृथेऽप्यविकारेणाञ्जलिकरणम् । & यजमानप्रथनाशसनपरत्वान्मत्रस्य । एष हि देवेभ्यो हव्यं भरतीति हविर्भरणद्वारेण आहवनीयस्य यष्ट्टत्वात् अमिवै देवाना यष्टेति च वाक्यशेषात् यज्ञकर्तृरूपाहवनीयाभिधानस्य विवक्षितत्वात् तत्स्थानापन्ना °स्वप्यवभृथे आपो यश्च इयेतावान्हू ॥ [विनाप्यूहं प्रयोग इति उपदेशपक्षोपपात्ति ] न तूपदेशः ---अनेयेष्टत्वस्य भाक्तत्वात् यज्ञफलाशासनपरत्वा 1 नमस्कारार्थं च लिखति ?~~ख ग घ 2 थंजलि –क 8 रिति , आहव नीया–क घ 4 प्रधनाभिधानम्-क ख ग घ 6 पशुभिरितिवाक्य-क 6 विप्र थस्व–विशेषेण-क. 7 थे अविकारेण-घ. 8 यजमानस्य प्र-क १ स्वप्सु अ-घ. ख १३, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 201 ( ख) सुयमे मे अद्य घृताची भूयस्तथ्स्वावृतौ स्रपावृतावित्युपभृति जुहूमत्यादधाति "। मुखतोः भिहृत्य मुखत ऽउपावहरति सर्वत्रैवमत्याधानो- पावहरणे ’ भवतः ॥ ३ । १३ । ३७४ ॥ [अत्याधानादमन्त्रकता] (भा) अत्याधानोपावहरणग्रहणानि तूष्णीमन्यत्र । (सू) न च ‘सशिञ्जयति नाभिदेशे च सुचौ धारयति ॥ ४ ।। १४ ।। ३७५॥ (हृ) मग्नस्य अवभृथेऽप्यनूढेन प्रयोग इति । तुशब्दात्पूर्वपक्षव्यावृत्तिः । देवताभेरभिधायकोऽभिशब्दः वरुणप्रघासावभथ दर्शितत्वात् । एष हि देवेभ्यो हव्य ४ भरतीति अग्निर्वै देवानां यष्टेति देवतायामुपपद्यते नाधिकरणेऽसौ। स्थलजलाद्यधिकरणेषु तत्तद्देवताभ्यश्च इयमान हवि देवताभिरेव वहति तस्मादवभृथेष्वपि तस्यैवाभिधानमिति ॥ ११५ ।। ।। ३३९ ।। [अन्यायाधानपदयोरर्थः भाष्याशयश्व] अत्यधानमन्यत्रोते–आधारादन्यत्र जुहूपभृतोषंहण- मस्याधनम् । उपावहरण च तूष्णीम् । उपावहरणमत्राभावेऽप्यनास्थया भाष्ये निर्देश । आघार एव मन्त्रोपदेशात् अन्येषां तत्प्रकृतित्वाभावात् तूष्णी क्रियामात्रानुष्ठानम् । अथवा मुखतोऽभिहृत्य मुखत उपावहर तीति क्रियाप्रकारमात्रमुपदिश्यातिदेशात् समनन्तरवाक्यस्थस्यातिदेशो युक्त इति 1अत्यादधाति--स्थापयति (रु) 2 मुखेनाभिहृत्य-अभिमुखे कृत्वा (छ) उपावहरति---अपादत्ते (रु) हरतीति–ख. 4 मन्त्रस्तु प्रकरणादाख़रार्थ एवेर्यो नान्यत्र (रु). 5 शब्दाययाति (रु) 6 वहतीति–क 7 यौहूय-ध. 202 श्रीरामानिचिदुत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १३, . [शिञ्जनस्वरूपं असंशिजनधारणयोः सार्वत्रिकत्व च] (भा) न च । सशिञ्जयति--न च शब्द करोति। असंशिञ्जन धारणयोः सार्वत्रिकत्व ' च । शन्दात् ॥ (ख) अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण सुवो- परेण मध्यमं परिधि 'मनवक्रामं प्रस्तरं 'दक्षिणेन पदा दक्षिणाऽतिक्रामत्युदक्सव्येन ॥५॥ १५॥ ॥ ३७६ ।। (भा) अनवक्रमं -अनवक्रम्यानवक्रम्य । ( ख) एतद्वा ‘विपरीतम् ।। ६ ।। १६ ॥॥ ३७७ ॥ (सू) विष्णोः स्थानमसीत्यवतिष्ठते ॥ ७॥ १७ ॥ ॥ ३७८॥ शिञ्जनसंभवः ] (ह्) न च शब्दं करोति–पात्रसघट्टनेन । [सार्वत्रिकत्वलाभ ] असंशिञ्जन-शब्दादिति–चशब्दात्सर्वत्रेत्यनुषज्यते ॥ [णमुलन्ताशयः] अनवक्रम-अनवक्रम्यानवक्रम्य-णमुलर्थः पनपन्यम् सर्वातिक्रमणाभिप्रायेण ॥ 1 कत्वम् इत्येव वाक्यान्त -क घ. 2 क्रमन् प्र-ख. अनवक्र मम्–पदा प्रस्तरमनवक्रम्य (रु) ४ दक्षिणेन सव्येनेति तयौ प्राथम्यनियम अनवक्रममित्याभीक्ष्ण्यवचनात् । अयमपि अत्रव सार्वत्रिक विधि (8)

  1. सभ्येनातिक्रम्य दक्षिणेन प्रत्याक्रामतीत्यर्थ (छ) 5 (अनवकमम् , सुचोऽप्रेण

मध्यमं परिधिसपेरेण प्रस्तरमनतिक्रामन् यथा भवति तथा दक्षिणतो गत्वेत्यर्थ ख १४, सू २ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 203 (स्) अन्तर्वेदि दाक्षिणः पादो भवत्यवश्व ' स्सव्यः । अथोवंस्तिष्ठन् दक्षिणं परिधिसंधिमन्ववहृत्य ॥ ८॥ १८।। ३७९ ॥ ॥ त्रयोदशीखण्डिका ॥ ( सू) समारभ्यो'ध्र्वो अध्वर इति प्राञ्चमुदञ्चमृजु संततं ज्योतिष्मत्याघरमाघारयन् सर्वाणीष्म काष्ठानि सञ्स्पर्शयति ॥ १ ॥ १९ ॥ ३८० ॥ (भा) ज्योतिष्मति-ज्वलति । (ख) यं कामयेत * प्रमायुकस्स्यादिति जिज्ञे तस्येत्यु- क्तम् । २ । २० ॥ ३८१ ॥ [जिह्मत्वोकयर्थवादत्वम्] (भा) जिज्ञो वक्रः । उर्वमृजुरिति कर्तृवाद ॥ [सौत्रस्य प्राञ्चमुदञ्चमित्यस्यार्थः (यू) प्राश्च मुदधमिति–कोणदिगभिप्रायेण , ऋजू प्रायौ । इत्युक्तत्वात् । [आघार्यान्वारम्भणं मानं च] ज्योतिष्मति-ज्वलति–अत्राघार्यद्रव्यस्य यजमानान्वारम्भणम् आघारमाघार्यमाणमनुसमारभ्येति दर्शनात् । [कामनोक्तेः फलितार्थ शब्दसाधुत्वं च] जिह्म तस्येत्यक्त ब्राह्मणे जिलः-वादः-ऊध्र्वमाघार्यं विच्छिन्द्यादित्यापूर्वता जिह्म ता च कर्तृविशेषणे । यथा जिझ यथा चोध्र्व अवक्र भवति तथा । दक्षिणावधं -तत्पार्जिणसस्टुष्टाङ्गुलेल (रु) 2उर्व–अश्रङ्क (रु) 3 प्रमा युक -मरणधर्मा। जिह्म-वक्रम् ब्राह्मणप्रदर्शनमृजुत्वादरार्थम् (३) 204 श्रीरामान्निचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [बृ १४, सू ९ ( सू) ऊध्र्व 'माघार्य विच्छिन्द्याद्वेष्यस्य ॥ । ३ ॥ ॥ २१॥ ३८२ ॥ (सू) ’व्युषण्वा ।। ४॥ २२ ॥ ३८३ ॥ [स्त्रद्वयसंपिण्डितार्थः (भा) — वृषण्व-विकिरन्मनसा शत्रु ध्यात्वा ।। (ख) न्यधं वृष्टिकामस्य ॥ ५॥ २३ ॥ ३८४ ॥ (सू) ‘द्वेष्यस्येत्येके ।।६॥ २४ ॥ ३८५ ॥ (ख) ऊध्र्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनां जुहुयात् ॥ ७॥ २५ ॥ ३८६ ॥ (ख) अपि वा ‘नाघारयेत्पूर्वार्धे मध्ये पश्वधं वा जुहुयात् ॥ ८॥ २६ ॥ ३८७ ॥ (सू ) हुत्वा' ऽभिप्राणिति ।। ९॥ २७ ॥ ३८८ ॥ - - - - - - - - - (ख) तिष्ठन् जुहुयादित्यध्या*हृत्य अजिह्ममुर्वमित्यचस्थानक्रियाविशे षणत्वात्कर्मत्वनपुसकत्वे । [विकिरण विवरणेन भाष्यार्थ ] वृषण्वन्-ध्यात्वा–ऊध्र्वमघार्यं विच्छिन्द्याद्वेष्यस्य ""यज मान मनसा ध्यात्वा विकिरन् प्रशिथिलमाहुतिं जुहुयात् ॥ 1 नाभिदेशादूर्वसुहृहीतया खुचाधारामारभ्य मध्येविच्छिन्द्यात् (रु). 2वृष- एव। १–क ख इत इतो विकिरन्वा धारा विच्छिन्द्यादित्यर्थ । णकारश्छान्दस । यजमानस्याद्वेष्यत्वाचैवं विच्छेत्तव्यमिति भाव (रु). 8 I वृषण्वन् ? विकिरन्- II वृषण्वान् विकिरन् (मु पु) +न्यश्चि—ख न्यर्च-नाभिदेशात्रीचै (रु) 5 नीचैराघारो दृष्यस्य , तस्माद्वर्जनीय इत्येके (रु) 6नाधारयेदित्याघारगुणप्रति- षेध । दीर्षधारादिसंयोगादयो धर्मा न भवन्तीत्यर्थ (च) । अभिप्राणिति-आधा रस्येपरि श्वसिति (रु). 8 व्याहृत्यम्-क ! त्वत्कर्मनपुंसकत्वे-क. 10 डे स्येत्यत्र द्रुष्यम्-क, ख १४, सू ११ ] आपस्तम्बश्रौतसूत्रे द्वि तथैप्रश्ने तुरीय पटल 20b [अभिप्राणने कर्म] (भा) हुत्वाऽ' भिप्राणनमाघारस्य ॥ (सू ) वृहद् इति खुचनुत्रुह्य पाहि मांऽने दुश्चरिता- दीमा सुचरिते भजेत्यसङस्पर्शयन् नृचौ भृत्या क्रामत्येते ? एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः ॥ १० ॥ २८॥ ३८९ ॥ (भा) एते एव मघवती भवत नान्ये । ऽविधिस्तु सर्वत्रासस्प': शी- मुक्त् । तदा ‘घारार्थ प्राण आघार इति । (सू ) मखस्य शिरोऽसीति जुड़ा ध्रुवां° द्वित्रिर्वा समनक्ति ॥ ११ ॥ २९ ॥ ३९० ॥ [समजने कर्म मन च] (भा) ध्रुवासमञ्जनमाज्यस्य , ज्योतिषा ज्योतिरड्तामिति लिङ्गात् । [ भाष्योक्तनियमफलम् | (ह्) एते एवमुक्ता–एते एव मन्त्रवती भवत ( इति नियमात् मन्त्रवर्जितस्य क्रियाकलापस्य सर्वत्र प्राप्तिः ॥ [ङचोरसंस्पर्शनस्याघारार्थत्वेमानम] तदा-आघार इति - नृचोरसस्पर्शनमाघारार्थमेव । प्राण आघार. यस ५स्पर्शयेदिति लिङ्गात् ॥ [समञ्जनं भ्रौवाज्यस्यैव] धुवा-ज्यस्य-ध्रुवाः समनक्तीत्युक्तेऽपि भौवाज्यस्य समञ्जनम्। ज्योतिषा-लिङ्गात्-आज्यस्यैव तैजसत्वात् ज्योतिरिति गैणवादोपपत्तेः । 1 अभिप्राणन–क I णनमुपरिप्राणन-ख TI 2 इत्थमन्यत्र मतुप युदासात् ततोऽन्येषामाक्रमणप्रत्याक्रमणधर्माणा सार्वत्रिकत्व स्पष्टीकृतम् । बृचोरसं स्पर्शननियमन मन्त्रश्चत्रैवेष्यते यत्संस्पर्शयेदिति निन्दार्थवादस्यघरसयोगात् € विधिकर्मसु-क. 4 स्पर्शनमु–क 5 तदादरार्थी-ग 6 ध्रुवामिति ध्रुवास्थमाज्यं लक्ष्यते (रु) ? सर्वस्य-क 206 श्रीरामांनिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सं १ (सू) उन्नीत राय इति ब्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूमभिघार्य 'जुलुपादाय यज्ञेन यज्ञस्संतत इति ध्रुवां प्रत्यभिघार्यायतने ४ सादयति ।। १२ ॥ ३० ॥ ३९१ ॥ । न्यतुदशी कण्डिका ॥ [जुह्वोपादानेऽमन्त्रता उपदेशमत च. (भा) जुहोपादायेति न मन्त्रः । पुनरुनीतमित्युपदेश ॥ (सू) क इदमध्वर्युर्भविष्यति ? स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य वागात्विज्यं करोतु मन आत्विज्यं करोतु वाचं प्रप भूभुवस्सु'वर्विष्णोः स्थाने तिष्ठामीतीघ्रमसंनहानि स्फ्य 3 उपसंगृह्य वेद्याश्च । [अस्योपादनस्यामन्त्रताहेतु ] (छ) जुड-न मन्त्रः—जुड़ोपादायेति छान्दस , नच मन्त्र’ ; पुन रुपादाने मन्त्रानुपदेशात् ॥ [उपदेशपक्षाशय | पुनरुनीतमित्युपदेशः इतिञ्जुहोपादायेत्यस्मिन्नपि वाक्ये अवश्य पूर्ववाक्यस्थब्रुवाज्ययोरुपस्थानात् सहचरितस्य मन्त्रमात्रस्य निवृत्तिकारणाभावात् उन्नीतं राय इत्याज्योपादानार्थतया साधारण त्वच ।। 1 जुढ़ापादाय-ख 2 तने छुचौ सादयित्वा -ख. 3 सादयित्वा-क . रुद्रदत्तसमतोऽय पाठ । A स्वर्विष्णो-ख 5 उपसंगृह्य-उपश्लेष्य-(रु) ख. २५, स २.] औपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तुरंथ पटल 20 (ख) तृणमय्यन्तमादायोत्तरतः ४ प्रवरायावतिष्ठते पूर्वोऽध्वर्युरपर आग्नद्धः ।।१॥ ३१ ॥३९२ ।। [कइदमित्यादेर्विनियोगः, सूत्रार्थःआदने उपदेशपक्ष] अवस्थानदेशः, वरणे क्कचिद्विशेषश्च ] (भा) क इदमित्यवस्थानमन्त्र । इध्मसनहनानि स्फ्ये गृहत्वा वैघाश्च *तृण विगतान्त मध्यवर्ति तस्य ‘पंच्याविनः वेद्यां तृणमपि. सुजतीति लिङ्गात् । न मुच्यते वेद्य इत्युपदेश । वेद्य उत्तरतः । वरुणप्रघासेषु प्रतिप्रस्थातुर्न प्रवरः अथुणा वृतत्वात् । (सू) ध्मसन्नहनानाग्नीध्रोऽन्वारभ्य क इदमग्नीधै- विष्यति स इदमग्नीद्भविष्यतीति मन्त्रः संनमति ॥ २ ॥ ३२ ॥ ३९३ ॥ [अवस्थानमन्त्रताहेतुः] (७ ) क इदमित्यवस्थानमन्त्रः—तिष्ठामीति लिङ्गात् । इध्मसंनहनानि-तीति लिङ्गादिति –वेदिमध्यात् तृण मससृष्टमुपादाय वेद्यां तृणमपिसृजतीति प्रक्षेपविधानात् । न मुच्यते वेद्या इत्युपदेशः;~अपिसृजति हस्तविमोक- मात्रपरतयाप्युपपत्तेः वेद्यस्तृणमपादायेति संततस्यैवोपादनम्। [उत्तरत्वावधिर्वेदिरित्यत्र हेतु ] वेद्य उत्तरतः ; -प्रवरायावस्थानम् प्रकृतत्वात् न विहरमात्र स्योतरत । [वरुणप्रघासे विरोधे हेतु ] वरुण-वृतत्वात् –व्रियमाणस्य चैकत्वात् । 1 अव्यन्त-वेया अविगतमन्तं-वैद्यन्तस्य मूलमिति यावत् । वेद्या अवि गतान्त वा (रु). 2 प्रवरं वक्तुम् , तल्लिङ्गत्वान्मत्रस्य (रु) ४ यच्च तृणमप्य- स्तविग-घ. 4 प्रच्यावनं-घ 5 इद वाक्यम्-घ. पुस्तके न दृश्यते. 208 श्रीरामान्निचिदृत्तसहितधूर्तस्वामिभाष्यभूषिते [ख १५, सू ४ (सू) ब्रह्मन् प्रवरायाश्रावयिष्यामीति ब्रह्मणमामन्त्रया- आव 'यो ‘श्रवय श्रावयोमाश्रावयेति वा श्राव यति ॥ ३ ॥ ३३ ।। ३९४ ॥ [आश्रावणादिप्रयोगप्रकारः मानं च (भा) आश्रावणादिषु प्रथमाद्वितीययोस्त्रिमात्रत्वम् । श्रावयेत्यत्रापि । त्रहि प्रेष्यादीनां व्याकरणासद्ध प्लुति ॥ (सू) अस्तु औषडित्याग्नीध्रोऽपरेणोत्करं दाक्षणामुख स्तिष्ठन् स्फ्यश् 'संमागध धारयन् प्रत्या श्रावयति ।। ४॥ ३४ ॥ ३९५ ॥ [प्रत्यश्रवण स्थितिः] (भा) इहाऽपि प्रत्याश्रावण दक्षिणामुखस्य ।। [लनेप्रमाणम्. (वृ) आश्र–श्रावयेत्यत्रापि ;- स्वरयो त्रिमात्रत्वम् । आच वहे आच वये पूर्वश्चेति भारद्वाजवचनात् , –-अस्य सूत्रस्यार्थः वहशब्दे परतः पूर्वस्याकारस्य प्लाति वयशब्दे परत पूर्वस्य श्राशब्दस्य प्रातिः पूर्वश्चेति प्रथमस्याकारस्योकारदेश्च प्लति ॥ [प्रत्याश्रावणे दक्षिणामुखत्वोपपत्तिः] ब्रूहि प्रे–श्रुतिः ;-ब्रूहिप्रेष्यश्रौषधैषडाचहनामादेरिति । इहापि-सुखस्येति ,–प्रवरायावस्थाने पूर्वोऽध्वर्युरपर आमीषु इति नियमात् दक्षिणेन मणिना दक्षिणमसमध्वयैरित्यादि होतु 1 अत्र तृतीयो निगदत्रयक्षरश्चतुर्थ प्रणवादि तेषु चाद्यथो । अनीश्रेषणे परस्य चेति । प्रथमद्वितीयावचौ प्लवेते नान्यत्र । तावेवोदाहृत्य अत्रैवय प्लुत इष्यते इति नियमात् । केचित्तु चतुर्थेऽपि प्रणवादुत्तरौ प्लावयन्ति प्रथम एव निगद 2 यामें श्रावयेति–ख प्रणवाधिक इति कृत्वा (रु) 8 चतुर्थेऽपि प्रणवादुत्तरौ प्लावयता पक्षमनूवाद रुद्रदत्त 4 समार्गीइमसनहनानि । तेषा स्फ्यस्य च धारण प्रवरादन्यत्रेति द्रष्टव्यम् प्रवरे तेषामध्वर्युणा घृतवत् । औषडित्यौकार प्लावयति () 09 खं १५. सू, ६] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तुरीयः पटल (सू) आीधे सोमे ॥५॥३५॥३९६॥ सर्वत्रैवमाधुतप्रत्याश्रुते भवतः ।६।३६।। ।। ३९७ ॥ [आश्रवणादेस्सर्वत्रैकरूपता] (भा) आसीधे सोमे दर्शपूर्णमासाविकाराणामपि ॥ ।। पञ्चदशी खण्डिका ।। (भा) यथेह प्रयुक् तथा सर्वत्र । ॥ इति आपस्तम्बश्रौतसूत्रबूर्तस्वामिभाष्ये चतुर्थ पटल । (हृ) स्पर्शनाञ्जनायेदङ्मुखयोरवस्थानं प्राप्तम् । अत इहापि प्रत्याश्रवणे । दक्षिणामुखत्व प्रतिपाद्यते । अपरेणोत्करं दक्षिणामुखस्तिष्ठन्नित्यविशेषे- णोदितत्वात् तथावास्थितयोरेव होतुरसस्पशों यथा भवति तथा कुर्यात् । [आश्रावणावेकरूपताविवरणम्] यथेह-सर्वत्रेति ,-आश्रावयेत्यादिषु वैकल्पिकपक्षेषु इहानु- ष्ठितपक्ष एव । स सर्वत्र तथा । प्रत्याश्रावणप्रयोगोऽप्यत्रोक्त एव सर्वत्र । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीये प्रश्ने चतुर्थ पटल ॥ 1 आश्रुतमाश्रावणम् (रु) 2 सोमे त्व।नीध्रागारे तिष्ठन् (रु). SOUTEA VOL I. 210 श्रीरामाभिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषिते ( [खं १६, सु •. (सु) अनपव्याहरन्तः प्रचरन्ति ॥ १ ॥ ३७ ॥ ॥ ३९८॥ [अनपव्याहारविध्यर्थः तदधिकारिगणनाभेद , प्रचरणस्वरूपेs न्यपक्षः तद्दषणं च ] (भा) अनपढ्याहरन्त इत्यन्यवचनप्रतिषेघ ५ सयजमानानम् । केचिच्चतुर्णाम् । प्रचरणमवदानग्रहणादीज्यान्तम् । केचित्सर्वम् । तेषामिडायामनर्थक वाग्यमनविधानम् । [अषव्याहारनिषेधस्य यजमानाविषयत्वेहेतुः (छ) अनपच्या-मानानाम्— यजमानस्यापि प्रचरणकर्तृत्वात् । [चतुर्णामिति पक्षोपपत्तिः] कोचि’चतुर्णाम् -ऋत्विजाम् । नान्यदनीध्रः प्रत्याश्रावणा- दित्यादिषु ऋत्विजामेव त्रयाणा सकीर्तनात् ब्रह्मणोऽपि सर्वकर्मसु वाग्य मनादिकर्तुत्वात् चतुर्णामेव । ‘चत्वार ऋत्विज ’ इत्यत्र सवयाग्रहण बहुवचनचोदितासु चतुर्णामेव ग्रहण यथा स्यादित्युक्तत्वाच्च । [इज्यान्तमात्रस्य प्रचरणपदार्थत्वे हेतु '] प्रचरण-ज्यान्तम्-न कृत्स्त्रप्रयोग । वपया प्रचर्य पुरोडा- शेन प्रचरतीति दर्शनात् । [पक्षान्तरं तत्र दोषविवरण च] केचित्सर्वमिति--कृत्स्त्रप्रयोग इत्यर्थः । एतदूषणम् तेषामिडाया-विधानमिति–अनपढ्याहरन्त इत्यनेनैव सिद्धवान् । 1 मघादन्यस्य द्वचनमपव्याहार । तमवदानादि प्रदान न्त न प्रचरितार (रु) 2 न यजमानानाम्-घ - 8 चतुर्णामृत्विजाम्-घ 4 चतुर्णा मृत्विजामिति-ख ग. खं १६, स् ५] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने पश्चम पटल 211 (ख) आश्रावयेष्यन् नान्यदाश्रावणात् ब्रूयात् आ श्राविते नान्यदानीध्रः प्रत्याश्रावणात् प्रत्या आचिते नान्यदध्वर्युर्यजेति वचनात् यजेत्युक्ते होता नान्यद्वषट्कारान् ॥ २॥ ३८ ॥ ३९९ ॥ [आश्रावयिष्यन् इत्यादि सूत्रारम्भफलम्] (भा) अपव्याहारे कृते यद्युक्त इति प्रायश्चित्त प्राप्तम् , पुनरारम्भ एतेषु कालेषु प्रायश्चित्तान्तरविधानार्थम् ॥ (ख) यद्यन्यङ्ग्यात्पुनरेवाश्रावयेत्।३॥३९।४०० ॥ (भा) सर्वमाश्रावणादि पुनः । (ख) व्याहृतीर्वा जपेत् ॥ ४ ॥ ४० ॥ ४०१॥ (भा) व्याहृतिजपो श्रेषकर्तु ॥ (ख) ऊर्वज्ञमासीनं होतारं वृणीतेऽग्निर्देवो होता देवान् यक्षाद्विद्वांश्चिकित्वान् मनुष्वद्भरतवदनुवद मुवदिति ‘यथाऽऽर्ययो यजमानः ॥५॥४१४०२॥ [स्त्रस्य नैमित्तिविधानपरत्वम् याज्यासग्रह] (ङ्) आश्रावयिष्यनित्यादि-आश्रावयिष्यन्नित्याद्यारम्भो यद्यन्य ङ्यादित्यादिनैमित्तिकविधानार्थम्। नान्यद्वषट्कारादिति-याज्यया सह । [पुनराश्रावणग्रहणफलम्] सर्वमाश्रावणादि पुनरिति-पुनराश्रावयेदित्याश्रावणग्रहण प्रद र्शनार्थम् । आश्रवणादिवषट्कारान्तस्य आश्रावणमात्रेण कार्यासिद्धेः ॥ व्याहृतिजपे कर्ता] व्याहतिजयो श्रेषकर्तुः--अपव्याहरणकर्तृ । 1 देनहोतृरूपेण स्वरूपेण च मनुषस्य हार्दैवेज्याप्रार्थन वरणम् (रु) 2 यस्य यजमानस्य थ प्रवर प्रवर काण्डे दर्शित तस्य तत्रोतनृषीन् अमुवदमुव दिति कीर्तयन् होतार वृणते यावन्तस्स्युरिति (१) - -- --


--- 1 4* 212 श्रीरामानिचिदृत्तसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सृ ८. (सू) ' त्रीन् यथर्षि मन्त्रकृतो वृणीते ॥ ६ ॥ ४२ ॥ । ॥ ४०३ ॥ (सू) अपि चैकं द्वे त्रीन् पञ्च ॥ ७॥ ४३ ।। ४०४ ॥ (ख) न ९ चतुरो वृणीते न पश्चातिप्रवृणीते ॥ ८॥ ४४ ॥ ४०५ ।। नस्त्रित्वोक्तिफलम् वरणप्रकारश्च ] (भा) ४ वरणस्य पुनस्त्रित्वविधानाद्विपितुरपि त्रय एव त्रियन्ते न षट् । एक एकतो द्वावेकतः । यदि पञ्च द्वावेकतस्त्रय एकतः ॥ [पुनस्रित्वविधिफलविवरणम्] (हृ) वरणस्य पुन-न षद्—त्रीन् वृणत इति प्रवरपाठतस्सिद्धेऽ- पीह पुनर्वचनात् । [द्विपितृकवरणे व्यवस्था एक–एकत इति—प्रविष्टकुल एके त्रियते जन्मकुले द्वाविति त्रिवरणपक्षे । यदि पञ्च-एकत इति –पञ्चवरणपक्षे यथर्षति पुनर्वचनं पञ्चानामपि प्रवरणार्थम् । [बरणविषयश्रुतिसूत्रविरोधशङ्कापरिहारौ] अत्रेद निरूपणीयम्-आर्षेय वृणीते बन्धोरेव ‘ नैति यजमान स्यार्षेयं वृणीते । ऊध्र्वज्ञमासीनं होतारं वृणीते इति । तथा त्रयो वा अग्नय इत्यारभ्य य एव देवाना त वृणीत इति । तथा अभिर्देवो 1 यस्य यजमानस्य य ऋषयो गेत्रदुषित्वेनोपाख्यायन्ते मन्त्रकृतश्च तान् कीतयतीत्यर्थ । अत्र चाविशेषेण त्रीन् वृणीत इति वचनात् पश्चार्षेयस्यापि त्रया- णामेव वरणम् । एकार्षेययोस्तु त्रयाणामभावानिवृत्तिरेवार्षेयवरणस्यापनं । तत एव हेतोः कर्मण्येवानधिकारस्तयोरित्यन्ये । एक वृणीते इत्याद्यपि त्रित्वविधेरेवावयुद्यानुः वाद इति मन्यन्ते (रु) 2 अय निषेधो व्यामुष्यायणविषय (रु) 8 वरणस्य च गघ । नैतीति (सु र). खं १६, पृ १० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने पञ्चमः पटलः 213 शुशैशिरिदर्शनात् ॥ (सू) इत ऊध्र्वानध्वर्युद्धृणीतेऽमुतोऽर्वाचो ‘होता ॥ ९॥ ४५ ॥ ४०६ ॥ (ख) पुरोहितस्य प्रवरेण राजा वृणीते ॥ १० ।। ॥ ४६ ॥ ४०७ ॥ (हृ) होतेति य एव देवाना त वृणीतेत्यादिनिर्देशै. यजमनार्षेयवरण होतृवरणममिवरण च प्रतीयत इति विरुद्धमिव दृश्यते । अतः कस्यात्र वरणमिति ? अत्रोच्यते ,-हव्यवाहनोऽग्निराहवनीय आर्षेयशब्देनोच्यते । यजमानेन जनितत्वात्तद्भोत्राभिधानम् । अतश्च यजमानार्षेयेणानेर्वरण प्रधानार्थम् । आग्नेयो वै होता आभिमें होता अभिहतेति च होतुः रप्यग्निदेवतत्वादग्निरूपेण होतुर्वरणम् । ततो यजमानार्षेयेण गोत्रेण होतृवरणमध्वर्युणा कर्तव्यम् । होता तु यजमानार्षेयेणाग्निवरणं अने महा’ असीत्युपक्रम्य निवित्समासेरमयभिधानपरत्वात् । प्रवरनिविदां च आवाहनाङ्गत्वात् । आहवनीयस्य च वृणध्व५ हव्यवाहनमिति हवि वद्वत्वेन आहवनीयाग्नेर्यजमानार्षेयत्वेन वरण तत्सम्बन्धितया च होतु वीरणम् । पञ्चानां वरणपक्षे द्वावेकत इत्यत्र उदाहरणे + दर्शनम् । [युञ्जद्युदाहरणाशयः शुङ्गशैशिरिदर्शनादिति; -द्वयामुष्यायणादाहरणम् । भर- द्वाजाः शुक्रः कता. शैशिरय इति ॥ 1 अत-ख 2 तच्चोभय प्रवरेघूदाहरिष्यति (रु) 3 प्रवरकाण्डपठिताना- मेव विधीनामिहोपदेश आदरार्थी द्रष्टव्य (रु) 4 ण प्रदर्शनम् (सु. ). 214 श्रीराममिचिहृत्तिसाहितधूर्तस्वामिभष्यभूषिते [ खं १६स् १५ [पुरोहितप्रवरस्य राजत्व निबन्धनं न जाति ] (भा) ब्राझणस्यापि राज्यप्राप्तस्य पुरोहितप्रवर एव . पुनर्विधानात् ॥ (ख) ब्रह्मण्वदाच वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावि तार इति 'प्रवरशेषमाह ॥ ११ ॥४७ ॥ ४०८ ॥ (सू) अपि वा ‘नार्षेयं वृणीते मनुवादित्येव ब्रूयात् ॥ १२ ॥ ४८ ॥ ४०९ ॥ ( E ) ॐ सीदति होता ।। १३ ॥ ४९ ॥ ४१०॥ [होतुरेवेदानीमासनम् सोमे विशेषश्च] (भा) होतैव सीदति न मैत्रावरुण, त्रियमाणो होतृकार्यापन्नोऽपि पशै।। (ख) होतुरुपा श्य नाम गृति मानुष इत्युचैः ॥ १४ ॥ ५० ॥ ४११ ॥ (सू) वेद्यां ‘तृणमपिसृजति ।। १५॥ ५१ ॥ ४१२ ॥ ॥ षोडशी खण्डिका ॥ [ पुनार्विधानादिति हेतुविवरणम् ] (धं) ब्राह्मणस्यापि –– र्विधानादिति ; ~ प्रवरपाठासिद्धस्यापीह पुनर्विघानात् राज्यकर्तृत्वमात्रनिमित्तमेव पुरोहितप्रवरेण वरणम् ॥ [पशौहोतैव सीदतीत्यत्रहेतुः] होतैव - पशाविति ;~~उध्वनृमासन होतार वृणीत इति । प्रकृतेऽपि होतरि सीदति होतेति पुनर्वचनात् होतैव सीदति न । मैत्रावरुणः पशौ ॥ = 1 प्रवरशेष -प्रवरनिगदस्य शेष (रु). 2 इद सन्निहितराजन्यविषयामिति मनुवदित्येतावद्भयात् (रु) 3 होतुरासनकालविकल्पार्थं वचनम् । आसीन वा होतार वृणीते । वृतो वाऽत्र काले निषीदति (रु) ४ " व्यन्तमात्त तृण तत् प्रत्यपिसृजति (रु). खं १७, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने पञ्चम पटल 215 (सू) 'घृतवते शब्दे जुडूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽपरेणाऽऽशसंभेदं पञ्च प्रेया जान् प्राचो यजति । १॥ ५२॥ ४१३ ॥ (सू) 'प्रतीदिशं वा समिधः पुरस्तात्तनूनपातं दक्षि- णत इडः पञ्चबर्हिरुत्तरतः स्वाहाकारं मध्ये ॥ २ ॥ ५३॥ ४१४ ॥ [आघारसंभेदपदार्थादि] भा) प्रयाजान्न धृतवतीशब्द इति पशौ वक्ष्यति । आघारयोस्सञ्ज" अघारसभेद । तमपरेण प्रतिदिशमपि । प्राच~-प्रागपवगोन् ॥ () सर्वान् ‘वैकध्यम् ॥३ ॥५४॥ ४१५ ॥ (सू) ‘आभावमाभावं प्रत्याश्राविते समिधो यजति प्रथमं संप्रेष्यति । यजयजेतीतरान् ॥ ४॥५५॥ ॥ ४१६ ॥ (ह्) प्रतिदिशमपीति;– अपरेणाघारसभेदमिति देशनियमात् ॥ प्राचः-. प्रागपवर्गान् -उत्तमोऽप्याघारसंभेदस्य पश्चान्मध्ये यदाघारावृड् प्राञ्चौ तदा सभेदाभावेऽपि पश्चाद्भाग एव ; देश- लक्षणत्वात् । =

[सम्पाद्यताम्]

=

[सम्पाद्यताम्]

= = = 1 धृतशब्दवति धृतवतीमित्यस्मिन् शब्दे उक्ते इत्यर्थ. (रु) 2 आघारयो र्यतिषङ्गप्रदेश (रु) 8 प्रतिदिश वा यजत्यपरेणैवाघारसंभेदम् (४) + ऐकध्य मितध्यमुओ रूपम्-एकस्मिन् देशे । अपरेणाघारसभेदमित्येव (रु) 5ननु किन्दैवत्या प्रयाजा १ ऋतुदैवत्या खलु प्रयाजा इति बोधायन ” । मन्त्रवर्णाश्च भवन्ति । वसन्तमृतुना इत्यादीनि ब्राह्मणानि चेति (6) 216 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १७, स् ५ [णमुलन्तद्विरुक्तिफलं प्रथमशब्दार्थश्च] (भा) आश्राव्याश्राव्य। न पुरोनुवाक्यासंप्रैषः। प्रथम प्रयाज प्रति । (सू) यं कामयेताभितरं वसीयान् स्यादित्यभिक्रामं तस्य जुहुयादवतरं पापीयानिति प्रतिक्रामं न वसीयान्न पापीयानिति = समानत्र तिष्ठन् ॥ ५॥ ॥ ५६ ॥ ४१७ ॥ (भा) अभितरम्–सुष्टुतरम् । वसीयान्–वसु 'मत्तरः । अभिक्रा मम्—अभिक्रम्याभिक्रम्य। नित्ये कामोऽभिक्राम जुहोतीति वचनात् । (हृ) आआच्या आव्येति--आश्रावमाश्रावमित्यस्यार्थः । [पुरोनुवाक्याप्रैषविरहोपपतिः] न पुरो-वः इति-सर्वत्रावद्यन्नमुष्मा अनुब्रूहीति पुरोऽनु- वाफ्याप्रैषस्य प्राप्तत्वादाश्रावमाश्रावमिति पुरोनुवाक्याप्रैषनिवृत्त्यर्थम् ॥ [प्रथमशब्दविवरणोपपात्तिः] प्रथमं—तीति–समिधो यजेति प्रथम सप्रेष्यतीति न प्रथमया सप्रेष्यतीति सबन्ध . कर्मणः प्रैषाभावात् । अत प्रथममिति पथम प्रयाज प्रतीति संबन्ध । यजयजेतीतरान् इत्यत्रापि इतरान् प्रतीति सबन्ध. । वसुमत्तरः=श्रेष्ठो धनवान् वा । अभिक्रम्याभिक्रम्य–अभिसमीपम् । [वचनेन नित्येकामनासिद्धिः] नित्ये~~वचनात्--अभिक्राम जुहोतीति नित्यवद्वचनात् नित्यानुष्ठानेऽपि फलकामः । फलसाधनत्व नित्याधिकारप्रयुक्तस्यापि । 1 अभितर–सुतराम् वसीयान्-पुष्ट 2 अभिक्रम-प्रतिप्रयाजं किश्चि- दन्तरमग्निमभिक्रम्याभिक्रम्य । अवतर– अवकृष्टतरम् । पापीयान्-दद्धि । प्रति क्रम-अने प्रतीप क्रान्त्वा (रु) 8 उभयथाऽप्याक्रामनेकत्र ि स्थित (रु) 4 मत्तर धनवान्वा-ग. ख १७, ७] आपस्तम्बश्रतसूत्रे द्वितीयप्रश्ने पञ्चम पटल 217 अवतरम्--अवकृष्टतरम् । पापीयान्–दरिद्र ; पुनरेवैन वामं वसूपावर्तते इति पापिष्ठो वा । प्रतिक्रम——प्रतिक्रम्य प्रतिक्रम्य ॥ (सू) त्रीनिष्ट्वाऽर्धमौपभृतस्य जुड़मानीयोत्तराविष्टा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्यानुपूर्वं हवीय भिघारयत्युपश्रुतमन्तरतः ।६।।५७। ४१८॥ (सू) न हवीज्यभिघारयेद्वेष्यस्यायतने सुचौ ‘सा- दयति ॥ ७ ॥५८॥४१९॥ सप्तदशी खण्डिका । [पापीयःपदविवरणं मानम्] (हृ) पापीयान्- दरिद्र’-~वसीयस प्रतियोगित्वात् । किं च पुनरे~ इति—-पापीयानिति शब्दस्य दरिद्रवचनत्वे लिङ्गम् । यः पुरा भद्रस्सन् पापीयान् स्यात् इत्यादिना पापीयस्त्वपरिहारनिर्देशे वाम वसूपावतेत इति निर्देशात् । सर्वत्रैवम् ॥ [पापीयःपदार्थभेदस्य प्रकृतोपयोगः पापिष्ठो वा--पूर्वस्मिन् पक्षे नात्यन्तनिषेध । अस्मिन् पक्षे प्रतिषेध एव । [प्रतिक्रमणस्वरूपम् । नवसीयानित्यादेर्थश्च] प्रतिक्रा–निवृत्य-आहवनीयस्य दक्षिणपाश्र्वं दूराद्दर मत्वा । न वसीयान् न पापीयानिति मध्यवर्तिकामनायाम् । 1 श्रुतम्- -क. 2 आनुपूर्य-ख. 3 अत्राप्युपश्रुतमित्यज्यलक्षणा पशौ नोपभृतामिति लिङ्गात् । हवींष्युत्पत्तिक्रमेणाभिघारयति (रु) # मन्तत क. स्व 5 सादयित्वा (रु) 218 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १ [समनयनफलं तन्मानं च] (भा) समानयन बर्हिस्स्वाहाकारार्थम् , चतुर्थाष्टमयोरिति लिङ्गात् । [आज्यस्थाल्याभिघारणानिषेधस्तन्मानं च] न 'प्रयाजशेषेणाज्यस्थाल्या अभिघारणम् । नान्तर्वंदिगृहीतस्य प्रतीचीनः हरन्तीति वचनात् ॥ इति आपस्तम्बश्रौतसूत्रधृतेस्वामिभाष्य द्वितीये प्रश्न पञ्चसु पटल (स्व) आत्रेयस्सैौम्यश्चज्यहविषावाज्यभागौ चतुर्थी हीताभ्याम् ॥ १ । । ५९ ॥ ४२० ॥ [आज्यभागपदार्थः (भा) आज्यभागाविति कर्मनामधेयम् ॥ [बर्हिस्स्वाहाकारार्थत्वहेतुविवरणम् | (ह्) समानयनं-लिङ्गादिति ,--पशौ चतुर्थाष्टमयोः प्रति समानीयेत्युत्तरयोर्विकारेषु विभज्य समानयनविधानात् । [प्रयाजशेषेणाज्यस्थाल्यन मिघारणे हेतुविवरणं उपदेशपक्षध] न प्रयाज--वचनादिति ,--स्थालीगताज्यस्यापराभिहो|मा- नामपि साधनत्वादुपश्रुतमाज्यमन्तत" प्रयाजशेषेण हवीष्यभिघारय तीति प्राप्तस्याभिघारणस्य उपधृतमन्तरत इति क्रमविधानात् । उप देशस्तु पशावाज्याभावेऽपि नोपभृतमिति निषेधात् केवलमपि पात्र मभिघारयति अतो नानूयाजे ४ प्रायणीयेऽप्युपभृतोऽभिघारणम् ॥ इति धूर्तस्वामिभाष्यवृत्तौ द्वितीये प्रश्ने पक्षम पटल ॥ = = == 1 प्रयाजाज्य ? (मु रा) 2 प्रयाजाज्य ( ४ रा). ४ याजप्राय-श. ग. ख १८, सू ४ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ठ पटल 219 (ख) 'जमदीनां तु पञ्चावत्तम् ॥ ४२१ ॥ अप्यजामदग्नयो जामदग्नयमामन्त्रय पर्वत कुर्वीत 'सर्वत्र ॥३॥६१॥ ४२२ ॥ [पञ्चावत्तविषयनियमः] (भा) पञ्चायत्त सर्वत्र वषट्काप्रदानेषु । (सू) अवधनसुष्मा अनुब्रूहीति पुरोऽनुवाक्यां संप्रे- ष्यति । अवदायावदाय ध्रुवेण प्रस्तरबर्हिस्समज्य जुडूपभृतावादाय दक्षिणाऽतिक्रम्याश्राव्य प्रत्या भवितेऽष्टं यजेति याज्यामिति सार्वत्रिकम् ॥ ४ ॥ ६२ ॥ ४२३ ॥ [अन्यत्रापि पञ्चवत्तम् सर्वशब्दार्थश्च] (ङ्) पश्च-प्रदानेष्विति ;~अप्यजामदग्न्य इत्यादि सर्वत्रे त्येवमन्तमेक सूत्रम् । विकल्पेन सर्वेषा शास्त्रान्तरसिद्धपञ्चावतिनां

  • बिदानामार्टिषेणानां च जामदग्न्यप्रवरयोगेन पञ्चावत्तमिति जमदमि

पुराहेत प्रवराणा “ राज्ञामपि । सर्वत्रेति वषट्कारप्रदानेष्वेव ; पुरोऽनु वाक्यादसाहचयात् ॥ == == अथाज्यभागप्रसङ्गात् सर्वान् दर्विहोमसाधारणधर्मानाह (रु) 2 सर्वत्रे त्यसदेह।र्थम् । केचित्तु सर्वत्रेतिवचनात् दर्विहोमेष्वपि चतुर्गुहीतवत्सु पञ्चवत्त- मिच्छन्ति , तदयुक्तम् , अदर्विहोमाधिकारात् कल्पान्तराश्च । तस्माद्दर्विहोमेषु चतुरवत्तचोदनाया पञ्चवत्तिनोऽपि चतुर्हतमेव न पश्वगृहीतम् अमिहोत्रे तु वचनाद्भवति (रु) ३ अवदाने प्रक्रान्ते इत्यर्थ । जुह्वामुपस्तीर्य सोमाय पितृमतेऽ जुस्वधेति सप्रेष्यतीति लिङ्गात् । आप्याय्य ध्रुवा प्रस्तरबर्हिषि समनक्ति याज्या संप्रेष्य तीत्यन्वय । तदर्थं होतार सप्रेष्यतीत्यर्य (रु). 4 विनाऽऽटिषेणाना–क 5 प्रवराणा वा राशक ख. घ 6 प्रवराणा राज्ञा वा (श रा) 220 श्रीरामामिचिह्नत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १८, सू७. [पुरोऽनुवाक्यासंप्रर्षे सार्वत्रिकत्वलिङ्गम् , उपदेशपक्षः समझने कालःदर्विहोमेषु पक्षभेदश्च] (भा) प्रधानेष्वप्यवद्यन् अमुष्मा अनुब्रूहीतीन्द्राय पुरोडाशाना मवदीयमानानामनुब्रूहीति लिङ्गात् । 'उपदेशो वषट्कारवदनेषु प्रत्यभिघारण कृत्वाऽनुब्रूहीति । आप्यायन कृत्वा प्रस्तरबर्हिसमञ्जनम् । 2 न च दर्विहोमेषु ; आधुतप्रत्याश्रुतादिसंबन्धात् । उपदेशो दर्वि होमेष्वपीति ॥ (ख) उत्तरार्धपूर्वार्धेऽग्नये जुहोति ।। ६३ ॥ ४२४ ॥ (ख) दक्षिणार्धपूर्वार्धे सोमाय °समं पूर्वेण ।। ६ ॥ ॥ ६४ ॥ ४२५ ॥ (सू) उभे ‘ज्योतिष्मति ।। ७॥ ६५॥ ४२६ ॥ [प्रधानेषु पूर्वोक्तस्य विकल्पः] (हृ) प्रधानेष्वलिङ्गात् ;--प्रधानयागे सिद्धवदनुवादात् ; ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानुब्रूहीति श्रुतेश्च वषट्कारप्रदानेषु 5 विकल्पते । [उपदेशपक्षे हेतुः ] उपदेशो–बृहीति ;-हविः प्रत्यभिघारणोत्तरकालविधानात् प्रत्यभिघारण कृत्वैव अनुब्रूहंति वैषः । [समञ्जने व्यवस्था आप्यायनं-ऊनम्--वषट्कारप्रदानेषु । [दर्विहोमे समञ्जनाभावासिद्धिः] न च दर्विहोमेषु–ऽवपीति –अवदायावदायेत्यविशेष- वचनात् ।

  • उपदेशादनेषु–ग 2 नदर्वि–क 8 यत्र हुत पूर्वेणाज्यभागेन दक्षिण

मिव चक्षु सव्येन समो भवति तत्र जुहोति-(रु) 4 न वक्ष्यमाणाहुतिवद्विगता- चिंषि (®). 5 विकल्प्यते (सु रा) 6 प्रत्यभिघारणोत्तर (मु रा) खं १८, सू ९ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 221 (ख) पूर्वमाज्यभागं प्रति 'सुचावात्ते न निदधा त्यास्विष्टकृतः॥ ८॥ ६६ ॥ ४२७ ॥ [क्कचित्सुगसंस्थापनम्] (भा) अनाज्यभागेऽपि पशौ नृचौ न संस्थाप्येते स्वकालोऽस्तीति । (ख) आज्यभागावन्तरेणेतरा आहुतीर्जुहोति ॥ ९ ॥ । । ॥ ६७ ॥ ४२८॥ [वषट्काराहुतिदेशेस्पक्ष भेद-] (भा) ऽआज्यभागावन्तरेण वषट्काराहुतीस्सर्वा । आघारसभदन सह विकल्प । केचित् दर्विहोमाहुतिराज्यभागावन्तरेणाघारसंभेदेन वषट्काराहुतिरिति ॥ [स्वकालोतीतीत्यस्यार्थः (हृ) अनाज्य-कालोऽस्तीति ;- मुग्धारणस्योपरितनकर्माङ्गत्वात् । आज्यभागस्थालीधरण विवक्षितम् । विकल्पे हेतुः तस्य व्यवस्थितत्वं च] (हृ) आघा–विकल्पः--आघारसभेदेनाहुती प्रतिपादयतीत्य नेन सह विकल्प । प्रधानाहुतिसन्निधौ पाठात् । व्यवस्थितोऽय विकल्पः आघारसभेदाभावे आज्यभागावन्तरेण ऋजु प्राञ्चौ होतव्या- वित्यादिपक्षे । [केचित्वित्युतपक्षाशयः] केचिद्द–राहुतिरितिव्यवस्थया नित्यवदन्वये सभवति न विकल्पेन पाक्षिकान्वयो युक्त इति वर्णयन्ति । • 1 अज्यभाग प्रतितत्काले (रु) 2 खुचावादत्ते १ (रु ) ततश्चत्तायामेव सुचि प्रकृतौ प्रधानादवदानदर्शनादनाज्यभागेऽपि पशुप्रायणीयादावस्मिन् काले खुचावादीयेते (रु) 8 आज्यभागदेशयोर्मध्य एवेतरा दार्विहोमाहुतीर्जुहोति । न बहिस्ताभ्याम् । अदर्विहामाहुतीना तु देशो वक्ष्यते (रु) 222 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १० (स्व) प्रत्याक्रम्य जुह्वामुपस्तीर्य मा भेम संविधा मा त्वा हिसिषं मा ते तेजोऽपक्रमत् । भरत मुद्धरे मनुषिं चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हि सरित्याग्नेयस्य पुरोः डाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं ‘तिरीचीन मवद्यति ” । पूर्वार्धद्वितीयमनूचीनं चतुरवासिनः पश्चार्धातृतीयं पञ्चबतिनः॥ १०। ६८॥ ४२९ ॥ [अवदानमन्तो बहुवचनाभिप्रय• तत्प्रयोजनं च] (भा) अवदानानीति ४ जात्यभिधानम् मा भूस्प्रकरणेऽपरे।ध इति । अतोऽवदानद्वित्वेऽपि न निवर्तते । अवदानैकत्वेऽपि नोद्यते पिघ्यायाम् । [तिरश्चनानूचीनाधदानक्रम ] तिरीचीन दक्षिणाग्राभ्यामङले'भ्याम् अनूचीन प्रागग्राभ्याम् ॥ [जात्याभिधानत्वोपपात्तिः चतुरवत्तषज्ञोपपत्तिष्ठ] (ङ्) अवदानानीति-रोध इति - अवदाननिते '‘ यदवदनानि इति बहुवचन जात्याख्यायामेकास्मिन् बहुवचनम् । प्रकृत्यर्थान्वयसभवात् पाशमन्त्रवत्सलयावचनम्याविवक्षा चतुरव तिनाम् । अवदानै-पित्रयायाम्--अत एकस्मिन् सर्वावदानार्थं सकृदेव मत्रप्रयोगः ।। [तृतीयाचदानेऽपि प्रागग्राभ्याम्] तिरधीनं–ग्राभ्याम्-पश्चघतुतय प्रागग्राभ्यामेव ॥ 1अङ्गुष्ठपर्व-अङ्गष्ठस्योत्तम काण्डम् (रु) 2 तिरधीन--क ख 3 प्रागा यतैरङ्गुल्यङ कॅट्टितोय तृतीयं चेत्यर्थ । तयोस्तु नावदानमत्रस्यावृत्ति । अपादान• द्रव्याभिधायित्वात्तद्देवतत्वाच्च । न चावदानद्वित्वे निवर्तते ; जात्यख्यया बहु वचनात् (रु) 4 जात्याभिधानम्-ग 5 णावरोध इति-घ 8 तिर धन-घ 7 -यमदगघ्राभ्या वा-क


- --


- -- --- -- - - - ख. १८, इ. १३.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ । पटल 22B (सू) असंभिन्दन् मथ्सस-हिताभ्यामङ्गुलीभ्या- मनुष्ठेन च पुरोडाशस्यावद्यति ॥ । ६९ ॥ । ४३० ॥ [असंभेदादिपदार्थ] (भा) असंभिन्दन्–यथा = द्वयोरवदानयोरसङ्गम । मससहिताभ्या- मिति–मध्यमाञ्जलिभ्याम् । (स् ) स्रुवेणाज्यसानय्ययोः । १२॥७०॥ ४३१ ।। (स्व) + आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदार पूर्वार्धे सुचो निदध्यात् । मध्यादपरमवदाय पश्चार्धे त्रुचः ॥ १३ ॥ ७१ ॥ ४३२ ॥ [आनुजारपदार्थः तस्यावदानविशेषे संभवश्व ] (भा) आनु ‘जावरोऽगुरुर्योऽनुगामी । तस्य नैमित्तिकम् ॥ [अखंभेदसंबन्धिनौ] (ङ्) असम्भिन्दन् -गमः---अससग देशये यथा भवति । मांससहिताभ्यामिति-भ्याम्–तयोरुभयतोऽङ्गुलिसश्लेषात् ॥ Lआनुजावरपदार्थ, आनुजावरोगामी_अनुजस्यावर. अनुजावर 1 अगु रुमनुजमनुगमनादन विद्याधनादिभिरुपजीवति यो ज्येष्ठ स आनु जावरः । 1 अवदानदेशावसाङ्गिरन् (रु) 2 अनखसहिताभ्याम् । अङ्गुष्ठेन चानेन च सुवेणावयति हस्तेनावद्यतीत्याविशेषवोदितौ खुवहस्तो द्वकठिनयोर्हविषो सामथ्र्यो नियम्येते । तेन साक्षाय्यधिकारेऽपि वपादौ हस्त इष्यते पुरोडाशविकारेऽपि यवाग्वादौ ध्रुव (रु) 8 द्वयोरप्यवदानयो -क 4 योल्पतेजस्त्वात्समानजाती नामनुगन्ता भवति स अनुजावर । श्रुतौ आनुज।वरविधमुक्तं फलान्नानात्काम्य एवाय कल्प (रु) 5 गुरोर्यो–क ग. 224 श्रीरामानिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं १८, स १५ (ख) पूर्वप्रथमान्यवचेजयेष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीस्स्यात् ॥ १४ ।। ७२ ॥ । ४३३ ।। (भा) ज्यैष्ठनेय –ज्येष्ठायाः पुत्र । कानिष्ठिनेय - कनिष्ठायाः [ज्येष्ठपदार्थविशेष ] पुत्र । ‘प्रथमज्येष्ठ न ४ मृतज्येष्ठ ॥ (सू) अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य यो वाऽऽनुजावरो यो वा बुभूषेत् ॥ १५॥७३॥४३४॥ [अवदानविशेषे काम्यत्वम् ] (भा) यो वाऽऽनुजावर इति काम्यम् । यस्तस्मात्प्रच्युतिमिच्छति । (वृ) ज्येष्ठिने-पुत्रः-पुत्र ज्यष्ठस्येति ज्यैष्ठिनेयविशेषणम् । ‘तथा कनिष्ठस्येति कानिष्ठिनेयस्य ।। [प्रकृतज्येष्ठशब्दविवक्षितार्थः प्रयोजने च] प्रथम-ज्येष्ठः -ज्येष्ठशब्दस्यातिशयवचनवत् । कानष्ठत्वः प्राप्तिरहितज्येष्ठवचनत्व युक्तम् । तथा ७ कनिष्ठ न स्त्र्यपत्येन तौ बाध्येते एकपुत्रो ज्येष्ठ एव । यस्त-छति–अनुजोपजीवित्वान्निवृत्तिमिच्छति । पूर्वम् आनुजावरस्य पूर्वाचीनथममित्येतत् अनुजोपजीवित्वनिमितेन नैमिति कम् ॥ कनिष्ठाया पश्वादनीताया –ग कनिष्टाया -पधात्परिणतिय –क घ 2इद क- पुस्तके न दृश्यते 3 प्रथम-क ¥ प्रच्युत-ग घ ख. ग 5 १४-१५ इति सूत्रद्वयं एकत्रैव व्याख्यात -क ख, ग घ । युक्तम् इत्यत परं न ख्यपत्येन स बाध्यते । एकपुत्रो ज्येष्ठपुत्र एव । तस्य गताश्रेयश्च पूवधप्रथम |न्यवचेत्, इति वृत्तिग्रन्थोऽधिक (सु र) इद घ -पुस्तके न दृश्यते 8 सूत्रे कानिष्ठिनेय पश्चात्परिणीताया पुत्र । कानिष्ठिनेयस्यविशेषणम् । अन्यकनिष्ठ न मृतकनिष्ट । न स्त्रयपत्येन स बध्यते (सु रा) खं १८, १६] आपस्तम्बश्रोतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 225 [विकल्पे विषय (भा) नैमित्तिकं पूर्वमुभे वा विकल्पेते । (ख) अथ यदि पुरोहितः ‘पुरोधाकामो वा यजेत पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे नृचो निधाय पूर्वार्धेऽभैर्जुहुयात् ॥ १६ ॥ ७४ ॥ ४३५ ॥ (सू) अवदानान्यभिघार्य यदवदानानि तेऽवद्यन् (वृ) उभे-ते-नैमित्तिकत्वादुभयोः काम्यत्वेऽप्युभयोरविशेषात् विकल्प एव ॥ 1 वा शब्दः घ नदृश्यते. १ पौरोडैत्यम् । द्वितीयतृतीययोरवदानयोनि- धनदेशावचनादनियम (रु) ननु समान्यत प्रागेव विहितस्य यज्यानुवाक्या सम्प्रैषस्य पुनर्विधिकिमर्थं ? केचिदाहु ,--तत्र तावत् अवद्यन् सम्प्रैष्यती- त्यवदानसमयानुवाक्यासम्प्रेषविधिरङ्गाविषय । प्रदानविषयस्त्वय प्रत्यभिघारणे तरकालविधानार्थ इति , तदयुक्तम् । तत्र सर्वत्रिकमित्यनेन विरोधात् । स्विष्टकृत्य भिघारणोत्तरकाल तद्वचनवि धlत् । अत्र च याज्या सम्प्रैषपदेपादानवैयर्थात् । तस्य च क्रमर्थतायामश्रावणप्रत्याश्रावणयोरुत्कर्षप्रसङ्गात् । मन्त्रब्राह्मणसूत्रालि- विरोधाच्च । पुरोडाशानामवदीयमानानामनुब्रूहीति ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानु ब्रीति जुहूसुरस्तीर्य सोमाय पितृमतेऽनुस्वधेति सम्प्रेष्यतीत्यादि । तथा ‘ उप- स्तीय दाक्षिणस्य पुरोडाशस्यपूर्वार्धादवद्यहानयेऽनुब्रूहीत्येव बोधायन । तस्माज युत पूर्वोक्तक्रमकल्प ॥ अन्यत्तु मतम् -याज्यानुवाक्ययोमूर्धलिङ्गत्वादग्नये सूर्धन्वते अमेिं ति मा भूता सम्प्रैषावित्येवमर्थमिद वचनमिति तदप्ययुक्तम् यदा नेयोऽष्टाकपाल इत्युत्पत्तावथुनस्थ गुणस्य देवताविशेषणत्वेन दुराशकत्वात् । इतरथाऽऽज्यभागयोरभये वृत्रग्ने अग्नये वृधन्वते इति लिङ्गानुगुणदेवतादेशप्रसङ्गाच्च । तस्मात् पूर्वममुष्मा अनुब्रूयमु यजेति सामान्यतो निर्दिष्टस्य देवतादेशनस्य विशेषत प्रदर्शनमात्रमेतदिति नातीवाक्रोष्टव्यमायुष्मद्धि । एवमन्येऽपि यस्तत्र तत्र सम्प्रेषविधि सोऽपि क्कचित्तद्देवताप्रदर्शनार्थ । क्कचित्सम्प्रैषस्वरूपविशेषप्रदर्शनार्थं । कचित्तस्यैव विकारप्रदर्शनार्थ । कचिद्विकल्पप्रदर्शनार्थ । कचिषट्कारप्रदानदर्शनत्व- ख्यापनार्थ । क्कचिदसन्देहार्थ इति यथासम्भव दृष्टव्यम् (रु) SROITH A VOT T॥ 15 ७ 226 श्रीरामाभिचित्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १८, सू. १८, विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरिति हविः प्रत्यभिघार्य अग्नयेऽ- नुब्रूह्यग्निं यजेति सम्प्रेषौ ॥ १७॥७५ ॥ ४३६ । [बृह्यन्तप्रैषाशयफले] (भा) अग्नयेऽनुब्रूहीति वचनान्मा भून्मूर्धन्वते नियुत्वते वेति ॥ (सू) आज्यं प्रश्रयोतदापिदधादवाप्रक्षिणन् हुत्वा आज्येनान्वयश्चोतयति ॥ १८॥ ७६ ॥ ४३७ ॥ [अपिदधदादिपदार्थाः] (भा) अपिदधदिव-स्थगयन्निव । अप्राक्षिणन्-अहिथ्सन्नभि- मवदान वा । अन्ववध्योतयति-क्षारयति ॥ ४३७ ॥

  • =

=[सम्पाद्यताम्]

(€) अग्नये--त्वते वेति–याज्यानुवाक्ययोस्तद्वणवधायकत्वात् तद्विशिष्टस्य देवतात्व प्राप्नोतीति तत्परिहारार्थमुच्यते । अतो यद्देवता- सम्बन्धिवाक्यगत विशेषण तदेव देशेऽपि लक्ष्यते न मत्रगतमाखिल विशेषणम् । यत्र तु मन्त्रवर्णिकमेव ‘तत्र सविशेषण प्रधानमेव चोद्दिश्यते । यद्यप्यवद्यन्नमुष्मा अनुब्रूहीति वचनेन प्राथम्यादग्नयेऽने- रनुगृहृति प्राप्तम् । तथाऽपि मन्त्रवर्णिकसगुणदेवतानिवृत्त्यर्थम् ॥ अपिद-निव-खुच न्यञ्च कृत्वा । अप्रक्षि--दानं वा–न शिथिलीकरोति । प्रथयोतनं यागात्पूर्वं डुग्गताज्यक्षरणमनौ ॥ अन्ववध्योतयति – क्षारयति -- होमोतरकालं सुगत शेषम् ॥ 1 प्रथाश्वयोत्यापि दधति वा प्रदक्षिण–क ख प्रक्षणन्-ख. 2 श्रोतयति-ख. अवस्रावयति (रु). ४ देशे देश उपलक्ष्यते । 4 तत्रकविशेषणम्-क. खं १८, सू २२ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 220 (सू) आघारसम्भेदेनाहुतीः प्रतिपादयति ॥ १९ ।। ।।७७ ॥ ४३८॥ (भा) सम्भेद –सङ्गमः तस्मिन् प्रथमाहुति ॥ ४३८ ॥ (सू) ‘मुच्यमाघारमाभिजुहोति । पूर्वापूर्वी संहिताम् । ॥ २० ॥ ७८॥ ४३९ ॥ (भा) उत्तराः सुच्याघारसाभिहोमाः । सहित तालमाः । (सू) यं द्विष्यात्तं ‘व्यूषन् मनसाऽऽहुतीर्जुहयात् । ॥ २१ ॥ ७९ ॥ ४४० ॥ (भा) शठं विकिरन्मनसा ॥ (सू) यदा वीतार्चिर्चेलायतीव वाऽग्निरथाऽऽहुतछैि होति ॥ २२॥ ८० ॥ ४४१ ॥ (भा) लेलायति--अल्पिकार्चिषि ॥ ४४१ ॥ (दृ) शठं विकिरन्मनसा-न्यं द्विष्यात्त शत्रु व्यूषन्-मनसा विकिरन् प्रधानाहुतीर्जुहोत ॥ लेलायति--अल्पकार्चिषि-शान्तायां ज्वालाया 8 सत्या माहुतीर्जुहोति 1 प्रतिपादयति —प्रवेशयति अथवा प्रक्रमयति –प्रथमाहुतिं तत्र जुहो- तीत्यर्थ (रु) खाच्या-क ४ पूर्वशब्दोऽत्र पूर्वोत्तराया दिशि गौणो द्रष्टव्य । अत एवात्र पूर्वविप्रतिषेधाद्वैकल्पिकाविमौ विधी इष्टव्यं । सत्याषाढभारद्वाज बोधायनैरप्युक्तम् (रु) kतर्द्धिसामभिध्यायन् (रु) 5लेलायति वा क लेलायतीति लिङो यङन्ताल्लिटि व्यत्ययेन परस्मैपदमीकारस्य चाकार । यङ्लुगन्ताद्वा शप् वृद्धिश्च व्यत्ययेन छान्दसत्वात् । कण्ड्वादिषु वा लेला इति पाठो द्रष्टव्य । यदा शान्ता चैिरङ्गरेषु लेलीयमान इव विस्फूर्जत्यग्निस्तद जुहोतत्यर्थ । वक्ष्यति च यदङ्गरेषु व्यवशान्तेषु लोलायीवभातीति (रु) 6 सत्यामित्यादिीन्थ (मु रा ) मात्रे दृश्यते 15* 228 औराभानिचिदृतिसहितधूर्तस्वामिभाष्यभूषितै [ख १८, सू. ३४ (ख) आज्यहविरुपायुयाजः पौर्णमास्यामेव भवति वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा ॥ २३ ॥८१॥ ॥ ४४२ ॥ (स्व) प्रधानमेवोपायु ॥ २४ ।।८२ ॥ ४४३ ।। [उपयित्वव्यवस्था उपदेशपक्षश्च] (भा) *प्रधानदेवताभिधानमुपाशु। तदर्थत्वाद्धविषो हविरपि प्रधा नम्, “ तेन कर्मसङ्गः। तस्मात्तदभिध्यानमप्युपांशु । सौम्ये घृत शब्दस्य ‘वैश्वदेव्या°याश्वानूबन्ध्याया इत्युभयस्ययुक्तम् देवताया एवेत्युपदेशः ॥ ४४३ ॥ [कर्मसिद्धौ हेतुः] (छ) प्रधानदे–तेन कर्मसिद्धेः—यागकरणत्वात् । [उपांशुत्वविषयव्यवस्था तत्फलं च] तस्मा–पांशु-उभयोर्याग करणत्वात् । उपांशुत्वस्य च प्रधानयागकारकाभिधानविषयत्वात् । घृतस्य यजेत्यादिषु घृतादिशब्दस्योपांशुत्वसिद्धिः । तदाह-- सौम्यै–स्यायुक्तम् । [उपदेशपक्षाशपः] देवताया एवेत्युपदेशः—हविषो देवतार्थतया प्रधानत्वात् निरुपाधिकप्रधानदेवताभिधानस्यैवोपांशुत्वमिति । 1 बोधायनादिभिरमावास्यायामप्युपाशुयाजविधानात् तन्निरासार्थ पौर्णमास्या मेवेत्येवकार (रु) 2 छ –क उपयुयाजममाख्यानात् कृत्रमत्रोपाशुत्वे प्राप्त वचनम् , देवताभिधान एव मन्त्राश उपायु (रु). 8 प्रधानम्-देवताभिधानम् क ग. घ 4 तेन तद्धर्म (मु रा) तेन धर्म-क 5 वैश्वदेव्याय च-घ. 6 या मध्यम अनूबन्ध्याया युक्त दे-क. • युको एकताया-घ. . उकदेवताया (सु रा) II 8 कारकत्वात् . 9 त्यत्र-घ. 229 खं १९, स् ५] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ट पटलः (सू) विष्णु बुभूषन् यजेत ॥ २५॥८३॥ ४४४॥ अष्टादशीखण्डिका ॥ (सू) अनीषोमौ भ्रातृव्यवान् ॥ १ ॥८४॥ ४४५॥ (ख) आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतं प्रचरति ॥ २ ॥ ॥ ८६ ॥ ४४६ ॥ (सू ) समवदाय दोहाभ्याम् ॥। ३॥।८६।।४४७॥ (ख) दभोऽवदाय मृतस्यावद्यत्येतद्वा विपरीतम् । सर्वाणि इवाणि खुब्युखेन जुहोति ॥ ४ ॥८७॥ ॥ ४४८ ॥ (६) स्रवेण ‘पार्वणौ होमौ ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताः सुवीर्यम् रायस्पोष सहस्रिणम् प्राणाय सुराधसे पूर्ण मासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना सा नो दोहता सुवीर्यम् रायस्पोष५ सहास्त्रिणम् । [नित्ये बुभूषन्निन्नितिसनुपपत्तिः] (झ) विष्णु बुभूषत्रिति–नित्ययोरेव पक्षे काम । 1 समवदाय-सहावदाय देशकालकर्तुदेवतैक्यादिति भव । तत्र उपस्तरणा- भिघारणे अपि विभुत्वात्तन्त्रेण भवत (रु) 2 पर्वशब्दोऽत्र कर्मवचन प्रकरणात् तदैवतत्वाच्च होमयो । ततभ्या हि दर्शपूर्णमासावेव क्रियमाणाविज्येते , मा लिङ्गात् । तेन विकृतिषु न गच्छत , तत्र तयोस्समुदाययोरभावात् । कर्मणस्तप्रभृ तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्वन्धनत्वादिति न्यायेन समुदायस्य चानति देश्यत्वात् पार्वणाविति वचनाश्च । तदुक न्यायविद्धि , पार्वणयोस्त्वप्रवृत्तिस्तुमुदा यार्थसंयोगात्तदभीज्याहीति (रु) 230 श्रीरामाभिचिवृत्तिसाहितधृतेस्वामिभाष्यभूषिते [बृ. १९, स् ६. अपानाय सुराधसे अमावास्यायै स्वाहा इत्यमा वास्यायाम् ॥ ५ ॥ ८८ ॥ ४४९॥ [पार्वणहोमस्य विकृतिष्वननुष्ठानहेतवः] (भा) न विकृतौ पार्वणहोमैौ समुदायेज्याङ्गत्वात् तस्य समुदायस्या- न्यत्राभावात् । पार्वणाविति वचनाच्च ॥ ४४९ ॥ ( ख ) नारिष्ठान् होमान् जुहोति दश ते तनुवो यज्ञ याज्ञियाः ताः प्रीणातु यजमानो घृतेन नारिष्ठयोः विकृतौ पार्वणहोमविरहोपपत्तिः) (हृ) न विकृतौ~त्राभावात् पूर्णमासाय स्वाहा अमावास्यायै स्वाहेति पूर्णमासामावास्याशब्दयोः कर्मसमुदायनामत्वात् तयोरेव समु- दाययोश्चतुर्यंन्ततया देवतात्वात् तद्देवतास्मरणार्थत्व होममन्त्रयः। ततश्व विकृतौ तयोस्समुदाययोरतिदेशाभावात् वैकृतदेवताना तत्तत्कार्या ॐ पन्नत्वाभावाच्च न कर्तव्यौ । यद्यपि होमरूपत्वादारादुपकारकत्वम् ; तथाऽपि देवतास्मरणस्य स्विष्टकृदादिव द्विवक्षितत्वादाराभावान्निवृत्तिः । [पार्वणत्ववचनस्य प्रकृतोपयोगः] पार्वणाविति वचनाच्चेति ;–पार्वणशब्दस्य देवतातद्धि- तान्तत्वात् पर्वशब्दस्य च मन्त्रवर्णप्राप्तपौर्णमास्यमावास्यापरत्वात् तयो रन्यतराभावाच्चेति ॥ १९४ ॥ ४१४ ॥ । [नारिष्ठहमे प्रत्येकं देवताः नारिष्ठान्–ति’–नारिष्ठहोमेष्वादितस्त्रयाणा अभिवाय 1नारिष्ठा नाम उत्तरे होमा नारिष्टदेवतासम्बन्धात् । ते तु खुचा कार्या । तत्र सते मनसा मन इत्यादि प्रदिष्ट यजुष्षष्ठम् । सप्राणे प्राणमित्यूचतुष्पदा सप्तमी । सन्ते मनसा मन इत्यादिर्थथा पठित एको मन्त्र इति केचित् । तेषा त्वृगक्षरपरिमाणः वरोध । कारकवैरूप्य च स्यात् । यथा मनसा मन प्राणे प्राणमित्यादि (रु) 2 टै न. ग. 3 पशवाच १- स्त्र ग + द्विवक्षितद्वाराभावा–क 6 अभिमया 2–क ख २०, सू. ७] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ठ पटल 2B1 प्राशिषमीडमानो देवानां दैव्येऽपि यजमानो मृतो भूत् यं वां देवा अकल्पयन्नूर्जा भाग शतक्रतू एतद्वां तेन प्रीणाति तेन तृप्यतम५हहौ अहं देवानाँ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद्भागदेयम् अदारसृद्भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभागो अशस्तिमानो विदद्वजना द्वेष्या या ॥ ६ ॥८९॥४५० ॥ एकोनविंशखण्डिका ॥ (ख) ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाँ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृता (धं) देवता । तयोर्वैश्वानरमाणरूपतया पुरुषे नित्य ‘स्थितत्वान्मन्त्रेषु नारिष्ठ’शब्देन निर्देशात् तद्विशिष्टयोर्देवतात्वम् । चतुर्थं सोममरुतः। पञ्चमे ब्रह्म । षष्ठेऽपीति केचित् । प्रकृतत्वात् षष्ठस्यामिः त इति सन्निहितस्याग्नेः सबोधनात् बहुचमताच्च अव्यक्तनिर्देशेष्वमर्देवतात्वात् प्रजापतिर्वा अनिरुक्तः प्रजापतिः। 1 नित्यसंस्थितत्वा–क 2 शब्दनि (मु. रा) 282 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, सू ३ हुतिरेतु देवान् सं ते मनसा मनस्संप्राणे प्राणं दधामि ते संव्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूव शं न एधि द्विपदे शं चतुष्पदे स्वाहेत्येतैः प्रतिमन्त्रम् ॥१ ॥ ९०॥ ॥ ४५१ ॥ [संतमनसेति मन्त्रेमातिभेदः] (भा) 'केचिदादेशस्सते मनसा मन इति । (म् ) एष ‘उपहोमानां कालोऽनन्तरं वा प्रधानात् प्राग्वा समिष्टयजुषः॥ २॥ ९१ ॥ ४५२॥ (जुझानुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सञ्- स्) ४ त्सकुत्स्विष्टकृतेऽवद्यति द्विः पश्चवतिनः ।। ३ ।। ॥ ९२ ॥ ४५३ ॥ [केचदितिपक्षे आदेशपदार्थः होमसंख्याच] (ङ्) केचिदादेशं संते मनसा मन इति ,–सते मनसा मनस्स- प्राणेन प्राणो जुष्टमित्यस्य प्रतीकादेशः। स प्राणे प्राणमित्यादेर्लिङ् प्छन्दस्कान्तर्गतत्वात् अस्मिन् पक्षे सप्त होमाः ॥ 1 केचिददेश-क यस्मिन् कर्मणि उपहोमाश्चोद्यन्ते तत्रैते कालविकल्पा (रु) 8 उपायुयाजस्यत्वर्थप्तानि शेषकार्याण। तदर्यस्य चतुर्मुद्दीतस्य शेषाभावात् सर्वार्थत्वा भौवस्य। सकृद्बज्यादवयतति बोधयन । न चावदानमत्रास्त्विष्ट इति , प्रधानार्थत्वात् (रु) *स्कान्तरत्वात्-क स्कत्वात् (श रा) खं २०, सू१० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल 233

[अवदानमनिषेधः स्विष्टकृद्धोमे]
(भा) नावदानमन्त्र स्विष्टकृति । साधारणत्वाच्छेषस्य [१]
स्विष्टकृद्धोमेऽवदानमन्त्रविरहोपपत्तिः]
(बृ) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
अवदानानि ते ’ ‘यदवदानानि ते ’ इति चावयविसबोधनावगते
स्विष्टकृद्भक्षाणामप्यदृष्टजनकतया प्रधानशिष्टद्रव्यसाध्यत्व न प्रतिपाति
मात्रता । भरद्वाजेन भगवता निर्वापशेषान्वावापे 5 भक्षाण ९ प्रति
रेकायेति प्रयोजनाभिधानात् द्रव्यस्य भक्षार्थत्वावगमाच्च ।
अतः प्रधानयागशिष्टस्य स्विष्टकृदादिसर्वशेषकार्यसाधारणताप्रति
पाद्यत्वेच सर्वशेषकायैः प्रतिपाद्यत्वात्साधारणता । अदृष्टार्थत्वपक्षेऽपि
प्रधानप्रयुक्तद्रव्योपजीविता । एव च स्विष्टकृदवदाने मन्त्रप्रयोगे
सर्वार्थद्रव्यप्रकाशकतया सर्वार्थत्वप्रसज़ान्न स्विष्टकृदेकान्तता भवेत् ।
अतस्साधारणत्व प्रसन्नात् प्रधानावदानसूत्रिचौ पाठात् तत्कार्या
पत्त्यभावाच्च स्विष्टकृतो +0 न स्विष्टकृदवदान • मत्र । आमेयोऽष्टाक
पाल इति कृत्रस्यामेयत्वावगते प्रधानयागे अवदानमत्रप्रयो
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
दानमन्त्र’ ।।

1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.) अधिकं दृश्यते नान्यत्रात्रये कोशे क्वापि. 2रवयव-क. 3 अवदानान्तरत्वात्-ख ग 4 दवदानमात्रप्रकाशकता-(मु रा). 5 वापभक्षणमप्रेरकायेति-क 6 भक्षणात्र रेकायेति मुद्रिता भक्षणाना प्रकारयेति (सु. रा). 7 विशिष्टस्य-क. 8 वे च-क घ १ त्वा प्रसङ्गात्-ध 10 कृतोऽतो न–क 11 वदानमत्र -ख. ग. 12 न्यर्थताव-क. 18 त्वेऽपि इ-क 14 कृदवदा-घ, 234 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २०, सू ५.

(भा) ध्रुवावत् ।। ४५३ ॥
( सू) दैवतसौविष्टकृतैडचातुर्धा[२]कारणिकानामुत्तर[३]मुत्तरं ज्यायः । ४ ।। ९३ ॥ ४५४॥
(ख) द्विरभिघार्य न [४] हविः प्रत्यभिघारयति ॥५॥ ९४ ॥ ४५५ ॥
[प्रत्यभिघारणव्यवस्था तत्फलं च]
(भा) प्रत्यभिघारण[५]स्विष्टकृदर्थम् । अतो न सौम्ये । [६]पश्ववदा[७]नेषु च त्र्यङ्गेभ्यस्स्विष्टकृत् ॥ ४५५ ।।
| धृवावदित्यस्यार्थः]
(बृ) धृवावदिति ’-यथा ध्रुवायास्सर्वयज्ञार्थत्वात् ‘द्रव्यस्योपांशुयाजार्थे नावदानमन्त्रः प्रयुज्यते तत्रापि द्रव्यसाधारणत्वमेव मन्त्राभावे हेतुः ।
[प्रत्यभिघारणस्य केवलस्विष्टकृदर्थत्वोपपत्तिः]
प्रत्यभिघारणं स्विष्टकृदर्थमिति ;. प्रत्यभिघारणस्य संस्काररूपत्वात् सस्कृतेन कार्यं कर्तव्ये अनन्तरप्राप्तवास्विष्टकृतः । स्विष्टकृदभिधारणानन्तरं न हावः प्रत्यभिधारयतीति निषेधाच्च केवल स्विष्टकृदर्थता ।
अतो न सौम्ये चरौप्रत्यभिषारणम् । स्विष्टकृदभावात् ।
[पश्ववदानेषु यज्ञे च प्रत्यभिधारणाभावोपपत्तिः]
पश्ववदानेषु चेति-एकादशवदानानां प्रत्येकं हविष्टात् तेभ्यश्च स्विष्टकृदवदानाभावात् न तेषु प्रत्यभिघारणम् ॥
त्रयीभ्यस्स्विष्टकृदितितेषु प्रत्यभिघारणम् प्रदानावदाना-

  • २२, सू. ७.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल

2B5

(सू)अग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं यजेति संप्रैषौ । उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः ॥ ६ ॥ ९५ ॥ ४५६ ॥
(सू) प्रत्याक्रम्य जुह्वामप आनीय वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहेत्यन्तःपरिधि निनयति निनयति ॥ ७ ॥ ९६ ॥ ४५७ ॥
एकविंशीखण्डिका ॥
(वृ) &भावेऽपि । यद्यपि , —‘विलोमाकार्षे तत्त आप्यायता पुनः’ इत्य-
विशेषसंस्कारार्थत्वम्; तथाऽपि पशुचोदनया समुदायस्य 'हविष्ठेऽवगते
तदेकदेशावदाने तच्छेषत्वेन मत्राभिधानोपपतेः त्रयतेऽप्यविरोधः
अभिघारणार्थत्वान्मत्रस्य कथंचिदभिधानोपपत्ते ॥
उपदेशस्तु ;-नावदानाभिघारणमत्र इति लिङ्गविरोधादेव ।
गुदकाण्डे उभयं भवत्येव ।

1 सप्रैषाविघि प्रागेव व्याख्यात . 2हुर्तामि -क 3 प्रत्याक्रमणवचन प्रत्याक्रम्यैव यथा निनयेत् न तु दक्षिणत स्थित इति । केचित्तु पितृतुलितत्वामन्त्रस्य निनयने () + साहस्र-ख. 5भावे-क 6 हविष्ट्याव प्राचनातिमिच्छन्ति रु गत -7 ण्डे तूभयम्--घ. क 236 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषेि [खं २०, • (भा) वैश्वानरे हविरिति प्राचीनावीती हिरण्यकेशिमतात् ॥१५७॥ ॥ इति आपस्तम्बगैौतसूत्रधूर्तस्वामिभाष्ये द्वितीये प्रश्ने षष्ठ‘ पटल ॥’ ॥ द्वितीय प्रश्नस्समाप्त ॥ देवस्यत्व, अपारुरुम, पत्नीसन्नहन, दिवश्शिपं, पूवाते, शुक्रपूर्ववत्, अपिवा, वेदेन, अग्नये, इङ्गसंनहनैः, समारभ्य, क इद, अनपव्याहरन्तः, वृतवति, आक्षेयः, ध्रुवेष, अमीषोमैौ, ब्रह प्रतियैकविॐ शति ” ॥ देवस्यस्य पत्नीसनहन पूर्ववदन्ये समिध्यमानायानपव्याहरन्त आग्नेय' सौम्यष्षट् ॥ हिरण्यकेशिमतोपपत्तिः स्वमतेहेतुश्र] (हृ) वैश्वानरे हविरिति प्राचीनावीती हिरण्यकेशिमतात् यद्यपि स न पितरमिति वैश्वानरप्रधानता तथाऽपि पितर पितामहं पिन्वमान इति तस्फीत्यर्थत्वात् पितृप्रधानतया प्राचीनावीतं हिरण्यकेशि नोक्तमिति । स्वमतं 'त्वमिवैश्वनर एव अभिधानप्राधान्यात् ॥ ॥ इति श्रीधूर्तस्वाभिभाष्यवृत्ती द्वितीये प्रश्ने षष्ठ‘ पटला ॥ ॥ इति द्वितीय प्रश्न ॥ 1 म्रिवैश्वानराभिधानात् न प्राचीनावीतमित्यर्थ (सु. रा) खं. १, सु. २.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल 23 अथ ततोयः प्रश्नः (ख) 'इडामेके पूर्व समामनन्ति प्राशित्रमेके ।। १ ॥ । ॥ १ ॥ ४५५८ ॥ [इडाप्राथम्ये विशेषः ] (भा) यदेडा प्रथमं तदाऽभिघार्यंडा प्राशित्रम् ॥ ४५८ ॥ (ख) आग्नेये पुरोडाशं प्राञ्च तिर्यञ्च वा ‘विरुज्या- ठेनोपमध्यमया चाकुल्या ५ व्यूह्य मध्यात्प्राशित्र मवद्यति यवमात्रं + पिप्पलमात्रं वाऽज्यायो यव मात्रादाव्याधात्कृत्यतामिदम् । मारूरुपाम यज्ञस्य शुद्धष्टस्विष्ठमिदथ्हविरिति ॥ २॥ २ ॥ ४५९ ॥ = = == = == == == = = अथ तृतीयः प्रश्नः. [इडाभिघारणप्राथम्योपपत्तिः] (ङ्) यदेढा–प्राशित्र-होत्रे प्रदानप्रभृत्यनुत्सर्जनविधानात् उपहवोत्तरकालच प्राशित्रहरणविधानात् इडाऽवदानाङ्गभूताभिघारणान नन्तरमेव प्राशित्रावदानम् । 1 इडाशब्दो देवतावचन तत्सबन्धद्रव्ये कर्मणि च प्रयुज्यते । (रु) प्राशित्र शब्दो द्रव्यवचन तत्संबन्धात्कर्मणि तत्र प्राशित्रपूर्वकल्प सूत्रकृतैवानुक्रमिष्यते । यदा त्वितर तदाऽवदानेषु प्राशने चेडा पूर्वी भवति (रु) 2 विरुज्यमस्तक भुक्त्वा (रु) 3 ब्यूय-अभ्यन्तरमङली गमयित्वा (रु) 4 त्रीहिप्रमाण (रु). 5 (सु. रा )प्राशित्रम् अवद्यति । इडादेवता वृष्टि वृष्टिर्वा इडेति वचनात् तदर्थत्वाद्व्यमपीडा प्रचुटैर्मन्त्रं प्राश्यत इति प्राशित्रम् , इत्यधिकं दृश्यते । 238 श्रीरामाग्निचिद्वात्तसाहितधूर्तस्वामिभाष्यभूषिते [खं १, स् . ३ (भा) विरोजनं । भञ्जनन् । समीपे 'मध्यमाया उपमध्यमा । [प्राशित्रप्रमाणं मन्त्रानिवृत्तिश्च] पिप्पल-फलम् । सुपिप्पला ओषधीरिति दर्शनाच्च । अज्याय इति ? यवमात्र एव , आख्यानविशेषेण लिङ्गविरोधात् । यवेन समितमिति—यद्यवादघिक न भवति तत्प्रमाण प्राशित्रम् । अतः स्तत्राप्यनिवृत्तिर्मन्त्रस्य ॥ ४५९ ॥ (ख) &एवमुत्तरस्यावद्यति ॥ ३ ॥ ३। । ४६० ॥ विरोजनचतुर्धाकरणयोर्यवस्थातवे] (हृ) विरोजनं-भजनम्-आमेयग्रहणात् तस्यैव विरोजनं तथा चतुर्धाकरणादि । पिप्पलम्-फल-भरद्वाज’मतात् । [लिङ्गविरोधस्य दृष्टान्तप्रदर्शनम् । आख्यान-धात्–त्रीहीणां मेघ इतिवत् आख्यानविशेषेणेति यवमात्राभिधानेन । [यवमात्रोक्तितात्पर्यम् ॥ यवेन सं—प्राशित्रमिति – तस्माद्यवमात्रमवयोदित्युक्तेऽपि अज्याय इति निषेधात् यवमात्रान्मन्त्रलिङ्गाच्चाधिकनिवृतिमात्रपरत्वम् यवमात्रादर्वागपि परिमाण लभ्यते । अतस्तत्राप्यनिवृत्तिर्मन्त्रस्य–न पिप्पलमात्रे मन्त्रः । 1 मध्यमाया यासोप-क. 2मात्रमेव-ग3 एवविरेजनादिना । तत्राविरु- . - ज्येतरस्मर्दिति तु सत्याषाढभारद्वाजौ । तथा चरुर्न प्राशित्रमिति भारद्वाज (रु ). ४.मतादिति–अङ्गुल्या यवमात्र पिप्पलमात्र वाऽवदाय ’ इति भारद्वाजसूत्रे यवमात्र पदसमवधानमविशिष्टम् । फलवाचिपदं तु तत्रापि न दृश्यते । उपमध्यमापद ==

[सम्पाद्यताम्]

=

=[सम्पाद्यताम्]

" + न्या । पदमवधानमविशिष्टम् 239 , खं १, सू. ७] । आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटळ [प्राशित्रे साहाय्य वज्यम् ] (भा) "न सान्नाय्यात्प्राशित्रम् । न सर्वेभ्यो हविर्यं इतीडाया- मुक्तत्वात् ।। ४६० ॥ (ख) उपस्तीर्य नाभिघारयत्येतद्धा विपरीतम् । अपि वोपस्तृणात्यभि च धारयति ।। ४॥ ४ ॥ ४६१ ॥ (स्व) ४ अत्रैवास्य परिहरणप्राशनमेके समामनन्ति । ॥ ५ ॥ ५ ॥ ४६२ ॥ (ख) इडापात्रमुपस्तीर्य सर्वेभ्यो हविर्यं इडां समवद्यति । चतुरवत्तां* पञ्चवत्तां 5 वा ॥ ६ ॥ ॥ ६ ॥ ४६३ ।। Lवा शब्दार्थः अवत्तयोरत्र सर्वसाधारणोविकल्पः] (भा) पश्चावत्त । चतुरवतिनोऽपि ॥ ४६३ ॥ (ख) मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् दक्षिणार्धादसंभिन्दनवद्याभ्यकतोस्खाम् । इत्याने यस्य पुरोडाशस्य दक्षिणार्धात्प्रथममवदानमव- द्यति ॥७॥ ७ ॥ ४६४॥ [भाष्यस्थापिशब्दार्थपूरणम्] (हृ) पञ्चावत्तां चतुरवतिनोऽपि-तथा चतुरवत्ला पञ्चावति- नोऽपि ।। ( पुरोडाशस्येति शेष (मु रा) 2त्यभिघार-क. अन्यतरत्तत्र कर्तव्यमु- भय वेत्यर्थ (रु) 8 यदेडा पूर्वा यदा च प्राशित्र तयोरुभयोरपि कल्पया रवदानानन्तरमेव वा प्राशित्रस्य पारहरणप्राशने भवत इत्यर्थ (रु) 4: चतुरवत्ता पञ्चवक्ता वेत्यविशेषवचनेऽf प न पधावतिनश्चतुरवत्तमिष्यते तस्य पद्यावत्तं सर्वत्रेति नियमात् । द्विरभिधारयेत्पञ्चावत्तिन इति लिङ्गाच्च । विनिवेशकल्पो वा प्रागुक्तेन व्यवस्थानुरोधेनास्थेय (रु) 5 त-क त-क. 241 सं १, स् १२.] आपस्तम्बश्रेतसूत्रे तृतीयप्रश्ने प्रथम पटल (व) अपि वा "दाक्षिणार्धादवदाय यजमानभागमथ संभेदात् ॥ ११ ॥ ११ ॥ ४७० ॥ । [यजमानभगवदाने कालदेशौ मन्त्रावृत्तौ मतिभेदश्च] (भा) दक्षिणार्धादवदायेडा यजमानभागमवद्यति तत इडासभेदात् । द्रव्यैकत्वात्र पुनर्मन्त्र । यजमानभागव्यवायादावृत्तिमेके ॥ १७० ॥ (सू ) एवमुत्तरस्यावद्यति ।। १२॥ १२ ॥ ४७१ ॥ प्रथमा खण्डका ।। [अत्र सुभेदपदार्थ ॥ (यू) दक्षिणार्धादवदायेडांसंभेदात्-पूर्वावदानसञ्जदेशात् । मनावृत्तिपक्षाशयः] द्रव्यैकत्वान्न पुनर्मन्त्रः—इडारूपद्रव्यस्यैकत्वात् तदवदाना- र्थवान्मन्त्रस्य सकृत्प्रयोगः । एव मा भैरित्यस्यापि । यजमानभाग- व्यवायेऽपि सकृदेव मन्त्रो द्वितीये पक्षे । सपत्नीयादिव्यवायेऽपि पत्नी सयाजयोरुपरितनयोर्युतानुमश्रणबत् ॥ [मन्त्रवृत्तिपक्षाशयः परोक्तदृष्टान्तान्यथासिद्धिश्च] यजमान-श्चमेके-द्वितीयपक्षे यजमानभागव्यवायादाद्युतिः। पुरोऽनुवाक्यामनोतस्यावृतिर्भिन्नकालेष्विति (आप.परि.१-४३) वचनात्। • कृष्णग्रीवयोः सौम्यव्यवाये आवाहनावृत्तिवत् । उत्तमयो पत्नीसंयाजयो. हुतानुमन्त्रणस्यैकत्वेन पाठात् सकृत्प्रयोगः ।

==[सम्पाद्यताम्]

= == == = = 1 दक्षिणार्धात्प्रथमामिडावदानमवदाय ततो यजमानभागमचयति । ततस्संभेदा द्वितीयमडावदानमित्यर्थ (रु) 2एवमनुना दृष्ट इत्यादिविधिना उत्तरस्य हविष पुरोडाशस्य सानाय्यस्य चावद्यति सर्वेभ्यो हविर्यं इत्यधिकारात् (रु) SROUBA VOL. I. 16 240 श्रीरामसिंचिदृत्तिसहितधूर्तस्वामिभाष्यभूर्वि [खं १, सू . १० (सू ) 'संभेदाद्वितीयम् ॥ ८॥ ८॥ ४६५ ॥ ॥ [संभेदेऽवदनदिक् ] (भा) ? समेदाद्दक्षिणार्ध एव ॥ १६५ ॥ () पूर्वार्धाच्च यजमानभागमणमिव दीर्घम् । ॥ ९ ॥ ९ ॥ ४६६ ॥ [तृतीयावदाने भागः इडाप्रशिक्षपदर्थश्च (भा) यस्मात्पूर्वं गृहीत तस्मादेव तृतीयम् । ‘इडादेवता द्युष्टि । तदर्थत्वाद्दव्यमपीडा । प्रकृष्टैर्मन्त्रं प्राश्यत इति प्राशित्रम् । अणुमिव तनुमव ॥ ४६६ ॥ (ख) तमाज्येन ‘संत’ ° धुबा उपोहति ॥ १० ॥ ॥ १० ॥। ४६७ ॥ [सन्तर्पणे विशेषः ] (भा) त एकीभूतम् । आज्येन सर्वतस्तर्पयत्यवचनाद्दीप्सायाः । सान्नाय्ययजमानभागस्यापि तर्पणम् ॥ ४६७ ॥ [दिग्विशेषपरिग्रहहेतु-] (ख) संभेदाद्दक्षिणार्ध एवेति--दक्षिणार्थस्य प्रकृतत्वात् । [तृतीयावदानदेशनिष्कर्षः] पूर्ववदानसंस्ष्टदेशे --यस्मा -तृतीयम् । [अजनरूपसंतर्पणे विशेषे हेतुः यजमानभागे तत्पृथक्त्वे हेतु] तं एकीभूतमिति--त तमाज्येनेति वीप्साया अवचनात् सर्वपुरोडाशेभ्योऽवत्त यजमानभागमेकीकृत्य अणुमिव दीर्घ कृत्वा आज्येन संतर्पणम्--सर्वतोऽञ्जनम् । सानाय्ययजमानभागस्यापि संतर्पणम्-प्राशनमन्त्रभेदात् पृथग्धारणात् । 1 योऽवदानदेशयोर्मध्ये स्थितो हविरंश- स संभेद (रु). 2 सभेदा दक्षिणार्धादेव-ग संभेदाद्दक्षिणार्धाव एव-क. ४ इव ईषदर्थे (रु) * एतदादि भाष्यं मुद्रिते न दृश्यते 5 समज्य (रु) ध्रुवाया उपोहति-ध्रुवायास्समीप गमयति । तत्राप्रेण ध्रुवामिति भारद्वाजबोधायनौ (रु). 242 श्रीरामान्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २, सू ३ (सू) अभिघटैंडां होत्रे प्रदाय दक्षिणेन होतार मातिक्रामत्यनुत्सृजन् ॥ १ ।। १३ ॥ । ४७२ ।। [अथानुगुणयोजना ] (भा) अनुत्सृजन्निडां दक्षिणेनातिक्रामत्यध्वर्युः ॥ ४७२ ॥ (सू) होतेडयाऽध्वर्यं ‘परिगृहाति ॥ २ ॥ १४ ॥ ॥ ४७३ ॥ [तदा होतृकृत्यम्] (भा) होतेडां दक्षिणेन नयत्यध्वर्योर्यथोत्तरा भवतीडा ॥ । ४७३ ॥ (सू) अपि वा प्राचीमिडामपोह्य ॐदक्षिणत आसीनः सुवेण होतुरङ्कलि”पर्वणी अनक्ति ॥ ३ ॥ १५॥ ॥ ४७४ । [भाष्योक्तयोजनोपपत्तिः] (छ) अनुत्य्--त्यध्वर्युः–दक्षिणेन होतारमतिक्रामस्यनुत्सृजान्नति सूत्रेच्छेदः । इडा होत्रे प्रदायेति प्रकृतत्वादिडामनुत्सृजन्निति सम्बन्धः । [होतृकृत्यं प्रदक्षिणीकरणम्] होतेडा–ध्वयः-—अध्वयः प्रदक्षिणकरणेन ” ॥ यथोत्तरा भवतीडा अध्वर्योरनुत्सृजत एव [अपि वेति सौत्रपक्षे कर्तब्यक्रमः अपि वा प्राची–अनक्ति–अपि वा प्राचीमिडामपोइ दक्षि 1 पञ्चवत्ताया त्विडाया द्विरभिघारणेन सख्यासंपात कर्तव्या , द्विराभि- धारयेत्पञ्चवत्तिन इति लिङ्गात् । पश्चक्षुत्तृतीयं पञ्चावत्तायामिति तु सत्याषाढ । अतिक्रामति होतृ पश्चद्गच्छति , तदक्षुल्यजने प्राङ्मुखत्वाथम् । सत्याषाढभरद्वा- जाभ्यामप्युक्तम् (रु). 2 दक्षिणतो हृत्वेडामन्तराऽध्वर्युमात्मानं च करोतीत्यर्थ । (8). 8 दक्षिणत उदञ्चुख आसीन (रु) 4 पर्वणी-प्रदेशिन्या उत्तमे इत्याश्वलायन (रु). 5 करेण (मु.रा). करणो–क. करणेनायधो ?-घ. ख. २, सू ८] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटलः 243 [प्रकृतपर्वपदार्थः] (भा) सन्धिः—पर्व ॥ १७४ ॥ । (ख) अपरमङ् पूर्वमेतद्वा विपरीतम् ॥ ४ ॥ १६ ॥ ॥ ४७५ ।। ( ख) उपस्पृष्टोदकाय पुरस्तात्प्रत्यङ्ङगसीन इढाया होतुर्हस्तेऽवान्तरेडामवद्यति ॥५।। १७॥ ४७६ ॥ (ख) अध्वर्युः प्रथममवदानमवद्यति स्वयं होतोचर मेतद्वा विपरीतम् ॥ ६ ॥ १८॥ ४७७ ।। [सूत्रे स्वयंशब्दस्वारस्यम्] (भा) स्वय होतेति वचनात् न मैत्रावरुणस्यावान्तरेडा ।। ४७७ ।। (यू) &लेपादुपस्तरणाभिघारणे भवतः ॥७॥ । १९॥ । ॥ ४७८॥ (सू) द्विरभिघारयेत्पञ्चवात्तिनः । उपहूयमाना- मन्वारभेतेऽध्वर्युर्यजमानश्च । दैव्या अध्वर्यव उपहूता इत्यभिज्ञायोपहूतः पशुमानसानत्य (३) णत आसीनः न दक्षिणेनातिक्रमण परिहरण च होत्रेऽप्रदाय प्राचीमिडामपोह्य दक्षिणेन होतुरासीनोऽध्वर्यु पर्वाञ्जनादि करोति । [पर्वविशेषः] सन्धिः—पर्व–प्रदेशिन्या पर्वाचनादि पक्षद्वयेऽपि । [स्खयंशब्दस्वारस्थोपपादनम्] स्वयंहोतेति-~न्तरेडा– होतेत्येतावति वक्तव्ये स्वयवचनात् होतृकार्यापन्नस्यापि मैत्रावरुणस्य नावान्तरेडा ॥ 1 इटैकदेशमवदधाति (रु) 2 मादधाति–क ४ लोपा १- क इडागता- ज्यलेपात् (रु). * हूत इत्यनन्तरस्सूत्रभाग ख. पुस्तके न दृश्यते 16* 244 श्रीरामानिचिहूतिसहितधूर्तस्वामिभाष्यभूषितै [खं. २, सू १० ध्वर्युर्जपति । उपहृतोऽयं यजमान इत्यभिज्ञायैत मेव मर्नु यजमानः ॥ ८ ।। २०॥ ४७९ ॥ [अन्वारम्भे च वरुणप्रघासे विशेषः] (भा) प्रतिप्रस्थातुरप्यन्वारम्भो वरुणप्रघासेष्विडाया उपहूत इति जपश्च ।। ४७९ ।। ( सू ) उपहूतायामग्रेणाहवनीयं ब्रह्मणे प्राशित्रं 'परि हरति ॥ ९॥ २१ ॥ ४८०॥ [सूत्रे परिहारदेशनिर्देशस्वारस्यप्राहिपक्षः (भा) अग्रेणाहवनीयमिति वचनादन्यत्रान्तरा’ऽमी नीयत इति A केचित् ।। ४८० ।। (ख) तस्मिन् क्ष प्राशित होताऽवान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा । हुतं प्राश्नामीति ॥ १० ॥ २२ ॥ ४८१ ॥ [प्रतिप्रस्थातुरिह परिग्रहहेतुः] (ह्) प्रतिप्रस्थातु—जपथ ;-विहारद्वये इडोपह्नस्य तत्रत्वात् हविषां कर्तृभेदात् स्वकीयकर्मी तद्धविरन्वारम्भणीयमिति प्रतिप्रस्था तुरन्वारम्भो जपश्च । [अन्यत्रान्तराीनयनानुमतिपक्षाशयः] अग्रेणा—इति केचित् ’--नान्तराऽमी संचरतति अन्तराऽमी- नयनप्रतिषेधेऽप्यप्रेणाहवनीय परिहरतीति प्राशित्रनियमादन्यत्रान्तरा नयनेऽपि न दोष इति प्रदर्शनार्थं वा प्राशित्रवचन शामित्राभि नयनादीनामग्रेण परिहरति तीर्थेनैव परिहरतीत्यप्रदेशस्य तीर्थत्वेन निर्देशात् सर्वेषां स एव मार्ग इति ॥ 1 तस्य सकाश नत्व प्रयच्छति । प्रदर्शनमिदमन्यस्यापि प्रस्तरादेर्यज्ञाङ्गस्य। तत्रान्तरानयनेऽप्यदोष इत्येके (रु). 2 नियमात्-घ 3 ऽन्तराऽग्निनीयत-घ

  • प्रदर्शन वा–क. 5 प्राशित्रे–क. 245

खं ३, सु. २] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम । पटलः (सू) प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः। तस्यास्ते भक्षिवाणस्स्याम सवो मनस्सर्वगणा इति यजमानपञ्चमा इडां प्राश्य ॥ ११ ॥। २३ । ४८२ ॥ द्वितीया खण्डिका ॥ (ख) वाग्यता आसत आमार्जनात् ॥१॥२४॥४८३। (ख) मनो ज्योतिर्जुषतामित्याद्भिरन्तर्वेदि प्रस्तरे 'मार्जयित्वाऽऽजेयं पुरोडाशं चतुर्धा कृत्वा बहैि पदं करोति बर्हिषदं वा कृत्वा चतुर्धा करोति ॥ २ ॥ २५ ।। ४८४ ।। [प्रकृतमार्जनपदार्थ समानककत्याविवक्षाफलं च] (भा) शिरस्यपामानयन मार्जनम्। 2 प्रस्तरादपादाय मन्त्रावृत्तिश्च। [प्रस्तरे मार्जयित्वेति सूत्र भाष्यार्थलाभः] (वृ) शिरस्यपामादायेति ;- अन्तर्वेदि प्रस्तरे मार्जयित्वेत्यन्त वैद्यवस्थिते प्रस्तरे जलमासिच्य तस्याधस्ताद्धस्तेन जल गृहीत्वा शिरस्या- नयति । [मन्त्रावृत्तिहेतूपपात्तिः फल च मर्जने मतिभेदश्च] मन्त्रावृत्तिश्च ;—प्रतपुरुषम् । मार्जयित्वा चतुर्धा कृत्वा 1 इद‘ मनोज्योतिरिति ' बृहस्पतिवत्या मार्जन तस्या प्रकरणपाठात् । अन्तर्वेदीति वचन वेदिस्थ एव प्रस्तरे यथा माजनं स्यात् मा भूप्रस्तरमादाय बहिरिति। मार्जन-हस्तेऽपामासेचनम् तदेव शिरस्यानयनसहितमिति केचित् , तदयुक्तम्, अग्निहोत्रान्ते मार्जयते शिरस्यप आनयत इति पृथग्विधानात् । , अञ्जलि तथा मन्तर्धायाप आसेचयते तन्मार्जनमित्येवाश्वलायन । बर्हिषदं—स्तिथं बर्हिषि सन्नम्। 2प्रस्तरादप आदाय-ख ग घ. 3 मन्त्रावृत्तिश्च–क. घ. 246 श्रीरामाभिचिवृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खें ३, स् २. [आग्नेयविकारेषु अभिघारणादि धमें विशेषः] अभिघारणचतुर्धाकरणे आग्नेयविकाराणां चरुपुरोडाशानां न मुख्यधर्मः । पुरोडाशग्रहणाच्च'मेयस्याप्याग्नेयकार्यापन्नस्योभयममीषो मीयेषु प्रधानेषु । पुरोडाशग्रहणान्नोभय चरावित्युपदेशः ॥ ४८४ ॥ (वृ) बर्हिषद करोतीति चतुर्धाकरणसमानकर्तृकवान्मार्जनस्याध्वयेरेव मन्त्रेण मार्जन मा भूदिति मन्त्रावृत्तिरुच्यते । भक्षणाङ्गत्वान्मार्जनस्य भक्षयितृणां सर्वेषां मार्जनमिति । केचित्प्रस्तरादपादाने शिरस्यानयने च मन्त्रावृत्तिरिति 4 वर्णयन्ति । अपरे त्वन्तर्वेदि स्थित्वा मार्जन मित्याहुः, अन्नदास्स्थेति मार्जनवदिति ॥ [मुख्यधर्मत्वशङ्कावकाशः] आभिघारण--मुख्यधमेः इति ,--आशेय पुरोडाश चतुध कृत्वेत्यत्र पुरोडाशशब्दस्य हविरुपलक्षणत्वात् । तद्वदाप्लेयशब्दस्यापि प्रथमदेवतापरत्वशङ्कायामिदमुच्यते ,-न मुख्यधर्म इति ॥ [अभिघारणस्य चतुर्धाकरणसाम्यहेतुः] आग्नेयमुद्देश्यसमर्पकतया विवक्षितत्वात् अभिघारणे च आशेय मभिघारयति तूष्णीमुत्तरमित्यानेय एव मन्त्रेणाभिघारणस्योक्तत्वात् साघथं चतुर्धाकरणस्योच्यते ॥ [पुरोडाशग्रहणस्वारस्यलभ्यार्थः पुरोडाशग्र-प्रधानेषु- अस्यार्थः ,“उभयत्र आग्नेयमित्येत वता नियमे सिद्धेऽपि पुरोडाशग्रहणादीषोमीयाणि प्रधानानीत्यत्र आग्नेयस्थानापन्नस्यामीषोमीयस्योभयो प्राप्तिरधिकग्रहणप्रयोजनम् । पुरोडाशग्रह-त्युपदेश इति--पुरोडाशग्रहण हविरन्तरनिव र्तकमिति ॥ 1आग्नेयकार्यापन्नस्याप्याग्नेयस्य-ग इद क-पुस्तके न दृश्यते 2 स्या- युभयम् = तृणा मार्जन-क ‘इद क -पुस्तके न दृश्यते. (लु ण). खं ३, सु. ४.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल 247 (ख) तं यजमानो 'व्यादिशतीदं ब्रह्मण इदं होतु रिदमध्वर्योरिदमी इति ।। ३ ॥ २६ ॥४८५ ॥ व्यादेशकालतत्प्रकारौ व्यादेशशब्दार्थश्च] (भा) कृते व्यूहने आग्नीध्रभागस्यापि व्यपदेशः । सस्पृशता तमाभि मृशेदिति । इद ब्रह्मण इत्येवमादीनां नानाभूतानामादेशो व्यादेशे । (ख) अग्नीत्प्रथमान् होतृप्रथमान्वा ।। ४ ।। २७ ॥ ।। ४८६ ॥ [ब्यूहनोत्तरकलताया व्यादेशे लाभ] (हृ) कृतेव्यू-मृशेदिति~ अस्यार्थः ,- नेहाब्राह्मणास्यास्तीत्यन्तेन व्यूहने ‘ कृते त यजमानो व्यादिशति इदं ब्रह्मण इत्यादिना प्रतिदिश मवस्थितानामेव हविर्भागाणा हस्तेन स्पृष्ट व्यपदेशनम् । तदभिमृशे दिद ब्रह्मण इत्यादिश्रुते न बहि.स्थापनानन्तर व्यादेश. । तानेव तद्भागिन करोतीत्यादिना दिक्ष्वेव प्रतितिष्ठतीति दिक्षु प्रतिष्ठापना दुत्तरकालं व्यादेश”; तदाह ; [चतुर्धाकरणस्यावश्यकर्तव्यता] इदं ब्रह्मण-व्यादेश इति—शेयुवन्तादिसंस्थापक्षेऽपि चतुधो करणं ब्रह्मणः प्राशनाभावेऽपि प्रतिदिश व्यूहति दिक्ष्वेव प्रतिष्ठतीति पृथक्संस्कारत्वावगमात् । आशापालभ्यश्चतुभ्यं अमृतेभ्य इदमिति मन्त्रवणच दिक्पालनिर्बन्धाच्चतुर्धाकरणस्य इद ब्रह्मण इति तु निर्देश छुप्यतं । अथवा खण्डसस्थास्वपि संस्थिते भक्ष सर्वथा चतुर्धाकरणा निवृत्तिः । 1 विविधमादिशति (रु) 2व्यादैश –क ख ग ध 8भागित्वेनादिश- तीत्यर्थ (रु) * हने प्रतिदिशं कृते-क. घ 248 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ३, सू. ६ ( ख) इदं यजमानस्येत्यध्वर्युर्यजमानभागं निर्दिश्य 'स्थविष्ठमीधे षडवत्त संपादयति ॥ । ५ । ।। २८ ।। ४८७ ।। [परिहरणे समुच्चयः] (भा) परिहरणमाझीध्रभागस्यापि ॥ ४८७ ॥ (ख) °सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघार- यति ॥ ६ ॥ २९ ॥ ४८८॥ [उपस्तरणादिसंख्यानियमलाभः (भा) पात्राभ्यामितरयोरिति व्यपदेशात् ॥ १८८ ॥ [परिहरणावसरः] (ङ्) परिहरणमानीध्रभागस्यापि --पात्रेण घडवते संपन्ने ४ ।। [भाष्योक्तहेतूपपादनम्] पात्राभ्यामितरयोरिति व्यपदेशात्';- अध्वर्योः परिहरण कर्तृत्वाद्यतिरिक्तद्वयावगतेः। 1 स्थविष्ठो भागो यथानीध्रस्यात् तथा पूर्वमेव व्यादिश्य तमस्मीधे प्रथमाय प्रयच्छन् षडवत्त सपादयति (रु ) 2 आग्नीध्रहस्ते सकृदुपस्तीर्य ततस्तं भाग द्वेधा कृत्वा एकमाधाय पुनरुपस्तीर्य अपरमवधाय द्विरभिघारयतीत्यर्थ (रु).

  • इत ऊँव ‘कथ सपादनमित्याह’ इयधिक दृश्यते (सु रा.) नात्रयेषु कोशेषु

८ २९ शे सूत्रे ,-कामाश्चत्पात्रे सकृदुपस्तीर्यं आग्नीध्रभागं द्वेधा कृत्वा एक भाग पात्रेऽवधाय पुनरुपस्तयापरम्वधाय द्विरभिघारणं कृत्वा प्रयच्छति पात्रमसीधे ‘पत्राभ्यामितरयोरिति व्यपदेशात्’ इत्यधिक दृश्यते (सु रा) ३२ शे सूत्रे ,–असीनाभ्या ब्रह्मयजमानाभ्या वेदेनाहृत्य ब्रह्मयजमानभागौ प्रयच्छति इति (मु. रा) ३३ शे सूत्रे ,--भागों परिति. ३ ४शे सूत्रे ,- ब्रह्मणोऽपि स्वकाले भक्षणमिति ज्ञेयम् इति ३५शे सूत्रे ,-अन्वाहार्यो नाम दक्षिणार्थमोदन त महान्तमृत्विग्भ्य पर्याप्त ५चेत्, इति पन्थास्तत्र तत्र दृश्यन्ते । लिखते तु न क्वापि दृश्यते. खं ३, सू. १४] । आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल. 249 (ख) 'अपि वा द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ॥ ७ ॥ ३० ॥ ४८९ ॥ (ख) अनेरागीध्रमस्यनेइशामित्रमासि नमस्ते अस्तु मा मा हिसीरित्याग्नीध्रो भक्षयति ॥८॥ ॥ ३१ ॥ ४९० ॥ (स्व) वेदेन ब्रह्मयजमानभागौ परिहरति ॥ ९ ॥ ॥ ३२ ॥४९१ ॥ (ख) *पृथक्पात्राभ्यामितरयोः ॥ ३३ ॥ ४९२॥ (ख) पृथिव्यै भागोऽसीति होता भक्षयत्यन्तरिक्षस्य भागोऽसीत्यध्वर्युर्दिवो भागोऽसीति *ब्रह्म ॥ ॥ ११ ॥ ३४ ॥ ४९३ ॥ (ख) दक्षिणाग्नावन्वाहार्यं महान्तमपरिमित- मोदनं पचति ॥ १२ ॥ ३५॥४९४ ॥ (दू ) क्षीरे भवतीत्येके ।। १३ ॥ ३६ ॥४९५॥ (सू) तमभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य ॥ ॥ १४ ॥३७॥ ४९६ ॥ तृतीया खण्डिका 1 अथवा प्रथममेव द्विरुपस्तीर्य ततो द्विरवदाय द्विरभिघारयति () 2 वेदेन हृत्वा यथास्थानमासीनाभ्या प्रयच्छति (रु) 3 भागौ परिहरतीति शेष । वेदादन्येन पात्रेण होतुर्भागम् , ततोऽन्येन पात्रेण इत्यर्थ (). चात्मन ॐ ब्रह्मण स्वक त एव भक्षणम् (रु) 5 अन्वाहार्य -दक्षिणार्थ ओदन (रु ) 6 महान्तम्--यथविरभ्य पर्यं प्तो भवति अपरिमितामिति प्रस्थादिना तण्डुलपरि माणप्रतिषेध (रु) 250 श्रीरामान्निचिहृत्तसहितधूर्तस्वामिभाष्यभूषिते [खं ४, सू ३ (सू) 'दक्षिणसञ्जय उपहर्तवा इति संश्रेष्यति ॥ १ ॥ ।। ३८ ।। ५९७ ।। [अन्वाहार्यार्थ मेलनीयाः (भा) इतरे दक्षिणतो गच्छन्ति । ब्रह्मा तु गत एव । तस्यापि दीयते । (ख) ये ४ ब्राह्मणा उत्तरतस्तान् यजमान आह दक्षिणत एतेति ॥ २ ॥ ३९॥ ४९८ ॥ (ख) ४ तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा + अयं ओदन इति ॥३॥४०॥४९९ ॥ [प्रतिग्रहे मन्त्रः हस्तनियमश्व] (भा) अन्वाहार्यं दक्षिणा यतः अतो ब्रह्मण ओदन इति मन्त्रः । प्रतिग्रहणं च दक्षिणहस्तेन सर्वदक्षिणानाम् । व्यावृत्य प्रतिगृीयादिति लिक् ॥ ४९९ ।। [अन्वाहार्यंदाने दिगवस्थितिनियमलाभः इतरेद-दीयते—ये ब्राह्मणा उत्तरतस्तान् यजमान आह दक्षिणत एतेति तेभ्योऽन्वाहार्यं ददातीति उदगवस्थिताना दक्षिणतो गतानामेवान्वाहार्यदानम् इति निर्देशादित्याशङ्कयाह--तस्यापि तेभ्य दीयत इति ॥ [प्रतिग्रहे नियमलाभप्रकार] अन्वाहार्यों-सर्वदक्षिणानाम् –ताखायैव हस्ताय दक्ष- णायानयदिति लिङ्गात् । ब्यावृत्यप्रतिग्रहशब्दार्थः व्यदृश्य-लिङ्गादिति ;–पृथक्त्वात्मान प्रतिग्रहीतार च यजमान समेष्यति दक्षिणत स्थितेभ्य ऋत्विग्भ्यो दक्षिणा त्वयोपहर्तव्येति (). अध्वय्वदय । स्थित एव तु ब्रह्मा दक्षिणत (रु). 8 तेभ्यश्चतुर्थी (रु) + अयं व ओदन इति-ल. 5 अतोऽत्र-क. % पृथक्कृत्यात्मान-घ. कृत्वा–क. त्वं ४, स् ५] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटल 951 (स्) 'प्रतिगृहीत उत्तरतः परीतेति संप्रेष्यति ॥४॥ ॥ ४१ ॥५०० ॥ [प्रैषकर्तरि पक्ष] (भा) उत्तरत परीतेति याजमानम् ‘बहुवचनान्तत्वात् तेन चोत त्वाद्दक्षिणत एतेति। उपदेशस्त्वाध्वर्यवमितिउक्तस्सनैष इत्येकवचनात् ॥ (ख) हविशेषानुद्धस्यापि ‘सृज्योल्मुके ब्रह्मन् देवतारूपमिति प्रतिग्रही‘तृत्वावारमानमन्यत्वेन ध्यात्वा प्रतिग्रहणम् हस्तेनोपादानम् ॥ [आध्वर्यवर्गेषे विशेषहेतुः] उत्तरतः पन्तत्वादिति–आध्वर्यवे तु प्रैषे द्विवचनं स्यादामभ्रहांत्र प्रेष्यत्वात् । तेनचोन्तेति –यजमानेनोक्तत्वात् । [प्रैषकर्तरि पक्षभेदोपपादनम्] उपदेश-वचनात् ;~उक्तस्सप्रैषः इत्येकस्य प्रैषस्य वचनात् याजमानत्वादाध्वर्यवकाण्डत्वात् द्वितीयस्याध्वर्यवत्वमेव प्रथमस्य तु दानार्थत्वाद्याजमानार्थत्वम् । पूर्वव्याख्याने उक्तस्सनैष इति जात्यभि प्रायमेकवचनम् । यथाप्राप्तानुवादत्वादुत्तरस्मिन् व्याख्याने उत्तरतः परीतेति बहुवचन जास्यभिप्रायेणाविवक्षया वा। अविदहन्तश्श्रपयतेति वचनात् । [सूत्रोक्तसंमार्गप्रैषसंभवः] अपि सृज्योर्मुके इति–अनूयाजार्थे प्राची उल्मुके उदूहू तीत्यस्मिन् पक्षे ॥ 1तै “दीक्षणा प्रतिग्रहीष्यचिति’ विधिना प्रतिगृहत ओदने उत्तरत आग तान् सप्रेष्यति। यजमान इति शेष परीतेति वचनात् (रु) 2 बहुवचनत्वात्-क. . बहुवननत्वात् ? चोधितत्वात्-ग II 3 ये पूर्वमुल्मुके उदूढं , ते प्रत्यूह्य संग्रे व्यति । ब्रह्मन् प्रस्थास्याम इति अनूयाजार्थं प्रतिपद्यामहे तदर्थ प्रसुहीति । अमरत्व मपि सीमधमादाय समृद्धीति। (रु). • प्रीतुरात्मानमात्मत्वेन -घ 5यूहतीत्य-क. = 252 श्रीरामाभिचिवृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [ख ४, स् ७. प्रस्थास्यामस्समिधमाधायानीत्परिधीश्चानिं च सकृत्सक्संमूढीति संप्रेष्यति ।। ४२॥५०१ ॥ (स्) - अनुज्ञातो ब्रह्मणा आनीध्रः समिधमादधात्येषा ते अने सामित्तया वर्धस्व चाच प्यायस्व वर्धतां च ते यज्ञपतिराच प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति ।।६॥ ४३ ॥५०२ ।। [सुत्रे विवक्षितार्थानुगुणयोजन। .(भा) अनुज्ञातो ब्रह्मणा यदाऽऽमीषाः तदा आमीभ्रान्समिधमादधाति॥ (ख) पूर्ववत्परिधीन् सकृत्सकृत्संमृज्याने वाजजिद्वाजं त्वा ससृवासं वाजं जिगिवासं वाजिनं वाज- जितं वाजजित्यायै संमार्जिम अग्निमनादमनाद्या येति सकृदग्निं प्राञ्चम् ॥७॥ ४४ ॥ ५०३ ॥ [भाष्यदर्शितयोजनापूरणम् ] (हृ) अनुज्ञातो ब्रह्मणाऽऽनीध्रो--यदा अध्वर्युस्तदा । [उकयोजनाऽऽवश्यकत्वोपपादनम् ] समिधमादधातीति--अस्यार्थ अनुज्ञात आनीध्रः समिध- मादधातीति नैवमन्वय ब्रह्मन् प्रस्थास्याम इत्यध्वर्युणा प्रार्थितत्वात् तस्यैवानुज्ञान बक्षणा कृतम् ; अतस्तथा योज्यम् । न च प्रस्थास्याम इति बहुवचनात् सर्वार्थप्रार्थनम् ! प्रतिष्ठेत्येकवचनेनानुज्ञानात् ॥ ननु आमन्त्रायताऽध्वर्युरव हि ब्रह्मणानुज्ञातव्य ? कथमाम्नीध्र ? उच्यते अध्वर्युणा तावत् ब्रह्मन् प्रस्थास्याम इति बहुवचन सर्वविगर्थमामन्त्रणमुक्तं ब्रह्म गोप्य प्रतिष्ठेति बहुवचनार्थेनैकवचनेन सर्वार्थ एव प्रसव कृत , तेनानध्रस्याप्यनु शतत्वाद्युक्तमेव तथा वसुम् । अथवाऽनुयाजप्रक्रम। टीमों प्रतिष्ठेयानीध्रस्यैवानुज्ञा। यथाऽऽहाश्वलायनः ओं प्रतिष्ठेति समिधमनुजानीयादिति (१) 25B खं. ४, सू ८.] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल (सू) इध्मसन्नहनान्यद्भिस्संस्पर्य यो भूतानामधि पती रुद्रस्तान्तिचरो वृषा। पशूनस्माकं मा हि सीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति ’शालायां ‘वलजायां ‘परोगोष्ठे परो5 गव्यूतौ वा ॥८॥ ४५॥५०४ ॥ ॥ चतुर्थे खाण्डिका ॥ [पतद्धोमेदेवताविषये मतिभेदस्सूचनम्] (भा) अध्वर्योरिध्मसंनहनाधानम् । अत्र रुद्रो देवतेति केचित् । वलजा- तृणराशिर्धान्यरशिखं वशेषु भवस्सपुटको वा । परोगोष्ठे-गोष्ठात्परत। उपरिगोष्ठ इत्युपदेश । गव्यूति . गोमार्ग. । परोगव्यूति –परतो गमागोत् । ॥ इति श्रीआपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीये प्रश्न प्रथमः पटल ॥ (वृ) अध्वर्योधनमिति–समार्गान्तस्य प्रेषितत्वात् । तद्वयति- रिक्तानामाध्वर्यवत्वात् । [अपामुपस्पर्शने हेतुसत्त्वपक्षस्वपक्षौ] अत्र रुद्रो देवतेति केचित् —केवलो रुद्र इत्यर्थः । तदा नीमपामुपस्पर्शनम् । स्वमतेन तु मात्रवाणैकविशेषणविशिष्टः । तदा नापामुपस्पर्शनम् ।। इति धूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्ने प्रथम पटल ॥ 1 स्पृश्य-ख 2 अग्निशालायाम् । (रु) 3 वलजा-धान्यराशिः बन्धनार्थी रज्जुरित्येके + परो गोष्ठाद्यो देश तस्मिन्. (रु) 254 श्रीरामान्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं ५, स् २. (ख) औपभृतं जुह्नमानीय जुडूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेणाघारसम्भेदं प्रतीच- स्त्रीननूयाजान् यजत्याश्रावमाश्रावं प्रत्याश्राविते देवान् यजेति प्रथमं संप्रेष्यति यजयजेतीतरौ ॥ १ ।। १ ।। ५०५ ॥ (स्व) पूर्वार्धे प्रथम” समिधि जुहोति मध्ये द्वितीयं प्राथमुत्तम® °सष्ठस्थापयनितरावनुसंभिद्य ॥ २ ॥ ॥ २ ॥ ५०६ ॥ [सूत्रोक्तौषसंबन्धनिर्देशः अनूयाजसमिन्मानं च] (भा) देवान् यजेति सर्वार्थः । उत्तरावनूयाजौ ६द्वियजौ । [भाष्योक्तसर्वार्थत्वोपपति] (हृ) देवान् यजेति सर्वार्थः—‘बहुवचनात् । प्रथमसंप्रेष्यतीति प्रथमयागार्थमेव । सर्वार्थत्वेऽपि प्रथमस्योपरितनसप्रैषापेक्षया प्रथम- प्रयोगमात्रत्वम् । अतः ;- [अनूयाजसमिन्मानोपपात्तिः] उत्तरावन्-संभेदम्–दक्षिका-हस्वा। आघारसंभेदस्य पूर्वभाग मात्रपर्यवसिता द्विप्रादेशादिध्मायामपक्षार्थमिदमुच्यते । पक्षान्तरे सर्वस मिधां प्रादेशमात्रत्वादग्रेणाघारसंभेद प्रतीचस्त्रीनित्युक्तू पूर्वार्धे प्रथम द्वितीय मध्ये प्राथमुत्तममितरावनुसभिधेति निर्देशाद्दञ्जिका। तदाह ,- 1त्याश्राव्यप्रत्याश्राविते-क १ सस्पृशयन्-ख तत पश्चदुत्तममारभ्य प्राश्वमपवर्जयन् पूर्वहुतावनूयाज संसृज्य जुहोति । अत्र बोधायन , किन्देवत्या खल्वनूयाजा इति १ आस्रयो इत्येव ब्रूयात् । विज्ञायते च तान् देवा अहुर्ताभिर नृयजेष्विति (रु) 3 द्विर्यजे–क 4 चनत्वात्-क ख ग. 5 र्थत्वमेव-ख ग 6 यामपेक्षार्थ '&–क. यामपक्षार्थ (मु रा ) । त्युक्तत्वात् (उ रा) 8 प्राच न. ग. डै ५, सू. ४] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटलं 55 ‘दक्षिका अनूयाजसमित् ‘ यावदग्रेणाघारसंभेदम् । तस्य मध्ये = मध्यमः उत्तमस्तस्यापरेण । सोऽप्यग्रेणाघारसंभेद प्रासस्थः । इतरौ तेन संभिद्यते ॥ (8) प्रत्याक्रम्यायतने सुचौ सादयित्वा ‘वाज- वतीभ्यां ६ व्यूहति ॥३॥ ३ ।।५०७ ॥ (आ) वाजवतीभ्यामिति ५ परिज्ञानार्थमुत्तरो विघि ॥ (सू) वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनोत्ता- नेन ‘सप्रस्तरां जुह्र्द्यच्छति । अथासपत्ना (छ) तस्या मध्ये-प्राक्संस्थ इति–संभेदाभावेऽपि तद्दशे दारभ्य देशलक्षणत्वात् । इतरौ तेन संभिद्येते - संसृज्येते ।। ४७ ॥४६९ ॥ [भाष्ये विवक्षितं परिज्ञानं पुनरुक्तिफलंच] वाजवतीभ्यामिति परिज्ञानार्थमुत्तरो विधिरिति वाजवतीत्वमृद्वित्व च ज्ञेयम् । यद्यपि बहुमत्रत्वं तथापि वजस्य मा प्रसवेनेति दक्षिणेन हस्तेनेत्यादिव्यूहनविधानादेव सिद्धे पुनर्वचने । ध्यानार्थमेव ॥ 1 ध्रिका आहिता अनुय।ज-क. 2 अग्रेणाघारसंभेदम् I, यावद्भवत्यप्रे- गाधारसम्भेदम्–क II 8मध्ये द्वितयम् उत्तम-क 4वक्ष्यमाणाभ्याम् तत्र द्वितीयस्य वाजवतीत्व प्राणभृत्साहचर्या दृष्टव्यम् (रु) 5 विविधं गमयति दुचौ (रु) . 8 ज्ञानार्थमुत्तमो-क १ वाजवतीभ्या व्यूइतीति कर्मविधिब्राह्मण व्याचष्टे (रु). 8 सप्रस्तरा-ख १ अस्मिन् सूत्रे ‘दक्षिणेन हस्तेन ‘जुहू प्रोहति-प्रागर्न गमयति ’ इत्यधिक दृश्यते. (सं. रा ) 256 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषितै [खं. ५, सू. ९. निति सव्येनोपश्रुतं नियच्छति ॥ ४ ॥ ४ ॥ ॥ ५०८॥ (भा) नियच्छति--पीडयति । (ख) ? उद्भाभं चेति जुह्वयुद्यच्छति निग्राभं चेत्युप श्रुतं नियच्छति ॥५॥५॥५०९ ॥ (सू) ब्रह्म देवा अवीवृधनिति प्राचीं जुडं प्रोहति । ॥ ६॥ ६ ॥ ५१० ॥ (सू) अथासपत्ननिति सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरसित्वा प्रोक्ष्यैनामभ्युदाहृत्य जुह्वा परिधीन नाक्त वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वति दक्षिण मादित्येभ्यस्त्वेत्युत्तरम् ॥७॥७॥। ५११।। [अञ्जनव्यवस्था (भा) अञ्जनमेकदेशस्य समस्तस्यासंभवात् । (ख) न प्रस्तरे जुहू " + सादयति ॥८॥८॥५१२॥ (स्) संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्टयावतामिति विद्युतीभ्यां प्रस्तरमपादाय बर्हिषि [स्त्रोक्ताअने व्यवस्थाहेतुनिर्वाह (वृ) प्रतीचीं बहिर्वेद निरसित्वेति प्रत्यगभ्राम् अञ्जन बाद–अल्पत्वादाज्यस्य परिधीनामधोभागाञ्जनाशक्तेश्च परिध्येकदे शस्याञ्जनम् ॥ = = 1 निगृह्वाति (रु) 2 अत्रोभयं दक्षिणेन हस्तेन , सत्याग्रहणात् , उपरि पुनस्सव्यग्रहणाञ्च (र) 8 जुद्धाज्यलेपेन सर्वजनासभवात्परिध्येकदेशानामञ्जनम् (रु) + वेद्यमेव बहि प्रस्तरात् सादयति (रु). खं ६, सू. ५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटल (सू) (सू) (सू) (सू) विवृती अपिसृज्य स्रुक्षु प्रस्तरमनति ॥९॥९॥ ॥५१३ ॥ पञ्चमी खण्डिका ॥ अक्त रिहाणा इति जुह्वामग्रं प्रजां योनिमित्यु- पभृति मध्यम् । आप्यायन्तामाप ओषधय इति ध्रुवायां मूलम् ' एवं त्रिः ॥ १ ॥ १० ॥ ५१४ ॥ अपि वा दिव्यङ्क्ष्वेति जुद्दामग्रं अन्तरिक्षेऽ 2 ङ्ङ्क्ष्वत्युपभृति मध्यम् । मध्यम् । पृथिव्यामङ्क्ष्वेति ध्रुवायां मूलम् ॥ २ ॥ ११ ॥ ५१५ ॥ एवं पुनः ॥ ३ ॥ १२ ॥ ५१६ ॥ अथापरम् । पृथिव्यै त्वेति ध्रुवायां मूलम् । अन्त- रिक्षाय त्वेत्युपभृति मध्यम् । दिवे त्वेति जुह्वा- मग्रम् ॥ ४ ॥ १३ ॥ ५१७॥ 5 आयुषे त्वेत्य तस्य तृणमपादाय प्रज्ञातं निधाय " दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्य आसीन आश्राव्य प्रत्याआाविते संप्रैष्यति इषिता दैव्या होतारो भद्रवाच्याय मानुषस्सूक्तवाकाय सूक्ता ब्रूहीति ॥ ५ ॥ १४ ॥ ५१८ ॥ 1 एव त्रिरिति वचनात् समन्त्रकस्यावृत्ति (रु). 2 मन्त्रमात्रे विकल्प (रु). 3 एव त्रिरित्यर्थ. (रु) 4 अक्तस्य प्रस्तरसबन्धितृणम् (रु) 6 दक्षिण उत्तरो- ययास्तौ तथोक्तौ (रु) BROUTHA VOL. I. 257 17 258 श्रीरामानि चिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख. ६, सू ६ [ऋणापादाने विशेषः] (भा) अक्तस्येति वचनाङ्गदतृणस्याप्यपादीयत एकदेशः । दक्षिणो- तराभ्यां दक्षिण उपरिहस्तः । [आश्रवणे व्यवस्था] आसीनस्याश्रावण तिष्ठतोऽवचनात् । [प्रत्याश्रवणफलम्] प्रत्याश्रावणमशेपार्थम् ॥ (ख) अनूच्यमाने 'सूक्तवाके मरुत पृषतयः स्थेति [एकदेशापादानेपपत्तिः] (हृ) अक्तस्येति वचना-एकदेशः-अक्तस्य तृणमपादायेत्येकदे शाभप्रायत्वात् षष्ठीनिर्देशस्य वेदातृणमपादायेत्यत्राप्येकदेशापादानम् । दाक्षिणो--हस्तः—साव्योऽधस्तात् । [आश्रावणव्यवस्थासमर्थनस्] आसीनस्या--चनात् –अस्यार्थ – आसीनस्सप्रेष्यतीति 5 नैव सबन्धः . यद्यपि क्रियसबन्धः शब्दानां मुख्य तथाऽपि तिष्ठत. प्रेषनियमाभावेन प्रयोजनाभावात् तिष्ठन् मुच वायव्य चमस । बाऽनन्वारभ्याश्रावयेदिति सर्वत्र नियमात् अत्रासीनविधानं प्रयोजन वदिति तेन सबध्यते । [अन्यथा ठोपापतिः] प्रत्याश्रवणमलोपार्थमिति - यद्यसंन आश्राव्य सप्रेष्य- तीत्येतावद्भयात् आश्रावणोत्तरकाल प्राप्तस्य प्रत्याश्रावणस्य लोपस्स्यात् । आश्रवणोत्तरकालमेव प्रैषप्रतीतेः । 1 अयं ग्रन्थ क -पुस्तके न दृश्यते. 2 सूक्तवाको नाम इष्टदेवतानु कीर्तनार्थ ‘इद द्यावापृथिवी' इत्यनुवाक (रु) 3 अक्तस्येति वचनदिति वाक्य ५१ तमसूत्रे भाष्यान्ते योजितम् (मु राण). 4 भिप्रायात्-क. 5नैव-त्र ग खे १, सु ६] आपस्तम्ब ौतसूत्रे तृतयिप्रश्ने प्रथम पटल 259 सहशखया प्रस्तरमाहवनीये प्रहरति ।। ६॥ १५॥ ५१९॥ [पवित्रस्यापि प्रहरः शास्खायां विशेषः प्रस्तरस्याहुतित्वं च] (भासहशाखयेति सपवित्रा प्रह्रियते । कालमात्रं चास्याः । अत ) स्सवनीयेषु सूक्तवाको नच्यते । प्रस्तरः आहुतिः । सूक्तवाको याज्येति श्रुतेः । मन्त्रेण च प्रहरणम् ।। [प्रस्तरे प्रहरे पवित्रसाहित्यहेतु ] (हृ) सहशा–प्रहियते--त्रिवृत्पवित्रेण सह तस्यापि कृतप्रयोजन तया प्रतिपाद्यत्वात् । कालमात्र चस्याः-शखया । [शाखाया अनाहुतित्वफलम्] अतः स-नोच्यते--न तस्याः प्रस्तरेण सह " यागद्रव्यता सूक्तवाकेन प्रस्तरामिति तस्यैव यागान्वयात् । अतोऽत्र सवनीयाना शाखाप्रहरणामित्यस्मिन् पक्षे शाखायें सूक्तवाको नोच्यते ॥ [भाष्योक्तप्रस्तरशाखावैलक्षण्यसमर्थनस्] प्रस्तर-श्रतेः --प्रस्तरद्रव्ययागे सक्तवाको याज्येति न शाखप्रहरणाङ्गता सूक्तवाकस्य । आहुतियाज्यानिर्देशाद्देवतोद्देशेन द्रव्य- त्यागे कृते प्रक्षेपात्मक प्रहरणम् । तस्मात् अभिहोंनेणेदं हविरजुषते ॐ त्यादे पश्चाद्दक्षिणेन पाणिना सहशाखया ४ प्रस्तरमत्रावाहवनीये प्रहरति नोभाभ्याम् न्यञ्च हस्त पर्यावर्तयन्निति विमोक'बचने एकस्यैव दर्शनात् । प्रस्तराभावे च असौ वैश्वानरादिषु न सूक्तवाक । [प्रहरणमन्त्र] मन्त्रेण च प्रहरणम्-मरुता पृषतयः स्थेति ॥ 1 प्रक्षेप्तव्यता-क 2त्यादे –क त्येतस्य-घ. 8 प्रस्तरमाहवनीये (सु. रा) प्रस्तरममौ–क घ. 4 वचनमेकस्यैव(अ. र). 17* 260 श्रीरामानिचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते खं ६, सू ८ ( ख) न "स्वाहाकरोति ॥७॥१६ ॥ ५२० ॥ [स्वाहाकारनिषेधफलं पक्षान्तर च. (भा) तत्राप्राप्तस्य स्वाहाकारस्य प्रतिषेधाद्वषट्कारंप्रदानेष्वपि मन्त्र वत्सु वपाहोमादिषु स्वाहाकारः कर्तव्य इति ज्ञापयति । कोचितु स्वाहाकारप्रतिषेधाद्यदग्नौ प्रक्षिप्यते समिदादि 5तत्र स्वाहाकार कुर्वन्ति । (ख) न विधूनोति नावधूनोति न विक्षिपति न प्रमाष्टिं न प्रतिमाष्टिं नानुमार्टि नद°र्वं प्रहरेत् ॥८॥ १७।। ५२१ ॥ ७ [ज्ञापकत्वोपपत्ति ] (हृ) तत्राप्राप्तस्य—ज्ञापयति--यद्यपि वषट्कारस्वाहाकारयोः प्रदानार्थतया 8 विकल्प , तथाऽपि वपादिष्वाध्वर्यवमत्रस्यापि करण- मत्रत्वात् स्वाहाकारप्राप्तिः । सूक्तवाकस्य ९ याज्यावेऽपि वषट्कार- विधानाभावात् प्रहरणसाधनतया विधिबलेन यागस्य कल्प्यत्वाद्वषट्कार | निवृत्तिः । अत एवाध्वर्यवमन्त्रे स्वाहाकारप्रतिषेधादप्रतिषिद्धेषु स्वाहाकारः प्रयोक्तव्य इति ज्ञापितम् । [पक्षान्तरे आहुतित्वे साधकान्तरमपि] केचित्तु स्वाहाकार-कुर्वन्ति -देवताप्रकाशकमन्त्रयोग दप्याहुतय इति । 1 अजुहोतित्वेनाप्राप्तविप जैमिनीयमतेनाशङ्कित स्वाहाकारोऽत्र निषिध्यत इति रुद्रदत्त 2 प्रधानेष्वपि-घ 8 होमेषु-ग 4 यद्यदश्नों-क 5 तत्र तत्र--ख. ग 8 उदञ्चम्-उदगग्रम्-ख (रु) 7 प्रधाना–ख ग 8 सङ् ल्प –क प्रधानार्थयोर्विकल्प -घ, १ याज्यार्थत्वेऽपि-क 10 षिब्रे (मु रा). 1 शन-(सु रा) ख ६ स् १० ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने द्वितीय पटल 261 (भा) विधूनन कम्पनम् अवाचीन कम्पनमवधूननम् । विक्षेपो विचा लनम् । दक्षिणत उत्तरतो वा । ( सू) 'तिर्यचं हस्तं धारयन् कर्षनिवाहवनीये प्रह- रति ॥ ९॥ १८॥५२२॥ [प्रहरणपदार्थ.] (भा) प्रतिशरणमङ्गारेषु कुट्टनम् । (सू) न ५ प्रतिगृणातीत्युक्तम् ॥ । १०॥ १९॥५५३ ।। [धुनिदर्शितात्यग्रपदार्थ ] (भा) अत्यग्रमतीताग्रमग्नेः ॥ (हृ) विधूननं उत्तरतो वाहून प्रमाणीत्यादि पूर्वमेव व्याख्यातम् । नदगप्रस्य प्रहरणम् ॥ [स्त्रोक्तधारणक्रम ] तिर्यञ्च हस्तं धारयनिति-दाक्षिणहस्तमुपरिस्थमेव अधस्ता दुरानम् उदगग्रम् दक्षिणाग्रमुत्तानम् ॥ [कुट्टनस्य प्रहरणत्वोपपातः प्रतिशरणमङ्गारेषु कुट्टनस्--कर्षन्निवेति वचनात् । प्रतिश रणस्याङ्गारेषु गूहनप्राप्तौ सत्याम् । [सूत्रदर्शितनिषेधस्याकरः ] न प्रतिगृणातीति—ब्राह्मणे निषेधः । [श्रुतिदार्शितप्रहरप्रकारविवरणम्] अत्यग्रम्-अतिगताप्रमलेः। नात्यग्र प्रहरेदित्यले पुरस्तादप्राणि यथा न भवन्ति तथा प्रहरेत् । न पुरस्तात्प्रत्यस्येदित्याहवनीयस्य पुर स्तात् प्रक्षेपो न कर्तव्य ॥ अधस्तादुत्तानदमुखङालक जिह्मा धारयन्मुष्टिनैव सहकर्षन्निव शनै रश नै प्रहरति । जिमिव हस्त धारयन् इत्येव सत्याषाढभरद्वाज (रु) 2 यथा प्रस्तरप्रमादंता अङ्गरा प्रतिशीर्णा न भवन्ति तथा प्रहरति तथेपरीव प्रहरतीति नेयच्छति नल्यग्र प्रहरेदित्यादि द्रष्टव्यम् । नात्यग्रम्--यथाऽग्निमतीत्यानं गत न भवतत्यर्थ (रु). 8 स्तद्दक्षिणाप्रमत्तानम्-क. 282 श्रीरामाग्निचिदृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू. ४ (ख) प्रथायित्वा प्रहरेयं कामयेत स्त्रथस्य जायेतेति ॥ ११ ॥ २० ॥ ५२४ ॥ (ख) ? आशीः प्रति प्रस्तरमवसृजति ॥ १२ ॥ ॥ २१ ॥५३५ ।। षष्ठी खण्डिका ॥ (भा) अवसृजति—मुञ्चति । (सू) न्यधं हस्तं पर्यावर्तयन् ॥१॥ २२ ॥५२६ ।। ॐ अग्नीद्मयेति संप्रेष्यति ॥२॥।२३ ॥५३७ ॥ (सू) त्रिरञ्जलिनाऽग्नीध्रोऽविष्वर्च प्रस्तर °र्वेषु चौति रोहितेन त्वाऽग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम् ॥ ३ ॥२४॥ ५३८॥ (भा) अविष्वञ्च-असर्वतोऽप्रम् । (ख) अथैनमाहानीध्रोऽनुप्रहरेति ॥४॥२५५३९॥ (वृ) प्रथयित्वा प्रहरेद्य कामयेत स्त्रयस्य जायेतेत्येक सूत्रम् । [अवसर्जने काल] अवसृजति-मुञ्चति-आयुराशास्ते इत्यादिषुच्यमानेषु प्रस्तर विसृजति दक्षिण हस्त पर्यावर्तयन् । [असर्वतोग्रत्वस्वरूपम्] आविष्वञ्चम्-असर्वतोग्रम्-सघट्टिताग्र ऊध्र्वमुत्क्षिप्य प्रहरति। 1 न प्रथयितव्यमित्यर्थ (o) १ हेतुराशर्वचनकाले (®) १ विसृजति (रु) *प्रस्तरमनिं गमयेतेि सर्पषार्थ () 6 सर्वतोऽप्रम् (रु) ? 8 ऊर्चक्षुः यौति---यथोद्यतस्सर्वोऽतिं गमितस्स्यात्तथोद्यम्य प्रहरति (रु) न प्रामपि-अ. 8 प्रहरेत् (शु रा). 263 खं. ७ सृ ९] आपस्तम्बश्चतसूत्रे तृतीयप्रश्ने द्वितीय पटलः (ख) यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति ।। १॥ २६ ॥ ५४० ॥ (ख) एतदेतदिति त्रिरङ्गुल्या निर्दिश्याभिमभिमन्त्र यत आयुष्पा अग्नेऽस्यायुर्मे पाहीति ।६ ॥ २७ ॥ ॥ ५४१ ॥ (ख) ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ॥ ७ ॥ ॥ २८॥ ५४२ ॥ (सू) अथैनमाहाग्नीध्रस्संवदस्वेति ॥ ८ ॥ २९ ॥ ॥ ५४३ ।। (ख) & अगाननीदित्यध्वर्युराह अगनित्यानीधः ।। आवयेत्यध्वर्युः औषडित्याग्नीध्रः ॥९॥३०॥५४४॥ [एतदेतदिति निर्देशभावः] (भा) एतदित्येतावता सवाद प्रहृतमेतदिति ।। [भाध्यदर्शितसेवादप्रदर्शनम्] () एतदित्येता–मेतदिति-“-अस्यार्थः , -- अनुप्रहरेत्यानश्रे णोक्तोऽध्वर्यं स्वगा तनुभ्य इति प्रहृत्य आगंभेण सवाद करोत्येतत्म हृतामिति । एतदित्येतावान्मन्त्र । तस्याभ्यस्तप्रयोगार्थं पुनर्वचनम् । अङ्गुल्या निर्देशस्वादाङ्गभूत प्रत्यक्षात्यासहितसवादद्योतनाय अगा ननीदित्यादि च सवाद. 1 अगानमीत्-किमझिमगमत्प्रस्तर इत्यर्थः । न केवल मिथो भाषणात्मकः । पूर्वस्य ‘समद्भक्रियारूपसेवादत्वात् उत्त- रस्य च सभाषणरूपत्वात् तत्र सवदस्वेति ७ प्रैषः 1मुपत्त-ग १ एतदित्यङ्गुल्या तदेव तृणं दर्शयित्वा (रु) 8 सवाद मेव दर्शयति (रु) * क्रियोपहितसं (मु रा). क्रियास-क. 5 समन्त्रक (सु रा) 6 सप्रैषः-(मु रा). 284 श्रीरामानिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषिते [. ७. खं, सू१४ ( ख) मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्ति 'मानुषेभ्यश्शंयोर्नुहीति ॥ १० ॥३१॥ ५४५ ॥ (६) अनूच्यमाने शंयुवाक आहवनयेि परिधीन् । प्रहरति ॥११ ॥३२॥५४६ ॥ [सूत्रस्य प्रहरणकालमात्रपरत्वं फलं च] (भा) न परिधिप्रहरणार्थदशयुवाकः । अतो गार्हपत्येऽपि भवति । (सू) यं परिधिं पर्यधत्था इति मध्यमं यज्ञस्य पाथ उपसमितामितीतरौ ॥१२॥३३ ॥ ५४७ ॥ (व) ° उत्तरार्यस्याग्रमङ्गारेऽ‘पोहति ॥१३॥३४॥ ॥ ५४८ ॥ (घ) यजमानं प्रथतेति परिधीनभिमन्त्रय जुह्वा सुपभृतोऽग्रमवधाय सञ्स्रावभागा इति सञ्जष्ठा वेणाभिजुहोति ॥१४॥३५॥५४९॥ [परिधिप्रहरणानङ्गत्वतत्फलयोरुपपति] (हृ) न परिधि-वाक इति–अनूच्यमाने शयुवाके इति निर्दे शात् परिधिप्रहरणार्थता यद्यपि प्राप्ता , तथाऽपि प्रस्तर आहुतिः सूक्त- वाको याज्येतिवत् वचनाभावात् न परिधिप्रहरणर्थदशयुवाकः। अनूच्य- मान इति प्रहरणस्य कालमात्रम् ॥ अतो गार्हपत्येऽपि भवतीति—परिधिप्रहरणाभावेऽपि शेयु- वन्त गार्हपत्ये इत्यस्मिन् पक्षे ॥ 1 मी|–क ख युगपदितरयो प्रहरण समितमिति लिङ्गात् (). ३ उत्तरार्धस्या-ख. 4 उपगूहति (:. खं ७, त्तू १५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने द्वितीय पठल (भा) [संस्रावहोमाङ्गिव्यवस्था पक्षान्तरं च] सखावेणा 'भिहोम परिध्यङ्गम् । अतो न गार्हपत्ये । केचित् वसवो रुद्रा आदित्यास्स लावभागा इति देवतार्थत्वाद्विनापि परिधिभि र्गार्हपत्येऽपि कुर्वन्ति ॥ (सू) ' अत्रैवविजो हविश्शेषान् भक्षयन्ति ॥ १५ ॥ ।। ३६।। ५५० ।। सप्तमी खाण्डका ॥ . 265 [ सौत्रावधारणफलं पक्षान्तरं च] (भा) अत्रैवेति हविश्शेषावधारणात् कृत्वा हविश्शेषभक्षण हारियोज- [परिध्यङ्गत्वपक्षोपपत्तिः] 4 (वृ) सस्रावेणा र्हपत्ये – परिषीन् प्रहरतीत्युक्ता सुचौ सस्राव- - वयतीति विधाय यदेव तत्र क्रूर तत्तेन शमयतीति निर्देशात् प्रहरण - निमित्तदोषपरिहारावगते. 6 तदर्थता । तथाऽपि परिघीन् प्रहृत्य सस्रा- वान्त कृत्वेति ( आ. श्रौ ८ - ३ - ६) च विधानात् ॥ 5 - - [ गार्हपत्येऽपि संस्रावहोमपक्षसमर्थनम् ] केचित् – कुर्वन्तीति – पश्चाच्छयुवन्तपक्षे आरादुपकार- कत्वात् परिधीन् प्रहृत्य सस्रावान्त कृत्वेति च पृथगुपादान परिधि- प्रहरणानङ्गत्वे संगच्छते । अत परिधिषु प्रहृतेषून्नेता हारियोजनाम् (आ.श्रौ. १३ – १७ – १) इत्यत्र संस्रावात्पूर्वमपि हारियोजनग्रहण 'भक्षान्तं वाजिनप्रचारः । सस्रावान्तं कृत्वेति विधानादुत्तरकाल एव । [अवधारणतात्पर्यविवरणम् ] 7 अत्रैवेति – प्रचरन्तीति — अत्रैवेत्यवधारणात् परिधिप्रहरणा- 1 सस्रावहोम परिध्यम तदभिहोमत्वात् । प्रहृत्य परिधीन् जुहोतीति वाजिन ब्राह्मणस्य परिधीन् प्रहृत्य सस्रावान्त कृत्वेति व्याकरणाच्च । अतोऽसौ न निवर्तते प्रायणीयायाम् । 2 स्रावाभिहोम (मु रा ) 3 अस्मिन् काले भक्षयान्त नात परस्तात्पुरस्ताच्च (रु) 4 संप्रखा - क घ. 5 तथाऽपि परिधीन्-क तथा परिर्धान्-घ. (मु. रा ) ' वेऽपि-क, 6 7 भक्षणान्तम्-क. 266 श्रीरामाग्निचिद्वृत्तिसहितधूर्त स्वामिभाष्यभूपिते [खं ८, सू १ नेन प्रचरन्ति । अत्रैव भक्षयन्ति तुरायणे न भक्षयन्तीति कोचत् ॥ इति धूर्तस्वामिभाष्ये तृतीये प्रश्ने द्वितीय पटल ॥ 1 (सू) 1 आज्यलेपान् प्रक्षाल्य सस्रवे जुहूपभृता- वध्वर्युरादत्ते वेद होता स्फ्यमाज्यस्थालीमुद- कमण्डुलुं ' चाग्नीधः ॥ १ ॥ ३७ ॥ ५५१ ॥ 2 (वृ) नन्तर्य विधीयते । अत परिधिषु प्रहृतेष्विति विधाने सस्रावस्य परिधिप्रहारानङ्गत्वपक्षे हविश्शेषभक्षणोत्तरकालमेव हारियोजनम् । वाजि नप्रचारभक्षणे हविश्शेषभक्षणात्पूर्वमेवास्मिन् पक्षे । सस्रावान्त कृत्वेति विशेषविधानादिति चातुर्मास्येषु वक्ष्यति ॥ [पक्षान्तराशयविवरणम्] अत्रैव - केचित् इति - सुस्रावस्य परिधिप्रहाराङ्गत्वपक्ष एव ‘प्रकृते पूर्वोक्तत्वादपूर्वमन्ते स्यात्' इति (जै. सू ५-२-१७) न्यायेन हारियोजनात्प्रागेव हावेश्शेषभक्षण मेव प्राप्तमेवेति मत्वा अवधारणस्य प्रयोजनान्तरमुच्यते । तुरायणे हविरुच्छिष्टव्रतो भवतीति (आ. श्रौ २३ – १४–४ ) विधानात् यजमानस्यविजा हविश्शेषभक्षा- पनय' इति दर्शयितुमवधारणामिति । तथा च सोमे 'सोमान् हवि श्शे- षानिति सुत्येऽहनि भक्षयन्तीति' (आ. श्रौ. ११-१८-१०) विधा- नात् । अतोऽत्रैवविजो भक्षयन्ति नान्यत्र यजमानेन सहविज इति सूत्रार्थ । अत परिध्यनङ्गम् यदा न संसावः तदा भक्षण कृत्वा हारियोजनप्रचार । प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यादिति न्यायेन हविश्शेषभक्षणान्त एव वाजिनचर्या ॥ इति धूर्तस्वामिभाष्यवृत्तौ रामाग्निचित्कृतौ तृतीयप्रश्न द्वितीय पटल ॥ - सखुवजुहू - क. 2 चाम्नीध्रप्रथमा - क. 3 भक्षणं - प्रा क. घ. 4 नयनं इति - क. . खं ८, सू. ४ ] आपस्तम्बश्रौतसूत्रे प्रथमप्रने तृतीय पटल [पात्रविमोकार्थत्वफलम्] (भा) जुहूपभृतोर्विमोकार्थ नयन हिरण्य केशिनोक्तम् । अतोऽ- पत्नीसयाजायामपि 2 क्रियते ॥ (सू) 8 आग्नीघ्रप्रथमा पत्नी र्याजयिष्यन्तः प्रत्यञ्चो यन्ति ॥ २ ॥३८ ।। ५५२ ।। [पत्नीपदग्राह्यार्थः] (सू) (सू) (भा) ' पत्नीग्रहणेन सोमादयो गृह्यन्ते ॥ अग्रेण गार्हपत्यं दक्षिणेनाध्वर्यु: 'प्रतिपद्यत उत्तरेणेतरौ ॥ ३ ॥३९ ॥ ५५३ ॥ अनेर्वामपन्नगृहस्य सदसि सादयामीति 267 7 कस्तम्भ्यां सुचौ सादयित्वा धुरि धय पात- मिति युगधुरोः प्रोहति ।। ४ ।। ४० ।। ५५४ ॥ कस्तम्भ्यां सादनम् । कस्तम्भी - उपस्तम्भनाथ शकटस्य || [पात्रविमोकाङ्गत्वोपपादनम्, फलसंभवश्च] जुहूप - शिनोक्तमिति – यज्ञयोगेन विहारैस्सह प्रयुक्तानां पात्राणा विमोकार्थं चान्नयन न पत्नीसयाजाङ्गम् ॥ (वृ) - अतोऽपत्नीसंया- क्रियते – पित्रयायाम् ॥ कस्तम्भ्यां सादनम् - - प्रोहणञ्च | सुबाभ्या यागपक्षऽपि ॥ [भाष्योक्तपत्नीपदार्थोपपत्ति ] पत्नीग्र गृह्यन्ते – देवाना पत्नीर्यजतीति पत्नीभिस्साहचर्यात् 10 1 हिरण्यकेशिनो मतादिति-घ. 2 क्रियते सादनम्-ग 3 इद पद क पुस्तके न दृश्यते 4 सयाजयिष्यन्त ख नान्यथा, अत पित्रयाया अपत्नीस- याजाया न गच्छन्ति गच्छत्येवाध्वर्यु कर्मान्तरर्थम् (रु) 6 इद-क. पुस्तकमात्रे दृश्यते 6 प्रतिपद्य 2 उत्तणे-क 2 7 कं शकट तद्यत्र स्तभ्यते सा कस्तम्भी । पश्वादौ तु स्रुग्बहुत्वे वा, सुम्निनी, धत्त, धत्त पात इत्येतेषा बहुवदूह । न धुर्यावि- त्यस्य दम्पत्यभिधानात् । ब्राह्मणे तथोक्ते (रु) च-ख. ग. 10 यत् सोमादयः पत्नी-क, 8 प्रोक्षणं च - ख. ग. 9 भ्यो 268 (सू) (भा) (सू) श्रीरामानिचिद्वृत्ति हितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ७ 19 1 यदि पात्रयां निर्वपदेताभ्यामेव यजुभ्या स्फ्ये स्रुचौ सादयेत् ॥ ५ ॥ ४१ ॥ ५५५ ॥ [सादितस्य स्फ्यस्य पुनर्ग्रहणकालः] 2 स्फ्यः सादने कृते पुनरु पादीयते प्रत्याश्रवणार्थम् ॥

  • सुग्भ्यां स्रुवाभ्यां वा पत्नीस्संयाजयन्ति ||

॥ ६ ॥ ४२ ॥ ५५६ ॥ [चतुर्ग्रहीनसपादनप्रकारः] 'सुवाभ्यामेकस्मिन् गृह्यते महति एक उपभृदर्थो ग्रहणे चेति ॥ 7 (भा) 6 (सू) " वेदमुपभृतं कृत्वा जुडा वेण चके || ॥ ७ ॥ ५७ ।। ५५७ ।। (वृ) पत्नीस्तु न संयाजयेदिति वचनाच्च सोमादय पत्नी शब्द - गृहीता. 1 तासां सह याग इति पत्नीसंयाजा ॥ [पत्नीसंयाजेषु चतुर्गृहीत सद्भावः] स्रुवाभ्याम् ग्रहणे चेति - उपस्तरणामिषारणे चतुर्गृहीतम् वषट्कारश्चादविहोमा नामिति ( आप. परि. २-१३) पत्नीसंयाजेष्वपि चतुर्ब्रहणस्य प्राप्तत्वात् । सुवाभ्यां यागेऽप्येकस्मिन् महति स्रुवे अन्येन चतुर्गृह्यते ॥ 1 पात्रया—क यदि पात्रीतो निर्वापस्तदा द्वाभ्यामप यजुर्भ्यां स्फ्ये स्रुचावा- सादयेत्, यदापि सुवाभ्या पत्नीस्सयाजयिष्यन्ति तदाऽपि नियत स्रुचोर्नयन सादनं च नित्यवदेव विधानात् । अत एव पत्नी सयाजार्थत्वमप्यनयोस्सूचित भवति । तेन पित्रथायामाप कियते (रु). 2 स्फ्ये (मु पु पा) 3 रुपादीयेते (भु पु पा). 4 ताभ्यामेव स्रुग्भ्या यजन्तीत्येक कल्प । तत्स्थानीयाभ्यामागन्तुकाभ्या स्रुवाभ्या- मिति । द्वितीय ग्रहणार्थस्तु सुवस्सर्वत्र नित्य । तत्र जुहूस्थानीय स्रुव पृथुबिल सामर्थ्यात् (रु) दृश्यते 7 6 5 सुवाभ्यामे कस्मिन् यागे इदमुत्तरसूत्रञ्च क - पुस्तके न स्रुवेण वेति (मु. पु. पा) सुवेणेतिग्रहणार्थस्यैव सुवस्यानुवाद । वेदमुपभृत स्थाने कृत्वा यथापूर्वं जुह्वा सुवेण चेत्यर्थ । स्रुवोऽपि कश्चिदागन्तुको जुह्वा सह धार्यत इत्यन्ये (रु). खं ८, सू ९ ] (भा) (सू) [सूत्रे चकारार्थः] सुर्वेण चेति । जुहूसहायो होमेऽपि || 1 अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना: 2 ध्वाने- नोपा शु वा पत्नीस्संयाजयन्ति ॥ ८ ॥ ४४ ॥ ।। ५५८ ।। उपाशु ॥ (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रने तृतीय पटल (भा) वर्णा' नामनुपलब्धिर्ध्वानः । मपि 7 ॥ [ध्वानोपांशुपदार्थो] प्यते || दक्षिणोऽध्वर्युरुत्तर आग्नीधो मध्ये होता ॥ ९ ॥ ४५ ।। ५५९ ॥ (वृ) सुवेण चेति – वेदमुपभृत कृत्वा जुह्वा स्रुवेण चेति । - करण व दशब्दमन प्रयोग 269 [सहायत्वाकारः] जुहूसहायो होमोऽपि – स्रुव वेदो वा उपभृता 5 विक- [ स्थलान्तरे स्वरातिदेशः] अक्षरव्य-उपांशु – होतुरप्येष स्वरः । आश्रावणादीना- 6 1 परेण - ख 2 'यत्र स्वरव्यञ्जनये' पृथगुपलब्धि स ध्वनि ध्वान । मुखप्रयत्नवाननभिव्यक्तशब्दप्रयोग उपाशु । अनयोश्च क्रुष्टन शेष इति कुष्टस्व रापवादार्थ वचनम् | पत्नीरिति वक्ष्यमाणा देवतास्समाचष्टे देवपत्नीसबन्धात् (रु) 3 अक्षरव्यञ्जनाना-ग घ 4 पद - घ 5 विकल्पते - घ. 6 होमेऽप्येष - घ , 7 मपि । न कुटेन स्वरेण 'पत्नी सयाजानामाश्रुतादीनि क्रूटेन शेष इति स्विष्टकृत्प्रुभति ॠष्टविधानेऽपिशयुवाकादूर्ध्वं मन्द्रस्वर प्राप्त तस्माद्भाष्यलिङ्गादा- श्रावण/दानामीप तद्देशस्वर एव युक्तो बढ़चानामूर्ध्न चाऽऽशयुवाकादिति वचनात् ध्वानादेमन्द्रस्य च विकल्प ( मु रा) इत्यधिकं दृश्यते • गार्हपत्यस्यापरभागे दक्षिणतोऽध्वर्युस्थानम् | मध्ये होतु आग्नीध्रस्थानम् ।“इति वृत्तिर्दृश्यते (मु रा ) ५१२ तमे सूत्रेऽपि, स्थानम् । तस्योत्तरत270 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, स् १० 'आज्येन सोमत्वष्टाराविष्टा जाघन्या पत्नी- स्संयाजयन्त्याज्यस्य वा यथागृहीतेन ॥ १० ॥ ॥ ४६ ॥ ५६० ॥ [चतुरवत्तनियमः] (भा) [ यागदेवतानिर्देशः पक्षान्तरं च] (भा) 2 भक्षस्य च पशोर्देवपत्नीनामेव यागः | केचित्पशुवदिडावर्जम् । आज्यस्य वा यथागृहतिनेति ॥ 3 जाघन्या एव चतुरवत्तम् ॥ [चतुरवत्तनियमहेतुः] (वृ) जाघन्या एव चतुरवत्तम् – उपस्तरणाभिधारणविधानाभावात् प्रधानविकारत्वाभावाच्च ॥ [देवमात्रदेवताकत्वे हेतुः] 4 -

  1. नान्यस्य | आज्येन सोमत्वष्टाराविष्टव

भक्षस्य च-याग:- जाघन्या पत्नीस्सयाजयन्तीति सोमत्वष्ट्रोरुपार विधानात् पत्नीसंयाज- शब्दस्य ' लक्षितार्थपरिग्रहे देवपत्नीना चतुर्णामपि प्रसङ्गात् द्वयोरुपरि श्रयमाणस्य मुख्यार्थत्वमेवेति । अतोऽग्निर्गृहपतिराज्येनैव ।। [पक्षान्तराशय:] - केचित्पशुवदिडावर्जमिति – जाघन्या पत्नीस्संयाजयन्तीति विधानेऽपि पशौ परयोहोंमयोः जाधनीविधानादत्रापि तथेति सोम- 6 1 यज्ञियस्य पशोर्जाघन्या पुच्छेन लौकिकेन देवाना पत्नीस्सयाजयन्ति । आज्यस्यैव वा (यथा गृहीतन) यथा यस्य ग्रहणमुक्तम् । तथा चतुरवत्तेन पञ्चावत्तेन वेत्यर्थ (रु). 2 भक्ष्यपशो-क भक्षस्य भक्ष्यस्य च (मु रा) 3 पूर्णे वाऽपूर्णे वा-ख ग 4 आर्याणा भक्षस्य पशोर्जाघन्या देवपत्नीनामेव याग नान्यस्य -ख. ग 5 स्य चालक्षितार्थ (मु रा ) 6 परयोमियो जाघन्यतया पत्नीस्संयाजयन्तीति विधानेऽपि पशौ परयो जाघनीदर्शनात् - ख ग होमयो. (मु रा) 7 अपरयोमियो पशावपरयो खं ८, सू १२ ] आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने तृतीय पटल (सू) सोमायानुब्रूहि सोमं यजेति संप्रैषावुत्तरार्धे जुहोति ॥ ११ ॥ ४७ ॥ ५६१ ॥ [प्रैषवचनफलं पत्नीसंयाजदेशश्च] (भा) बाजिलिङ्गत्वाडच. सोमायानुब्रूहीत्युच्यते मा मूत्सोमाय वाजिन इति । सर्वे पत्नीसयाजा उत्तरार्धे || (सू) एवमितरा स्त्वष्टारम् ।। १२ ।। ४८ ।। ५६२ ।। अष्टमी खण्डिका ॥ (वृ) त्वष्टाराविष्ट्वा जाघन्या पत्नीरित्येतावति वक्तव्ये आज्यग्रहणाच्च पत्नीसयाजशब्दस्साघारण इति गम्यते । जाघनक्रिीता भवति । उत्तानायै होत्र इडामिति- स्वघितिनाऽबदानम् । आज्येडात्वाज्येनैव । वदत्र 1 जाघनीविधानाभावात् ॥ पूर्णो वा अपूर्णो वा – सुव. आज्यग्रहणे यथागृहीतेनेति न चतुर्ग्रहणप्रापक वषट्कारत्वादेव सिद्धे ॥ ख. ग [वाजिलिङ्गत्वभाष्योक्तप्रैषाकारयोरुपपत्तिः] वाजिलिङ्गत्वा वाजिन इति – वाजस्य संगथे, समुयन्तु वाजाः इति च वाजिलिङ्गत्वाद्याज्यानुवाक्ययो तद्विशिष्टस्य देवतात्वे प्राप्तेऽपि सोम यजेत्युत्पत्तौ केवलसोमश्रवणात् सोमायानुब्रूही त्येव प्रैष अमयेऽनुब्रूहीतिवत् ॥ 8 वचनात् || 1 [पत्नीसंयाजदेश नियमहेतुः] सर्वे पत्नीसंयाजा उत्तरार्धे - उत्तरार्धे 271 , वचनाभावात् - घ. 2 यजतीत्युत्पत्तौ - ख ग 4 त्येवं प्रैष ख ग जुहोत्येव मितरा निति 3 केवल श्रवणात् - क. 272 (सू) (सू) श्नीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभायभूषिते 1 देवानां पत्नीरग्निं गृहपतिमिति ॥ १ ॥ ४९ ॥ ५६३॥ दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निं गृह- पतिम् ।। २ ।। ५० ।। ५६४ ।। [सोमादियागदेशनियमः] [खं (भा) 'सोमस्य दक्षिणत उत्तरतो वा त्वष्टा । तयोर्मध्ये गृहपतिः केचिदग्मेर्दक्षिणतस्त्वष्टा मध्ये गृहपतिरिति विकल्पः ॥ [आश्रुतादिस्वरनियमः बह्वृचपक्षश्च] ९, सू २ न क्रुष्टेन पत्नीसँयाजानामाश्रुतप्रत्याश्रुतीदीनि । 'बढचाना- मूर्ध्वं च शयुवाकादिति वचनात् ॥ - [भाष्यदर्शितदेशनियमविवरणम् पक्षान्तरं] (बू) सोमस्य दक्षि – त्वष्टा – दक्षिणतस्त्वष्टारमुत्तरतो वेत्युत्तरार्ध एव सोमस्य दक्षिणत उत्तरतो वा त्वष्टा || तयोर्मध्ये गृहपतिः— सौम्यत्वाष्ट्र्योर्मध्ये ॥ केचिदग्ने — विकल्पः - उत्तरार्धेन विकल्प इति वर्णयन्ति ॥ [स्वरनियमे मानम् ] न क्रुष्टेन - दीनीति – क्रुष्टेन शेष इति स्विष्टकृत्प्रभृति क्रुष्टविधानेऽपि शयुवाकादूर्ध्वं मन्द्र स्वरः प्राप्तः अस्माद्भाष्यलिङ्गात् आश्रावणादीनामपि तद्देशस्वर एव 'युक्त इति ॥ [बहुपक्षसिद्धार्थः] बढ़चाना वचनात् – घ्यानादेर्मन्द्रस्य च विकल्प. 1 एतानप्येव याज्यानुवाक्या प्रैषरुत्तरार्धे यजतीत्यर्थ (रु) एव यजति (रु) 3 दक्षिणतस्सोमस्य-क घ 6 न कुष्टेन- क घ. 4 अयं ग्रन्थ सबह्वृचाना-क घ. 6 स्वरप्राप्ते - क 2 उत्तरार्ध मुद्रिते न दृश्यते 7 युक्त - ख. ग खं ९, सू ८ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तृतीय पटले (सू) ' आहवनीयः परिश्रिते देवानां पत्नीरपरिश्रिते वा ॥ ३ ॥ ५१ ॥ ५६५ ॥ 2 राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः ॥ ४ ॥ ५२ ।। ५६६ ।। 3 4 'नित्यवदेके समामनन्ति ॥५॥५३॥ ५६७ ॥ ' पुरस्ताद्देवपत्नीभ्य एता एके समामनन्ति । उपरिष्टाद्वा ॥ ६ ॥ ५४ ॥ ५६८ ॥ 5 " पूर्ववद्धोतुरनुलिपर्वणी अङ्वोपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति षड- ग्नीधः ॥ ७ ॥ ५५ ।। ५६९ ।। (भा) अमीधो हस्ते षट् ॥ (सू) (सू) (सू) (सू) (सू) उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीधः पत्नी च ।। ।। ८ ।। ५६ ।। ५७० ।। (ट) अग्निधो हस्ते षद् – आज्यबिन्दून् ॥ 2 1 आहवनीयत - क आहवनीयोयथा न दृश्यते तथा प्रच्छादिते गार्हपत्ये इत्यर्थ (रु) अत्र, ‘आहवनीयाग्निं यथा न पश्यति तथा छादयति' इत्यधिक (मु रा.) 2 नामानि त्रीण्येतानि । न पत्नीसयाजा । किन्तु तत्कालभावीनि काम्यानि यागान्तराणि । कुत ? सोमादीना पूर्वत्र परिगणनात् । चत्वार पत्नीसयाजा इति श्रुतेश्च । तेन एषा नोत्तरा र्वादिनियम (रु) अत्र, पत्नीसयाजमध्ये पठिता एता देवता काम्या न पत्नीसयाजा कुतश्चत्वार पत्नीत्सयाजा इति श्रुते । इत्यधिकम् (मु. रा ) 3 यथा नित्यं तथा - कामोपबन्धर हेतमित्यर्थ नित्यपक्ष विकृतावपि गच्छन्ति (रु) शाखिन पठन्ति इत्यधिकम् । ( मु. रा ) १ उभयथाप्याम्नानात् । (रु) अत्र देवपत्नीभ्य पुरस्तादुपरिष्ठाद्वा एतासा यागकाल- स्सूचित 5 उपस्पृष्टोदका येतिपूर्ववत (रु). उपस्पृष्टोदकायेन्यत्र षष्ठ्यर्थे चतुर्थी । आर्षत्वात् इत्यधिकम् । (मु रा ) SROINTHA VOT. To - 273 अत्र राकादयस्तित्रो देवता नित्या इत्येके 4 द्वावेतौ यागकालौ राकादीनाम् । 18 274 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ९, सू ११ 1 उपहूतां प्राश्नीतो होता आग्नीधश्च ॥ ॥ ९ ॥ ५७ ।। ५७१ ॥ रब्धायां 3 अत्र स्रुवेण संपत्नीयं जुहोति पत्नयाम न्वा -

संपत्नी पत्या सुकृतेन गच्छतां यज्ञस्य

युक्तौ धुर्यावभूताम् । सञ्जानानौ विजहतामराती- दिवि ज्योतिरजरमारमेता स्वाहेति ॥१०॥ ५८ ।। । ५७२ ॥ (ट्ट) [संपक्षीयहोमे विशेषः] (सू) (भा) पत्नयभावेऽपि न निवर्तते सपत्नीयहोम | 4 अप्रविशन्त्या अपि पत्नयाः फलं विद्यत एव । न च पत्नीसयाजाङ्गम् || ' पुरस्ताद्देवपत्नीभ्य एतामेके समामनन्त्युपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम् ||११|॥ ५९॥५७३॥ पित्र्यायामपत्नीसयाजायामपि भवति । (भा) ✓ [ असन्निधानहेतुः संपत्नीयाधिकारसत्ता च] पत्नयभावेऽपि–विद्यत एव - - पलयाश्चानालाम्भुकाया कर्तृ- त्वान्वयाभावेऽप्यपूर्वाधिकारान्वयस्य विद्यमानत्वात् ॥ - न च पत्नीसंयाजाङ्गम् – संपत्नीयहोमः । [सौत्रपक्षान्तरावतरणं पित्र्यायादेवता च] यद्यपि पुरस्ताद्देवपत्नीभ्य इति निर्दिश्यते तथाऽपि उपस्ष्टिाद्वा- पिष्टेलपफलाकरणेहामाभ्यामोत पत्नीसयाजसबन्धित्वात् फलार्थित्वाच सपत्नी पत्या सुकृतेन गच्छतामिति । अत; पित्र्याया— भवति । , , 3 अस्मिन् 1 उभौ स्वास्वाहस्त्या प्राश्नीत (रु) 2 अन्वारब्धायामिति कर्तरि निष्ठा । नचानालम्भुकाया होमनिवृत्ति अनिवृत्त्या प्रवानानिवृत्ते (रु) काले संपत्नीतिमन्त्राक्षरसंबन्धात् सपत्नीय इति होमनाम (रु) * प्रवसन्त्या अपि-ख ग 5 न च पत्नीसयाजार्थम्-ग. 8 त्रयोऽमी कालविकल्पा 4 पूर्वेण सह चत्वार । तत्र पत्नीसंयाजानामपि पिष्टलेपफलीकरणहोमवत्कालोपलक्षणमात्र- परत्वात् न तदङ्गमयं होम । तेन पित्रयायामपि क्रियते (रु). 7 त्वाच (मु. रा ). र्ख १०, सू. १ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न तृतीय पटल उपरिष्टाद्वा पिष्टलेपफलीकरणहोमाभ्याम् || दक्षिणाग्नाविध्मप्रत्रश्चनान्यभ्याधाय ' पिष्टलेप- फलीकरणहोमौ जुहोति ॥ १२ ॥ ६० ॥ ५७४ । (भा) पिष्टलेप कृष्णाजिनाद्दषदश्चोपलादेश्च । पिष्टलेपफली करणाभावे तयोर्निवृत्ति ॥ नवमी खाण्डका ॥ (भा) (सू) (सू) फलीकरणहोमं पूर्व एतद्वा विपरीतम् । चतु- गृहीत आज्ये फलीकरणानोप्याग्नेऽदब्धायोऽशी- 275 (ब) पिष्टले – होमाभ्याम् – अस्य होमस्य दिवि ज्योतिरादित्यो देवता हृदयान्तरपुरुषो वा ॥ [ होमस्य नामधेयानुरूपविषयता] पिष्टलेप - र्निवृत्तिः— होमयो 3 तन्नामधेयत्वात् । अस्यार्थ' – प्रधानयागार्थहविरनुनिष्पन्नयो पिष्टलेपफलीकरणयो प्रति- पत्तित्वाच्चतुर्गृहीताज्ये फलीकरणानोप्येत्याज्यस्य तदर्थतावगते तयो. प्रतिपत्तित्वेन प्रवृत्तिनिमित्ततया होमयोर्नामधेयत्वात् तयो प्रतिपत्ति- स्थानयोरभावे होमयोर्निवृत्तिः ॥ उत्तरास्तिस्रो हूयन्त एव । 1 1 पिष्टलेपसंयुक्तो होम पिष्टलेपहोम । तथा फलीकरणहोम । तौ चाज्यामिक्षातन्त्रेषु अर्थलोपान्निवर्तेते पिष्टलेपफलीकरण प्रतिपत्त्यर्थत्वात् । पिष्टलेप होमस्तु न केवल तत्प्रतिपत्त्यर्थ किंतु विप्रुड्ढोमादिवत् उलूखलादिश्लिष्टपिष्टावय- वादिप्रतिपादनार्थश्च मन्त्रलिङ्गात् । तेन पश्वादिषु पिष्टलेपाभावेऽपि आज्येन केवलेन कार्य बोधायनभरद्वाजाभ्यामुक्तेश्च (रु) 2 वा परमात्मेत्यर्थ (मुरा) 8 होमयोर्निवृत्ति-ख ग. 18* 276 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १०, सू. ३ ततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शर्पे आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषस्सन्ति बहीर तास्सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति ॥ १ ॥ ६१ ॥ ५७५ ॥ या सरस्वती विशोभर्गाना तस्यै स्वाहा । या सरस्वती वेशभगीना तस्यै स्वाहा । इन्द्रोऽ- पानस्य केहमनसो वेशान् कुरु सुमनसः सजातान् स्वाहेति ' दक्षिणानौ प्रतिमन्त्रं जुहोति ॥२॥ ६२ ।। ५७६ ॥ 3

  • वेदोऽसीति वेदं होता पत्नचा 'उपस्थे त्रिः

' प्रास्यति ॥ ३ ।। ६३ ।। ५७७।। [प्रासनकर्मसंकार्य मन्त्रावृत्तिः तत्फलंच] (भा) निरसनव्यवायाद्वेदप्रासनमन्त्रावृत्तिः । वेदस्य प्रासनं पत्नी- संस्कारश्च । अत ' प्रतिपत्तिर्भवति । 6 [प्रासनस्य पत्नीसंस्कारत्वोपपत्तिः] (बृ) वेदस्य र्भवतीति कृतप्रयोजनस्य वेदस्य प्रासनं पत्नी- - — संस्कार | मिथुनमेव करोति विन्दते प्रजाम् इति लिङ्गात् ॥ 1 पानगेह-क 2 पुनर्दक्षिणाग्निवचन विस्पष्टार्थम् (रु) 3 हौत्रस्यात्रोप- देशो ब्राह्मणानुसारात् (रु) 4 उपस्थोऽङ्क (रु) 5 क्षिपति । प्रतिप्रासन मन्त्रस्या- वृत्ति क्रियते क्रियान्तरेण व्यवायात् । पत्नीसंस्कारश्चाय विन्दते प्रजामिति लिङ्गात् तेन प्रतिपत्नि प्रास्यति (रु) प्रतिपत्नि वा भवति-ग. खं १०, सू ६ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तृतीय पटल [ वरुणप्रधा से विशेषः पक्षान्तरं च] वरुणप्रघासेषु च द्वयोर्वेदयो' प्रासनमुभयसस्कारत्वात्। केचि- त्पत्नीसस्कार विन्दते प्रजामिति लिङ्गात् । तदा त्वेकस्य प्रासनम् ॥ निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तंप्रास्तं 2 निरस्यति ॥ ४ ।। ६४ ।। ५७८ ।। (सू) (सू) (भा) (सू) 1 तन्तुं तन्वान्नति 3 होता गार्हपत्यात्प्रक्रम्य सन्ततमाहवनीयात् स्तुणा त्या वा वेदेः ॥ 4 ॥ ॥ ५ ॥ ६५ ।। ५७९ ।। [स्तरणे विशेष आङर्थच] . स्तरण भेदेन वेदिभेदात् । मर्यादा आवेदेरिति ॥ इमं विष्यामीति पत्नी योॠपाशं विमुञ्चते ।। । ६ ।। ६६ ।। ५८० ॥ 277 [प्रासनं न वेदसंस्कारः] वरुणप्र–स्कारत्वात् – त्वेकस्य प्रासनम् – वेदसंस्कारत्वे प्रमाणाभावात् ॥ [ स्तरणभेदे नियामकम्] स्तरणं भेदेन वेदिभेदादिति – स्तरणस्य वेदवेद्योस्सस्कारार्थ- त्वात् । वरुणप्रघासेषु वेदिभेदात् स्वेन स्वेन वेदेन वेद्योस्तरणम् || [आङोऽभिविध्यर्थकत्वायोगः] मर्यादा आवेदेरिति — आवेदरित्यभिविधिपक्षे सन्ततमाहव- नीयात्सृणातीत्यनेन समानार्थत्वादा वा वेदेरिति विकल्पानिर्देशानुपपत्ते- र्मर्यादा । यावद्वेदिदेशप्राप्तिस्तावत् स्तरणमिति ॥ 1 निद्विषन्तम्-क 2 प्रतिनिरस्यति व प्रितिक्षिपति (रु) 8 वेद होता - क. 4 वेदं विस्रस्यास्तृणाति (रु) 5 त्यावेदे. - क, 278 (भा) (सू) श्रीरामाग्निीचेद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १०, सू ७ [योक्त्रविमोचने विकल्पसमुच्चयपक्षौ] होता चेद्या विमुञ्चति न तदा पत्नी । कर्तृभेदाद्वा समुच्चय | तस्यास्सयोकेऽखलौ पूर्णपात्रमानयति ॥ ।। ७ ।। ६७ ।। ५८१ ॥ 1 [निनयनावृत्तिः] (भा) प्रतिपत्नि पूर्णपात्रनिनयनम् || [भाष्टास्थचेत्पदस्वारस्यविरणम् फलं च] (बू) होता चेद्यो विमुञ्चति न तदा पत्नीति- बह चहौत्र प्रयोगपक्षे। अस्मदीयहौत्रपक्षे तु प्रासनानन्तर वेदस्तरणमेव होतु । यो विमोस्तु पत्नीकर्तृक. पत्नीमन्त्रकाण्डे मन्त्रपाठात् । तथा विनियोगात् । अत्र होता चेद्योऋमिति पाक्षिकनिर्देशादस्मदीयस्य बहुचोक्तस्य च विकल्पो भाष्यकारेणानुज्ञात । तत्रायमभिप्राय, ऋग्वेदेन होतां करोती- त्युक्तत्वात् अस्मदीयहौत्रकाण्डेऽपि ब्राह्मणे; ययायोस्मिन् होतार- ममृथा इत्यस्माकमनुक्तस्य बहुचोक्तस्य प्राप्तिमङ्गीकृत्यानूच्य निन्दा- वचनाच्च बहुचोक्तानुज्ञानादस्माकमपि प्रकृतौ समभोपदेशात् उपदेशादि- तराणि च सूत्रकारेण तदनुज्ञानादुभयोर्विकल्पः । नास्मदीय एव | [समुञ्चयपक्षोपपादनम्] कर्तृभेदाद्वा समुच्चयम इति - यथा ब्रह्मवरणमध्वर्युयजभानयो- समुच्चीयते तद्वदस्मिन् पक्षे होता ग्रन्थि विस्रसयति पत्नी विमुश्यति ॥ [आवृत्युपपत्तिः] प्रतिपत्नि पूर्णपात्राननयनमिति -- अञ्जलौ पूर्णपात्रमा- नयति रेत एवास्यां प्रजां दधातीति पत्नीसंस्कारत्वात्पूर्णपात्रनिनयनस्य || 1 पूर्णपात्रमुदकम् । तत्तूष्णीमानयति । पत्नपनेकत्वेचावृत्ति पूर्ववत् (रु). खं. ११, ५ १ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल (सू) (भा) समायुषा संप्रजयेत्यानीयमाने जपति । ।। ८ ।। ६८ ।। ५८२ ॥ (सू) 2 निनीय मुखं निमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् इति ॥९॥ ६९ ।। ५८३ ।। दशमी खण्डिका ॥ 279 [विमार्गसाधनविशेष उत्थानमन्त्रश्च] निनीयोदकलिप्तेन मुखविमार्गः उत्थानमन्त्र पुष्टिमतीति ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीयप्रश्ने तृतीय पटल | 3 यथेतमाहवनीयं गत्वा जुह्वा सुवेण वा सर्व- प्रायश्चित्तानि जुहोति ।। १ ।। ४ ।। ५८१ ॥ (भा) [सर्वप्रायश्चित्तहोमनिमित्तम्] अविज्ञातदोषनिर्घातार्थानि सर्वप्रायश्चित्तानि || - निनीयो- विमार्ग इति – निनीयोदक हस्तगतं तल्लिप्तेन हस्तेन मुखविमार्ग. ॥ [भ्रमनिरासोपपत्तिः] उत्थानमन्त्रः पुष्टिमतीति - न मुखविमार्जनमत्र । विमृ- ज्योत्तिष्ठतीति उत्थानस्य प्रधानत्वात् || इति श्रीधूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्ने तृतीय पटल ॥ [सर्वप्रायश्चित्तनिमित्तविवेचनम् ] अविज्ञात – श्चित्तानि - निमित्तविशेष संयोगाभावान्नैमित्तिक · - 1 मन्त्रलिङ्गादय पत्रीमन्त्र मुख विमृज्य मन्त्रेणोत्तिष्ठति (रु) (रु) 2 तदुदकं भूमौ निनीयाद्रेण हस्ते 3 येन मार्गेण पश्चागत तेन प्रत्यागल्य दर्शपूर्णमासयोरविज्ञातदोषनिर्घातार्थानि प्रायश्चित्तानि जुहोति । आज्यस्थाल्या आज्येन दर्विहोमत्वात् । तच्च दार्शतमेव प्राक् । तथाऽऽज्यस्थाल्यासर्वप्रायश्चित्तानीत्येव कल्पान्तरकारा (रु). 280 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ११, सू १ [प्रत्यवदानं पूरणम् ] सर्वत्राप्यायनमनेकार्थत्वात् ; यस्माद्धूवाया 1 एव होमः ।। [पूरणं नास्ति क्वचित् ] यत्र नास्त्यर्थस्तत्र न क्रियते । यथे डान्ते स्विष्टकृति परिसमाप्यते । [उपदेशपक्षः] उपदेशस्तु त्रिर्न करोत्याप्यायनम् || [स्रुवैक्यम्] एक. स्रुव. समिष्टयजुषः ॥ (वृ) विशेषसयुक्त निमित्त सन्निपात प्रज्ञाने तदेव 'तन्नैमित्तिक भवति । ज्ञाने निमित्ते नैमित्तिकविशेषानुपदेशे अनाज्ञातत्रयम् । निमित्ता- ज्ञाने एतानि सर्वप्रायश्चित्तानि ॥ [प्रत्यवदानं घृतेन पूरणफलम् ] सर्वत्रा - र्थत्वादिति- प्रत्यवदानं 'ध्रुवाया रेकपरिहारः कर्तव्य । यस्माडूवाया एव होमः – अतस्तदाप्यायनं प्रतिहोमम् । [पूरणानपेक्षाविवरणम् ] यत्र नार्थस्तत्र न क्रियते – आप्यायनम् ' - यथेडान्ते स्विष्टकृति परिसमाप्यते - नारिष्टान्ते स्विष्टकृति उपस्तरणाभिघारणेषु च ध्रुवासमाप्ति, तत उत्तरमर्थाभावात् ॥ [ उपदेशमने पूरणनिषेधकालः] उपदेशस्तु त्रिर्न करोत्याप्यायनम् ;- - प्रायश्चित्तान्ते । [ समिष्टयजुर्होमे स्रुवैक्यनिरूपणम्] एकस्स्स्रुव: समिष्टयजुष इति - उत्तरत्र पूरणकार्याभावात् - 1 ध्रुवाया होम क ख ग घ 2 यथेडा स्विष्टकृति (मु रा ) 3 विशेषनिमित्तसन्निपात 4 प्रज्ञाते तथैव-घ. 5 तन्निमित्तकं (मु रा ) 6 ध्रुवाया, एकप ? ख, ग, खं ११, त्तू २ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुराय पटल (सू) 2 अय 4 ब्रह्म प्रतिष्ठा मनस इत्येषा | आश्रावि तं प्रत्या- श्रावितं वषद्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनम् यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् | स्वाहाकृताहुतिरेति विद्वान् । यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्मा अभिदुच्छुनायते अन्यत्रा स्म- न्मरुतस्तं निघेतन । ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । समुद्र उत ' विश्वभेषजः स्वाहाकृतस्य समतृप्णुत- र्भुवः । उद्वयं तमसस्पर्युदुत्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो आग्ने स त्वं नो अग्ने त्वम अयास्यासन् मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजम् । प्रजापत इत्येषा । इष्टेभ्यस्स्वाहा वषडनिष्टेभ्यस्स्वाहा । भेषज दुरिष्टयै स्वाहा निष्कृत्यै स्वाहा । दौराद्वर्यै खाहा दैवीभ्यस्त- नूभ्यस्स्वाहा । ऋद्धयै स्वाहा समृद्ध्यै स्वाहा । अया- श्राग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो घेहि भेषजम् । यदस्मिन् यज्ञे ऽन्तरगाम मन्त्रतः कर्मतो वा । अनयाऽऽ' हुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन ॥ २ ॥ २ ॥ ५८५ ॥ ॥ एकादशी खण्डिका ॥ 1 तमत्याश्रावितम् क ख 4 विश्वदेव्य भेषज क 2 देवान् - क 6 5 यसै ?-क 5 ख हत्या ? -क. 281 3 स्मिन्मरुत -क. 282 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १२, सू १ 1 आज्ञातमनाज्ञातम मतं च मतं च यत् । जात- वेदस्सन्थेहि त्वहि वेत्थ यथातथम् । यदकर्म यत्राकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्विष्ट- कृद्विद्वान् सर्व स्विष्ट सुहृतं करोतु । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्व: स्विष्ट सुहुतं करोतु || यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन ऊतये विद्विषो विमृथो जहि । स्वस्तिदा विशस्पतिवृत्रहा विमृथो वशी । वृषेन्द्रः पुर एतु न स्स्वस्तिदा अभयं करः ॥ अभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अथ ते स्याम || अनाज्ञातं यदा ज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वहि वेत्थ यथातथम् ॥ पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वहि वेत्थ यथातथम् ॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः अग्निष्टद्धोता ऋतुविद्विजानन् यजिष्ठो देवा ऋतुशो यजाति ॥ यद्विद्वासो यदविद्वा सो मुग्धाः कुर्वन्त्य - त्विजः । अग्निर्मा तस्मादेनसः श्रद्धादेवी च मुञ्चताम् ॥ १ ॥ ३ ॥ ५८६ ॥ ॥ द्वादशी खाण्डका ॥ 7 ममृतं ? – क. खं. १३, सु १] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्न तुरीय पटल (भा) स्पष्टम् ॥ 1 (सू) अयाडग्निर्जातवेदाः अन्तरः पूर्वो अस्मन्नि- षद्य । सन्वत्सनि सुविमुचा विमुञ्च देह्यस्मासु द्रविणं जातवेदो यच्च भद्रम् | ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रस्सवितोत विष्णु- विश्वेदेवा मुञ्चन्तु मरुतस्स्वस्त्या | यो भूतानामु- दुध्यस्वान उदुत्तममिति व्याहृतिमि विहृताभि- स्समस्ताभित्र हुत्वा ॥ १ ॥ ४ ॥ ५८७ ॥ [मन्त्रविशेषविवक्षा] (सू) (भा) पुन कृण्वस्त्वेति यस्यास्सोय स्वेति ॥ [इतिकरणफलम् ] उदुत्तममिति परिच्छेदाह्वौ गणौ । व्याहृत्यर्थं पुनर्गृह्यते ।। 283 (वृ) भुवाया चतुगृहीतस्य विद्यमानत्वात् दर्विहोमत्वाच समिष्टयजुष || [मन्त्रविशेषविवक्षोपपत्ति.] पुनः कृ - दुध्यस्वेति — इतरस्या शाखान्तरीयत्वात् कृत्स्नपाठ- प्रसङ्गात् || [इतिकरणस्य गणनिर्देशत्वे फलस्योपपत्तिः] उदत्त द्वौ गणाविति - उदुत्तममितीतिकरण गणभेदार्थम् । तेन समवदायहोमपक्षे उदुत्तमान्ताना सहग्रहणम् ।। व्याह - गृह्यते – चतुर्णां सह । आज्यस्थाल्यास्सर्वप्राय- श्चितानि । धौवादकृत्स्नसंस्था स्विति भरद्वाजमति ॥ - 1 अस्मन्-ख 2 घेयस्मामु–क नाग्निहोत्रे वक्ष्यमाणा आदिप्रदिष्टत्वात् (रु) 3 उद्बुद्धयस्वान इति साहित्येव गृह्यते 4 तीमि - क. 5 स्वेति ऋक् (मु रा). '284 (सू) श्रीराम।ग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [ख १३, सू. २ 'पूर्ववद्धुवामाप्याय्य देवा गातुविद इत्यन्तर्वेधू- र्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति ॥२॥५॥ ।। ५८८ ।। [आप्यायनं सप्रमाणम्] (भा) पूर्ववदाप्यायनं वचनकृतम् || राप्यायन वाचनिकम् ॥ [मन्त्रभेदशङ्कापरिहारः] समिष्टयजुरित्येकवचनात् अन्त एव होमः स्वाहाकारेण ।

  • अन्तर्वर्तिनामप्रदानार्थत्वं,

यद्यन्ते न 2 क्रियते 8 मध्ये न स्यात् । 3 पुरस्तादन्ते वा स्वाहाकार प्रदानार्थ | पुरस्तात्स्वाहाकारा वा इति ।। [आप्यायनोपयोगः] पूर्ववदा - कृतमिति – अवदान निमित्तरेक परिहारे प्राप्त पुन - [ शङ्कासम्भवः परिहारोपपत्तिश्च] समिष्ट- कारेण - न प्रतिस्वाहाकार मन्त्रभेदः । कृत्स्नमत्रान्ते स्वाहाकार कृत्वा होम | - यद्यन्ते - मध्ये न स्यात् – मध्यमे स्वाहाकार इति निर्देशा- दन्ते स्वाहाकारेण होम | अन्तर्वर्तिनामप्रधानार्थत्वम् - कारा वा इति - पुरस्तात्स्वाहा- कारा वा अन्ये देवा इत्यादिना पुरस्तादन्ते वा स्वाहाकारः प्रदा- नार्थ ॥ 1 अत्रापूर्वाप्यायनविधानादेवाप्राप्तो मन्त्र इति कृत्वा पूर्ववदिति मन्त्रातिदेश मन्त्रान्त एव होम न पूर्वयो स्वाहाकारयो; समिष्टयजुरित्यकवचनात् । पशौ चानेन सहान्ये च द्वे उक्ता त्रीणि समिष्टयजूषि जुहोतीति वचनाञ्च (रु) 2 क्रियेत 3 मध्यमो न स्यात्- क ख ग घ. 4 अतोन्तर्व-घ 5 निमित्तमेक- परिहारे-स्व ग निमित्तैकप इति दृश्यते ( मु रा ). 6 हारे प्रागेव प्राप्ते-क, -घ 7 प्राप्ते - घ 286 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं १३, सूं ६ यदि यजमानः प्रवसेत् प्रजापतेर्विभागाम लोक इति ध्रुवायां यजमानभाग मवधाय समिष्टयजुषा सह जुहुयात् ॥ ४ ।।७।। ५८९ ।। अभिस्तृणीहि परिधेहि वेदिं जामि मा हिप्सीर- मुया शयाना । होतृषदना हरितास्सुवर्णा निष्का इमे यजमानस्य ब्र इति होतृषदनैर्वेदिमभिस्तीर्य को बोsयोक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि प्रणीता आसाद्य विमुञ्चति ।। ५ ।। ८ ।। ५८० ।। [मन्त्रस्थपदार्थः मन्त्रविनियोगश्च] (भा) हरितत्व होतृषदनानां लिङ्गात् । विमोकार्थो मन्त्र प्रणीतानाम् ।। यं देवा मनुष्येषूपवेषमधारयन् | ये अस्मदप- चेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नचतुष्पदो ध्रुवा- (सू) -- (वृ) हरितत्वं होतृषदनानां लिङ्गादिति - होतृषदना हरिता- सुवर्णा इति समवेताभिधानसभवात् ॥ [मन्त्रफलविमोकस्वरूपम् ] विमोकार्थो मन्त्रः प्रणीतानाम् नासादनार्थः विमुञ्च- न्त्विति लिङ्गात् । विमोचन तु यज्ञसम्बन्धविच्छेदबुद्ध्या अन्तर्वेद्या- सादनम् || 1 दधामीति लिङ्गादवधाने मन्त्र (रु). ताल्लिङ्गत्वात् । कर्माङ्गत्वनिवर्तनार्थतया मन्त्रोच्चारणमेव विमोक (रु) म्भवात्-ख ग 2 प्रणीताना विमोचने मन्त्र. 3 धानासखै १३, सू ३.] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तुरीय पटल (सू) मध्ये स्वाहाकारे' बर्हिरनुप्रहरति ॥ ३ ॥ ६ ॥ ५९० ।। [ मध्यमस्वाहाकारे विशेषः तत्फलं च] (भा) बर्हि: प्रहरणस्य कालमात्रम् | तस्मा त्पित्र्यायां प्रद्दियतेऽभावे - पिसमिष्टयजुष ॥ न मध्यवर्तिनः प्रदानार्थत्वम् ; - 285 [बर्हिरित्यादिसूत्रविधेयम् ] बर्हिःप्रहरणस्य कालमात्रम् –न समिष्टयजुरङ्गं बर्हि. प्रहरणम्, बर्हिष प्रतिपत्त्यर्थत्वात् । अन्यार्थत्वायोगात् तत्कालमात्र मध्यमे स्वाहाकार इति ।। - तस्मात्पि – यजुषः – अत्र प्रायश्चित्तष्वादितश्चतुर्णां मन्त्राणा ब्रह्म यज्ञों मरुतो देवा ऋभवश्च देवता । ततस्त्रयाणा सूर्यः । ततो द्वयोर्वरुणः । द्वयोरनीवरुणौ | उत्तरस्यामि । तत प्रजापति । ततोऽष्टाना मन्त्रोक्ताश्चतुर्थ्यन्ता देवता । ततोऽमि । ततो देवाः ! ततोऽग्निर्जातवेदा । द्वयोरभि । स्विष्टकृदुत्तरस्येन्द्रो वृत्रहा । ततो हरिवान् । अनाज्ञा तमिति त्रिकस्याग्नि । उत्तरस्याग्नि श्रद्धा च। ततोऽमिर्जातवेदाः । उत्तरस्य वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुत । उत्तरस्य रुद्रो ' मात्रवर्णिको वा । ततोऽग्भिः । ततो वरुणा | व्याहृती- नामनिर्वायु सूर्य प्रजापतिरिति । ● सर्वत्र चतुर्थ्यन्ता देवताः । समिष्टयजुषो देवागातुविद प्रकृष्टो ब्रह्मा चेत्येके | 1 मध्यमे - ख 2 मन्त्रान्ते पारिभाषिकस्वाहाकारापेक्षया द्वितीयस्थात्र मध्यमत्वमभिप्रेतम् । अत एव च लिङ्गादवगच्छामा मन्त्रान्तगत एव स्वाहाकार प्रदानार्थो न मध्यगत इति आदिगतस्यापि क्वचित्प्रदान र्यत्व परिवप्ये दर्शयिष्याम मध्यमे स्वाहाकार इति कोऽर्थ ? वाचि स्वाहेत्यस्मिन्नित्यर्थ । तेन पशुसोमयो समिष्टयजुर्विवृद्धावपि तस्मिन्नव बर्हि प्रहर । प्राकृतस्यैव मध्यमस्य तत्रापि विद्य- मानत्वात् बर्हिस्सर्वमनुप्रहरति बर्हिर्मुष्टिं वेति सत्याषाढभारद्वाजौ (रु). 3 त्पित्री- 4 तादि - ख ग ख. ग. घ यायाम्-ख ग 6 इंद नदृश्यते - क ख ग घ 5 मन्त्रवर्णविशिष्टोवा-क म खं १४, सू २ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटलं (भा) (सू) (सू) ननपगान् कुर्विति पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं ' स्थविमत उपगृहति ॥ ८ ॥ ५९१ ॥ ॥ त्रयोदशीखण्डिका ॥ [उपवेषस्वरूपम्] अग्र स्थविमत् – स्थूलम् । मूल तनूपवेषस्य ॥ यद्यभिचरेद्योपवेषे शुक् साऽमुमृच्छतु यं द्विष्म इत्यथास्मै नाम गृह्य प्रहरति ||१||९||५९२ || निरमुं नुद आकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्चजना अति । इहि तिस्रोऽतिरोचना यावत्सूर्यो असद्दिवि || परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यस्समाभ्य इति हतोऽसाववधिष्माममित्ये ताभिः पञ्चभिर्निरस्येत्रि- खनेद्वा ॥ २ ।। १० ।। ५९३ ।। 2 3 287 (वॄ) अग्रं – पवेषस्येति – पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं स्थविमत उपगूहन्तीति वचनात् उपवेषस्याग्र स्थविष्ठम् || (रु) 1 स्थविमत – स्थूलमूलप्रदेशादारभ्य उत्करपासुषु पुरस्ताद्भागन प्रत्यगुपगूहा यद्यभिचरितुमिच्छेदशास्मै नामगृय अस्याभिचर्यमाणस्य नाम । योपवेषे शुक सा देवदत्त मृच्छत्विति गृहीत्वा उत्कर एव प्रहरति वज्रवत् तद्धिसार्थतया क्षिपतीत्यर्थ । अथवा अस्मै - एनमुद्दिश्य तस्यैव नाम गृहीत्वा प्रहरतीत्यर्थ । (रु). 3 स शश्वतीभ्य - क. 4 यजुष्वेऽप्यन्त्ययो ऋग्बाहुल्यादेताभिरिति स्त्रीलिङ्गनिर्देश तत्र च ऋग्यजुर्विवेचनार्थ प्रथम इतिकरण । शत्रुनामग्रहणार्थो मोष्वदश्शब्द. | निरस्येत् - निर्णुदेदुत्करे | निखनेत् - निहन्यात् शत्रुवत् (रु) श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १४, ३ [निगूहनस्यानुकल्पः] (भा) योपवेष इत्युत्करे प्रहरणम् । उपवेषोपगूहनप्रत्याम्नाय । [द्वेष्यनिर्देशे विशेष:] अत्रैव मन्ये नामग्रहणं शत्रो । निरमु नुद इति । [निरसनविनियोज्यमन्त्रा:] तिसृभि. ऋम्भिर्यजुभ्यां च निरसनमुपवेषस्य || 288 (सू) अवसृष्टः परापत ' शरो ब्रह्मस शितः । गच्छामित्रान् प्रविश मैषां कं चनोच्छिष 2 इति वा ॥ ३ ॥ ११ ॥ ५९५ ।। [पञ्चानां स्थाने] (भा) अभिचारनिमित्तप्रतिपत्त्यन्तरविधा- (वृ) योपवे - हरणम् – नायः नात् नित्यस्याविकारो न तु समुच्चय | प्रहरण - निरसनम् || [द्वेष्यनामग्रहापेक्षिता विभक्तिः भाष्ये एवकारार्थः] अत्रैव - शत्रोः – योपवेषे शुक् साऽमुमृच्छात्वित्यत्र अमुम् इति शत्रोर्नाम द्वितीयान्त गृह्यते ॥ - • निरमुं- मुपवेषस्य – योपवेष इति प्रथमं यजु द्विष्मान्तम् । निरमुं नुद इति तिस्र ऋचः । हतोऽसाववधिष्मामु इति पञ्चमं यजुः । नात्रामुमित्यस्य स्थाने शत्रोर्नामोच्चारणम् ब्राह्मणे अथास्मै नाम गृह्य प्रहरतीति नामग्रहणमुक्त्वा तत उत्तर निरमु नुदेति विनियोगात् । हतोऽसाववषिष्मामुमित्यत्र तु शत्रोर्ध्यान न तु नामनिर्देशः । य द्विष्यात ध्यायेदिति विधानात् ॥ अवसृष्ट इति वा ॥ अवसृष्ट इति वा – पञ्चभिर्विकल्प्यते । - 1 शरव्ये ? – क. 2 अनन्तरविधावेवाय मन्त्रविकल्प स्वं १४ सू ५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रने तुरीय पंटल [स्त्रीत्वेन निर्देशहेतुः] (भा) एताभिरिति स्त्रीलिङ्गमृगबहुत्वात् । [पक्षान्तरम् ] (सू) (भा) (सू) 1 केचित् योपवेष इत्युपगृह्य शत्रोर्नाम गृहीत्वा उत्करे प्रहरन्ति ॥ यानि घर्मे कपालानीति चतुष्पदयर्चा कपालानि " विमुच्य संख्यायोद्वासयति ॥ ४ ॥ १२ ॥ ५९६ ॥ 2 [विमोकसंख्याने क्रमेण] चतुष्पदयेति ज्ञानार्थं कृत्वा विमोकं गणना || ' सन्तिष्ठते दर्शपूर्णमास'योः ||५||१३||५९७|| 289 [पक्षान्तराशय.] - , (वृ) केचित् प्रहरन्ति – उपवेषेण । अस्यार्थ – स्थाविमत उप- गूहतीत्युपगूहन विघाय यद्यभिचरेद्योपवेषे इत्यारभ्य द्विष्म इतीतिकर- णात् अथास्मै नाम गृह्य प्रहरतीत्युत्तस्त्र प्रहरणोपदेशादभिचरत प्रथमो मन्त्र उपगूहनार्थः । उपगूढ पुनरुपादाय शत्रोर्नाम गृहीत्वा निरमुं नुदेत्यादिभिश्चतुर्भि: प्रहरेत् - उपवेषेणोत्कर पीडयेत् ॥ [क्रमोपपत्तिः] चतुष्पदयेति - गणना - प्रथिताना समूहन विमोक —क्रमेण सर्वक पालयोग्यान्विमुच्य अनन्तर सङ्ख्यायोद्वासनमुभयो पृथक्प- दार्थत्वात् ।। - 1 प्रहरत्युपवेषणम्-घ प्रहरन्त्युपवेषम् (मु पु) 2 अत्रापि विमोक पूर्ववत् । सख्यावचनमप्रमादार्थम् । यद्येक कपालं नश्येदिति प्रणाशे प्रत्यवाय- प्रायश्चित्तयोश्रवणात् (रु) उसतिष्ठते दर्शपूर्णमासौ उति रुद्रदत्तस्य पाठ 4 मासौ – क. ख एवमन्ताध्वर्यवेण सतिष्ठेते । याजमानशेषस्नु वक्ष्यते (रु) " योगान्विमुच्य - क योगाद्विमुच्य (मु रा ) SROUTHA VOL I 19 290 (भा) ततस्समाप्तिराध्वर्यवस्य || (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू. ७ [प्रक्रान्तोपसंहारः] (सू) 3 शंय्वन्तं वाऽऽहवनीये सु स्थापयेदाज्येडान्तं 2 गार्हपत्ये । इडान्तं वाऽऽहवनीये ' शंय्वन्तं गाई- पत्ये ।। ६ ।। १५ ।।५९८ ॥ 4

  • यदि शंय्वन्तं पश्चात्स्या 'द्वेदाचणमपा

[प्रक्रान्तस्याद्यन्तनिर्देशः] (वृ) ततस्समाप्तिराध्वर्यवस्य – अत्र ब्रह्मभागप्राशनादि निष्क्रम- णान्तम् || 1 शंयुवन्त–क सन्तीह इडासूक्तवाकशंयुवाका नाम होतृनिगदसंयुक्ता- स्त्रय. कर्मविशेषा । तेष्विडा तावत् द्रव्यभेदेन उभयोरप्याहवनीयगार्हपत्ययोर्नियता । हविरिड।ऽऽहवनीये आज्येडा गार्हपत्ये इति । तथा सूक्तवाकशयुवाकावपि सूत्रान्तर- कारैर्नियमविकल्पाभ्यामुभयत्रेष्येते । सूत्रकारस्तु तावन्यतरत्रैवेच्छन् हविरिडानन्तरं आहवनीये पूर्वमभिहितवान् । इदानीं तु आज्येडानन्तर गार्हपत्ये स्याता नाहवनीय इत्याह (रु) 2आहवनीयगार्हपत्यशब्दाभ्या च गार्हपत्यात्पूर्वापरदेशौ लक्ष्येते, अनग्नि- संयोगित्वादिडाया । यदि शंय्वन्त पश्चादिति लिङ्गाञ्च | तदयमर्थ, – यत् पूर्वदेश- सयुक्तमिडादिकर्म तद्यथाप्रसिद्धमेव शंयुवाकान्त कुर्यादपरदेशसयुक्तमप्याज्येडान्त- मिति प्रथम कल्प । स च पूर्वोक एव कल्प उत्तरकल्पार्थमनूदितो वेदितव्य । यथा चैत्रो भोज़नीय इत्युक्ता चैत्रो वा भोज्यता मैत्रो वेति । द्वितीयकल्पस्तु इडान्त- मेव संस्थापयेत्पूर्वदेशे । न तु सूक्तवाकशयुवाकौ तत्र भवत । तौ त्वपरदेशे भवत इति (रु) 8 शयुवन्तं पश्चात्स्याद्वेदात्तृण-क 4 यदा त्वपरदेश भवत तदा एवं प्रयोग इत्याह- --(5) 6 वेदतृण (रु) १४, सू ७ ] आपस्तम्बं श्रौतसूत्रे तृतीयप्रश्न तुरीय पर्टल 1 (सू) दाय जुह्वामग्रमञ्जथात्सुवे 2 मध्यमुपभृति वाऽऽज्यस्थाल्यां मूलं तस्य प्रस्तरवत्कल्पः सूक्त- वाकाद्याशंयुवाकात् ।। ७ ।। १६ ।। ५९९ ।। 3 (भा) उभयाग्निसयुक्ते उत्तरे द्वे सस्थे । अभिग्रहणं पूर्वापरदेश - ग्रहणार्थम् । न च कल्पचतुष्टयम्, वाशब्दस्य द्विरेव पाठात् । (वृ) उभयाग्नि ग्रहणार्थम् - आज्येडान्त गार्हपत्य इडान्त वाऽऽह- बनीये इतीडयोरभिसबन्धाभावादभिसमीपलक्षणाया तद्वर्तिना कर्मणां तत्तदन्ते विरमणम् || 291 [शंय्वन्तपक्षेप्राशित्रादिकाल ] 4 न च कल्प - पाठात् — अस्मिन् पक्षे ★ इडायाः प्राक्प्राशित्रम् | सपत्नीयहोमश्च सम्भवतां परित्यागायोगात् || , 1 यदि शंयुवाकान्त कर्म पश्चाद्देशे स्यात् तदाऽऽज्येडानन्तर प्रस्थरस्थानें बेदतृणमङ्क्त तद्वदेव प्रहरति । तत्र सूक्तवाकाद्य त्रिकृतमाशयुवाकादित्यर्थ । प्रस्तरप्रहारस्तु निवर्तते प्रत्याम्नानात् । परिधिप्रहारस्तु भवत्येव स्वकाले प्राप्तत्वात् अप्रत्याम्नातत्वाच्च । न चैषा गाईपत्ये प्रहार, शयुवा कानङ्गत्वादाह्वनीयसयोगि त्वाच्च । तथाऽन्येषामपि तद्देशसयोगिना तत्र यथाकाल प्रयोगोऽवगन्तव्य । केचित्तु सस्थापनशब्दौचित्यात् दर्शपूर्णमासयोरेवेमौ खण्डसस्थाविकल्पौ व्याचक्षते । तत्र तत्र यत्तन्त्रं तत् शंयुवा काद्यन्तमेव संस्थापयेदिति । तत्र गुणागुणयोः स्थापने प्रमाण सूत्रविद इत्यल निर्बन्धेन (रु) 2 मध्यममुप-ख. 3 लक्षणार्थम् - क. ख. ग घ. 4 इडाया प्राशित्रप्राक् 2- ख ग. , 19* 292 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू ७. (भा) शय्वन्तं सखावान्तमाहवनीये 1 कर्म । तत्र हविश्शेषभक्षण- निवृत्ति 2 नोपवेषप्रणीता' विमोकौ || [शंय्वन्तपदार्थेविशेषविवक्षामानम्] (बू) शंय्वन्तं सःस्रावान्तमाहवनीये कर्मे - शयुवाकमध्ये परिधिप्रहरणात् प्रहरणाङ्गत्वाच्च सञ्स्रावस्य तदन्तता । सस्राव- स्यानङ्गत्वे परिधिप्रहरणान्तम् । [हविश्शेषभक्षणनिवृत्तिपक्षेविशेषः] तत्र -- निवृत्तिः --प्रौवस्य च समाप्ति पूर्वमेव नारिष्ठान्ते स्विष्टकृति च । नोपवेषप्रणीता विमोकौ -प्रणीताविमोके पूर्वमुपादातव्ये व्युत्क्र मेणोपादानमुपवेषादे पदार्थस्यात्यन्तनिवृत्ते | प्रणीताना तु विमोकस्या- न्तर्वेद्यासादनपर्यन्तत्वात् तस्य च निवृत्तेर्निषेधस्य स्तोकविषयत्वात् । [अत्रपक्षेप्रायश्चित्तद्दोमेविशेषः] 5 प्रणीताविमोकादेः प्रतिषेधात्सस्थाया प्राक् सर्वप्रायश्चितानि हूयन्ते । जुदा सुवेण वा जुहोतीत्येतावति वक्तव्ये सर्वप्रायश्चितानीति वचनात् आसु सस्थासु चा दिताना सम्भावितत्वात् ' क्रम- विशेषोपदेशात् एतानि न हूयन्ते । साधारणो 'पदेशोपदिष्टा इष्टेभ्य इत्यष्टावाहुतय । ' सर्वसाधारणानि प्रायश्चित्तान्येव खण्डसस्थासु हूयन्ते । दार्शपूर्णमासिकैस्सर्वप्रायश्चितैर्विकल्पेरन्निति : तत्साध्यदोष- निर्घातैः साघनैस्सह विकल्पन्ते न तेषां क्रमेण विकल्प । तथाहि प्रायश्चित्तोपदेश' फलवान् भवति । इतरथा अत्रैव समृद्धयै स्वाहा एता एवेति वक्ष्यतीति । न समिष्टयजु श्रौवसमाप्ते । न बर्हिष्प्रहार काला- भावात् । न होतृषदनस्तरणं स्तीर्णत्वाद्वेदेः । 8 3 विसर्गौ - घ तानाम्-क 1 कर्महविश्शेष– क. 2 नोपवेषण-घ. 4 चा विहि- 5 के चित्क्रम-ख ग व्युत्क्रम (मु रा ) 6 णोपदिष्टानष्टिभ्य- घ. साधारणानिष्टे - क नीष्टेभ्य (मु. रा ) तत्साध्ये - ख ग 8 निर्धाते-ख ग. १४, सू. ७ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय. पडल 293 (भा) यजमानपक्षीकर्मणामनिवृत्ति । अन्यो वा वृतो होता ब्रह्माऽऽमीध्रो वा अन्तर्वेद्यासाद्य विमोक कृत्वा प्रणीतानां धारां 2 स्राव येत् । पूर्णपात्रनिनयनं च कुर्यात् पत्न्यास्तदर्थत्वात् । आज्येडां भक्ष यित्वा 3 समापित' न जुहोति संपत्नीय यद्यहुत । हूयन्ते दक्षिणा- निहोमा अग्निनियमात् । निवृत्तिर्वा याजमानस्यापि यत्राध्वर्युरुपरमत्याहब- नीयसमीपस्थस्य प्रणीताविसर्गस्य गार्हपत्यसमीपस्थस्य 4 त्रिमोकादेः । [ब्रह्मणः प्राशनादिकाल.] (वृ) यजमानपत्नीकर्मणामनिवृत्तिः -- आध्वर्यवसमाप्त्युपदेशान न्तर संस्थान्तरोपदेशादाध्वर्यवसमाप्तेरेव | ब्रह्मणोऽपि तदन्तरं प्राशनो- पस्थानादि || । - [अन्योवेत्यादिभाष्याशयः] - अन्यो वा वृतो होता - स्रावयेत् – अनेन भाष्यलिङ्गेन इडान्ताया चतुर्षा कृत्वा बर्हिषदं करोत्यन्यः | अन्वाहार्यस्तु गृह्यते प्राग्देशत्वाभावात् ॥ [पूर्णपात्रमित्यादिभाष्यार्थः] 3 पूर्णपात्र - र्थत्वात् इति अस्यार्थः, आज्येडान्त गाई- पत्य इत्यास्मिन् पक्षे गार्हपत्यसंन्निषौ पूर्णपात्रनिनयनञ्च कर्तव्यम् सपत्नी पत्याह गच्छ इति लिङ्गात्पत्न्यर्थत्वात् । शयुवाकान्तं गार्हपत्य इत्यस्मिन् पक्षे न परिधिप्रहरणम् न सुखाव. शयुवाकानङ्गत्वात् ॥ [संपत्नीयहोमविशेष.] 5 आज्येडां - यद्यहुतः – यदि पत्नीसयाजमध्ये न हुत· यदीति प्रमादे दोषाभावः । प्राशित्रमप्येवम् || [हूयन्तइतिभाष्योक्तपक्षेहेतुः] हूयन्तेद–विमोकादेः— संस्थापयेदित्यविशेषवचनात् । 1 यजमानकर्मणा-घ. 2 स्रावयति (मु रा). 8 समाप्ति - क ख ग घ. 5 यदि प्रमादे. -ख ग. 4 योक्त्रविमोकादे – ग. 294 श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १४, सू ७. (भा) इतरथेडान्तनियमोऽनर्थकस्स्यात् यदि मिश्राणि चतुर्धाकरणा- दीन क्रियेरन् । अतोऽध्वर्युरेतानि कर्माणि करोतीति ब्रूयात् । कम् । [अत्रपक्षान्तरंतन्निरासश्च] 1 केचित्पृथगेता सस्था कल्पयन्ति तेषामाहवनीयग्रहणमनर्थ-

, [इडान्तपक्षविशेषः] इडान्ते 2 चतुर्धाकरणादेर्निवृत्ति । आज्येडा भक्षयित्वा वेदातृणमपादाय तस्यैवावयवमायुषे त्वेति निघायाबिकृतस्सूक्तवाक' । [उक्तार्थसमर्थनम्] - (वृ) इतरथे-क्रियेरन् – चतुर्धाकरणादीनां ऋत्विग्यजमान मात्रा- श्रयाणां यजमा नानिवृत्त्या यधनुष्ठानं स्यात् तर्हीडान्तनियमोऽनर्थक- स्यात् ॥ अतोऽध्वर्यु – ब्रूयात् – यद्यन्येन मिश्राणि क्रियेरन् अध्वर्यो- रपनयनमात्रं स्यात् । अतोऽन्येन सर्वं क्रियते । अतोऽध्वर्य॒मात्र निवृत्ति- परत्वादिडान्तनियमोऽनर्थकस्स्यात् । अतो निवृत्तिर्याजमानस्यापि ॥ [पक्षान्तरंदोषश्च]]]] केचित्पृथगे-र्थकम् – शंयुवन्तं वाऽऽहवनीय इति वाशब्द- चतुष्टयाभावाच्च । अतः कल्पद्वयमेव ॥ [चतुर्धाकरणादिनिषेधेव्यवस्था] इडान्ते - र्निवृत्तिः – याजमानस्यापि निवृत्तिपक्षे । [अविकृतसूक्तवाकत्वोपपत्तिः] आज्येडां- सूक्तवाक इति - शय्वन्त गार्हपत्य इत्यस्मिन् पक्षे प्रयोगविधि । अग्निशब्दस्य गार्हपत्येऽपि सम्भवादविकृतस्सूक्तवाकः ॥ 1 सस्थापनशब्दौचित्याद्दर्शपूर्णमा सयोरेवेमौ खण्डसस्थाविकल्पौ इति पक्ष निरस्यति रुद्रदत्त 2 चतुर्धाकरण दक्षिणादे-ग I दक्षिणा चतुर्धाकरणादे II 4 न निवृत्त्या - ( मुर), (मु रा ) 3 ग्यजमाऩमिश्रणा –क व. ग. घ 5 'मात्रपरत्वा. -ग. स्वं. १४, सु १० ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल (भा) आहवनीये परिघयो न क्षिप्यन्ते न च संस्रावः । त्वात् तती दक्षिणाभिहोमाः सर्वत्र समानम् । याजमानम् । (सू) (सू)

  • 1

2 'स्वर्गकामो दर्शपूर्णमासौ ' एककामः ॥८॥ 3 ॥ १७॥६०० ॥ सर्वकामो वा * ॥ ९ ।। १८ ।। ६०१ ।। युगपत्कामयेताहारपृथक्ते वा ॥ १० ॥ १९ ॥ ॥ ६०२ ॥ (वृ) आहवनीये परिधयो न क्षिप्यन्ते - शाखा तु वेदतृणेन सह प्रहियते ॥ 295 शयुवाकानङ्ग- विष्णुक्रमादि न च संस्त्रावः – क्रियते । - शंयुवाका - समानम् – सर्वसस्थासु इयन्ते । विष्णुक्रमादि याजमानम् – यजमानपत्नीकर्मणा निवृत्तिरि- त्यस्मिन् पक्षेऽपि * विष्णुक्रमादि कर्तव्यम् । आनीयमानाया जपतीत्यादि- वत् चतुर्षाकरणा दीनां निवृत्तावपि विष्णुक्रमाद्यनुवृत्ति ऋत्विग्व्या- ● पारानपेक्षितत्वात् आत्मसंस्कारत्वाच्च ॥ 1**एतच्चिह्वान्तर्गत सम्भूयैक सूत्रम् - (रु) सन्तीह दर्शपूर्णमासयोरधिकार- वाक्यानि 'स्वर्गकामो दर्शपूर्णमासाभ्या यजेत' ' सर्वेभ्य कामेभ्यो दर्शपूर्णमासौ ‘यावज्जीवं दर्शपूर्णमासाभ्या यजेतेत्यादीनि । तानीदानीं व्याचष्टे, (रु) 2 नित्यौ दर्शपूर्णमासौ अफलार्थिनाप्यनुष्ठेयाविति स्थास्यति । तथाप्येतौ स्वर्ग कामयमानस्य तमपि साधयत इत्यर्थ । (रु) 3 स्वर्गकामस्य उत्तर विकल्पार्थोऽ- नुवाद स्वर्गकामश्रुतेश्च स्वर्गकामो वा तौ वा कुर्यात्, सर्वेभ्य कामेभ्य इति श्रुते सर्वकामो वेत्यर्थ (रु). 4 पक्षेऽपि पिष्टलेपादि कर्तव्य विष्णुक्रमादि च-घ. 6 व्यापारेऽनपे- 6 करणादिनिवृ—ख ग. -ख, ग, श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [कामनाव्यवस्था] (भा) यदैकका मस्तदा स्वर्ग एवाद्ये कामयितव्य | आहार 296 1 स्वर्गादीन्वा युगपत् । (सू) (सू) (सू) [ख १४, सू १३. 2 ताभ्यां यावज्जीवं यजेत ॥ ११ ॥२०॥ ॥ ६०३ ॥ त्रितिशत वा ' वर्षाणि ।। १२ ।। २१ ॥६०४॥ 3 जीर्णो वा विरमेत् ।। १३ ।। २२ ।। ६०५ ।। [सङ्कल्पकालः] पौर्णमासे पौर्णमासे यावज्जीवादिसङ्कल्प | (भा) (वृ) - यदैक - मयितव्य इति – स्वर्गकामो दशपूर्णमासावेककाम इत्येक सूत्रम् । इतरथा एककाम इत्यस्यानन्वयात् सर्वकाम- - रहितत्वपक्षे स्वर्गकामस्यैव दर्शपूर्णमासौ न पश्चादेरन्यतरकामस्य | प्रथम सर्वकामो वाऽधिकारी । ' तत्रायुगपत्कामो मन्दफल' । 6 आहरपृ-ऽअयुगपत् ~~पौर्णमासे पौर्णमास एकैककामः ॥ [तत्तत्सङ्कल्पारम्भकालः पक्षान्तरं च] यावज्जीवादिसङ्कल्प इति – यावज्जीवत्रिंशद्वर्षजीर्णविरमण- पक्षाणा अन्यतमसङ्कल्प प्रथमपौर्णमास्याम् तेष्बाहार पृथक्तपक्ष प्रथम स्वर्गकामाधिकारेऽपि द्वितीय पौर्णमास्यादौ यावज्जीवसङ्कल्पविरोधो 7 मीमांसकमतेन (जै. सू २-४-९) । यावज्जीवनवत्तया अधिकारस्य प्रतिप्रयोगभेदादिति ॥ 1 यद्येककाम –घ I. यदैक काम्यतेत II 2 यदि विच्छिन्द्यात्प्रत्यवे |दित्यर्थ, प्रव्रजितस्य तु दीक्षितवत् प्रतिषेधादेव निवृत्ति अनग्नित्ववचनसामर्थ्याच 3 ततो विरमेत् (रु) 4 तद्विरामादेव निवृत्तिस्तद्विकाराणाम् । न तु विरमेदग्निहोत्रात्, कात्यायनोक्के (रु) [6] रहितपक्षे - घ तत्र युगपत्कामो- 7 ज्जीवनतया (मु रा). 6 खं १४, सृ. १३ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल [ उपरमानुपरमव्यवस्था] (भा) दर्शपूर्णमासयोरुपरमे तद्विकाराणामप्युपरम तत्प्रकृतिस्वात् । दर्विहोमाग्रयण तु क्रियते 1 297 - , [दर्शपूर्णमासविरहेऽन्यविग्हसंभवस्योपपत्तिः पक्षभेदेन] (बू) दर्शपूर्ण तत्प्रकृतित्वात् – तद्विकाराणामाग्रयणादीनामपि । अयमभिप्राय – अन्वारम्भणीयासस्कृतो दर्शपूर्णमासविकारे ष्वधि कारी । तथाहि;-- अन्वारम्भणीया विकृतौ न स्यात्प्रकृतिका लमध्यत्वात्, (१२ - २ - २० जै. सू) इत्यस्मिन् पक्षे दर्शपूर्णमासमयुक्तान्वारम्भणी- यार्जितसस्कारोपजीवित्व विकृतीनाम् । अतस्तयोरुपरमे तदर्थतया प्रयुक्तसस्कारस्यापि विनाशात् तदुपजीविना विकृतनिामप्यननुष्ठानम् । स्याद्वा कालस्याशेषभूतत्वात् (१२-२-२० जै. सू.) इत्यस्मिन् पक्षेऽन्वारम्भणीयासस्क्रूतस्यैव प्रकृतौ साङ्गे प्रघाने अधिकार प्रधानप्रयुक्ताधिकारोपजीवित्वादङ्गाना प्रधानाधिकारोपरमे अङ्गेष्वप्यधिकाराभावात् तदङ्गवद्विकृति ष्वप्यनाविकारात् प्रकृत्युपरमे तद्विकृतीनामप्यननुष्ठानम् । यथा विकृतिप्रयोगेऽसन्नयत सान्नाय्य - विकारा न भवन्तीत्युक्तम् ॥ 3 इनि [आग्रयणानिवृत्तिनिदानादि] दविहो – क्रियते-- दर्शपूर्णमासोपरमेऽपि नवाना गर्हपत्ये स्थालीपाकं श्रपयित्वा ( ६, ३०, १६ आ. श्री.) इत्येवं रूपाग्रयणं क्रियते । अनाहितामेरपि नवाशनार्थं दर्शपूर्णमा सामयणेऽधिकृतत्वात् 5 1 यण क्रियते -ख. ग घ 1 ष्वप्याधिकारी-क घ 1 आरम्बणीया इति जैमिनिसूत्रेपाठ 3 विकृतौं साङ्के 4 ष्वनधि (मु रा ) 6 र्थ दर्विहोमाग्रयण विकृतित्वादत्रापि-ख ग र्थ दर्विहोमेऽधिकृतत्वात् दर्शपूर्णमासविकृतित्वाभावेनुष्ठा- नसंभवाच विच्छिन्नाग्नि-घ, 298 श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते (भा) दर्विहोमसोमानामपि निवृत्ति । [उपदेशपक्षः] केवलमग्निहोत्रमित्युपदेश. | अग्निहोत्रमेव जुहुयादिति कात्याय- नमतिश्च ॥ 1 द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत यः काम- येतर्भुयामित्युक्ता' हैकामेव यजेतेति ॥ १४ ॥ ।। २३ ।। ६०६ ।। [खं १४, सू १४ चतुर्दशी खण्डिका ॥ मु. रा ) (मू रा ) णीयानपेक्षत्वाच्च-स्व. ग (घ) 'अत्रापि दर्शपूर्णमासविकृतित्वाभावे 'नानुष्ठान संभवाच्च विच्छिन्ना- मिसन्धानं शिवाजपान्तम् तावतैवामिसिद्धे । इष्टीनां चा 'नियताङ्गत्वात् आघानस्य सेष्टिसान्वारम्भणीयमपवृज्येतिदर्शनात् पूर्णाहुत्य न्तममया- धेयम् । यदि त्विष्टयस्तनुयुः इति (आश्व श्रौ २ - १) बहुचवचनाच ससर्गेष्ट्यादीनां च पूर्णा'हतिः ॥ दर्विहो -त्युपदेश इति–ताभ्यां यावज्जीव यजेत त्रिंशतं वा वर्षाणीति नित्यकर्ममात्रोपलक्षणम् | दर्विहोमसोमानामपि नित्याना [सोमविशेषानवृत्युयपत्तिः] 8 नेवृत्ति । अस्मिन् पक्षे सोमोपादानात् पूर्वस्मिन् पक्षे सोमोऽनुष्ठीयते । आधानानन्तरमेव सोमाधिकारदर्शनात् ' अन्वारम्भणीयानपेक्षितत्वाच्च । 1 द्वे पौर्णमास्यौ अमावास्ये क 2 क्ताह्रैकामेव – क. अथानयो कर्मणो ऋद्धिकामप्रयोगे विशेष प्रदर्श्यते । य. कामयेतर्घुयामिति पौर्णमासीममावास्या च स्वे स्वे काले द्वे द्वे यजेत । किमुक्त भवति ? एकस्मिन्नेवर्पवणि पौर्णमासीम- भ्यस्येत् पञ्चदश्यामेका प्रतिपदीतरामिति तथा स्वकालेऽमावास्यामित्यर्थ । तत्र प्रथमेतिशब्दानन्तर इति तत्रोपात्त द्रष्टव्यम् । इत्युक्ताह – एवमभ्यासमुक्ता ब्राह्मणमाह, –' एकामेव यजेत' इति उभयमप्येकाम नभ्यस्तामेव यजेत न तु द्वे द्वे इत्यर्थ । वैकल्पिकोऽभ्यास इत्युक्त भवति - रु .5 चानियतार्थत्वात् - क , पुन 3 तत्रापि 4 नामनुठान (मु रा ) चानिय तत्वार्थत्वात् ५ 6 त्यन्तत्व कर्ममात्रोग्नथा – क. 7हुतय, (मु. रा ) ६ दर्शनान्वारम्भखं १४, त्तू १४ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने तुरीय पटल [काम्यप्रयोगे कालः मानश्च] (भा) प्रतिपद्दितीययोरिज्या ऋद्धिकामस्य यमद्येजानमिति लिङ्गास् । 1 एकाऽप्यृद्धिकामस्य लभ्यते । [उपदेशपक्ष ] पौर्णमासीप्रतिपदोरित्युपदेश । साकमेघेषु विरोधात् । 299 (घृ) ततः सोमानाना दर्शपूर्णमासविकाराणामप्यनुष्ठानम् | दर्बिहोम- निवृत्तावप्यग्निहोत्रं हूयते । चतूरात्रमहूयमानोऽग्निर्लेकिको भवतीति श्रुतेरमिगुप्त्यर्थत्वात् । प्रथमामावास्यायां [काम्यप्रयोगीयविशेषोपपादनन् ] प्रतिप - लिङ्गादिति – यस्मिन्नहनि याग़समाप्ति तस्मिन्नहनि चन्द्रमस पश्चात्प्रकाशन प्रतीयते पश्चा- चन्द्रमा अभ्युदेतीत्यनेन । अत प्रथमस्य पञ्चदश्यामारभ्य प्रति- पदीज्या | द्वितीयस्य तु प्रथमायामारभ्य द्वितीयायामिज्या | · [उपदेशपक्षीयविशेषोपपादनन् ] पौर्ण-त्युपदेश: -द्वे पौर्णमास्याविति वचनात् चतुर्दश्या- मारभ्य पञ्चदश्या यागः पञ्चदश्यामारभ्य प्रतिपदि याग इत्युपदेशः । - 2 3 । 5 साकमेधेषु विरोधादिति – साकमेधेषु पञ्चदशीप्रतिपदोरेव पौर्णमासीत्व प्रतीयते । " साकमषैरित्यक्ता अत्र पौर्णमास्येष्वेति चतुर्दश्यामारभ्य पञ्चदश्या साकमेध समाप्य 4 प्रतिपदि ' पौर्णमासी- विधानादत्रापि द्वे पौर्णमास्याविति पञ्चदश्यां प्रतिपदि याग । एकाप्यू–भ्यते – एकामेव यजेतति । 1 एका ऋद्धिकामस्य लभ्यते-ग 2 सतिष्ठते साक, ख ग. द्वयहंसा- क. घ. 8 त्युक्त्या ख ग. 4 प्यते-ख ग. 5 प्रतिपत्यौर्ण-क. 300 (सू) श्रीरामा मिचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते [एककामस्याप्यृद्धिकामना] योऽप्येककामस्तस्याप्यृद्धिकामो लभ्यत इति पुनरारम्भः । इत्यापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृत।ये प्रश्ने चतुर्थ पटल. ॥ [ख १५, सू २ स स्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरो- डाशमेकादशकपालमनुनिर्वपति ॥ १ ॥ १ ॥ ६०७ ।। समानतन्त्रमेके समामनन्ति ॥ २ ॥२॥६०८॥ [एककामस्याप्यैद्धिकामनोपपत्तिः ] योऽप्येक – रम्भः – एककामस्य स्वर्ग एवादौ कामयि- 2 तव्य इत्युक्तम् । ± ऋद्धिमात्रकामस्याहारपृथक्तपक्षेण सिद्धत्वेऽपि एकामेव यजेतेति पुनर्विघानादेककामस्या ध्वृद्धिकामना भवत्येव न स्वर्ग एवेति || १३५ ।। ५५८ ।। इति आपस्तम्ब श्रीत धूर्तस्वामिभाष्यवृत्तौ तृतीये प्रश्न चतुर्थ पटल 1 अथोत्तरेण पटलेन दर्शपूर्णमामयोर्नित्यान् काम्याश्च निर्वाप्यान गुणविकारा- श्वोपदिशति । पौर्णमासमिनुनिर्वपतीति वचनात् समुदायानं वैमृध । तेन पौर्णमासविकारेषु न भवति । आमावास्य त्वस्य तन्त्रमैन्द्रामविकारत्वात् - रु 2 ऋद्धिकाममात्रमाहार - ख ग 3 बृद्धिर्हानिर्भ-ख ग. वृद्धिकामना क 4 अत्र, —गौर्णमास्या इष्टे समाप्तयनन्तर इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपत्यन्वग्वाऽऽधानप्रभृत्यासमाप्तेरस्या इष्टेरामावास्यतन्त्रतैन्द्राग्नविकारत्वात् इति वृत्तिर्दृश्यते (मु रI). ( अत्रत्यकोशेषु तु न दृश्यते) , खं १५, सू३.] आपस्तम्ब श्रौतसूत्रे तृतीयप्रने पञ्चम पटल (भा) [वैमृधेष्टौ समानासमानतन्त्रत्वकृतविशेष उपदेशमतं च] समानतन्त्रे वैमृधे सोमयाजिनो नानाबीज धर्म प्रकृतावूह- विरोधात् । ऐन्द्रामविकारश्च । अत आमावाम्यं तन्त्रम् । उपदेशो यथाभागामति । समानतन्त्रेऽपि भवत्यूहो विकृत्याश्रयणात् ॥ (सू) 301 तस्य याथाकामी 2 प्रक्रमे प्रक्रमात्त निय- म्यते ॥ ३ ॥ ३ ॥ ६०९ ॥ यम्या - [ वैमृध आरम्भानित्यतापक्षः] (भा) अनित्यश्चास्यारम्भ यद्यमे निरूप्य नानुनिर्वपेदिति । रब्धस्तस्य नियत । याथाकामी प्रक्रम इति यथास्य काम इच्छा तथा प्रयुक्त इति । [ वैमृधेटौ ऊहसदसद्भावपक्षयोरुपपत्तिः ] (वृ) समानत्तन्त्रे - हविरोधादिति - सोमयाजिनोऽभीषोमीयस्यापि विद्यमानत्वात् 'पुरोडाशबहुत्वाद्यथाभागं व्यावर्तध्व मित्यशस्य बहुवचने- नोह प्राप्नोति । स चायुक्त प्रकृतौ । अतम्समानतत्रत्वे वैमृघस्य नाना- बीजधर्म ॥ ऐन्द्राम - तन्त्रम् – तद्भिन्न तन्त्रपक्षे, - - उपदेशो यथाभागमिति – श्रयणादिति ; - विकृत्या समा- नतन्त्रत्वे विकृतेरागन्तुकत्वात् प्रकृतेश्च सगुणविगुण साध्यत्वात् विकृते- रपि सगुणत्वाद्यथातन्त्रानुष्ठानस्य युक्तत्वादूहो युक्त इति । अय पक्षो माष्यकारेणाप्रयणान्वायात्यपक्षे मीमांसकमतेनोक्तः ॥ [भाष्यदर्शितपक्षद्वयहेतू ] (बृ) अनित्यश्चा- निर्वपेदिति – श्रुतौ यदिशब्द श्रवणात् । - प्रयुक्ते इति – याथाकामी | आरम्भे याथाकामित्वम् । 1 धर्मा ग 2 I प्रक्रमेत्प्रक्रमेथ्–क. II दर्शपूर्णमासारम्भदशायामार- 3 बहुत्वात्पुरोडाशाना- घ. 4 मित्यस्य -ख. ग 5 तन्त्रत्व भ्यते न वा (रु) पक्षे-घ, 302 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ १५, सू ४ [तन्त्रप्रथमपरिग्रहानियमपक्षः] समानतन्त्रे नानातन्त्रे च याथाकामीत्युपदेशः ॥ सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ॥ ॥ ४॥ ४ ॥६१० ॥ [अत्र पक्षे दक्षिणाविषयमतिभेदः] (भा) समान तत्रेऽपि केचिद्दक्षिणामिच्छन्ति, अविशेषेण चोदितत्वा- त्प्रकृतिदक्षिणाया, विरोधाभावाच्च ॥ दर्शपूर्णमासविकारेषु ब्रह्मणे गामिति कस्मान्न भवति दर्श- पूर्णमासार्थत्वात्सर्वमन्त्राणाम् ॥ (सू) [ नियमस्य विशेषविषयत्वलाभः ] (वृ) समान -त्युपदेश इति-समानतन्त्रमे के इत्युक्ता तस्य याथा - कामी प्रक्रमे इत्युपदेशात् समानतन्त्रत्वनानातन्त्रत्वयोर्यथोपक्रम नियम इति ॥ [ दक्षिणाविषयमतिभेदविवरणम् ] दर्शपूर्ण-वति — गामिति प्रदर्शन द्रव्यान्तराभिधानानामप्यूहः कस्मान्न भवति परिहरति, - + [ शङ्कापरिहारः] दर्शपूर्ण मन्त्राणाम् – तत्रानर्थकत्वात् तद्विकारेषु पौष्णा- धनुमन्त्रणवत् वैमृधे सर्वप्रतिग्रहमन्त्राणां प्राप्तिः । 1 समानतन्त्रत्वेऽपि केचिदक्षिणाया समुच्चयमिच्छन्ति ( रु ) तन्त्रेण -ट 2 ग - पुस्तके न दृश्यते. थोपक्रमे इति प्रक्रमे प्रारम्भे असमानतन्त्रपक्षो यदि ग्राह्य कदाचित्समानतन्त्र न कुर्याद्यदि समानतन्त्रो भवति वैमृधस्तु कदाचिन त्यज्यते (मु रा ) स्खें. १५, सू ५] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे पञ्चमः पटलः (भा) यथाश्रद्धदक्षिणत्वात् । (सू) 1 [विकृतिषु वैमृधं न] पौर्णमासविकारेषु न वैमृध समुदायाङ्गत्वात् ' || शर्धवत्यौ 2 संयाज्ये । अग्ने शर्धमहते सौम- गाय तव द्युम्नान्युत्तमानि सन्तु | सजास्पय सुयममाकृणुष्व शत्रूयतामभितिष्ठा महासि । वातो (व) पधूत इषिरो वशाअनु तृपु यद ( ह्वा)ना- वेविषद्वितिष्ठसे । आते यतन्ते रथ्यो यथा पृथक् शर्धा अजराणि धक्ष्यस इति ॥ ५ ॥५॥ ॥ ६११॥ 303 (वृ) यथाश्रद्धदक्षिणत्वात् – अनारभ्याधीताना सर्वदक्षिणाप्रति- ग्रहमन्त्राणा प्रकृतिभूतदर्शपूर्णमासार्थत्वात्तत्रानर्थकत्वादिति । अतश्च विकृतिषु यथाद्रव्य प्रतिग्रहणमन्त्राणामुपदिष्टत्वान्न प्राक्कृतस्योह' । [ विकृतिकर्मसु वैमृधाभावोपपत्तिः ] पौर्णमास - ङ्गत्वात् सस्थाप्य पौर्णमासीमिति पौर्णमासी- शब्दवाच्यकर्मसमुदायानत्वात् विकृतिषु च तेषामभावात् वैकृतकर्मणा तत्कार्यापन्नत्वाभावाच्च विकृतिषु द्वारकार्याभावाच पार्वणहोमवद्वैमृध- स्याप्राप्ति । चतुर्होत्रा पौर्णमासीमभिमृशेदिति तु हविस्सस्कारात्वान्न कर्म समुदायाङ्गम् ॥ 1 द्यभि - ग ज्ञत्वात् पैौर्णमासीमिति ग 2 संयाज्ये इति सौवि ष्टकृतयोर्याज्यानुवाक्यथोस्समाख्या (रु) अस्मिन्सूत्रे,— संयाज्ये इति वचनात् सौविष्टकृत्याविित शेष । स्विष्टकृद्याज्यानुवाक्ययो प्रत्याम्नाय (मु रा ) । इति वृत्तिर्दृश्यतेश्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सू. ६. अग्नीषोमीयमेकादशकपालं पौर्णमास्यामनुनिर्व- पत्यादित्यं घृते ५ सारस्वतं चरुममावा- स्यायां पौष्णं चैन्द्रमेकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा ॥ 1 ।। ६ ।। ६ ।। ६१२ ॥ [अग्निष्टोमाद्यनुष्ठानकालः फलं याज्यानुवाक्याविशेषश्च] (भा) अग्नीषोमीयादीनि त्रीणि वैमृध कृत्वा भ्रातृव्यवत भ्रातृव्यो मा बाघतामिति । अदितिर्देवता अस्येत्यादित्य नादित्य 3 4 सरस्वत्यादीन्यमावाम्यायाम् अग्नीषोमीयस्य याज्यानुवाक्ये 'प्राकृते 'आदतिर्न उरुष्यतु महीमूषु मातरम् इत्यादित्यस्य | इन्द्र वो विश्वतस्प- रीन्द्र नरः इत्यैन्द्रस्य । प्रणो देव्यानो दिव इति सरस्वत्याः । पूषा गा अन्वेतुन शुक्र ते अन्यादति पौष्णम्य || 304 (सू) [अग्नीषोमीयादिकालफलनिर्देशोपपत्ति.] (वृ) अग्नीषोमीयादीनि - व्यवतः - पौर्णमास्या मनुनिर्वपतीति ' पौर्णमासीं कृत्वाऽनु' निर्वापश्रवणात् वैमृषोत्तरकालमेव पौर्णमास्याम् । अमावास्याया तु ब्राह्मणतर्प णान्ते भ्रातृव्यवते इति नैमित्तिकम् ॥ 2 प्रवृत्तस्य || भ्रातृव्यो मा बाधतामिति – फलार्थमभिचरत शत्रुमारणे - 9 अदितिर्दे-दित्यः -- आदित्य चरुमिति तद्धितनिर्देशात् । सरस्व - स्यायाम् – इन्द्रेण सह ' बहुवचनमुभयत्र ° । 9 -10 - 3 नादित्य- 1 भ्रातृव्यादात्मानं रिरक्षिषतस्त जिघासतो वा इमे द्वे इष्टी द्वयो पर्वणो- रनुनिर्वपति । तेषु पौष्ण पिष्टैश्चरु 2 त्य - आदित्यदेवत - ग. देवत – क घ I नादित्यदेवता (मु रा ) II तथासर - क साङ्गपौर्णमासा -क (मु. रा ) 5 उक्त-ग. 7 निर्वाणश्र (मु रा ) ४ णान्तम्-ख ग 10 बहुत्ववच - ख ग मुभयत - ख ग. स्वं १५, सू ६] आपस्तम्बश्रोतसूत्रे तृतीयप्रश्न पञ्चम पर्टल [पौष्णादित्यचर्वोर्विशेषः] (मा) सर्वत्र चास्य पंषण चरो । तस्मात्पूषा प्रपिष्टभाग इत्यविशेष- वचनात् || 1 आदित्य प्रणीतेन घृतेन ॥ [ सर्वचरुसाधारण. पाक:] यजुरुत्पूतेन वा स्थालगिनेन वरूणा पाक ; पवित्रवत्याज्ये कणानावपतीति लिङ्गात् ।। [ऐन्द्राग्नीवकारेषु अभिमर्शने पक्षौ] सर्वत्रैन्द्रामविकाराणा ऊहेनाभिमर्शनम्, 305 [पौष्णच रुपेषणनियमहेतु ] - (वृ) सर्वत्र चा - त्यविशेषवचनात्-तस्मात्पूषा प्रपिष्टभाग इति प्राशि- त्रवाक्यशेषे पूष्ण स्वरूपमात्रसबन्धित्वेन सिद्धवत्पेषणानुवादात् अदन्त- कत्वहेतुनिर्देशात् पौष्णकर्मविशेष सनिध्यभावाच्च पेषण : सर्वपौष्णचरो || [आदित्यचरौ विशेष हेतु.] 3 आदित्य: प्रणीतेन घृतेन – पयति । सयवनार्थत्वात्प्रणी- तानाम् । प्रणयनकाले घृत प्रणीय सघृतमद्भिरमतेति तण्डुलेष्ववनयेत् || [भाष्यमते वैकल्पिकत्वसिद्धि. पचान्तर च] - यजुरुत्पू - लिङ्गादिति — सोदक घृत स्थाल्यामानीय यजु- षोत्पूयाधिश्रयणकाले तण्डुलानावपति । सर्वचरूणा यजुरुत्पूतप्रणीत- योर्विकल्पः । भारद्वाजमतात्तु पात्रान्तरे यजुषोत्पूय स्थाल्या मन्त्रेणानीय श्रपण उपधानकाले सोदकस्थाल्यामुपधान केचित् ॥ - [ ऊहेनाभिमर्शनस्य सार्वत्रिकत्वे हेतुः] सर्वत्रै -मर्शनम् – सर्वत्रेति- समानतन्त्रेऽपि वैमृध एकहवि- स्सस्कारत्वात् प्राकृतवैकृतह विस्माघारणनिर्देशाभावादूहेऽविरोधः ॥ 1 आदित्य- 2 -घ 'सवन्भ्यभावाच ( मु. रा ). 3 सर्वत्र पौष्णस्य चरोः (मु रा ) SROUTHA. VOL I 20 श्रीराम।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 306 (भा) न तूपदेश || (सू) 1 इन्द्राय त्रात्रे चरुं द्वितीयं वैमृधस्य कुर्यायो मृत्य'न्या वा बिभीयात् । मुष्करो दक्षिणा ॥७॥७॥६१३ ॥ [अत्र वैमृधपदार्थः] [खं. १५, सू. ७. (भा) पौर्णमाससमानतत्रेऽपि वैमृघे ॥ [अवान्तरकर्मसु विभक्तिनियमाः] इन्द्राय त्रात्रे इति चतुर्थ्या निर्वापप्रोक्षणाधिवापसवापानु- ब्रूहीत्येतेषु यत्र चामिवारणचतुर्था करणे | इन्द्र त्रातर्हव्यमित्यामन्त्रणे- [सहेतुक उपदेशपक्षाशयः] (7) न तूपदेश इति - इन्द्रत्रात्रादीना गुणमात्रविकृतप्रकृति- देवतात्वादनूह । अन्यत्र प्रकृतिदेवताभ्यो यथैन्द्र पुरोडाश इति प्रकृतिप्रत्यभिज्ञानादनूहः । आश्विनमारुतादिषूह एव | [अत्रानूहुपक्ष. सूत्रार्थश्च] L पौर्णमासतन्त्रेऽपि वैमृधे; - प्रकृतितन्त्रोपजीवित्वाच्च नोह इत्युपदेशः । द्वितीय वैमृघस्येति वैमृधेन समानतन्त्र. यस्य मरणा-

  1. ज्ज्यानेर्वा भयम् । मुष्करः वृषणवान् ||

इन्द्राय , [चतुर्थीविषये विकल्पस्थलम्] करणे – आदित्या दिषु चरौ विकल्पेन । [संबुद्धिविषये पक्षिकत्वम्] इन्द्रत्रातर्हव्यमित्यामन्त्रणेनोपसादनम् - निरुप्तदेवतोपल- - क्षणपक्षे | 1 वैमृधसमानतन्त्रम् 2 वैमृघ पौर्णमाससमानतन्त्रेऽपि स द्वितीयो निरूप्यते (रु) ज्यानि – व्याघिपीडा (रु). 8 जान्यादेर्वा -- – खग. जानेर्वा ( मु. रा). 4 दिषु च विकल्पेन-स्व ग

´ स्खं १५, सू ९ ] 307 आपस्तम्बश्रोतसूत्र तृतीयप्रश्ने पञ्चम पटल (भा) नोपसादनम् । इन्द्र त्रातारमिति 1 द्वितीयाऽऽवाहने स्वाहाकारे यजेत्येतेषु । इन्द्रस्य त्रातुरिति षष्ठी हुतानुमन्त्रणे । अयाट्करण उज्जितौ चेन्द्रस्त्राता । भुवनानु तामिति प्रथमाभिमर्शने इद हविरजुषतेति च । त्रातारमिन्द्र मा ते अस्यामिति याज्यानुवाक्ये ॥ (सू) इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनु- निर्वपेत्प्रजाकामः पशुकाम स्स जातकामः ॥ ८ ॥८ ॥ ६१४ ॥ (भा) सजातकामो ग्रामकाम || [पूर्ववद्विभक्तिनियम ] इन्द्रायेन्द्रियावते, इन्द्र इन्द्रियावन् इन्द्रम् इन्द्रियावन्तम्, , 4 इन्द्र., इन्द्रियावान्, इन्द्रियाणि शतक्रतोऽनुतेऽढायीति ॥ (सू) एतं वाऽनुनिर्वाप्यं कुर्वीत ॥ ९ ॥ ९ ॥६१५ ॥ [ अयमप्यत्र पृथक्कल्प:] (भा) एत वाऽनुनिर्वाप्यम् । वैमृघेन विकल्प ॥ [द्वितीया सर्वेष्टिदेवतासु] त्रातार रजुषतेति च – सर्वेष्टिदेवतानामेव विभक्ति- (वॄ) निर्देश व्यवस्था || [कल्पोऽयं विकल्प्यते) सजात कामः- ग्रामकामः – प्रजाकामादयो विकल्पेन | इन्द्रायेन्द्रियावते–क्रतोऽनुतेदायीति – याज्यानुवाक्ये ॥ [विकल्पेऽपि विशेष ] - एतं वा — विकल्पः - इन्द्रस्येन्द्रियावतो नित्याङ्गत्वेनाऽन्यापि समानतन्त्रता विकल्पेन प्रक्रमान्नियम्यते || 1 द्वितीयया-घ. 2 नुदन्तामति - घ 3 सजाता – सग्रामा -तैस्सह वस्तुकाम – ग्रामकाम इति यावत् - (रु). 4 ऐन्द्रियावतमेव वावैमृथस्य स्थाने नित्यमनुनिर्वाप्य कुर्वीत. 20* श्रीरामाग्निचिनुत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सु. १ इतरौ वा ॥ १० ॥ १०॥६१६ ॥ [पूर्वयोर्विशेषः] 308 (सू) (भा) इतरौ वैमृधत्रातारावकाम्यौ ॥ (सू) यमभीव संशयीत सइन्द्रिाय वैमृधायानुनिर्वपेत् || ॥ ११ ॥ ११ ॥ ६१७ ।। पञ्चदशी खण्डिका || [ काम्यकल्पान्तरं तत्र वैमृधश्चान्यः] (भा) अभीव सशयीत कचिदर्थम्, यथा मरणं मे स्यान्न वेति । द्वितीयोऽत्र वैमृध. ॥ यो 'नेव घोषेन्नेव श्रृणुयात्स इन्द्राया होमुचे ॥ १ ॥ १२ ॥ ६१८ ॥ न [[काम्यकल्पविशेषे याज्यानुवाक्याविशेषाः] (भा) नेव 2 घोषेद्यस्य शब्दो न निर्गच्छति स वैमृध कृत्वेन्द्राया - होमुचे, इन्द्र अहोमुक्, इन्द्रम होमुच, इन्द्रस्या होमुच, इन्द्रोऽ होमुक्, अहोमुचे विवेष यन्मेति ॥ [अकाम्यत्वोपपत्तिः] (वृ) इतरौ वकाम्यौ - त्रातुरपि मृत्यो यन्या वेति न भवति नित्य 'मूतवैमृषेन विकल्पोपदेशात् || [द्वितीयत्वनिरूपणम्] अभीव त्र वैमृधः – यमभीव सशयीतति यमर्थ मरणादिकं सशयीत - " संदिग्धे स इन्द्राय वैमृषाय द्वितीय वैमृधं नानातन्त्रं कुर्यात् 'प्रथमं यथोक्त कृत्वैव ॥ नेव घोषे - ष यन्मेति – याज्यानुवाक्ये || 1 रोगवशाद्वयक्त भाषितु न क्षमेत (रु) घोषेतैतद्यस्य–ख II 3 ज्यत्या वेति - ख. ग ख. ग. सदिग्धम् 6 प्रथम तु (मु रा ) यथामं 2 नैव घोषयेद्यस्य-क I नैव- 4 भूतेन ( मु. रा ) 5 संदिदिहे क १६, सू ४ ] आपस्तम्बश्रौतसत्रे तृतीयप्रश्ने पञ्चम पटलः (सू) यो भ्रातृव्यवान् स्यात्स इन्द्राय वृत्रतुरे ॥ ॥ २ ॥ १३ । ६१९ ॥ (भा) इन्द्राय वृत्रतुरे | इन्द्र वृत्रतुर्हव्यम् । इन्द्र वृत्रतुरम्, इन्द्रस्य वृत्रतुरः, इन्द्रो वृत्रतू , इन्द्रो यज्ञ वर्धयन्निति ॥ (सू) 1 अथ यं न कुतश्चनाऽऽतपेत्स इन्द्रायैव ॥ ।। ३ ।। १४ ।। ६२०॥ [काम्यकल्पान्तरम् ] 2 नातपेत् अंशो मे माभूत् ॥

  • यो भ्रातृव्यवान् स्यात्स पौर्णमास सस्थाप्य

तामिष्टिमनुनिर्वपेदाग्नावैष्णवमेकादशकपाल सर- स्वत्यै चरु सरस्वते चरुम् ।। ४ ।। १५ ।। ६२१ ॥ (भा) [ काम्योऽन्य कल्पः तत्र याज्यादिविशेषश्च ] स पौर्णमास सस्थाप्य, यस्याप्रवृत्तौ वैमृध. ॥ (वृ) इन्द्राय वर्धयन्निति – याज्यानुवाक्ये ॥ (भा) (सू) 309 [अस्मिन्नपि कल्पे नित्यानन्तर्यनियमः] नातपेशो मे मा भूदिति – यस्य कामोऽग्निसूर्यादित्येभ्य- स्तपननिमित्तो अंशो यं नाभिभवेदिति स वैमृध नित्य कृत्वेन्द्रायानु- निर्वपेदिन्द्राय वैमृधायेत्यादीनि नित्य वैमृष कृत्वाऽधिकानि ॥ [वैमृधप्रवृत्त्यप्रवृत्तिप्रयुक्तविशेषोपपत्तिः] स पौर्णमास वैमृध इति — यो भ्रातृव्यवान् स्यात्स पौर्णमासं सस्थाप्यैतामिष्टिमनुनिर्वपेत् इति पौर्णमास्यनन्तरमामावैष्णवेष्टि प्राप्ता । यस्याप्रवृत्तो वैमृधस्तस्य याथाकामी प्रक्रम इति पाक्षिकत्वादारम्भस्य ॥ 3 1य रोगोपहतकायेन्द्रिय कुनश्चिदपि प्रकारादुष्ण वस्तु नातसपेत् इन्द्राय निरुपपदाय निर्वपेदित्यर्थ (रु) 2 अनुनिर्वपेदिति शेष (मु. रा ). 8 भ्रशो मा भूत् ( मु. रा ) 4 पौर्णमास संस्थाप्येति ब्राह्मणानुकरणार्थम् । प्रक्र न्तवैमृधस्य तु तदनुभाविन्येवेष्यते (रु) 310 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू ५. (भा) यस्य तु प्रवृत्तम्तस्य वैमृघं कृत्वा आग्नावैष्णबादीनि । अग्ना- विष्णुभ्या सरस्वत्यै सरस्वते, अग्नाविष्णू सरस्वति सरस्वन्, अग्नाविष्णू सरस्वती सरस्वन्तम्, अग्नाविष्ण्वो सरस्वत्या सरस्वत , अग्नाविष्णू ('अग्नाविष्णू अग्नाविष्णू ,) प्रणो देव्यानो दिव । पीपिवासश्सरस्वतो यस्य व्रतमिति ।। | | याज्यानुवाक्यापरिग्रहेतिदेशः ] | एव सर्वत्र याज्यानुवाक्या' अन्यत्र परिपाठात् ।। (स) पौर्णमासीमेव यजेत भ्रातृव्यवान् नामावा- स्यायाम् ॥५॥ १६ ॥६२२ ॥ (३) यस्य तु प्रवृत्त-ष्णवादीनि त्रीणि , तस्याङ्गत्वात् । एतच्च व्याख्यात भिन्नतत्रपक्षे । समानतन्त्रपक्षे तु * सस्थाप्येत्यस्याविरोधः ।। अग्नाविष्णू - याज्यानुवाक्याः --याज्यानुवाक्याकाण्डतया उभावामिन्द्राग्नी इत्यादि प्रश्नान्त्यानुवाकांत् ग्रहीतव्या, इति - विकृती ष्टीना सृर्वासा याज्यानुवाक्याकाण्डपठितेभ्यो यथा देवतयाज्यानुवाक्या ग्रहीतव्या ।। [भाष्यदर्शितयाज्यानुवाक्यापरिग्रहविशेषविवरणम्] अन्यत्र परिपाठात्‌-- यथा अन्वारम्भणीयाया त्वद्विश्वासुभग-

  • सौभगानीत्यादि । अस्माकं याज्यानुवाक्याकाण्डतया उभावामिन्द्राग्नी

इत्यादिप्रश्नान्त्यानुवाका सूत्रकारेण चाम्नाता याज्यानुवाक्यालिङ्गै- र्नियम्यन्ते इति विनियुक्ताः । अतः सूत्रकारेण पठितयाज्यानुवाक्यानां कर्मणा तेभ्य एवोपादानम् ।। 1 कुण्डलित ग-पुस्तके न दृश्यते 2 नामावास्याम् ?–के 3 व्याख्या- नम्-क घ 4 सस्थाप्यस्या (मु रा) 5 विकृतीनाम् (मु रा) ६ सँभगानीति-इत्यादि-घ. ख १६, सू. ९] आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने पञ्चम पटलः (सू) (सू) (भा) (सू) पितृयज्ञमेवामावास्यायां कुरुते ॥ ६ ॥ १७ ॥ ॥ ६२३ ॥ 3 4 8 सङ्कामे सङ्क्रामे 'वज्रं भ्रातृव्याय प्रहरतीति विज्ञायते ॥ ७ ॥ १८ ॥ ६२४ ॥ [ सङ्कामपदार्थः ] अकरणं - सङ्क्राम ॥ 6 त्रथवरार्ध्य’ममावास्याया५ ॰ सङ्कामति ॥ ८ ॥ - 311 ।। १९ ।। ६२५ ॥ (सू) 7 अग्नीषोमीयाणि प्रधानानि स्युरमावास्यायां [संक्रामपदार्थविवरणम् ] अकरणं - संक्राम: - - पौर्णमासीमेव यजेत भ्रातृव्यवान् नामा - वास्यायां इत्यमावास्याया अकरण - सक्राम ॥ (वृ) 1 अथ किं तर्हि कृत्यममावास्यायाम् ? न किञ्चिदन्यत्पिण्ड पितृयज्ञादित्याह । 2 ननु अमावास्यानिषेधादेव निवर्तिष्यते पितृयज्ञस्त्वनङ्गत्वात्प्रवर्दिष्यते किमर्थोऽ- यमारम्भ 2 सत्यम्, पौर्णमास्या एवामास्य।यामपि प्रवृत्तिसन्देहनिरासार्थ इति ब्रूयात् । प्रसङ्ग ? अस्ति प्रसङ्ग ; पौर्णमासीमेव यजेतेति ब्राह्मणार्थस्य विशयित्वात् । तथा च बोधायन., –'उभयत्र पौर्णमासहविर्भिर्यजेतेति बोधायन * इति (रु) 3 सङ्क्रामे वज्रम्-कसङ्क्रामोऽतिक्रम (रु) 4 दर्शस्थातिक्रमेऽति-क्रमे वज्रं शत्रवे प्रहरति । स एवातिक्रमो वज्रीभूत्वा त इन्तीत्यर्थ. (रु), 'ममावास्याया पौर्णमास्या वा भ्रातृव्यवतो-क 6 त्रयवराह्यमावा ख त्रयवरान् दर्शान् 5 अतिक्रामत एव कामावाप्ति नार्वागित्यर्थ (रु) 7 अग्नीषोमदेवताकत्वेन” गुणेन विकृतानि स्यु । तस्य तस्य धर्मेषु ये देवतानिसमा तेषु तद्देवतापनयेन अग्नीषोमोपलक्षण स्यादिति यावत् । यथा आग्नेयस्य अर्म षोमाभ्या जुष्ट निर्वामि अग्नीषोमाभ्या जुष्टमभिघारयामि अग्नीषोमयोरह देवयज्ययान्नादो भूयासं इत्यादि । एवमेव सान्नाय्ये आप्यायध्वमनिया अग्नीषोमाभ्या देवभागमित्यादि द्रष्टव्यम् | याज्यानुवाक्ये त्वग्नीषोमीये एव, देवतानुसारित्वात् । तन्त्रेण चामावास्यायां प्रदानविभवात् तस्य प्रातर्दोहेन, समवदायेति लिङ्गाच । समुच्चयस्त्वाशिषा द्रष्टव्य भेदात् । पृथक्प्रचार एव पौर्णमास्या नानाधर्मेणोपाशुयाजेन व्यवायात् (रु) 312 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) पौर्णमास्यां च भ्रातृव्यवतोऽभिचरतो वा' ॥ ॥ ९ ॥ २० ॥ ६२६ ॥ [ कल्पविशेषेऽग्नीषोमीयप्राधान्यम् ] (भा) प्रधानान्यभीषोमीयाणि । न वैसृष. पौर्णमास्याम् ॥ [ प्रथमतृतीयकल्पयो प्रदानपृथक्तम् हुतानुमन्त्रणादौ व्यवस्था च] पृथक्पृथक् प्रदानमनयोरुपांशुयाजव्यवायात् । त्वात् यो यस्य प्रदानस्य धर्मो हुतानुमन्त्रणचतुर्धाकरणादि अदेवतार्थ - स तस्यैव [वैमृधस्याभावे हेतु ] (वृ) न वैमृधः पौर्णमास्याम्-तस्याङ्गस्वात् । [प्रदानपृथक्तोपपत्ति.] [ख २६, सु ९. - पृथक्पृथ-व्यवायादिति- अनयो प्रथमतृतीययोरेक देवतात्वेऽपि न सान्नाय्यवत्सहप्रदानम् | उपाशुयाजस्थानापन्नस्य अभी- षोमयस्य उपांशुयाजधर्मकत्वात् इतरयोरतद्धर्मकत्वात् सहप्रदाना- 2 संभवात् । तद्यवधानादितरयोरपि पृथक्प्रयोग |॥ अदेवतार्थत्वात् – आयस्तु प्रथममनुमन्त्रणं चतुर्धाकरणदि- र्यस्य न तस्यैव भवति अदेवतार्थत्वात् ॥ यो यस्य प्रधानस्य - भवति – तस्मात्प्रथमस्यामेयस्य धर्मा । द्वितीयस्योपांशुयाजधर्मा ॥ 1 अथ दर्शपूर्णमासयोर्गुणविकारानुपदिशतीति सूत्रावतरण दृश्यते (मु. रा), 2 दानाभावा-ख. ग. 3 अय ग्रन्थ ख ग - पुस्तकमात्रे दृश्यते, ख. १६, सू ९ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न पञ्चमः पटल 313 (भा) भवति । केवल देवतापनय | तस्मात् अभीषोमयोरहं देवयज्य- याऽन्नादो भूयासम् इति हुतानुमन्त्रणम् । एवमन्यानि । प्रकृतिवदुत्तरे | तन्त्रेणामावस्यायां प्रदान विभवात् || 1 [ आशिष्युपदेशपक्षः ] आशिषस्ससुच्चय अभीषोमयोरहं देवयज्ययाऽन्नादो भूयासं जेमान महिमान गमेयमित्युपदेश ।। [ अनुमन्त्रण व्यवस्थादि] (भा) मुख्यानुमत्रण सर्वस्य मुख्य साधर्म्यमिति 2 दर्शनात् । एवमन्यानि – धर्मा आमेयस्य | प्रकृतिवदुत्तरे – हुतानुमन्त्रणे दब्धिरसीत्यादि । तन्त्रेणामावास्यायाम् – प्रदानसभवात् । अविप्रतिपन्नदेवतत्वात् भिन्नधर्म कव्यवधानाभावाच्च ।। [आशीष्षु समुच्चये मानम्] आशिषस्समुच्चयः-- हुतानुमन्त्रणे तन्त्रण देवतानिर्देश । आग्नेयसान्नाय्यफलयोस्समुच्चय सवनीयस्य हुतानुमन्त्रणे भरद्वाजोक्त- त्वात् ॥ अग्नीषो–त्युपदेशः— सूत्रकारेणापि समुच्चयवचनात् । 4 [अनुमन्त्रणसाधर्म्यहेतुविवरणम् ] मुख्यानु – दर्शनात् – अन्नादो भूयासमित्येव मुख्ये साधर्म्य भवति। ससृष्टहविषि दर्शनात् ॥ 1 प्रदानसभवात् - घ I. प्रधानविभवात् ( मुरा ) II 3 णाग्नि ( मु. रा ) 4 साधर्म्यमेव-ख. ग 2 वचनात् -ख. ग. 314 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू. १०. अग्नीषोमीये तु याज्यानुवाक्ये देवतासस्कारत्वात् ॥ साकंप्रस्थायीयेन यजेत पशुकाम इत्यमा- वास्या विक्रियते ॥ १० ॥ २१ ॥ ६२७ ॥ 1 2 [ सूत्रोक्तविकारत्वहेतूक्तिः ] (भा) अमावास्यायां सङ्क्राममुक्ता प्रधानाभीषोमीयत्वम् तदनन्तर शाखान्तरे साकप्रस्थायीयमनुविदधे । ब्राह्मणेऽपि तदनन्तरं विहित इति साकप्रस्थायीयेन यजेत पशुकाम इति अमावास्या विक्रियत इति ॥ 3 अग्नीषोमीये तु - रत्वात् — देवताप्रकाशकतया तत्सस्कारत्वात् । [साकं प्रस्थायीयस्यामावास्याविकारत्वसमर्थनम् ] - ' अमावास्या विक्रियते - अस्यार्थः ; - साकप्रस्थायीयस्यामा- वाझ्याविकारत्वे हेतुरुच्यते , अमावास्यायां- विक्रियत इति – शाखान्तरे अमावास्यायाः सक्रामोक्तघनन्तर दर्शपूर्णमासप्रधानानां अग्नीषोमदेवताकत्वमुक्त्वा तदनन्तरं साकप्रस्थायीय उक्तः । अस्मच्छाखायामपि पौर्णमासी- मेव यजेत भ्रातृव्यवान्नामावास्यायामिति संक्राममुक्त्वा साक- प्रस्थायीय उक्तः । अतस्साकप्रस्थायीयस्य दोहविवृद्धयात्मकत्वात् अमावास्यायाः प्रकृतित्वाञ्च सूत्रकारोऽमावास्या विक्रियत इत्याह || 1 साकप्रस्थायीयो नाम यत्र अध्वर्यु साक बहुभि दोहै प्रस्थाय यजति स | अमावास्याया गुणावकारमात्रम् | न तु सज्ञया कर्मान्तरम् । न चोभयोर्विकार । तत्र च गुणफलं पशव । तेन नित्यफलस्याविरोध (रु) 2 अमावास्यायाम् - क. प्रधानाना चाम्नी-क. घ 4 * विहितं साकम्-क. 5 सूत्रप्रतीकधारणेन 3 वृत्तिरियम्. , १६, सू. १०] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्न पञ्चमः पटल [ यागनामार्थः ] (भा) साकमिति सहत्ववाची । सह प्रस्थानमन्त्र कृत्वरित साक्रप्रस्था- यीय. ॥ - [ यजति घटितवाक्यार्थः ] तेन यजेत पशुकामस्तस्य प्रयोग कुर्वीतेत्येष श्रुत्यर्थः । तां श्रुतिं सूत्रकार इति ' शब्देन निर्दिशति ॥ [यागनामप्रवृत्तिनिमित्तम् ] सैषा सज्ञा विकारनिमित्ता, न्यतरस्य वेति प्राप्ते आह - अमावास्या विक्रियत इति ॥ 315. [यागस्यान्वर्थन।मत्वनिर्वाह.] (वृ) साकमिति–चीयः कृत्स्नैर्दो हैर्यागार्थम परेणाहवनीय कुम्भी- भिस्सह दक्षिणातिक्रमण 3 साकप्रस्थायीयनामधेयप्रवृत्तिनिमित्तमिति ॥ - उभयोर्दर्शपूर्णमा सयोर्विकारोङ्ग- [प्रयोगपद्घटितविवरणाशयः] तेन यजेत श्रुत्यर्थः -- साकप्रस्थाययिन यजेतेति न कर्मा- न्तरचोदना अमावास्याविकारत्वात् । अतोऽत्र यजेतेति न विधिः । प्रकृतदर्शयागप्रयोगमेव विकृत फलाय कुर्वीतेति विध्यर्थः । अभ्युदयेष्टि- वत् प्रकृतस्यैव दर्शयागस्य प्रयोगान्तर फलाय चोद्यते ॥ तां श्रुतिं निर्दिशति व्याख्यातम् । 3 क्रम-ख ग. [पुनरुक्तताशङ्कापरिहारः] - उभयोः - विक्रियत इति – उभयोर्दर्शपूर्णमासयोः शाखान्तरे प्र- धानानामग्रीषोमीयदेवता विधानानन्तरमुक्तत्वादुभयोर्विकारोऽन्यतरस्य वेति एतच्च पूर्व- - सशये प्राप्ते आह — अमावास्या विक्रियत इति । मुक्तमपि दायर्थ पुनरुच्यते ॥ 1 शब्देनोपदिशति - ग. 2 वेतिसशये प्राप्ते अमावास्या विक्रियत इति,

  • 316

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ ख १६, सू ११. [ अत्रामावास्याशब्दप्रयोगहेतुः ] (भा) सहवसनाद्देवैरिन्द्रस्य स कलोऽमावास्या || [ कर्मापि तन्नाम] तत्कालप्रयोगात्प्रधान समुदायोऽप्यमावास्या | सा विकारमेति न पौर्णमासी ॥ [ अमावास्य/विकारत्वविवरणम् ] न चैतत्कर्मान्तर चोद्यते तस्यैव समुदायस्य दोहचतुष्टयविक- तस्य 2 सज्ञैषा । 'यथा तस्यैव पुरुषस्य सज्ञा दण्डी शिखीति || 3 [साकंप्रस्थायीयकालेऽमावास्यात्वं श्रौतम् ] (वृ) सहवसना - Sमावास्या- -अमावास्या विक्रियत इत्यमावास्या- शब्दस्य व्याख्यानम् । इन्द्रो वृत्र हत्वा परां परावतमित्युपक्रम्य सोऽमावास्या प्रल्यागच्छदित्यक्ता अमावै नोऽद्य वसु वसतीति इन्द्रो वै देवानां वसु तदमावास्याया अमावास्यत्वमिति च इन्द्रस्य सह- " बसनादेष कालोऽमावास्या || [कर्मणि तन्नामप्रवृत्तिहेतुः] - तत्कालप्र– प्यमावास्या - तत्कालवर्तिप्रधान 'समुदायेप्यमाड- वास्याशब्दो लक्षणया युक्तः ॥ सा विकारमेति न पौर्णमासी –– अमावास्याशब्देन कर्मसमु दायस्य प्रतिपादनात् सेति स्त्रीलिङ्गनिर्देश || [संनयत एवैतत्कर्म - न चैतत्क- दण्डी शिखीति – अत एव सान्नाय्यविकाररूप त्वात् संनयत एव नैन्द्रामयाजिन. साकप्रस्थायीयः ॥ ] समवायोऽमावास्या-ग. 2 सज्ञा-ग 3 यथैकस्यैव (मु रा ) 4 त्युक्ता पूर्वेने सवसती ? -ख. ग. 5 वसनादेस्सकालो–ख. ग. 6 समुदायोऽप्यमा- ख. ग. १६, सृ १३ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल [ विकाररूपत्वफलम् ] (भा) अतश्च गुणविकारेष्वग्नीषोमीयादिषु दाक्षायणयज्ञान्तेषु न पुनः प्रयोगः । नित्यस्य फलस्यानिवृत्तिः ।। [प्रधानसमुदायो गुणविकारेष्वपि ] पार्वणयोर्वेमृधस्य च पौर्णमासगुण विकारेषु प्रवृत्तिः ॥ ' द्वौ सायंदोहावेवं प्रातः ।। ११ ।। २२ ।। ६२८ ॥ साय सायंदोहाभ्यां "प्रचरन्ति प्रातः प्रातर्दोहाभ्याम् ॥ १२ ॥ २३ ॥ ६२९ ॥ ‘सर्वैर्वा प्रातः ॥ १३ ॥ २४ ॥ ६३० ।। 4 (सू) (सू) (सू) 317 [नित्यापूर्वार्थप्रयोगान्तरं नेष्यते] - (वृ) अतश्च - स्यानिवृत्तिः - नित्यप्रयोगम्यैव फलार्थतया विका- रोपदेशात् न नित्यापूर्वसिध्यर्थं पुन प्रयोग नित्यादृष्टस्यापि सिद्धत्वात् । तत्स्वर्गादेरप्यनिवृत्ति ॥ [अन्यत्रापि प्रधानसमुदायो गुणविकारेष्वपि] पार्वणयो - प्रवृत्तिः – स एव प्रधानसमुदायो गुणविकारेष्व- पीति । एव 7 सोमाभ्यासे पश्वादिफलेभ्य उक्थ्याद्यनुष्ठाने न पुन- र्नित्यार्थ प्रयोग | 7 1 , ( पुनःपुन प्रयोगो ( मुरा). 2 विकारेष्वपि -घ 3 यथोक्तेन दोहविधिना दोहयोर्द्वयोरभ्यास कार्य । तत्र सर्वेष्वपि दोहवर्मेषु विभवता तन्त्रत्वम् । अविभूना चावृत्ति यथायथमनुसन्धातव्यौ (रु) I अत्र, –'पूर्वोक्कन दोह- विधिना सायविधानकार्याभ्यास इति द्वौ सायदोहाविति वचनादेवं सायंदोह कार्य II (मु रारा ) 4 सायदोहाम्या - क 6 चरन्ति -क पूर्वेधू रात्रौ सायं दोहाभ्या प्रचरन्ति । प्रात – अपरेधु यथाकालं प्रातर्दोहाभ्यामित्येकीय पक्ष. (रु). 8 पक्षान्तरमाह - इ—पूर्वस्मिन् पक्षे कतिपयप्रधानप्रतिकर्षेण नानाकालत्वात्प्रधानानां तन्त्रस्य प्रतिकर्षोत्कर्षाभ्या आवृत्त्यादिबहुन्यायावप्रतिषेधात् तमुपेक्ष्य अयमेव पक्ष सूत्रकृता अङ्गीकृत इति ज्ञायते तत्रैव प्रयोगविधानात् (रु). 7 सोमाख्याने - ख. ग. सोमादावभ्यासे ( मु. रा ). , श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १३. [ पृथक्प्रचारपक्षे कर्तव्यविशेषकालविचारः ] (भा) तत्र यदा सायदोहाभ्या पृथक्प्रचरण तदा विचारयामः, किं तावत् साय दोहापकर्षात् साधारणस्य 2 तन्त्रस्य प्रतिकर्ष: स्वकाले वा प्रयोग इति ? 1 2 318 [ तत्र एकीयपक्षः ] स्वकाले प्रयोगमेक आहु. आग्नेयस्य मुख्यत्वात् ॥ [उक्त आग्नेयस्य मुख्यत्वायोगः] तदनुपपन्नम्, – सायदोहयोः पूर्वप्रयोगादामेयस्य मुख्यत्व- 3 निवृत्तिः ॥ [दोहमुख्यत्वसिद्धया अपकर्ष एव न्याय्य.] सायदोहावेव मुख्यौ भवत । अथ च सायदोहधर्माः पूर्वमेव [विचारविषयकर्म] (बृ) तत्र यदा सायं - रयामः - - किं तावत् सायदोहापकर्षात् साधारणस्य तन्त्रस्य पाणिप्रक्षालनादेरपकर्ष ? स्वकाले वा प्रयोग ? इति, [एकीयपक्षविवरणम्] स्वकाले प्रयोगमेक आहु. आग्नेयस्य मुख्यत्वात् आमेयप्रात- दोहाना भूयस्त्वाच्च । दर्शात्मकत्वात्साकप्रस्थायीयस्य दर्शे चामेयस्य मुख्यत्वात् तस्य च प्रातर्दो हैन सहप्रयोगे भूयस्त्वाच्च उत्तरेयुस्स्वकाल एव तन्त्रमिति || [मुख्यत्वनिवृत्तिहेतुः] तदनुपपत्रम् - निवृत्तिः - रात्रावेव प्रयोगात् तयोरेव मुख्य- त्वात् आमेयस्य मुख्यत्वनिवृत्ति ॥ [दोहमुख्यत्वोपपत्तिः] सायंदोहा न्याय्यः – 'प्रजापतिर्यज्ञमसृजत तस्योखे अस्र से- 1 पकर्षस्स्यात् - 2 तन्त्रस्यापकर्ष. -२ 8 निवृत्तिरस्मिन् कर्मणि-घ. 'दोड्योश्च सह प्र ख ग घ सह प्र (मु रा ) 1 5, 3. 1* 3

ti

(f) sr^i

n

fl ^ii^Rctw^ <?m: t

u

^^sfrzr: j श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १६, मू १४ [पशुपुरोडाशस्यैत द्वैऽलक्षण्यम् तन्त्रापकर्षश्च] (भा) पशोस्तु वाक्यान्तर चोदितस्य ' वाक्यान्तरेण पशुपुरोडाशश्चोद्यते । पशुमालभ्य पुरोडाशम् इति । तस्मादिह सहप्रवृत्तेस्तन्त्रस्य दोहयो- रपकर्षे तस्यापकर्ष । स चान्यम्तन्त्रभेदः || [प्रतिकर्षावचने परदिनानुष्ठिताङ्गानामसंबन्धः]] न च प्रयुक्तम्य प्रधानस्य पूर्वकालदृष्टेरुत्तरेषु प्रयुज्यमानै- राधारादिभिस्सबन्ध स्यात् || [स्वपक्षे फलितोऽनुष्ठानविशेष:] 320 तस्मात्प्रधानाना सर्वेषा साधारणानामङ्गानामपकर्ष 2 इत्युत्तरे- [पशुपुरोडाशे प्रासङ्गिकत्वं युक्तम्] (वृ) पशोस्तु श्रोद्यते-- अङ्गत्वेन || पशुमालभ्य पुरोडाशमिति - अतः पशुतन्त्रस्य प्रासङ्गिकत्वम् पशुपुरोडाशस्य ।। [शङ्कापरिहारे सति फलितस्स्वपक्षः] तस्मादिह - स्तन्त्रभेद इति – तन्त्रभेदकोऽन्यो नास्ति देश- कालाधिकारभेदादि । सायसायदोहा 'भ्यामित्येतदपि समानतन्त्रेष्वेव द्वयो प्रतिकर्षविधानम् || [असम्बन्धोपपादनम्] 4 न च प्रयुक्तस्य –बन्धस्यात् – प्रधानात्पूर्वमनुष्ठेया नामङ्गानां प्रधानप्रतिकर्षे सति प्रतिकर्षस्य युक्तत्वात्कर्षवचनाभावे सति पश्चा- दनुष्ठिताना मनुपकारकत्वात् ॥ मध्ये पातात् [भाष्योक्तप्रयोगे विशेषाः] तस्मात्प्रधानानां - कार्याणि – स्विष्टकृदादीन्युत्तरेयुरपि कर्त- व्यानि वत्सापाकरणे कुम्भीपरार्ध्य इति सूत्रान्तरवचनाङ्गीकरणात् प्राकृ- 1 वाक्यान्तरेण च-ग 2 इयत उत्तरेयु - घ. 3 म्यामपि-ख. ग. 4 र्षस्य प्रयुक्तस्वा ( मु रा ) र्षादुत्कर्षवचना-क खं. १६, सू. १४.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमं पटलः 321 (भा) रामेयस्य प्रात दर्दोहयोश्च वैशेषिक प्रणीताप्रणयनादि प्रयुज्य पार्वणहोमादि ± क्रियते ॥ 2 [ दोहहोमे विशेष ] दोहास्तु सर्वहुता एव । न तेभ्यश्शेषकार्याणि । 3 आसादने [पात्रविशेषेषु प्रोक्षणादौ च तन्त्रम् | अनूहश्च मन्त्रविशेषे] द्वे कुम्भ्यौ । द्वे ‘ अपिघाने | तन्त्रमितराणि । मन्त्रस्य चैकाभिदायिन [शाखापवित्रात्याधानादि नयनान्तमेककुम्भ्याम् ] 4 5 ' ऊहाभावाच्च । शाखापवित्रात्याघानादिसक्षालननिनयनान्त मे कस्या कृत्वा तथोत्तरस्या कुम्भ्यां दोहनक्रियैकत्वात्पवित्रस्य चासंभवात् ॥ (वृ) तेभ्यो बहूना मपाकरण कुम्भी विवृद्धि | सायकाले सायदोह- प्रचारपक्षे प्रयोग || [भाष्योक्ततन्त्रविषयः] आसादने द्विकुम्भ्यौ - शाखापवित्रेण सह । द्वे अपिधाने – दोहनेन सह । तन्त्रभितराणि – पात्राणि शाखापवित्रादीनि । कुम्भीभेदेऽप्य- भेदस्तेषाम् । प्रोक्षणनिष्टपनोपवेषादानाङ्गारनिरूणानि तन्त्रम् । कुम्भ्यधिश्रयणपर्यूहणे पर्यायेण युगपद्दक्षिणहस्तेनाशक्ते । हस्तावने- जनस्य सायपरिस्तरणोत्तरकालभावित्वादशक्तावदक्षिणस्य कर्मानर्हत्वात् || [अनूहस्थलम्] मन्त्रस्य - भावाच्च–मातरिश्वनो घर्मोऽसीत्यादेः प्रकृतावूहाभावाच॥ [एककुम्भ्यामेवेत्यस्योपपत्ति.] शाखापवित्रा - चासम्भवात् – शाखापवित्र स्यैकस्य युगपदु- भयत्रात्याधानासम्भवात् न च ' क्रमादुत्तरेषामपि तन्त्रानुष्ठानम् ॥ दोहयोरनु-ग. 2 क्रियेत घ 3 हुतावेव - ग आसामासादने -ग. 4 अभिदाने 2- ग. 5 उहाद्विरभावाच्च 2–क. 8 मुपकरणम् - मु रा. 7म्भवृद्धे क. भी विवृद्ध. (मु रा ). 8 तदुत्तरेषाम् क. SROUTHA VOL I. 21 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू १४. [आतञ्चनक्रियैका] (भा) सक्षालननिनयन 1 ससर्गित्वाच्च । उद्वासनादिपर्यायेण । आतञ्चनार्थानि सर्वाण्येकस्यां प्रक्षिप्याथापरस्याम् आतञ्चनक्रियै- कत्वात् ।। 322 [द्रव्याभिधाय्येकवचनान्तमन्त्रावृत्तिः] अमृन्मयमिति चैकवचनान्मन्त्रावृत्ति । संनिहितत्वाच्च द्रव्ययो- रिदमामहितामिति विशेषाविज्ञानात् ॥ [न पत्नीमन्त्रावृत्तिः] असन्निहिताः पत्लय' प्रैषकाले ॥ (वृ) संक्षालनासंसर्गित्वाच्च – संक्षालन निनयनससर्गानर्हत्वाच्च तद - न्तमेकस्यां कुम्भ्या कुर्यात् ।। [आतञ्चनप्रकारे एक्योपपत्तिश्च] उद्वासनादिप - क्रियैकत्वात् – आतश्च नद्रव्यभेदेऽपि दध्यु- त्पत्तिफलावच्छिन्नक्रियैकत्व ओदनावच्छिन्नपाकादिवत् उच्छेषणपर्ण- वल्कौ विभज्य उभयत्र निधातव्यौ || [आवृत्तिहेतूपपत्तिः] अमृन्म-वृत्तिः – द्रव्याभिधानस्य प्रकृतत्वात् । देवपात्र- मित्येकद्रव्याभिधानात् ॥ संनिहित - विज्ञानादिति – एकद्रव्याभिधायि शब्देन सनि- हितद्रव्ययोरन्यतरदाभिहितामिति विशेष ज्ञानासभवात् द्वितीयाभि- धानार्थमावृत्तिः ॥ [अनावृत्त्युपपत्तिः] असन्निहिताः पत्नयः प्रैषकाले अस्यार्थः अनकपत्नीक- स्यापि पत्नीं सनयेत्यस्याविकार॰ प्रयोगादमृन्मयमित्यस्यापि 6 - तुल्य- 8 शब्दो न - ख घ 6 प्रयोगममृन्म-ख घ 8 तत्तुल्यशं-क. तत्तुल्या- 1 लननिनयनस -क घ 2 निनयनस्य - घ 4 विशेष विज्ञाना-ख घ शानिराकरणार्थम् - घ खं. १६, सू १४.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमं पटलः (भा) न च तासां सस्कारः जात्याभिघानवत् ॥ [शाखापवित्रमन्त्रं तन्त्रम्] इमौ पर्णमिति तत्रेणैकत्वात् ॥ [वत्सापाकरणादौ विशेष ] पृथक्पृथगुपलक्षिताना वत्सानामपाकरणम् ॥ [गोसंस्कारे तन्त्रम्] तथा गवा सायदोहार्थानाम् | संस्कारस्तन्त्रेण तु भवति ॥ (वृ) शङ्कापरिहारार्थं विशेष उच्यते पत्नी सनोति । प्रैषकाले पत्नयो न संनिहिता' सनहनप्रभृतिसंनिधानात् । तस्मादेकवचनमन्त्रेणास्याभिधान- मिति विशेषज्ञानाशक्तेरसमवेताभिधानमिति ॥ 323 न च तासां संस्कारो जात्याभिधानवत् – न च तासां संस्कारार्थ प्रैष । किंत्वामी प्रसंस्कारार्थः तस्य प्रैषत्वात् । अत एव प्रैषकाले पत्नीनामसन्निहितत्वात् जात्यभिधानद्वारेणापि पाशमत्रवत् प्रकृत्यर्थान्वयसभवमात्रेणापि न तासा संस्कार । जात्यभिधानवदिति - यथा वचनार्थाभावेऽपि जात्यभिधानेन सस्कार तथेह न सभवतीति || [कृतचिह्नवत्सापाकरणम् ] पृथक्पृ-रणम् – दोहार्थमुपलाक्षतानाम् । तथा – नाम् — तथा गवामपि पृथक् लक्षणानि कृत्वा साय- दोहार्थानां प्रातर्वत्सापाकरणकाले षडवरार्ध्या वत्सा अपाक्रियन्ते । उभयत्र वत्सापाकरणकाले प्रतिकुम्भि पृथक् कृतचिह्नानां वत्सानां मातृभ्योऽपाकरणमिति यावत् ॥ [गोसंस्कारसिद्धिः] संस्कारस्तन्त्रेण तु भवतीति – गोप्रस्थानादिसंस्कारः । 01 श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १६. [ दोहे विशेष ] (भा) पृथक्पृथक् तिस्रस्तिस्त्र आतञ्चनार्थाः द्वय पुरस्ताद्दायाः ॥ [आतञ्चनप्रभेदः] तत्क्षणादेव दघि यथा भवति तथोपाय आस्थेयः । परिस्तर- णान्ते आरण्याशनान्त वाऽनन्तरमेव पाणिप्रक्षालनादि ॥ (सू) 324 पात्रस सादनकाले 'चत्वार्यौदुम्बराणि पात्राणि प्रयुनक्ति ।। १५ ।। ३६ ।। ६३२ ।। ' तेषां जुहूवत्कल्पः ॥ १६ ॥ ३७ ॥ ६३३ ।। [संसादनीयवर्जपात्राणि देशच संसादनभेदश्च] (भा) स्फ्योऽग्निहोत्रहवणी चापरतः । पुरस्तात् पत्रीप्राशित्रान्वा- हार्यस्थालीडापात्राश्मोपवेषमदन्तीवर्जानि || [दोहविशेषविवरणम् ] (इ) पृथक्पृथक-स्तादोयाः– तिस्र इति प्रदर्शनार्थम् । एकस्य द्वयोस्तिसृणां वा पृथक्पृथक् । तथा द्वयह इति प्रदर्शनम् एकाहे द्व्यहे इत्यादे' । आतञ्चने कृते, [प्रकृत आतञ्चनभेदः ] तत्क्षणा – आस्थेयः - रजतनिधानादि । - [ आरण्याशने पक्षान्तरम् ] परिस्तरणान्ते–क्षालनादि-परिस्तरणोत्तर दोहप्रचारपक्षे प्रचारानन्तरं विरमणे कृते आरण्याशनम् || [वर्जनादौ हेतु.] 5 ‘ स्फयोग्नि–मदन्तवर्जानि—भक्षणाभावात् । 1 आतञ्चनार्थमुभे पुरस्ताद्दोयम् - ग. 2 चत्वारि होमार्थानि पात्राणि जुह्वा सह एकीकृत्य प्रयुनक्ति प्रामुक्तन्यायात् (रु) 8 तस्या जुहूवकल्प, क. 4 तेषा समार्जना दिसस्कारो जुहूवत्कार्य । तत्र वाच प्राणमिति मन्त्रो वाजित्वा सपत्नसा- हमिति ऊह्यते गुणविकृतित्वात् (रु). 5 स्फयाग्नि होत्र (मु. रा ). खं १६, सू १६ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल (भा) औदुम्बर्योर्जुहा सह प्रयोगः । न प्रणीता. पुरोडाशश्रपणार्थ- त्वात् । स्युरदृष्टार्थत्वादित्येके ॥ 325 [वाग्यम: पक्षमेदश्च] यजमान वाचं यच्छेत्युक्ता वाग्यत पात्राणीत्येवमादि । पशुव- द्वाच यत्त्वा यज्ञयोग' । न कुर्वन्तीत्युपदेश औषधार्थ ॥ [कर्तव्यान्तरं विशेषश्च] पर्यमिकरणम् । प्रोक्षणीरासादयेत्यादा वकृतस्मप्रैष । सुक्समार्गे पात्रयोस्सहादानादि । जुहू समृज्य ततः पात्रे अविकृतेन जुइमन्त्रेण ॥ [लिङ्गवचनाविवक्षातद्धेतवः] लिङ्गमविवक्षितम् सामान्याभिधानात् । किं सामान्यम् ? (वृ) औदुम्बर्यो-दित्येके - आपो वै रक्षोनीः रक्षसामपहत्या इति प्रणीताना रक्षोहननार्थतया ऽदृष्टार्थत्वात् ॥ [ औषधार्थत्वोपपादनम् ] ▬▬▬▬▬▬ यजमान - औषधार्थ इति – निरुप्यमाणहविरभिमत्रणममि - होतारामेति प्रकृत्य तदुदित्वा वाच यच्छति अथ यज्ञं युनक्तीत्यौषष- काण्डमध्यवर्तित्वादौषघार्थ एवेति । [लिङ्गवचनाविवक्षाफलानि] - लिङ्ग - धानात् – वाजिनीं त्वा सपत्नसाहीमिति वाजित्वसामा- न्याभिधानपरत्वात् पात्राणीति नपुंसकलिङ्गत्वे सति स्त्रीलिङ्गाविवक्षया पात्रेऽप्यविकारः । तथा— किं सामान्यम् ? वाजित्वं; यथा पत्नीषु पत्नीत्वम्- पत्नीं सन्नोति पत्नीत्वमात्राभिधानेन वचना विवक्षा || 1 विवक्षया (मु रा ). 326 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १६, सू १६. (भा) वाजित्वम् ; यथा पत्नीषु पत्नीत्वम् । कथं स्त्रीत्ववचन सामान्ये भवतीति चेत् ; यथा पुस्त्ववचनम् । अलिङ्गमसख्यं च सामान्यम् । तत्र यथा पुशब्दः एवं स्त्रीशब्दोऽपि । मण्डूकेन विकर्षति मण्डूकि ताभिरागहीति || [सामान्याभिधानविवक्षाहेतुः] प्रकरणे च समान कार्याणां मा भूत्सस्कारहानिरिति सामान्याभि- धानमाश्रियत इति ॥ [संख्याविशेषाविवक्षा] एष एव न्यायो वचनविरोधेऽपि । इद देवानामित्यामेये केवले अवदानमत्रे च || - (वृ) कथं स्त्रीत्व – चेत् – कथ स्त्रीत्व सामान्यवचने भवतीतिचेत्, सामान्येऽभिधेये कथ वाजिनीमिति स्त्रीत्वम् ? नपुसकत्वमेव स्यात् परिहरति 2 - यथा पुंस्त्ववचनमिति ॥ दृष्टान्तं विवृणोति- अलिङ्ग - रागहीति - - मण्डूकेनेति पुल्लिङ्गविनियोगे मण्डूकि ताभिरागहीति स्त्रीलिङ्गान्तदर्शनात् एवंविधाना सामान्यमात्रवचनतया लिङ्गसङ्ख्यादीनामविवक्षा | [भाष्योक्तविवक्षाहेतुविचरणम् ] - प्रकरणे च समान - माश्रियते इति - एकप्रकरणवर्तिना समा- नकार्याणां तुल्यव त्सस्कार्यत्वात् सामान्याभिषानमाश्रियते ॥ सङ्ख्याविरोघे यथा- इदं देवानामित्याग्नेये केवले – निरुप्ता भिमर्शन बहुवचना- - न्तमेव ।। अवदानमन्त्रे च – अवदानानि ते प्रत्यवदास्यामीति अवदान - जात्यभिधानदर्शनात् । बहुवचनान्त मेवावदानद्वित्वेऽपि प्रयुज्यते ॥ 1 संस्कार कार्यत्वात् ख ग. 2 न्त एवाव (मु. रा ) व. १६, सृ. १७ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चमः पटल [क्वचिदूहृपक्षः] (भा) ऊहमेक आहुर्गुणविकारेषु । तदा 'वाजित्वेति भवति । वेदाप्राणा विभागः ॥ [पवित्राविसर्गदोहासादने] 3 (सू) 6

  • पवित्रविसर्ग' । आज्यान्याभमन्त्र्य ' दोहयोरासादन करोति ॥

' आज्यभागाभ्यां प्रचर्याग्नेयेन' पुरोडाशे- ● नाशीघे सुचौ प्रदाय सहकुम्भीभिरभि- [ऊंह न्यायः ऊहस्थलम्] (वृ) ऊहमेक आहुर्गुणविकारेषु – काम्यनैमित्तिकेषु करणन्यायात् कर्मैकत्वेऽप्यधिकारिभेदाद्विकृतित्वादूह इत्येके || तदा वाजित्वेति भवति – वाचं प्राणमित्यारभ्य वाजित्वा सपत्नसाहमिति || 8 सस्थाघि- [भाष्यदर्शितवेदाप्रविभागे विशेषः] वेदाग्राणां विभागः- प्रात दोहपात्रार्थ तयोरपि प्रधानत्वात् । वेदाग्राणि प्रतिविभज्येत्येष पक्षोऽत्र नित्य । प्रतिपात्र च विभागः प्रतिविभज्येतिवचनात् ॥ [दोहासादने विशेष:] न पवित्रविसर्गः - करोति–पञ्चहोत्रा ॥ - 327 2 पवित्र।पिसर्ग –क घ. त्रावि -स्व. ग 1 वाजित्वेऽपि 3 दोहयोस्सादनं (मु रा ) 4 आश्रावणवद्विस्पष्टार्थमाज्यभागवचनम् । सायदोहयोः सायप्रचारपक्षार्थमिति केचित् तदयुक्तम्, कुम्भीभिरिति बहुवचनविरोधात् । अग्नि- येन च पुरोडाशेनेति समुच्चयवचनविरोधाच्च । अग्नियप्रचारानुवादस्तत्रैव विशेष- विवक्षया वेदितव्य । यथा ‘आग्नेयेन प्रचर्यानन्तरमनीधे सुचौ दत्वा कुम्भीरादाय दक्षिणातिक्रामन् पुरोनुवाक्या सप्रेष्यतीति । इन्द्रग्रहण महेन्द्रस्याप्युपलक्षणम् प्राकृत- देवतानुवादात् । (रु) 6 नामीध्ने ? क 7 रतिक्रामन्ना -क. ० (३-३-१६ जै.सू ). 8 > 6 च पु-क 9 र्दाहपानार्थम् ?–क. 328 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १७. क्रामआाहेन्द्रायानुब्रूह्या श्रावयेन्द्रं यजेति संप्रैषौ ॥ ।। १७ ।। ३८ ।। ६३४ ॥ षोडशी खण्डिका ॥ [ प्रैषहोमयोः कालः विशेषश्च] (भा) आज्यभागान्ते कुम्भ्यावादायाभिक्रामन्नाहेन्द्रायानुब्रूहीती- न्द्रयाजिनः । महेन्द्रयाजिनो महेन्द्रायानुब्रूहीति द्वौ ब्राह्मणौ पात्राभ्या- मनुजुहुतः । अग्निमावहामिं होत्रायावहति नैतावावाहयति ।। [ इतरतदहःकृत्ये विशेषः] अन्यदविकृतम् । दोहौ सर्वहुतौ हुत्वा रात्रौ विरमेयु' || [श्वस्सादनप्रणयननिनयन प्रोक्षणप्रहरणान्त पवित्राविस- र्गाभिधारणाभिमर्शनेषु विशेषः] श्वोभूते स्तीर्णेषु दर्भेषु अप्रयुक्तान्यपराणि प्रयुज्याप्रयुक्तानि पूर्वाणि प्रयुनक्ति । रात्रौ कृत 'न पुन क्रियते । 1 प्रणीताप्रणय- नादि सबै क्रियते आप्यलेपनिनयनान्तम् । बर्हिष्येव निनयनम् । कोच- त्प्राचीः कुर्वन्ति । हवि पात्रप्रोक्षणे सर्वासां प्रोक्षणीनामुपयोगः । [अनावाहने हेतु:] (इ) आज्यभागान्ते - नैतावावाहयतीति- अग्निस्विष्टकृतोरभावात् । [अन्याविकारहेतु ] - अन्यदवि - विरमेयुः - दोहाभ्यां प्रचरन्तीति यागमात्रोपदेशात् । [बर्हिष्येव निनयने हेतुः] 3 श्वांभूते - व्येवनिनयनम् – सकृदेव लेखानामभावात् । [केचिदिति पक्षे हेतुः] केचित् प्राची – कुर्वन्ति – प्राक्तस्य सम्भवात् । [सर्वोपयोगोक्तिफलम् अन्यश्च विशेषः] हविःपात्र - मुपयोगः -- अतः प्रोक्षणीरासादयेति न प्रैषः क्रियते (मु. रा). 2 पुनर्न-ग 3 सम्भवा- 1 रात्रौ न कृत लेखानिवृत्ति सक्कदेवते-ख. ग. खं. १६, सू. १७] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल 329 (भा) प्रतितपनादिसम्मार्गप्रहरणान्तमविकृतम् । स्तीर्ण एव प्रस्तरे 1 1 पवित्रे अपिसृज्य कपालवत्पुरोडाशावित्येवमादि । दोहयोरभिघारण भेदेन | हवीण्यासाद्यासाद्यासन्नाभिमर्शनम् || [दोहदेवतावाहनादि] उपोत्थाय होता आवह देवान् यजमानायाभिमग्र आवहेत्युक्त्वा दोहदेवतामावाह्य 2 अभि होत्रायेत्यवमादि जातवेदस इत्येवमन्त- मुक्तोपविशेत् ॥ [वरणादौ विशेषः] नाय वृणीते । 3 न निगढ़ । अग्भेस्संस्कृतत्वादामेयस्य हविराहुतिप्रभृत्येवाध्वर्यु. प्रतिपद्यते । “समानश्शेष | (वृ) पात्रे' प्राशित्रहरणं चादाय तूष्णीम् । अघृताक्तत्वात् घृताचीरिति मन्त्राभावः ॥ [ अविकृतमित्यतः परं शेषपूरणम्] प्रतितपनादि - त्येवमादि – प्रतिपद्यते । - [अभिघारणे मन्त्रः] दोहयो–भेदेन –यस्त आत्मेति । उपो- मावाह्य- [देवतानाम] 6 इन्द्र महेन्द्र वा । [शेषपदार्थः] समानश्शेषः 7–दोहप्रचारपार्वणहामादि · 8 । 8 1 पवित्रापिसर्ग –ग 2 ततोऽग्निं होत्रा (मु. रा ). I. 4 समान शेष-घ. 5 प्राशिते प्राशित्रहरणम् (मु. रा ). 7 शेष-ख ग. 8 होमादि-ख. ग. वा-ख. ग. 3 न निविद - 6 -ग. इन्द्रमा महेन्द्र श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १७ [प्रयोगेऽस्मिन् वर्ज्यावर्ज्यविषये पक्षान्तरम्] (भा) केचित् साधारणानामुत्कर्ष मन्यन्ते । द्वे बर्हिषी । न प्रथमे प्रस्तर' । द्वाविध्मौ । पञ्चदश दारूणि परिषयश्च प्रथम इध्मः | न सभरणमन्त्रौ प्रथमे । 1 बन्धनमन्त्र | यज्ञाभिधानान्नोलपराजि स्तरणम् । 'द्रव्यसस्कारत्वात् स्फ्याग्निहोत्रहवण्यौदुम्बरवेदाना प्रयोगः ॥ 2 330 [वर्ज्यावयर्निर्णयपरतत्पक्षीयन्यायः] (वृ) केचित् मन्यन्ते – उत्कर्षदित्यपरमिति वक्षमाणन्यायात् || [अत्रपक्षे भाष्यदर्शितवर्जनपरिग्रहोपयुक्तहेतुविवरणादि] द्वे बर्हिषि – रात्रावपि हविरासादनार्थम् । न प्रथमे प्रस्तर इति — अयं प्रस्तर उभयस्य धर्ता इति प्रयाजानूयाजघारणार्थत्वात्प्रस्तरस्य प्रयाजानूयाजादीनामुत्कर्षे रात्रि- प्रयोगे न प्रस्तरः || द्वाविध्मौ – उभयत्र हविः प्रक्षेप इध्माङ्गारेषु कर्तव्योऽदृष्टार्थ- त्वायेति ॥ निवृत्तिः ॥ पञ्चदश इध्म इति – आघारानूयाजानामभावात् समिधां न संभरणमन्त्री प्रथमे – यत्कृष्णो रूप त्रीन् परिधीन् इत्यनयोः सख्याविरोधान्निवृत्ति ॥ बन्धनमन्त्रः -- प्रयोक्तव्य एव । यज्ञाभि – रणम् – यज्ञस्य संततिरसीति यज्ञाभिधानात् यज्ञस्य साधारणत्वादुत्कर्षः ॥ -- द्रव्यसं - प्रयोगः - स्फ्यस्य वेद्यमिसस्कारत्वात्प्रयोग । अग्नि- होत्रहवण्याः पात्रप्रोक्षणार्थत्वात् औदुम्बरपात्रस्य होमार्थत्वात् वेदस्य चोपवाज 'नाद्यर्थत्वात् || 1 संभरणमन्त्र (मु रा). 2 द्रव्यस्य सं (मु रा ) 3 र्थ बर्हि -क 4 वाजनार्थ 331 खं १६, सू. १७] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल (भा) ब्रह्मवरणं यजमानवाच यच्छेत्यादि पशुवत् । असंप्रैषः न संनहनमन्त्र. संनहनार्थं तत्सस्कार इति । न चाग्रे सनहनं 2 अदृष्टप्रधानो- पकारः । अतश्श्वभूते । न चाय पत्नीसस्कार | तत्सस्कृताया क्रिया- न्तरकरणात् । पात्रयोस्संमार्ग । नान्येषां प्रयोजनाभावात् । प्रोक्षण्यु- त्पवनादिसस्काराः । ॰ पवित्रविसर्ग' । ततस्तरणम् । परिघभिः परिधान- 3 ( वृ) ब्रह्मवरणं स्कार इति - पत्नीसंस्कार इत्युत्कर्ष । अतः सनद्धाया एवान्वासनम् ॥ नचाग्रे पकार इति–सनहने प्रधानोपकारो न दृष्ट इति अग्रे प्रथमप्रयोगे दृष्टोपकाराभावान्न सनहनम् ॥ अतश्श्वोभूते - संनहनम् ॥ - नचायं पत्नीसंस्कारः– प्रथमप्रयोगे क्रियमाणस्य संनहनस्य क्रियान्तरापकर्षात् ।। संस्कारस्तु - -न तत्संस्कृतायाः क्रियान्तरकरणात् न च प्रथमप्रयोगे कृत सनहन उत्तरेद्युरुपस्थानादेरुपकरोतीति ' न संस्कारः ॥ पात्रयोस्संमार्गः – औदुम्बरयो । नान्येषां - प्युत्पवनादि - इध्मानाम् । पवित्रविसर्गः – श्वोभूते प्रोक्षण्युत्पवनार्थं स्थाप्यत्वात् ।। ततस्तरणम् – बर्हिषः । परिधिभिः - वेदस्य च - आसादनमयं वेद इति । 1 अतश्वोभूते न चाग्रे - घ. 2 न दृष्ट प्रधानोपकार क नविसर्ग —ख ग घ पवित्राविसर्ग (मु रा ) 4 अतोस - क. (मु रा ) सन्नहनम् – क. 3 पवित्रा - 6 न सन्नहनम् 332 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १६, सू १७ 2 (भा) माहवनीयाभिमश्रणम् | अभिकल्पनम् । नाघारसमिधौ न विवृती दोहासादनं वेदस्य च । सामिधेन्य उपवाजनम् । नाघारादय आहुतयः । नास्ति प्रवर । न सुगादापनं होतु । प्रचर्य दोहाभ्यां नान्वाहार्यः * ऋत्विजां सति बाहुल्ये सत्यपि चोदिते दक्षिणादानस्य चोत्कर्षात् तत. परिधिप्रहरणम् । पवित्राभ्यां संस्रावणम् । तूष्णीं बर्हिष्प्रहरणम् । ' न वेदस्तरणम् | ब्रह्मा निष्क्रामति । न यजमानभागः । न युनक्त न विमुञ्चति । विष्णुक्रमादि याजमानं प्रधानसस्कारत्वात् । श्वोमूते सर्व यथाप्रकृति ॥ 3 4 [ अत्र विषये उपदेशपक्ष:] उपदेशो ने मा बर्हिः । केवल प्रात्रासादनम् । ब्रह्मवरणम् । (वृ) भागा इति ॥ सामिधेन्य-होतुः – प्रयाजाभावात् । प्रचर्य दोहभ्याम् - संस्रावणम् – औदुम्बराभ्यां सस्राव- - तूष्णीं-दस्तरणम् – उत्तरत्र कार्यसभवात् । ब्रह्मानिष्क्रामति न यजमानभागः- सर्वहुतत्वात् । 6 " विष्णुक्रमादि- संस्कारत्वात् – प्रधानकर्तृसंस्कारत्वात् । श्रोभूते सर्व यथाप्रकृति – एवमन्तः केषांचित्पक्ष । - उपदेशो नेमावर्हिः -- तयोरपि सर्व करणार्थतया साधारण- त्वात् साधारणनामुत्कर्षपक्षे रात्रौ तयोर्निवृत्तिः || केवलं पात्रासादनम् – औदुम्बरप्रात्रासादनम् । 1 विधृतिदोह - ख 2 ऋत्विजामनतिबाहुल्ये (मु रा ) 3 न लेपस्तरणम् - घ I न वेदिस्तरणम् (मु. रा ) II 4 इद घ - पुस्तके न दृश्यते 6 बर्हिषी (मु रा ) 8 विष्णुक्रमादि यथा प्रकृति इति मूले व्याख्याने च पाठ. -ख. ग. 7 सर्वकरणार्थ- समानकेषाचित् इति , -क. 333 खं १६, सू. १७.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे पञ्चम पटल- (भा) अभिमर्शनम् प्रोक्षणम् दोहासादनम् ततो यागं कृत्वोपरमः । पुनश्श्वोमूते सर्वम् । अधिकं कुर्वन्नामेयादीना प्रयोग दर्शयति । आज्यभागाभ्या प्रचर्य रात्रौ प्रचार | आग्नेयेन प्रचर्य श्वोभूते । इहा - श्रावयेत्येव लभ्यत इति केचित् । पूर्वगता ब्राह्मणा नापरेणाहवनीयं गच्छन्तीत्युपदेश. || पवित्रे कृत्वा - अभिमर्शनम् – पात्राणाम् । प्रोक्षणम् – समार्ग कृत्वा पात्रयोः । दोहासा-र्शयति–प्रथमपक्षे रात्रौ कृतादधिकं श्वोभूते कर्तव्य- मुपदिशन्नामेयेन च पुरोडाशेनेत्यामेयादांना प्रयोग दर्शयतीति । एतदेव विवृणोति— - आज्यभागाभ्या आज्यभागाभ्यां–श्वोभूते-अयमभिप्राय - प्रचर्येत्येतत्सूत्रमपकर्षपक्षे, रात्रावाज्यभागान्ते दोहयोः प्रचार ॥ आग्नेयेन प्रचर्यश्वोभ्रूते – श्वोभूते आग्नेयेन प्रचर्य दोहयोः प्रचार, इतरथा आज्यभागाभ्यामित्येतदनर्थकम् ॥ - इह श्रावयेत्येवलभ्यत इति केचित् – आश्रावयेन्द्रं यजेति पाठात् ।। 2 पूर्वगता त्युपदेश – अपरेणाहवनयं 2 अतिक्रमणस्याविधा- नात् आहवनीयमग्रेण दक्षिणत प्रविष्टाना आश्रावणातर काल मुपो- त्थापनमात्रमित्युपदेशः । स्वपक्षस्तु अध्वर्युकार्यकरत्वात् तद्वदति - क्रमणमिति ॥ 1 न कृत्वोपरम ~ख ग 2 य इति आक्रमणस्या-क यमाक्रमणस्या (मु. रा ) 8 मुपोत्थानमात्र - क. घ 334 (भा) (सू) (सू) (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, सूं. ४ उपवीतविधिः श्रौतप्रायश्चित्तार्थः ॥ 2 यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणत 3 उपवीतिनः उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्युं जुड़तमनुजति ॥ १ ॥ २९ ॥ ॥ ६३५ ॥ 4 ^ स्विष्टकृद्भक्षाश्च न विद्यते || २ ||३०||६३६॥ [स्विष्टकृद्भक्षे दोहे च विशेषः] 'विद्यन्ते स्विष्टकृद्भक्षा ॰ आग्नेयस्य ; दोहास्तु सर्वहुताः । " समानमत ऊर्ध्वम् सन्तिष्ठते साकंप्रस्थायीयः 7 ॥ ३ ॥ ३१ ॥ ६३७ ॥ 8 ' दाक्षायणयज्ञेन सुवर्गकामः ॥ ४ ॥ ३२ ॥ ॥ ६३७ ॥ (सू) 9 (बू) उपवीतविधिः श्रौतप्रायश्चित्तार्थः -- यज्ञोपवीती प्रदक्षिणं दैवानि ' कर्माणि करोतीति प्राप्तस्य पुनर्वचनात् यदि यजुष्ट इति प्रायश्चित्तार्थम् । इह विधानाभावे नियमातिक्रमे 1" यदस्मिन्नित्यादि स्मार्तप्रायश्चित्तार्थं भवति ॥ 8 यज्ञोपवीतिन 1 र्थम् - घ 2 यावत्य कुम्भ्य इति विशेषणमसमासार्थ ब्राह्मणानाम् । ते चर्त्विजोऽभिप्रेता अधिकारात् । अध्वर्यु जुह्वतमिति लिङ्गाच (रु) इत्यर्थ । अथवा उपवीतिनो दक्षिणत उपोत्थाय न त्वपरेणाहवनीयमतिक्रम्येत्यर्थ । उपवीतवचनमुत्तरीयनियमार्थम् । मा भूत्सूत्रविकल्प । अथवा सूत्रमेवोपवीतार्थ इति कर्मार्थ वा द्वितीयमुपवीतं विधीयते बोधायनोक्ते (रु) 4 दोहानामिति , शेष । तेन दोहा सर्वहुतानि भवन्तीत्युक्तं भवति (रु). 5 विद्यते - ग. विवृण्वते - घ 6 द्रक्षण अमे. 7 समान ऊर्ध्व-ख 8 दाक्षायणेन दृष्टो यज्ञ । कर्मधारय इति केचित् तन्न शोभते, दाक्षायणत्वनाम्नो विशेषणस्याप्रसिद्धे । यज्ञो दाक्षायणस्येति मानवचनात् सार्वसनियज्ञ इत्यादिभिर्वैरूप्यायोगाच्च । सोऽपि दर्शपूर्णमासयोर्गुणविकार । कर्मान्तर मित्येके । कात्यायनेनाप्युक्तम् (रु) तिप्राप्तस्य - घ. 10 चनात् इह विधाना-क. घ 11 तिक्रमे चामन्यस्मिन्नियादि-घ तिक्रमे चान्यस्मिन्नित्यादि क 8 दैवानीस्वं १७, सू ६] आपस्तम्बश्रौतसूत्रे तृतीयप्रने पञ्चम पटल. 335 द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत ॥ ५ ॥ ॥ ३३॥ ६३६ ॥ (स्) आग्ने योऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्याम् | आग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्याम् । आग्नेयोऽष्टाकपाल ऐन्द्राग्न एका- दशकपालः पूर्वस्याममावास्यायाम् | आग्नेयोऽष्टा- कपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरस्याम् ॥ ।। ६ ।। ३४ ।। ६३९ ॥ [उपांशुयाजविरहस्तद्धेतुश्च] (भा) दाक्षायणयज्ञे नोपाशुयाज आग्नेयादीनामनुक्रमणात् ॥ [अत्र असोमयाजिनोऽग्नषोर्मायोऽस्ति ] असोमयाजिनोऽप्यग्नीषोमीयः पुनर्विधानात् । दध्येव द्वितीयम् ॥ [अत्राग्नीषोमीये दधितद्धर्माः तत्र विशेषश्च] तच 2 स्थानादेकदेवतात्वाच्चोपाशुयानावकार ॥ [दाक्षायणयशेऽभीषोमीये प्रमाणम्] (वृ) असोमया - पुनर्विधानात् – दाक्षायणयज्ञे तथैवमुत्तर यथा- देवतमित्युक्ताग्नीषोमाभ्यामिति पौर्णमास्यामिति पुनर्विधानाञ्च ॥ पौर्णमासी [अत्राग्नीषोमीये दधितद्धर्मप्राप्तयादि विशेषोपपत्तिः] दध्येव याजविकारः द्वे पौर्णमास्याविति कर्मणोऽभ्यासविधानात् ऐन्द्रं दधीति सान्नाय्य प्रत्यभिज्ञानेऽपि पौर्ण- द्वितीयस्योपांशयाजकर्मणोऽभ्युदयेष्टिवत् मास्या द्रव्यदेवतान्तर- विधानम् ; द्वितीयदेवतात्वाच्च ॥ 1 अत्र पुनर्विधानादसोमयाजिनोऽपि ब्राह्मणस्याग्नीषोमीय पुरोडाशो भवति । सन्नयतोऽप्यैन्द्राग्नस्सान्नाय्य च । नित्यमैन्द्रं च तत्सर्वेषाम् । तथा शृतं चोषाशु- याजश्व न भवत सर्वहविषा पुनरनुक्रमाणात् । आमिक्षामग्रे व्याख्यास्यति (रु) 2 स्थानापन्नत्वादेकदेवतत्वा-घ. , 336 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, सू ६ (भा) प्रकरणात्तु दघिधर्माणा प्राप्ति । अनुपकारकाणां निवृत्तिः ॥ [अत्रैन्द्रयाग विशेषः] इदानीमुपांशुयाजविकारस्योपकुर्वन्ति । द्वार जातमिति । उपां- श्विज्याहुतानुमन्त्रणादीना द्रव्यद्वारत्वा दुपांशुयाजधर्मा एव क्रियन्ते ॥ [प्राप्तिहेतुः] (वृ) प्रकरणात्तु दधिधर्माणां दधिधर्माणामुपदेशात् अविशेषेण सर्वकरणार्थत्व प्राप्तम् ।। प्राप्तिः - दर्शपूर्णमासप्रकरणे - [निवृत्युपपत्तिः] अनुपकारकाणां निवृत्तिः -- अस्यार्थः अङ्गानामकिञ्चित्क- राणामङ्गत्वानुपपत्ते प्रधानापूर्वद्वारेणोपकार जनयित्त्वे वाङ्गत्वनिर्वाहात् दधिधर्माणामुपाशु याजकार्याभावात् तेषां तन्त्रनिवृत्तिः ॥ 1 [अन्न्द्रयागे दधिधर्माणामुपयोगोपपत्तिः] इदानीमुपांशुयाजविकारस्योपक्कुर्वन्ति - - इदानीमुपांशुयाजा- त्मकत्वादैन्द्रयागस्य च दघिसाध्यत्वात् दधिधर्मा उपकुर्वन्ति ॥ [द्वारं जातमितिभाष्यभावः] द्वारं जातमिति – अत्रायमभिप्रायः, - साकप्रस्थायीयदाक्षा- यणयज्ञादीना 2 दर्शपूर्णमास'गुणमात्रविकारत्वात् नात्यन्तविकृतत्व- मिति सूत्रभाष्यकारयोरमिप्रायः । तूष्णीं कस मृन्मयं चेति वचनात् । इतरथा कसमृन्मययोरूहमेवोपदिशेत् । तथा अग्निष्टोमस्य गुणविकारा इत्यत्र भाष्यकारेण * स्पष्टमुक्तम् । एषाममिचित्यादयो वैकृतधर्मा न भवन्तीति । अत खण्डसस्थादिवत्प्रयोगविकारमात्रत्वमेव | तस्मा- दैन्द्र दधीति विध्युत्पत्तिधर्माः कर्तव्या । आतञ्चनार्थं यवागूहोमश्च । एतच्च प्रायश्चित्तप्रकरणे भाष्यकारेण स्पष्टमुक्तम् । वायव्या ' यवाग्वां 1 याजे कार्यान् (मुरा) 2 सर्वपूर्णमास - क 6 4 स्वयमुक्तम्-घ 5 र्मान्न भवन्तीति ? - ख ग 8 व्या ग्वा (मुरा).

  • मासमात्रगुण - ख ग. विभाग

खं १७, सूँ ६ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल [सान्नाय्ययागेऽत्र नोपांशुयाजविकृतप्रयोगः] (भा) पूर्णमासे सनयेदिति वचनात्सान्नाय्यप्रधानस्योभयत्र आग्नेयवत् । तत्र दध्येव नियम्यते । महेन्द्रयाजिनोऽप्यैन्द्र एव समा. नानात् । न च तस्यामावास्यत्वम् यथा पौर्णमास्यामाग्नेयस्य । अय- मेवोपदेशः । 1 सनयतोऽपि भवत्यैन्द्राम । उभयविकार 2 आमिक्षेयं द्वितीयेति वचनात् । सान्नाय्यविकारामिक्षा न (घ) सान्नाय्या पूर्वान्निर्वापा(पणा)दयस्त्वर्थलोपान्निवृत्ता' । इह तस्यौ- षधगुणत्वात् क्रियन्त एवेति ॥ वैश्वदेव्या । पूर्णमासे -स्योभयत्र विभागः - अस्मच्छाखोतपक्ष उच्यते- सान्नाय्ययागयो. कालद्वये विभज्य विधान न स्थानादुपांशुयाजस्य विकृतप्रयोगविधिः ॥ 4 आग्नेयवत् – यथोभयत्राभेयविधि । तत्र दध्येव नियम्यते - पूर्णमासे । - महेन्द्रयाजिनोऽप्यैन्द्र एव समानानात् – शाखान्तरे । न च तस्यामावास्यत्वम् सान्नाय्यत्वेऽप्यैन्द्रसान्नाय्यस्य पौर्णमासीकरणत्वेन विधानात् || यथा पौर्णमास्यामाग्नेयस्येति – अमावास्यासबन्धिनोऽप्यामे- यस्य पौर्णमास्यन्वयेऽपि यथा नामावास्यत्वम् ॥ अयमेवोपदेश इति – अस्मच्छाखो तो ऽयमेव पक्ष उपदेश- पक्षः । अस्मिन् 'पक्षे नोपांशुषर्मा हुतानुमत्रणादयः ॥ सान्नाय्य – वैश्वदेव्याः – सान्नाय्यस्य स्वधर्मयुक्तस्य कथ- चिहृव्यदेवताविकृतस्योपदेशात् । अतो न वैश्वदेव्यामिक्षाषर्माः प्रसू- - मयादय ॥ 1 असंनयतोऽपि - ग. 2 आमिक्षेह द्वितीयेति-घ (मु रा ) 4 नं स्थानाहूव्यद्वारत्वादुपा-ख· ग 5क्ष उपाशु - ख ग. SROUTHA VOL. I. 337 3 8 सान्नाय्यत्वात्पूर्व- 22 338 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) वाजसनेयिवचनातृ वाजिनेज्या भवति ॥ (सू) 'व्यावृत्काम इत्युक्तम् ।। ७ ।। ३५ ।। ६४० ॥ (भा) व्यावृत्कामः – पाप्मना पृथक्तूमिच्छन् । क्षुरपवि. - क्षुरधारा । ताजक् – तस्मिन्नेव काले | पल्पूलन- समर्दनम् । पौर्णमास्याममावास्यायां - प्रधानानि यानि तानि पुन पुन दाक्षायण इत्ययनशब्देन । [अनुतनिषेधे विषयादिः] अनृतवचनप्रतिषेध क्रत्वर्थ । तस्य ' चातिक्रमेऽन्तरितप्रायश्चित्तम् । · 1 (वृ) वाजसने भवति – स्यामुत्तरस्यामिति पञ्चदशीप्रतिपदोर्विधिः ॥ वैश्वदेव्यामिक्षाधर्मत्वाभावेऽपि अत्र पूर्व- [ख १७, सुं ७ व्यावृत्कामः क्षुरधारा पापपृथ' करण सुशक करोतीति । -" क्षुरस्येव धारा क्षुरधारा । - ताजक् तस्मिन्नेव काले--पुण्यो भवति पापनिवृत्तेः । प्रवा- मीयते क्षुरतुल्यत्वात् तत्सपर्क गच्छेदामरणापत्ते । सर्वस्वारवद्य- स्याभिलषित मरण तस्य भवति ॥ 7 9 पल्पूलनं संमर्दनम् – " शोषनद्रव्ये "णोषादिना । 11 पौर्णमास्या – याम् – विधानात् । प्रधाना - निशब्देन —– अभ्यासावगते । – अनृतवचन - तेषां समुच्चय : - पुरुषापराधे श्रौतस्मार्तसमुच्चयात् । 1 व्यावृत्काम एतेन यजेत इत्यादि ब्राह्मणोक्तमप्यनुसन्धातव्यमित्यर्थ । व्या त्काम समानेभ्य आत्मनो व्यावृत्तिमीप्सु । क्षुरपत्रि - असिधारा | ताजक् सद्य । पल्पूलनं– अश्मादिभिर्विना हस्तादिभिर्मर्दनेन शोधनम् (रु) 2 या वा प्रधानानि- घ. 3 चातिक्रमणे-घ 4 पापापृथ-क 5 करण करोतीति क्षरस्य धारा क्षुरधारा- 'क्षुरस्य धारा-घ 7 गच्छेदात्ममर-क दान्मर - ख ग घ. 8 स्वरादि- द्रव्यस्याभिलक्षितम् ? - ख. ग सुरवन्द्यस्याभिलषितम् (मु रा ) 9 शोधनं ? द्रव्या- दिना-क 10 णोपाधिना (मु रा ) 11 पौर्णमास्याशब्देन - घ 6. -क घ आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमटल 339 (भा) 1 व्रातपत्याहितामिकालस्य त्रिरात्रमक्षीराक्षारादि तेषां समुच्चय | केचिदुत्तरमेव पूर्वस्य निवृत्ति | दषि यजमानभागस्य अर्धमासपानं केचित् स एतमर्धमासमिति लिङ्गात् ॥ 2 (सू) ऋत्वे वा * जायामुपेयात् ।। ८ ।। ३६ ।। ६४१ ॥ खं १७, सू ८ ] ८ (भा) ऋत्वमार्तव तत्र " जायते सा जाया || [जाया शब्दार्थ.] सवर्णाया & उपगमनम् । 3 यस्यामधिकृतो (वृ) केचिदु - निवृत्तिः --'अक्षीराक्षारालवणभोजन स्मार्तप्रायश्चित्त- मेव । न पूर्वावस्थागतम् । उत्तरा श्रमिण पूर्वाश्रमधर्मनिवृत्तिवत् ।। दधियज - लिङ्गात्स एतम मास सघमादं देवैस्सोम पिब- तीत देवैस्सहार्घमास सोमसंस्तुत सान्नाय्यपानानिर्देशाव : ऐन्द्रे " दधान यजमानभाग प्रभूतमवशिष्य भक्षयेत् यावदमावास्या कर्म । सान्नाय्ये च सोमशब्दो निर्दिश्यते सोम. खलु वै सान्नाय्यमिति || [विधेस्तात्पर्यम्] च ऋत्वमा गमनम् – व्यावृत्काम इत्युक्तमिति निर्दिष्टब्राह्मणे न स्त्रियमुपेयादिति निषिद्धम्य ऋतुकाले विकल्प विधीयते ।। [भाष्योत जायापदार्थे मानं उपपत्तिश्च] यस्या - जाया — सवर्णा । तथाहि -- जायायास्तद्धि जायात्व यदस्या जायते पतिः । आत्मोत्पत्तिनिमित्तानिन्द्याववाहप्राप्तपत्नीवच नत्वाज्जा या शब्दस्य 6 अतश्च असुर्यश्शूद्र इति ब्राह्मणवचनादासुर- इति सवर्णवचनता । 1 व्रातपत्यादि आहिता (मु रा ) 2 महिषीम् । अत्र दर्शपूर्णमासव्रतवत् कर्मकालान्येतानि व्रतानीत्युक्ता, तेन मन्यामहेऽन्नरालकालव्रतानि यथा चातुर्मास्ये इति कात्यायन (रु) 2 विधीयते यस्यामधिकृत - ख. ग 3 यामुपगमनम्- 6 अक्षारलवण ( मु. रा ) 7 सोमसमसस्तुत -ख ग घ 4 यजति - ग घ 8 ऐन्द्र दधि - ख ग 9 शब्दस्य । असु-घ १ 22* 340 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, ११ सू सोऽयं दर्शपूर्णमासयोः प्रक्रमे नेन दर्शपूर्णमासाभ्यां वा यजेत ॥ ९ ॥ ३७ ॥ विकल्पोऽ- ॥ ६४२ ॥ [उपक्रमविरमणयोर्विशेषः] (भा) प्रक्रम. आरम्भ. तेनैवान्तो नेय || तेन 2 (सू) (सू) 1 'पञ्चदशवर्षाणीष्वा विरमेद्यजेत वा ।। ।। १० ।। ३८ ।। ६४३ ॥ सन्तिष्ठते दाक्षायणयज्ञः ॥ ११ ॥ ३९ ॥ ॥ ६४४ ॥ 3 (वृ) विवाहोढायां : जातस्य शुद्धत्वात्तस्यापि यज्ञान्वयो निषिध्यते । अधिकारश्च जायाया एव सवर्णापूर्वशास्त्रविहितायामिति स्मरणात् । इतरासां कामत प्राप्तत्वात् ॥ 4 [भाष्यदर्शित विशेषविवरणं एवंविधव्यवस्थास्थलं फलं च] प्रक्रम आ नेयः – उपक्रान्तेन यावद्विरमण कर्तव्यं 5. पुन. पुन । प्रक्रमातु नियम्यत इति वचनात् । यत्रैतद्वचनं तत्रैव प्रक्रम नियमः । अतोऽग्निहोत्रदर्शपूर्णमा साग्रयणचातुर्मास्यपशुसोमानां यद्दव्यदेवतादिगुणसस्थाकालविशिष्ट प्रयोग आरब्धः ' न स एवा- वर्तयितव्यः । प्रयोगे प्रयोगे कल्पान्तराण्यप्यनुष्ठेयानि ॥ 6 2 पश्च- 1 प्रक्रम एव दर्शपूर्णमासाभ्या विकल्पते । आदित एव प्रक्रम्य अनेन यजेत ताभ्या वा । न तु प्रक्रान्तस्य त्याग अप्रक्रान्तस्य वा ग्रहणमिति (रु) दश वर्षताऽस्य दर्शपूर्णमासयोस्त्रिंशद्वर्षतया समिता वेदितव्या प्रयोगतो द्वैगुण्यात् (रु) जातस्य तस्यापिक. 4 शूद्रस्य (मु रा ) 5 न पुन पुन क 3 ● आरब्ध स एवादर्तव्य (मु रा ) 7 अस्मिन् सूत्रे, तेन दाक्षायणयज्ञेन पञ्च- दशवर्षपर्यन्तमिष्ट्वा विरमेत्-त्यजेद्यजेतवेत्यस्मिन् पक्षे यावज्जीव यजेत इति वृत्तिर्दृश्यते (मु रा). आपस्तम्बश्रौतसूत्रे तृतीय प्रश्ने पञ्चम पटल [दाक्षायणयज्ञशब्दार्थः] (भा) दक्षस्यायन ' दाक्षायण दाक्षायणश्चासौ यज्ञश्च दाक्षायणयज्ञः। 1 2 (सू) ‘ऐडादधस्सार्वसेनियज्ञो वसिष्ठयज्ञः शौनक- यज्ञश्च 'व्याख्याताः ।। १२ ।। ४० ।। ६४५ ॥ ॥ सप्तदशी खण्डिका ॥ खं. १८, सू २] [ऐडादधादिशब्दार्थाः निर्वचनफलं च] (भा) इडादधेन दृष्ट ऐडादघ । सर्वसेनादिभिर्दृष्टा यज्ञाः सार्व- सेन्यादियज्ञा । नामधेयप्रयोजन ऐडादवेन यक्ष्ये ऐडादघ हविरिदमेषां मयीत्येव यथानामोत्तरेषु ॥ इति आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीय प्रश्ने पञ्चम पटल | (सू) (सू) ● ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोः ॥ १ ॥ १ ॥ ॥ ६४६ ॥ 7 तं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति ॥ २ ॥ २ ॥६४७॥ (१) इडादधेन नामोत्तरेषु – तेषां दाक्षायणयज्ञबत्प्रयोगः ॥ इति धूर्तस्वामिभाष्यवृत्तौ तृतीयप्रश्ने पञ्चम पटल ॥ 341 1 दक्षस्यायतन–क I III ४ न आवृत्त कर्म दाक्षा-घ II. यज्ञध-ख ग 4 एतेनैडादध–क. ख यज्ञेन व्याख्याता । तत्समान प्रयोगास्तत्समान फलाश्चेत्यर्थ (रु) प्रकृष्ट. स ब्रह्मा भवति (रु) 7 यजमान इति शेष तथा याज मानेऽनुवादात् (रु) , 3 णश्च 5 ते च दाक्षायण- 6 यो ब्राह्मणगुणेन 342 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १८, सू ४ वरणविधानात् । [ ब्रह्मवरणे कर्ता तत्र कारणं च] (भा) ब्रह्मवरणमध्वर्युणापि कर्तव्यम् उभयत्र 1 [ब्रह्मिष्ठपदार्थः] ब्रह्मिष्ठो– 'ब्रह्माधिकः ॥ - वृतो जपति ॥ ३ ॥ ३ ॥ ६४८ ॥ [जपे बृतकर्तृकत्वोक्तिफलम्] (भा) ' वृतो जपतीति वचनात् यत्र 4 वरणं नास्ति सोमेष्टिषु तत्र जपस्यापि लोप | (सू) अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आविज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं देव्यं ब्रह्माणं तदह मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्ख्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यः विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवस्सुवबृहस्पति- देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपाये- त्युक्ताऽपरेणाहवनीयं दक्षिणातिक्रम्य निरस्तः ' परावसुस्सह पाप्मनेति ब्रह्मसदनात्तृणं निरस्य इदमहमर्वाग्वसोस्सदने सीदामि प्रसूतो देवेन [उभयपदार्थः] 5 (वृ) ब्रह्मवरण उभयत्र विधानात् — अत्र च याजमाने च । [ब्रह्मिष्ठपदार्थविवरणम् ] त्रह्मिष्ठो - ब्रह्माधिकः – वेदवेदार्थपारग. ब्रह्मनिष्ठश्च || 3 1 उभयत्र याजमाने च - ख ग अत्र च याजमानमेव - क अत्र याजमा यदा एव वृत तदा उत्तर मन्त्र जपतीत्यर्थ पराग्वसु -क. पराग्वसु-ख, (मुरा). 2 ब्राह्मणाधिक ग (रु) 4 प्रायणीया दौ (रु). 5 आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने षष्ठ पटल सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्युपविशति आहवनीयमभ्यावृत्याऽऽस्ते ॥ ४ ॥ ४ ॥ ६४९ ॥ [ आसने नियमः कालः पक्षान्तरं च] (भा) उपविशत्याहवनीयाभिमुख । आस्ते च तत्रैवासमाप्ते । केचित् प्राङ्मुख उपविश्य पश्चात्परिवर्तत इत्याहुः ॥ (सू) कर्मणि कर्मणि वाचं यच्छति ||५||५|| ६५० ।। [वाग्यमने विषयविशेष. ] खं १८, सृ ६ ] ऋत्विग्यजमानकर्मणि ॥ 2 ' मन्त्रवत्सु वा कर्मसु याथाकामी तूष्णकेषु ॥ ६॥६॥६५१ ॥ [ अमन्त्रवत्स्वपि क्वचिद्वाग्यमनम्] (मा) अमन्नवत्यपि वेद्यन्तपरिस्तरणादौ || (भा) (सू) 343 [तूष्णीकानां मानसत्वम् तद्धेतुश्च] तूष्णिकेष्वर्थकृत्येष्वपि पात्रप्रक्षालनादिकर्मसु मानसानि वा तूष्णीकानि । स प्रजापतिस्तूष्णीमाघारमाघारयदिति दर्शनात् । यथाs- स्थेच्छा तथा प्रयुङ्क्त इति याथाकामी || - (बृ) उपविशत्याहवनीयाभिसुख इति – तत्पृथिव्या इत्युपविशत्या- हवनीयमभ्यावृत्येत्येक सूत्रम् ॥ आस्ते च तत्रैवासमाप्तेरिरात – अर्थान्तरविधि। [केचिदिति पक्षे उपपत्ति. ] केचित्प्रा र्तत इत्याहुः – तत्पृथिव्या इत्युपविशतीति विधा- याहवनीयमभ्यावृत्यास्त इति पुनर्विधानात् ॥ [तूष्णीकानां प्राजापत्यत्वमानसत्वयोरुपपत्ति विशेषश्च] सप्रजापति - दर्शनात् – यतूष्णीं तत्प्राजापत्यं इति तूष्णी- 1 उत्तरतो वेदेस्तिष्ठन्नेत जपमुक्ता ततो दक्षिणातिक्रम्योपविशति उपविशन्नावृत्याहवनयिाभिमुख आस्ते (रु) 2 अथवा मन्त्रवत्स्वेव कर्मसु वाग्यमननियम । तूष्णीकेष्वनियम इत्यर्थ (रु). 344 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १९, सू. १. यदि प्रमत्तो व्याहरेत् वैष्णवीमृचं व्याहृतीच जपित्वा वाचं यच्छेत् ।। ७ ।। ७ ।। ६५२ ।। प्रमत्तः - प्रमादेन व्याहरेत् उल्लापयेत् ॥ ब्रह्मन्नपः प्रणेष्यामत्युिच्यमाने ||८||८||६५३॥ अष्टादशी खण्डिका (भा) (सू) 1 [शानजुपपत्तिः] उच्यमान इति वर्तमानसामीप्ये || प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च घेह्यों प्रणयेति | प्रसौति ॥१॥९॥६५४॥ [प्रणवाद्युच्चैस्त्वकालः] 3 (भा) नासमाते प्रैषे प्रणवाद्युच्चैः । यज्ञेषु चैतदादय प्रसवा इति वचनात् । ( वृ) कस्य प्राजापत्यत्वदर्शनात् । तस्मान्मनसा प्रजापतये जुह्वतीति प्राजापत्यस्य मानसत्वावगमात् मानसानां तूष्णीकत्वात् । अस्मिन् पक्षे मन्त्ररहितेष्वप्यमानसेषु नित्य वाग्यमनम् || [वर्तमानसामीप्यार्थकत्वे फलम् ] उच्यमाने इति वर्तमान सामीप्ये – उक्ते इत्यथः ।। [भाष्यदर्शितकालग्रहणौचित्यम् उच्चैस्त्वादिव्यवस्था च] नासमाप्ते प्रेषे——–समाप्तायां प्रार्थनाया अनुज्ञान युक्तम् । प्रणवाद्युचैः– याजुर्वेदिकत्वात् प्रणवात्पूर्व उपांशु । पर- प्रत्यायनार्थत्वात् प्रणवादिः प्रसव उच्चै । ओमिति ब्रह्मा प्रसौती. त्युक्तेऽपि न केवल प्रणवमात्र प्रसव | ओमित्युक्थ्यानिशीतिवत् प्रसवावयवत्वात्प्रणवस्य || यज्ञेषु चै- (सरणात्) वचनात् – प्रसवोऽनुज्ञानम् ॥ 1 प्रमादप्रायश्चित्तमेतत् (रु) 2 न • वर्तमानकालो विवक्षित आमन्त्रणमध्येऽ- नुज्ञानुपपात्ते (रु) 3 अनुजानाति । उपाशुजपमुक्ता उच्चै प्रसव । स च प्रणवादि (रु) 4 स्मरणात्-I क. स्मरणाञ्च - II. ख. ग. घ. खं १९, सू ५ ] (सू) आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे षष्ठ पटल सर्वेष्वामन्त्रणेष्वेवं प्रसव स्तेन कर्मणा यस्मिन्ना- मन्त्रयते ॥ २ ॥ १० ॥ ६५५ ।। (सू) (भा) यस्मिन् कर्मण्यामन्त्रयतेऽध्वर्यु प्रणेष्यामि प्रोक्षिष्यामि परिग्रही- ष्यामीत्येतेषु प्रतिवचनं प्रणय प्रोक्ष परिगृहणानुब्रह्माश्रावय । प्रणवा - दीन्येतानि सर्वाणि ॥ (सू) ( प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षेत् 'बृह- स्पते परिगृहाण वेदिं स्वगावो देवास्सदनानि सन्तु । तस्यां बार्हः प्रथता सावन्तरहि स्रा नः पृथिवी देव्यस्त्वित्युत्तरस्मिन् परिग्राहे । प्रजा- पतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्विति ' प्रवरे ।। ३ ।। ११ ।। ६५६ ॥ देवता वर्धयत्वमिति सर्वत्रानुषजति ॥ ४ ॥ ॥१२॥ ६५७ ॥ 4 मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीय- मानं ' प्रेक्षते ॥ ५॥ १३ ॥ ६५८ ॥ 345 [प्रसवप्रतिवचनयोः प्रणवादित्वे मानम् ] प्रणवा - सर्वाणि – ओमिति ब्रह्मा प्रसौतीत्युक्तत्वात् ॥ 1 स्तन तेन- क ख यत्र यत्र कर्माणि येनाध्वर्युरामन्त्रयते ब्रह्मन् प्रोक्षिष्यामीत्यादिभिर्निगदै तत्रतत्रा मन्त्रितेनैव तेन तेनाभिमन्त्रणविषयेण प्रेक्षणा- दिना कर्मणा विशिष्ट प्रसव कार्य 2 प्रोक्षे इति रुद्रदत्तवृत्तौ मुद्रिताया पाठ 3ण - ख 4 एतेषु कर्मसु आमन्त्रित एतान् मन्त्रान् जपित्वा प्रसौति 'सामिधनीर नुवक्ष्यन्निति होतारमितिशेष । स यत्र ब्रूयात् सामधेनीर नुवक्ष्यामीति तदा प्रजापतेऽनुब्रूहीति प्रसोति (रु) 5 प्रेक्षणे सकृदेव मन्त्र हविर्गणेऽप्यकरण- त्वात् अव्यवायाञ्च | यथा पशुगणे मनोता । ( रु ) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १९, सू ७ [प्राशित्रप्रेक्षणमन्त्रे तन्त्रता तद्धेतुपक्षान्तराणि] (भा) अवदयिमानस्य प्रेक्षण प्राशित्रस्य । बहुष्वपि सकूदेव 1 मन्त्रः कालभेदात् प्राजापत्येषु मनोतावदकरणत्वात् । केचिदावृत्तिर्विशेष- वचनात् ॥ 346 (सू) ऋतस्य पथा पर्येहीति 2 परिहियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याईियमाणम् ॥६॥ १४॥ ॥ ६५९ ॥ (भा) (सू) परिद्दियमाणमयेणाहवनीयम् । आह्वियमाणमात्मसमीपम् || 3 सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वाऽदब्धेन त्वा चक्षुषाऽवेक्षे इत्यवेक्ष्य सावित्रेणाकुष्ठे नोपमध्यमया चाऽङ्गु- ल्याऽऽदायाऽग्नेस्त्वाऽऽस्येन प्राश्नामि ब्राह्मणस्यो- [प्राशित्रप्रेक्षणे मन्त्रसकृत्त्वे सदृष्टान्तोपपत्तिः] अवदीयमानस्य-दकरणत्वादिति – यथा प्राजापत्यादिपशु- गणेषु अभ्यावर्तते मनोता तत्र वेति क्रियमाणानुवादित्वात्कालभेदा- भावातन्त्रत्वमुक्त तद्वदम्यापि क्रियमाणानुवादित्वादकालभेदातन्त्रता ॥ [प्राशित्रप्रेक्षणमन्त्रावृत्तिपक्षाशयः] केचिदावृत्तिः विशेषवचनात् प्रतिद्रव्यमवदानकालभेदा- तदानीमेव वक्तव्यमिति विशेषवचनात् || 1 बहुदेवतेष्वपि -ग. 2 अग्रेणाहवनीयमाहियमाण आसनं ह्रियमाण प्रतीक्षत इति शेष (रु) सावित्र प्रतिगृह्णामीत्यन्त प्रतिग्रहे, तथैव ब्राह्मणे पाठात् । आदाने तु आदद इत्यन्त । तथा दर्शितत्वात् (रु) 4 उपमध्यमा अनामिका आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने षष्ठ पटल दरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामी- त्यसं' म्लेन्त्याऽ'पिगिरति ॥ ७ ॥ १५ ॥ ६६० ।। एकोनविंशी खण्डिका ख २०, सू २ ] (सू) 347 3 (भा) सावित्र प्रतिगृह्णाम्यन्त । आदद इति द्वितीय । एवमनयो- रन्यत्रापि पाठात् । असम्लेन्त्य - असस्पर्शयन् दन्तोष्ठाभ्याम् || (सू) या अप्स्वन्तर्देवतास्ता इद शमयन्तु स्वाहा- कृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यव नीया- चम्य घसीना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेश- मभिमृशति ॥ १ ॥ १६ ॥ ६६१ ॥ [अभ्यचनयनमन्त्रोच्चारणव्यवस्थातद्धेतू ] (मा) अभ्यवनयनम् - ' अन्तर्नयन प्राशित्रस्याद्भिर्हदयदेशे। उच्छिष्टे- नैव उत्तरत्राचमनविधानात् ॥ (सू) 6 वाङ्य आसन्निति " यथालिङ्गमङ्गानि ॥२॥ ।। १७ ।। ६६२ ॥ (वृ) उच्छिष्टेनैव – मन्त्रोच्चारणम् || 1 म्लत्याऽपि – क ख असम्लेत्य प्राशित्र दन्तैरन भिमृद्य । (रु) 2 अपि- गिरीत - निगिरति (रु) एवमन्तयोरन्य- कघ II 3 एवमन्तयोस्तयोरन्य (मु रा ) I एवमन्त्रयोरन्य ख ग III 4 नीयमाचम्य - ख एवाद्धि प्राशित्र अभ्यवनीय आन्त नीत्वा तत आचामात (रु) –ग I. अन्तर्निनयनम् ( मु पु ) II मन्त्रेणाङ्गानि स्पृशति' इत्यधिकम् (मु रा ) उच्छिष्ट 5 अन्तर्निधनम् " ' अत्र, 'मन्त्र यलिश वर्तते तल्लिङ्गेन 348 (सू) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 'अरिष्टा विश्वानीत्यवशिष्टानि ।।३।।१८।। ६६३|| प्रक्षाल्य प्राशित्रं पूरयित्वा दिशो जिन्वेति पराचीनं 2 निनयति ।।४।। १९ ।। ६६४ ॥ [निनयने विशेष:] पराचीनमनिवर्तयन् मुखेन पुरस्ता नयति ॥ मां जिन्वेत्यभ्यात्मम् ।। ५ ।। २० ।। ६६५ ।। [अभ्यात्मनिनयनप्रकारः] (भा) मा जिन्वेति आत्मन उपरि || (सू) 4 पुनर्गृहीत्वा शेषमित्यवचनात् । अभ्यात्मम्- [खं २०, मू ६ यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य 6 ' नास/स्थिते भक्षयति ।। ६ ।। २१ ।। ६६६ ॥ [ब्रह्मभाग भक्षणकालः तत्प्रमाणं च] (भा) संस्थिते भक्षणमाध्वर्यवे | सन्तिष्ठेते दर्शपूर्णमासौ इति तत्रो- । तत्वात् ॥ [अभ्यात्मपदार्थः] (वृ) आत्मन उपरि – हृदयदेशाभिमुखम् ॥ [भक्षणकाललाभः भाष्याभितार्थविशेषश्च] संस्थिते भक्षणमाध्वर्यवे-खण्डसंस्थास्वपि न ब्राह्मणतर्पणान्ते ॥ सन्तिष्ठेते--तत्रोक्तत्वात् – आध्वर्यवसमाप्ताबुतत्वात् । 7 - " तेन सह विकल्पनात् । सस्थान्तराणां च तस्य चर्खियात्र- व्यापारसमाप्तिपरत्वात् निष्क्रमणात्पूर्व प्राशनम् वचनात् || 1 इत्यरिष्टा-क. विश्वशब्दोऽत्र सामर्थ्यात् अवशिष्टविश्वाङ्गाभिधायीत्यर्थ. 2 पराचीनमेकप्रयत्नेन निनयति (रु) 3 न्निनयति - घ (रु). गृहीत्वा 5 अपर पूरयित्वेति कल्पान्तरवचनाञ्च 8 न कपालविमोचनात्पूर्वम्, तत्र सस्थावचनात् (रु) दित्यन्तो ग्रन्थ क – पुस्तके न दृश्यते. 4 पुनरपो इति हेत्वन्तरमप्युक्तम् (रु) एतदादि वचनाख २०, पू १० ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्लेषष्ठ पटल (सू) (भा) ( सू) (सू) 1 ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा माहि- सीरहुतो मा शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्न- मभिमृशति ॥ ७ ॥ २२ ।। ६६७ ।। [अभिमर्शनप्रैषयोः कर्ता] अभिसृष्टेऽन्वाहार्ये ब्रह्मणा यजमानेन च प्रैषोऽध्वर्युणोच्यते । 2 ब्रह्मन् प्रस्थास्याम इत्युच्यमाने देव सवितरे- तत्ते ग्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपति पाहि स मां पायों प्रतिष्ठेति प्रसौति ॥ ८ ।। २३ ।। ६६८ ।। 'भूमिभूमिमगान्माता मातरमप्यगात् । भृयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किञ्च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ।। ९ ।। २४ ।। ६६९ ।। [भिन्नाभिमन्त्रणे विशेषः] (भा) मृन्मये भिन्नेऽभिमन्त्रणं समुच्चीयते ॥ (सू) ‘ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्रणो यक्ष्य- भिवस्यो अस्मान् सन्नस्स्सृज सुमत्या वाजवत्येत्या- [ भाष्योक्तसमुच्चयविवरणम् ] मृन्मये चीयते – मत्रैक्येऽप्युभाभ्यां प्रयोक्तव्यम् । 349 4 (वृ) 2 (रु) 1 विकृतिषु दक्षिणानेकत्वे ब्रह्माण ब्रह्माण स्थ इत्यादि यथार्थमूहो द्रष्टव्य ' प्रसवस्य इह पुनर्वचन ब्रह्मन् प्रस्थास्थाम इति बहुवचनेनामन्यत प्रतिष्ठेत्येकवचनेन प्रसव पूर्वजपस्य वर्धयत्वमित्यनुषङ्गलोपश्च यथा स्यातामित्येव मर्थम्, अन्यथा हि विपरीत प्रयोगो भवेत् (रु). 3 अनेनाभिमन्त्रितं अनेनैवापोऽ- म्यवहरत्यध्वर्यु अप्सु प्रक्षिपेदित्यर्थ (रु) 4 कपालविमोचनान्ते दिवो भागोऽ- सीति ब्रह्मभाग प्राश्य आचम्य अयाडग्निरित्यृच प्रणो यक्षीति यजुषाऽपि उपस्थाय येन मार्गेण प्रविष्ट तेन मार्गेण प्रतिनिष्कामति (रु) 350 (सू) श्रीरामा मिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते हवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति ॥ १०॥ ।। २५ ।। ६७० ।॥ [उपस्थानमन्त्रयोरपेक्षितरूपभेदः] (भा) अयाडग्झिर्जातवेदा इत्यक् । प्रणो यक्ष्यभिवस्य इति यजुः । [क्वचितन्त्रम्] वरुणप्रघासेषु तत्रेणोपस्थान 1 विभवात् || 2 एवं [खं २०, सू ११ ब्रह्मत्वम् ।। ११ ।। २६ ।। ६७१ ।। विशी खण्डिका विहितमिष्टिपशुबन्धानां ब्रह्मत्वं 1 [एवं विहितत्वोक्तिभावः पक्षान्तर च] (भा) इष्टिपशुबन्धानामन्यत्रापि यदुक्त ब्रह्मत्व यथा सव्यावृत्तौ ब्रह्म- यजमाना विति । तस्याकरणेऽपि न दोष एव विहितमिति वचनात् । [ भाष्यदर्शिततन्त्र हेतुविचरणम् ] - (बू) वरुणप्र-सम्भवात् — विहारद्वयाहवनीययोरनू हेनाऽऽहवनीय - भेदात् ।। - [एवं विहितत्वोक्तेः प्रयोजनाववरणम् ] इष्टिपशु-नाविति -- आश्वलायनेन । -- तस्याक–चनात् – नियमावगते । यत्त्वाध्वर्यव काण्डे उपदिष्टमिष्टिपशुबन्धेषु तस्याप्यकरणं नियमप्रयोजनम् || सम्भवात् ( मु रा ). 2 यदेव विहित दर्शपूर्णमासये ब्रह्मत्वम् । इदमेव सर्वेष्टीना पशुबन्धादीना च ब्रह्मत्वमित्यर्थ (रु) 3 विति यदुक्त तस्या (मुरा) 4 तनियमावगते ( मुरा) आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्रे षष्ठ पटल 351 1 (भा) केचिदाहु. - इष्टिपशुबन्धानां तु यदधिकमपेक्षित तत्तत्रैव विहितमिति । ब्रह्मत्व प्रकरण इत्युपदेश || इति श्रीमदापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीयप्रश्ने षष्ट पटल ॥ इति तृतीय प्रश्न ख २०, सू ११.] इडामेके, अभिषार्येडा, बाग्यता, दक्षिण सद्भय, औपभृतम्, अक्तम्, न्यश्चम्, आज्यलेपान्, देवाना, फलकिरणहोमम्, यथेतम्, आज्ञातम्, अयाट्, यद्यभिचरेत् सस्थाप्य, स इन्द्राय, यावत्यः, ब्रह्मिष्ठो ब्रह्मा, प्रणय, या विंशतिः ॥ इडामेक औपभृतमाज्यलेपान् यथेत संस्थाप्य ब्रह्मिष्ठो ब्रह्मा षट् ॥ [पक्षान्तरस्याशयः] - (वृ) केचिदाहु - विहितमिति-अस्यार्थ – इष्टिपशुबन्धाना दर्श- पूर्णमासप्रकृतित्वादेव सिद्धे एव विहितमिष्टिपशुबन्धानां ब्रह्मत्व- मित्यधिकं वचनं मत्वाऽतिदेशपरता सूत्रस्य 8 व्यावर्त्याधिकोक्त- 2 समुच्चयस्सूत्रार्थ इति ॥ [उपदेशपक्षाशय.] ब्रह्मत्वं प्रकरण इत्युपदेश इति – ब्रह्मिष्ठो ब्रह्मेत्येतावति वक्तव्ये ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोरिति वचनान दर्शपूर्णमासप्रकरणे ब्रह्मपटलस्याम्नानम् हौत्रप्रवरादिवत्परिभाषायाम् । अतस्सर्वसाधारण्य - प्राप्ताविष्टिपशुबन्धानां विहितामित्युच्यत इत्युपदेशः ॥ इति श्रीकौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ तृतीयप्रश्ने षष्ठ पटल समाप्तस्तृतीय प्रश्न . 1 अय ग्रन्थ ग. - पुस्तके न दृश्यते 2 वचन त्वादेश नरसूत्रव्याव- त्त्याऽधिकोक्तसमुच्चयार्थमिति ( मु रा ) 3 व्याकृतावधिकोक्ते समुच्चयसूत्रार्थ इति- व्यावर्त्याधिकोक्ते समुच्चयसूत्रार्थ इति - ख. ग. T 352 (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते अथ तुरीयः प्रश्नः . [खं १, सू . याजमानं व्याख्यास्यामः ॥ १ ॥ १ ॥ ६७२ ॥ यजमानस्य कर्म याजमानम् ॥ यजमानस्य ब्रह्मचर्यं 'दक्षिणादानं 'द्रव्यप्रकल्पन कामानां कामनम् ॥ २ ॥ २ ॥ ६७३ ॥ 4 [द्वितीययजमानशब्दफलम् ] (भा) पुनर्यजमानग्रहणादयजतो मा भूवन्निमे घर्मा इति ॥ अथ तुरीयः प्रश्नः [अयजत इति भाष्यभावः] 5 (बृ) पुनर्यजमान - धर्मा इति – यजमानस्य ब्रह्मचर्यमिति पुनर्य- जमानग्रहणात् प्रक्रान्तयागस्यैते ब्रह्मचर्यादयो घर्मा इति ॥ 1 'तत्प्रसङ्गात् क्वचित्पत्नीकर्मापि । यजमानयोर्वा कर्म याजमानम् । उपहूतेयं यजमानेत्यादौ पत्नयामपि यजमानव्यपदेशोपलम्भात् (रु) 2 ऋत्विक्पारक्रय 3 (रु) द्रव्य कल्पनम्-क 4 ब्रह्मचर्यादिचतुष्टय अविशेषेण चोदितमपि सर्वत्र यजमानस्यैव भवति न विजाम् । वचनादृत्विजामपि भवति, यथा यदि कामयेता- ध्वर्युरित्यादि । तथा च यावदुक्तमेव कर्म पत्नयास्सर्वत्रेति न्यायविद । यावदुक्त पत्नथा कर्माणि ब्रह्मचर्यं जपश्चेति सत्याषाढ । भरद्वाजस्तु आत्म सस्कारा वपनवर्ज पलया इति (रु) ं अत्र, – व्याख्यास्याम प्रतिपादयिष्याम इत्यधिकं (मु. रा). 5 खं १, सू २ ] (lt) आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [द्वितीयं प्रयोजनम् ] यजमानाया वा अवचनात् ॥ [तृतीयं प्रयोजनम्] नियमा ब्रह्मचर्यादयो य एतस्मिन् प्रकरण उच्यन्ते ते यजमान- स्यैव भवन्ति । आध्वर्यवो वेद इति समाख्यानादध्वर्यो' प्राप्ता. ; यजमानस्यैव भवन्ति नाध्वर्योः । लोके फलसयुक्तस्यैवोपवासादीनि । [तृतीयप्रयोजने औचित्यं शाखान्तरसमानन्यायता च] अन्यस्मिन्नपि वेदे नियमा यजमानस्यैव ॥ [भाष्योक्तद्वितीयप्रयोजनोपपत्तिः] 1 यजमा-चनात्- अथवा पत्नया यावदुक्तधर्मत्वात् ब्रह्मचर्या- दीनामविधानान्निवृत्तत्वात् पुरुषस्यैव नियमा इत्येवमर्थ वा पुनर्वचनम् । ननु यजमानस्य ब्रह्मचर्ये कथ पत्नयास्तदभाव: 2 व्रत्येऽहनि स्त्रीगमन- निमित्ता व्रातपती यजमानस्यैव यथा स्यादिति चेत् ; न, तस्या अपि सहाधिकारादविशेष ; उच्यते ,—यदा त्वनपत्या पत्नयृतुस्नाता तदा 2 देवरेण तन्निमित्ता व्रातपतीति || , 353 [भाष्ययोजना] नियमा भवन्ति यद्यपि, आध्वर्यवो प्राप्तः – तथाऽपि ;- यजमा – ध्वर्योः - इत्येवमर्थं पुनर्वचनम् । [तृतीयप्रयोजने औचित्यविवरणम्] लोके - दीनीति – फलार्थिन फलसिद्धये योग्यत्वाय ब्रह्मचर्या दिनियमा' ॥ [शाखान्तरसमानन्यायोपपादनम्] अन्यस्मिन्नपि–स्यैव – ऋक्सामवेदयोरप्युक्ता । फलार्थित्वा- हतावुपेयादेव। यस्य व्रत्येऽहन्निति प्रकृत्य यदा त्रिरात्रीणा स्यादथैनामु- पहयेतेति तस्मिन्नेव काले विधानात् ॥ 1 अथ पत्नया (मु. रा) 2 देवरवरणेन-घ. SROUTHA. VOL. I 23 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १, सू. ३. [क्वचिडत्विजोऽपि नियमः] (भा) वचनाहत्विजामपि । योऽस्यामिमाघास्यन् स्यादित्यादि । [दक्षिणादानकामने यजमानधर्मः क्वचिदन्यस्यापि] तथा दक्षिणादानादीनि फलसंयुक्तानि । वचनाहत्विजामपि भवन्ति, अनड्रान् होत्रा देय इति । यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमिति च ॥ 1 प्रत्यगाशिषो' मन्त्रान् जपत्य करणानुपतिष्ठतेऽ- नु॰मन्त्रयते ॥ ३ ॥ ३ ॥ ६७४ ॥ 354 (सू) (वृ) वचनाहत्विजामपि - दित्यादि; नियमा । [दक्षिणादानस्य यजमानधर्मत्वोपपत्तिः] तथा-क्तानि –– सुवर्गाय वा एतानि लोकाय इयन्ते इत्यादिना दक्षिणादानस्य फलसयागश्रवणात् । तथा यस्यैव विदुषोऽ- न्वाहार्य आहियते साक्षादेव प्रजापतिमृघ्नोतीत्यादिना फलसयोगश्रवणात् । किञ्च स्वत्यागरूपत्वाच्च यजमानस्यैव || वचनादृत्विजामपि–देय इति; - कामानां कामन यजमानस्य । वचनाहत्विजाम् * ॥ 4 1 वेदस्य। ध्वर्यवसमाख्यथा सर्वेषा मन्त्राणामाध्वर्यवत्वे प्राप्त उच्यते, ये आत्माशीरभिवादिन आध्वर्यवे कर्मणि करणतया नियुक्ता मन्त्रा तान् जपति तैरुपतिष्ठते तैरनुमन्यते वा यजमान न त्वध्वर्यु, आशासितृगामिफलत्वादात्माशिषां स्वाम्य- र्थत्वाच सर्वकर्मफलानाम् । अत सामर्थ्येन समाख्या बाध्यत इति भाव । जैमिनिना- प्युक्तम् (३-८-१५)। करणमन्त्रास्तु प्रत्यगाशिषोऽप्याध्वर्यवा एव ममाम इत्यादय । तेष्वप्याशीर्यजमानार्था । अस्मच्छब्दो भक्ति | जपादीना विषयविभागं दर्शयिष्यति अन्वाधीयमाने जपतत्यादि । यत्र न दर्शयति तत्र योग्यतयैव व्यवस्था | प्रवरे प्रक्रिय- माणे इत्यादौ जप । स्व आयतने मनीषया इत्यादावुपस्थानम् अनुमन्त्रणं वा । वेदिं समृज्यमानामित्यादावनुमन्त्रणम् । प्रायिकं चैतत् जपादिक्रियान्तराणामपि प्रदर्शनात् पुरोडाशमुभिमृशतीत्यादि (रु) 2 प्रत्यगाशिषा - ख. 8 मन्त्रयते वा - ख. 4 द्रव्यप्रकल्पन यज्ञसाधनद्रव्याणीघ्माबर्हिरादीनि । तेषामुपकल्पनं विहारदेशे स्थापनम् इत्यधिकम् (मु. रा ). , खं १, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम. पटेलः [प्रत्यगाशीर्मन्त्राणां प्रमाणानपेक्षं याजमानत्वम् ] (भा) प्रत्यगाशिष आत्मगामिन. अस्मद्वाचिन उत्तमपुरुषवाचिनश्च | तेषामाशीर्वतामन्तरेणापि वचन याजमानत्वम् । यथा वृष्ट्यादीनामभि- मन्त्रणम् ।। [अकरणोदाहरणम्] गर्गत्रिरात्रे जपोपस्थाना' नुमन्त्रणादयो ये दूरस्था क्रियाया. ते न [क्वचित्प्रत्यगाशिषोऽप्याध्वर्यवाः] करणाः । ये सन्निपत्योपकुर्वन्ति ते प्रत्यगाशिषोऽप्याघ्वर्यवा एव । 'यथाऽमथुपसमिन्धनमन्वाधाने || 2 [प्रमाणानपेक्षत्वे हेतु:] (बृ) प्रत्यगाशिषः–याजमानत्वम् – फलाशासनस्य यजमाना- र्थत्वात् ॥ [अकरणमन्त्रः] गर्गत्रिरात्रे - अकरणाः त्वममे सहस्रमानयेत्यादिना | [प्रत्यगाशिष इत्यादिसूत्रार्थः] 4 जपोप-अकरणा इति – प्रत्यगाशिषो मन्त्रान् जपत्यकरणानु- पतिष्ठतेऽनुमन्त्रयत इत्यस्यायमर्थ ;–प्रत्यगाशिषो मन्त्रान् जपत्य- करणान् प्रत्यगाशिषो ' जपति तादृशैरुपतिष्ठतेऽनुमन्त्रयते च । दूरस्थाः क्रियायाः इति क्रियानभिधायिन कारकामिषायिनश्च । तेषां मन्त्राणां याजमानत्व प्रत्यगाशिषाम् ॥ 355 • प्रयोज्यत्वात् ॥ [आध्वर्यवत्वे हेतुः] ये सानपत्योप–र्यवा एव – करणमन्त्राणां क्रियाकर्नैव [आध्वर्यवप्रत्यगाशीर्मन्त्राः] यथाग्न्यु – धाने -- ममामे वर्च इत्यादीनाम् । 3 जपति 2 यथाह्युपसमिन्धन -ग. 1 स्थानाभिमन्त्रणानुमन्त्रणादयो-ट अनादेशे उपतिष्ठतेऽनुमन्यते वा ( मु. रा ). 4 दूरस्थानक्रियाया. ख. ग. 23* श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १, सू ४. [जपोपस्थानानुमन्त्राणानां व्यवस्थापकम्] १ (भा) यत्र सप्तम्या निर्देशस्तत्र जपः यथा होतृप्रवरेऽध्वर्युप्रवरे च प्रक्रियमाण इति । यत्र 1तु द्वितीया तत्रोपस्थानमनुमन्त्रण वा । पुनर्वचन नियमार्थम् || (सू) (भा) 356 2 ' पर्वणि च केशश्मश्रु वापयते ||४||४||६७५|| [वपनविधेर्नियामकता तत्फलं च शब्दार्थच] अर्थप्राप्तत्वाद्वपनस्य यदि विद्यतेऽन्यस्मिन् काले नियम्यते । अत [भाष्यदर्शितनियमोदाहरणम् ] - (ड) यत्र तु - णं - वा – नियमार्थम् -- यथाऽऽग्निपावमानीभ्यां गाईपत्यमुपतिष्ठत इति तत्रोपस्थानमेव । अनुमन्त्रणमिति नियमार्थः पुनरुपदेशः । [कालमात्रनियमविधित्वं यदिशब्दभावश्च] अर्थप्राप्त नियम्यते – पर्वणि च केशश्मश्रु बापयते इत्यर्थतः प्रवृत्तस्य वपनस्य कालविधिपरत्वाद्वचनस्य अर्थान्तराभावादिच्छाप्राप्तस्य वपनस्य कालमात्र नियमविधिः । उत्तरत्राऽप्यल्पश इति वचनात् यदि वर्षिष्ठाः केशा विद्यन्ते इच्छा च विद्यते ततोऽस्मिन् काले नियमः । नैमित्तिक भेदेन छेदनभेदनादिना प्रयुक्तानां होमयागादीनां तत्तन्निमित्त- युक्तकर्माङ्गत्ववत् इच्छायां केशभूयस्त्वे च क्रियमाणस्य कादा- 1 द्वितीयया-क ख. ग 2 ऐच्छिकत्वाद्वपनस्य पर्वणि पाक्षिकं सत् नियम्यते वापयत एव पर्वणीति । तेनापर्वष्यनियम । तच्च पितृयज्ञवदनङ्गं स्वकालवि धानात् तेन अकरणेऽपि दर्शपूर्णमासयो कार्यं त्रिंशतं वर्षाणि वा जीर्णो वा विरमेदित्यादिकल्पेषु । कर्माङ्ग वा वपनम्, मृता वा एषेत्यादिलिङ्गात् । तदाऽपि पर्व- ग्रहणात् पथिकृन्मुखाया प्रकृतौ विकृतिषु चापर्वकालासु नेष्यते यथा नैमित्तिकष्टिषु । केशश्मश्रुप्रहणात् लोमवपनमैच्छिक बेदितव्यम् (रु) 3 सोमयागादीनां (मु. रा ) खं १, सू ५ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथमः पटलः 357 (भा) इष्टिबहुत्वे पुनः पुनर्न क्रियते | चशब्देनान्यत्रास्य प्रतिषेषोऽनु- मीयते ॥ (सू) अप्यल्पशो लोमानि वापयत इति वाजसने- यकम् ॥ ५ ॥५॥ ६७६ ।। (भा) अप्यल्पश. - अल्पान्यपि लोमानि असमर्थान्यपि श्मश्रूणि ॥ (वृ) चित्काङ्गता । इच्छायां सत्या नैमित्तिकत्वादवश्य कर्तव्यमेव । अनिच्छाया च केशभूयस्त्वे नियतम् । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेघमुपैतीति पुरुषसस्कारद्वारेणाङ्गत्वात् । मृता वा एषा त्वगितिलिङ्गात् " नख- भूयस्त्ववद्रोमोमो भूयस्त्वमपि न सहते ॥ 2 1 4 [चशब्दार्थविवरणम्, यशाङ्गत्वादिपक्षाः सूत्रे नखोपलक्षणं च] चशब्देन - नुमीयते – अपर्व काले च कर्मण्यप्रवृत्तेऽपीच्छायां सत्यां कुर्यादति । केचित्प्रकरणादेव कर्माङ्गत्वे पर्वग्रहणात्कर्मणोऽ- नङ्गमिति। अन्ये त्वपर्वकालेऽपि दर्शपूर्ण मासप्रवृतौ कर्तव्यमित्याहुः यज्ञियो भूत्वा मेघमुपैतीति लिङ्गात् । केशवस्वामिमते तु लोमनखवपन- प्राप्त्यर्थश्चकार इति । स्वमते केशश्मश्रुग्रहणं समानदेशस्य नखस्यापि प्रदर्शनम् ॥ [सूत्रे लोमग्रहणस्योपलक्षणता सूत्रार्थश्च] आप्यल्पशो-मणि- लोमग्रहणं प्रदर्शनार्थम् ; अस्यार्थ:- ] लोमानि तनूरुहाणि तान्यल्पान्यपि वापयितव्यानि केशश्मश्रुकल्पं सत् उपेक्ष्य- ताम् । प्रकृतमेव वा श्मुश्रु लोमशब्देन विवक्षितम्, लोर्माविशेषत्वाच्छ्मश्रुण. । अल्प- मपि श्मश्रु वापयत एव । केशास्तु अल्प सन्तो नोप्येरन् (रु). 2 नखवदचित्भागो- गमोरोमाणा भूयस्त्वम् –घ. नखवेत्त्वग्भागोद्गमरोम्णा भूयस्त्वम् (मु रा ) 3 कालेऽपि च-घ. कर्मप्रवृत्तोऽपि - क. 4 “ ङ्गत्वेपर्वक–ख, ग ज्ञत्वे सिद्धे पर्व - क. 6 पूर्व - ख. ग? 5 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू. ७ विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति 1 यक्ष्यमाणोऽप उपस्पृशति ॥ ६ ॥ ६ ॥ ६७७ ।। [वपनस्यैच्छिकत्वम् ; वपनोत्तरं स्नानम् । यक्ष्यमाणपदभावश्च] (भा) यक्ष्य इत्युक्त्वा कामो वपनम् । स्नात्वाऽपामुपस्पर्शनम् यक्ष्य - माण इति वचनात् । अत 2 अमावास्यायामपि पुनः कालभेदात् ॥ (सू) तदिदं सर्व यज्ञेषूपस्पर्शनं भवति ॥ ७ ॥७॥ , ।। ६७८ ॥ 358 (सू) (वृ) अल्पशः केशान् वापयते अल्पशो लोमानि वापयेत् अपिशब्द' श्मश्रुमहणार्थ : इति सूत्रयोजनेति । अस्मिन्नपि पक्षे प्रतिपौर्णमासमेव वपन न दर्शे । अधिकारिसस्कारत्वात् एकत्वाच्चाधिकारस्य || [कामशब्दफलम्] यक्ष्ये - पनम् -- काम इत्यविकारः सङ्कल्पप्रदर्शनार्थः । [उपस्पर्शनकालप्रदर्शनाशयः] स्नात्वा र्शनम् – वपनोत्तरकालमुपस्पर्शन विधानात् । यदा सङ्क- ल्पात्प्रागेवापामुपस्पर्शनं ततः पूर्वमेव वपनम् || 4 यक्ष्यमाण इति वचनात् – यक्ष्य इति सङ्कल्पाव्यवधाना- वगते.। [आवृत्तिहेतुः] अतः - मेदात् — प्रयोगभेदात् प्रयोगा'र्थोपस्पर्शनमावर्तते ॥ 1 यक्ष्यमाणः - यष्टुं कृतसङ्कल्प सङ्कल्पच मनसोऽसाधारणव्यापारत्वा- न्मानस. । वाचिकोपीत्यपरम् 'यो यक्ष्य इत्युक्ता न यजते इति लिङ्गात् । मनसा त्रिस्सङ्कल्पयति वाचा त्रिरुञ्चैरिति बोधायन । क्रतुकाम कामयितव्य । कामना प्रकाराचोक्ता बोधायनेन । सन्तमपि कामं वर्जयन परदेवता पिप्रीषेत् दर्शन यक्ष्य इत्येवमादिरेव युक्तस्सङ्कल्प (रु) 2 वचनात् । अमाङ 8 यजति चोदितेष्विष्टि- पशुसोमेषु । अतश्च दर्विहोमेषु न भवति (रु). ★ सङ्कल्प्याव्यव-क. 5 गार्थ भपामुप - घ, खं. १, सू ७.] आपस्तम्बश्रौतसूत्रे तुरयिप्र ने प्रथम पटल 359 [ एतदुपस्पर्शनवत्तया संग्राह्यकर्माणि उपदेशमतं मानं च] (भा) एवमिष्टिविकारेष्वपि भवति । सर्वयज्ञा दर्विहोमैस्सह । उपदेशो यज्ञक्रतुसयुक्तेष्वेव। बाह्मणे तथा वचनात् ॥ [अग्निहोत्रेनोपस्पर्शनम्] न त्वेवामिहोत्रे, तत्र होमे पुनर्विधानात् ॥ [यक्ष्यमाणत्वकृतोपस्पर्शनकालः] यज्ञऋतुषु यक्ष्यमाणो वेष्टा वेति पुरस्तात्प्रणयनस्येष्टि विकारे- ष्वपामुपस्पर्शनम् ॥ [पश्वादिषूपस्पर्शने कालः] (वृ) एवमिष्टि - भवति – पश्चा दिषु यदा सङ्कल्पादूर्ध्वमुपस्पर्शन तदा यक्ष्यमाणशब्दस्य प्रथमपदार्था रिप्सुपरत्वात् प्रणयनस्य प्रथम- पदार्थत्वात्पशाबाहवनीयप्रणयनात्पूर्वमुपस्पर्शनम् || [दर्विहोमसाधारण्येनोपस्पर्शनप्रापकम् ] सर्वयज्ञादर्विहोमैस्सह - यक्ष्यमाणोऽप उपस्पृशतीति विधाय तदिद सर्वयज्ञेष्विति पुनर्वचनात् ॥ उपदेशो - वचनात् – अथो आहुः सर्वेषु यज्ञक्रतुष्विति । [अग्निहोत्रे तद्द्भावोपपादनम्] - न त्वेवाग्निहोत्रे – आरम्भे दर्बिहोमेषु प्राप्तिपक्षेऽपि । तत्र होमे पुनर्विधानात् — होष्यन्नप उपस्पृश्य पालाश समिध हुत्वाऽप उपस्पृश्य 'अन्तर्वेदीत्युत्कर्षापकर्षविधानात् नोपक्रमोप- संहारयो । अत एवामिहोत्रेऽपि तयोर्याजमानत्वम् || 6 [पुरस्तात्प्रणयनादुपस्पर्शने हेतोरुपपादनम्] यज्ञक्रतुषु - स्पर्शनम् – अस्यार्थ –सङ्कल्पोत्तरकालमपामुप- स्पर्शन 'पक्षे साङ्गं प्रधानं प्रति यक्ष्यमाणत्वापाये केवलं प्रधानं प्रति यक्ष्यमाणत्वस्या श्रायतव्यत्वादवदानात्प्रागुपस्पर्शने प्राप्ते प्रणयनात्पूर्व 1 अश्वादिषु ? – ख ग 4 संकल्पात्पर कालम् - घ. 5 शनकाले साङ्गम् ट 2 र्थ प्रारिप्सु - ख. ग. 3न्तर्वेद्युत्कर्षा - ख. ग. 6 साशं प्रति क. 360 (भा) (सू) (सू) श्रीराम निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १, सू. १०. सोमेष्टिषु ।। 1 अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारो- हति सूर्यमद्धे । आदित्यं ज्योतिषां ज्योतिरुत्तम- इश्वो यज्ञाय रमतां देवताभ्यः | वसून् रुद्रानादि- त्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्ज पञ्चदर्शी ये प्रविष्टा- स्तान् देवान् परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमास हविरिदमेषां मयि आमा- वास्य हविरिदमेषां मयीति यथालिङ्गमाहवनीयेs- न्वाधीयमाने जपति ।। ८ ।। ८ ।। ६७९ ॥ V अन्तरानी पशवो देवस सदमागमन् | तान् पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्त- राग्नी तिष्ठन् जपति ।। ९ ।। ९ ।। ६८० ।। इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभि- संवसानाः | ता : पूर्वः परिगृहामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः | तान् पूर्वः परिगृह्णामि कर्तव्यमित्युपस्पर्शनोत्तरकालमन्वाधानजपविधाना दुपस्पर्शनोत्तरकाल सोमेष्टिषु सोमार्थस्य प्रसङ्ग ॥ (व) मेव प्रणयनम् ।। 1 सयस्कालाया पौर्णमास्या आद्या लुप्यते श्खोयज्ञायेत्यादि लिङ्गावरोधात् । यदा तु अल्पापि पञ्चदशी स्यात् तदा न लोपस्तृतीयस्या. । विकृतिषु तु यथार्थमूहस्सर्वत्र । तथा नामवतष्विष्टिषु तत्तन्नाम्ना उपलक्षणं कर्मण । अनामकास्तु सामान्यनाम्ना उपलक्षणीया यथेष्टं हविरिति (रु). १, सू. १०.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल स्व आयतने मनीषयेति गार्हपत्यम् ॥ १० ॥ ॥ १० ॥ ६८१ ॥ ॥ प्रथमा खण्डिका ॥ [ सूत्रोक्तजपस्य क्वचिल्लोपः ] (भा) सद्यस्कालायां यदि तु परिपाठः ; अद्य यज्ञायेत्युच्येत पौर्णमास्याममिंगृह्णामी त्यृचो गृह्णामीत्यूचो लोपः । [अलोपपक्षे सम्भवी ऊहः] 361 [भाष्योक्तजपलोपनिदानम्] 2 3 सद्यस्काला -लोपः - श्वो यज्ञाय रमतामिति यज्ञस्य श्वः काल सम्बन्धस्य सद्यस्कालायामभावात् प्रकृतौ चोहानुपपत्तेः लोप एव प्रधानशब्दस्य । असभवाच्च 1 न च पत्नी संन्नतिवत् प्रकृतिप्रयोगद्वय साधारण 'त्वादविवक्षा; तंत्र प्रातिपदिकार्थसंभवा- द्वचनाविवक्षा । इह तु त्रीहीणां मेघ सुमनस्यमान इतिवत् द्व्यहकाल- प्रयोगे प्रकृत्यन्वयसम्भवात् समवेताभिषायित्वात् सद्यस्कालायां लोप एव ; यवप्रयोगे ब्रीहिमवत् ॥

यदि तु परिपठः – कर्तव्यस्स्यात् || तु - [ऊहे दृष्टान्तः] अद्य यज्ञायेत्युच्येत — ऊहेनाथ सुत्यामितिवत् ॥ 1 श्वो यज्ञायेति सद्यस्कालाया विरोधात्-घ. 2 असबन्धाच-ख.ग.ट. संबन्धाश्च क 3 वाच । पत्नी-क वाच्च न पत्नी (मु रा). " द्वयासाधा-क 6 णादविवक्षा तत्र प्रा - ख. ग. क्षेति-तत्र प्रा-ख, ग, श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू १० [विकृतिषु विवक्षितार्थोपलक्षणप्रकारः] (भा) विकृतौ सद्यस्कालायामूह एव । यस्मिंश्चाहनि प्रयुज्यते तस्योपलक्षणम् । इमामूर्जमेकादशीमिति || [क्वचिदुपलक्षक शब्दविशेषाः] नामधेयविकारश्च यासामस्ति तासां तेनैवोपलक्षणम् ; यथा चैत्रं हविरिति । पञ्चदश्याः परतः प्रथमां द्वितीयामिति ॥ 362 [प्रसक्तविरोधपरिहारेणोपलक्षणतानिर्वाहः ] (वृ) विकृतौ सद्यस्कालाया–पलक्षणम् – अन्वाधानकालतिथेः इमामूर्ज पञ्चदशीमिति यक्ष्यमाणदेवतापरिग्रहार्थत्वात् कालपरत्वा- भावान्न पञ्चदशीविवक्षा । ततोऽन्वाधानतिथ्युपलक्षणम् । यथा - इमामूर्जमेकादशीमिति – पर्वणि त्या का दीक्षेति पक्षे दीक्षणीयायां गुणविकृतीनां पूर्वस्यां पौर्णमास्या पूर्वस्याममावास्याया- मिति चतुर्दश्या प्रवृत्तौ पञ्चदशीशब्दस्य लोप । पथिकृन्मुखे च ॥ [उपलक्षकनिर्णय लिङ्गम्] - नामधेय - हविरिति — ता इष्टय इत्याचक्षते परोक्षणेति लिङ्गात् ।। पञ्चदश्या: -यामिति - - न षोडशीं न सप्तदशीमिति त्रिंशिनो मासाः पञ्चदशिनोऽर्घमासाः इति दर्शनात् त्रिंशद्गणनायां षोडश्या- युपलक्षणमपि प्राप्तमिति प्रतिषिध्यते । अमावास्याया च पञ्चदशी - मित्येव प्रकृतौ निवेशात् ; अर्धमासे देवा इज्यन्ते । त्वया होता सत- नोत्यर्षमासानिति दर्शनाच्चार्षमासमात्रोपलक्षणस्य कर्तव्यता | 4 1 यथा चैन्द्र–ग 2 मेकदीक्षा पक्षे क 8 चित्रायामिष्टौ गुणमात्र विकृतासु प्रकृतिष्वप्यूद दाक्षायणयज्ञादौ नामधेयोपदेशस्य प्रयोजनाभावात् । अनामधेयासु सामान्यनामधेयेनैष्टं हविरिति- क. घ. 4 क्षणमिति प्रतिषिभ्यते-क. नं. १, सू. १०.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [अन्तराशब्दार्थसंबन्धिनौ] (भा) अन्तरामी - गार्हपत्याहवनीययो || [अन्वाहितजपाङ्गि] अन्वाधानाङ्गमन्वाहितजप ॥ [इमामित्यादिलोपः क्वचित् ] 363 इमामूर्जामति विकृतिषु लोपमेके ।। [समुदायशब्दैरपि क्वचिदुपलक्षणम् ] यासां समुदायनाम तासा समुदायेनैवोपलक्षणम् । यथा दैवश्यनिक आपाध्यं हविरिति ।। [उपदेशमतम् ] उपदेशस्त्विदमहमित्येवमन्तमन्वाधानयाजमान न तस्य समुदायस्याभावात् ॥ विकृतौ ; [अग्निविशेषयोरवधित्वे मानम् ] (वृ) अन्तराग्री गार्हपत्याहवनीययोः – नान्तरामी सचरति यदि पूर्वोऽनुगतस्संचर्यमिति सूत्रकारनिर्देशात् तयोः प्राधान्याच || [अन्वाधानस्याङ्गित्वोपपत्तिः] अन्वाधा–जपः–अन्वाधानानन्तरमुपदेशादेव प्राप्ते अन्वाहितेषु जपतीति पुनरुपदेशात् । अनः सोमेष्टिषु न भवति । प्रायणीयादिषु अन्वाधानाभावात् उत्तरेण विहारमुपविश्य चातुवर्येण || [इमामित्यादेविकृतौ लोपहेतु.] इमामूर्जमिति - विकृतिषु लोपमेके इति–पौर्णमास" हवि आमावास्य हवि इति पर्वद्वयसम्बन्धिकर्म निर्देशात् पार्वण होमवत्समुदाय- विवक्षया विकृतिषु लोप ॥ यासां समु – पलक्षणम् – दिवश्शेनापाघादीनाम् । [उपदेशपक्षाशय.] उपदेशस्त्वि–स्याभावात् - अन्वाधानमग्रगणे एकस्य समुदाय - द्वयाभिषायिनो मन्त्रस्य विकृतिष्वसंभवात् । अन्यस्य श्वःकालसबन्ध364 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते अयं पितृणामारवाढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् इति दक्षि- णाग्रिम् | अजस्रं त्वा सभापाला विजयभाग समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदश्शतम् इति सभ्यम् । अन्नमावसथीयमभि- हराणि शरदश्शतम् । आवसथे श्रियं मन्त्रमहि - नियो नियच्छतु इत्यावसथ्य'म् ||१||११||६८२॥ [ख २, सु ३. इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि इदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रब्रवीमि इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमी- त्यवाहितेषु जपति ॥ २ ॥ १२ ॥ ६८३ ॥ पयस्वतीरोषधय इति पुरा बहिष । 'आहर्तोजी- यापती अनीतः । पुरा वत्सानाम पाकर्तेरमावा- स्यायाम् ॥ ३ ॥ १३ ॥ ६८४ ।। (वृ) नियमात् । यो वै देवताः पूर्व परिगृह्णाति स एनाइश्वोभूते यजते इति दर्शनात् । बसून् रुद्रानित्यस्यापि श्वो यक्ष्यमाणदेवतापरिग्रहार्थत्वात् अन्तरामी इत्यादीनामप्यनेन समानार्थत्वात् सर्वेषां लोपः ।। 1 सर्वत्रान्वाधीयमानमुपतिष्ठते इति शेष अनुमन्त्रयत इति वा (रु). 2 अत्र अन्वाधीयमान इति प्रक्रम्य पञ्चानामग्नीना याजमानान्युक्ता तेष्वन्वाहितेष्वित्युपसंहारात् न सभ्यावसथ्ययोरार्ध्वयवेऽनुक्तमप्यस्ति तूष्णीकमन्वाधानम् इत्यवगन्तव्यम् । मन्त्र- वर्णश्च भवति विजयभाग समिन्धताम् (रु) 3 आइर्तो – आहरणात् । तथा 1 4 अपाकर्तोरिति काललक्षणा चेयम्, तेन यदा पौर्णमास्या अन्वाधानपरि !! स्वं २, सू ३] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [ दर्शादौ दम्पत्योर्भोजनकालः तत्र पक्षभेदाश्च] (भा) पुरा – पूर्वम् । परिस्तरणानामाहरणादर्शनम् पौर्णमास्यामपि । अपि वा पूर्वेयुरिध्माबर्हिरित्येतेन विधानेन । कृत्वा शाखाच्छेदन- मशनं ततो वत्सापाकरण बर्थत्वाच्छाखाया । उपदेशोऽशनं शाखाच्छेदनं वत्सापाकरणामति छेदनस्य पृथग्ग्रहणात् || 365 (बृ) पुरा दशनम् – दर्शितम् । [दम्पत्योभोजने पौर्णमास्या विशेषः] पौर्णमास्यामपीति – पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः इति नियमात् पूर्वेयुर्बर्हिषोऽभावात् पुराबर्हिष आहर्तोरिति बर्हि- शब्द कालोपलक्षणात्वात्परिस्तरणपर | अशनस्य नित्य कर्तव्यत्वात् नास्मिन् पक्षे निषेधः ।। - [अपि वेत्यादिभाष्योकार्थपूरणम् ] अपिवा- विधानेन सह पुरा बर्हिष आहर्तोरिति निर्देश प्रवर्तते । पक्षान्तरेऽशनममयन्वाघानमित्यादय कल्पा ॥ [दर्शपौर्णमास्योर्भोजनकालविशेषे हेतूपपादनम् ] कृत्वावत्सा–खायाः इति – केवलवत्सापाकरणाङ्गत्वाभावात् न प्राक्छेदनादशनम् । पौर्णमास्यां तूत्तरेण गाईपत्यमित्यस्मात्पूर्वमेव बहिराहरणस्यैवाङ्गत्वात् ॥ [उपदेशपक्षेऽशनप्राथम्ये हेतूपपादनम् ] उपदेशोऽशनं ग्रहणादिति – अमयन्वाधान वत्सापाकरण- मिति पदार्थगणनायां छेदनस्य पृथग्रहणाभावात् वत्सापाकरणानं - स्तरणोपवासा एव क्रियन्ते यदा च अमावास्याया न सून्जयते तयो. कालयोरश्नीत । प्राक्परिस्तरणाना च बर्हिषो वाऽऽहरणात् प्रथमग्रासे चाभयोर्मन्त्र । अय चास्मिन्नइनि अर्थप्राप्तस्याशनस्य नियम । तेन सद्यस्कालासु असत्या अधि नेष्यते (रु). 366 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [मन्त्रोच्चारणकालः] (भा) प्रथ मआसे मन्त्रः ॥ [प्रथमग्रासमन्त्रमात्रनिवृत्तिपक्षः] अथवा प्रथममन्त्रस्य निवृत्तिः ॥ (वृ) छेदनम् | उत्तरकार्याणां तदर्थं छिन्नशाखोपजीविता | दर्भादेरपा- करणेऽपि अपाकरणात्प्रागेव शाखाच्छेदनम् । शाखयैव गोप्रस्थानं न दर्भैरिति । अतः छेदनात्पुरस्तादशनम् || [खं २, सू ३ - [ मन्त्रस्य प्रथमग्रासाङ्गत्वे हेतुः] प्रथमग्रासे मन्त्र इति अस्यार्थः ;- पयस्वतीरोषधय इत्यश्नीत ' इति वचनात् करणमन्त्रत्वात् तस्यान्तेन कर्मादेः सन्निपात्यत्वात् प्रथमग्रासस्तस्यादिरिति तत्र मन्त्रः || [गतार्थत्वावक्तव्यत्वशङ्कापरिहार.] , ननु परिभाषयैव सिद्धत्वान्न वक्तव्यम् ; सत्यम् दात्रि शत गृहस्थस्येति प्रासबहुत्वे सति आगन्तूनामन्ते निवेश इति न्यायेन मन्त्रवतां पञ्चप्रासानां अन्ते षष्ठग्रासऽस्य मन्त्रस्य निवेशप्राप्तौ तन्निवृत्त्यर्थमिद भाष्यम् । तर्हि तन्निवृत्तौ को हेतु: ? उच्यते - एष भोजनस्य ग्राससमुदाय निर्वर्त्यस्य मन्त्रः, भोजनावयवस्य 2 करणमन्त्राः प्राणादयः इत्यसमान' विषयत्वात् । अत एव प्रथममन्त्रेण समुच्चयः ॥ [प्रथम मन्त्रनिवृत्तिपक्षोपपत्तिः] - अथवा — प्रथममन्त्रस्य निवृत्तिः – स्थानापन्नत्वादस्योभयो- रन्तेन सन्निपातायोगेन अन्यतरस्य कर्मण्यसम्बन्धाञ्च ॥ 4 1 अयग्रन्थ ग - पुस्तके न दृश्यते विशेषत्वात् -ट. 4 कर्मणेऽस - ख. ग 2 करणा प्राणादय -घ. कर्मणाऽसं-घ. 8 मानखं. २, सू ४.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [द्वितीयाद्येवप्राकृतमन्त्रपक्षः] (भा) अथवा द्वितीयादिषु प्राकृता मन्त्रा' ॥ 1 [प्राकृतसर्वमन्त्रबाधपक्षः] अथवा सर्वेषां प्रत्याम्नायोऽयं मन्त्र | [बर्हिराहरणात्पूर्वमशने व्यवस्था] . अमावास्यायामसन्नयतः पुरा बर्हिराहरणात् || पौर्णमासायो पवत्स्यन्तौ नातिसुहितौ भवतः || ।। ४ ।। १४ ।। ६८५ ॥ [ अशननियमो रागप्राप्तस्य] अतितृप्ति [नावृत्तिरशनस्य] — तस्यास्मिन् काले नियमस्सत्यामिच्छायां क्षुषि च (भा) अतिसौहित्य 367 । अशनं क्षुत्प्रतिषातार्थम् ; । अतो [द्वितीयादिषु प्राकृतमन्त्रपक्षाशयः] (वृ) अथवा द्वितीयादिषु प्राकृता मन्त्राः – यथा प्रकृतावामेय - घर्मा. प्रथमप्रयुक्ता अपि हविरन्तरेण तत्स्थानेऽपहृते द्वितीयादिस्थाना- पन्नेष्वामेयादिषु क्रियन्ते स्थानमात्रापायेऽव्यक्ङ्गालोपाय || [सर्वमन्त्रप्रत्याम्नायताहेतुः] अथवा सर्वेषां प्रत्याम्नायोऽयं मन्त्रः - —मत्रकार्ये विधानात् । [व्यवस्थाहेतुः] अभावा- हरणात् – अशनं पुरा बर्हिष इत्यविशेष वचनात् । [ अशनस्य रागप्राप्तत्वम् ] अशनं - क्षुधि च–न सौमिक तवन्नित्यता; तस्यामि होत्र- स्याविच्छे दायेति विधानान्नित्यता । अतः – अशनस्य रागप्राप्तत्वात् गक्रम. 1 अत्र प्रथमग्रासमन्त्रेण सह पयस्वतीरित्यादिमन्त्रपाठ दर्शयति कश्चित्प्रयो- 2 उपवास प्रागेव व्याख्यात । तं रात्रौ करिष्यन्तौ अहरपि नातितृप्तौ भवत । तृप्तिश्चान्नस्येत्यस्यापवाद (रु) 3 दर्शनात् पा 4 होत्राविच्छे (मु. रा ). 5 दायेति नित्यत्वात् -क. घ श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख २, सू ५ 368 (भा) नावर्तत इष्टिबहुत्वे ॥ 1 (सू) अमाषमांसमाज्येनाश्नीयातां तदभावे दना पयसा वा ॥ ५ ॥ १५ ।। ६८६ ।। [आज्येनाशनविधिमाषमांसनिषेधतात्पर्य पक्षान्तरं च] (भा) आज्येनेति व्यञ्जननिवृत्ति मधुवत् । माषमांसस्य प्रतिषेषोऽ- भ्यवहार्यस्य व्यञ्जनार्थस्य प्रतिषिद्धत्वात् । कोचत् 2 स्नेहानां तैलादीनां निवृत्तिस्तुल्यत्वात् || · [आवृत्तिनिषेधः] आज्येन (वृ) नावर्तत इष्टिबहुत्वे - - एतत्कालोत्तर क्षुषि इच्छायां च नाशनम्॥ [ व्यञ्जननिवृत्तितात्पर्योपपत्तिः] व्यञ्जननिवृत्तिर्मधुवत् – 'अमध्वश्नाति मध्वश- नस्स्यादित्येकम् व्यञ्जनार्थमित्यपरम्' इति दर्शनात् आज्यमनातीत्य- बचनात् नाज्यमात्रस्याशनम् । किं त्वितिकर्तव्यताभूनत्वेन निर्देशा- चुल्यक र्यव्यञ्जननिवृत्तिः ॥ [ व्यञ्जनार्थस्य प्रतिषेधलाभः] माषमांसस्य - षिद्धत्वात् – आज्येन व्यञ्जननिवृत्तिरुत्तेति । [स्वेतरस्नेहसामान्यनिवृत्तिलाभनिर्वाहः ] केचित्त्रे – स्तुल्यत्वात् — तुल्यकार्यत्वादाज्येन । तस्मिन् पक्षेऽन्येषां व्यञ्जनानां प्रवृत्तिः । माषमांसप्रतिषेधो व्यञ्जनार्थस्या- शनार्थस्य च । 'अमेध्या वै माषा' इति दर्शनात् अमेध्यस्य व्यञ्जनार्थेऽ- प्यमोज्यत्वात् । व्रत्येऽहनि मांस नाश्नातीति मांसस्य यथाकथञ्चित्प्रा- शनमात्रे प्रायश्चित्तविधानात् ॥ 1 माषमासयो. व्यञ्जनार्थयो प्रतिषेधः । आज्यादीनि तु उपसेके नियम्यन्ते । माषशब्दो मुद्गादेरपि कोशाधान्यस्य प्रदर्शनार्थ आप्राशातिकादिति लिङ्गात् बोधायनोफेश्च (रु). 2 स्नेहादीना- घ. श्रौरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं ३, सू. १. पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ।। ९ ।। १९ ।। ६९० ॥ 1 (भा) आचामिति - भक्षयति । पश्चाच्छौचार्थमाचमनम् ॥ अपरेणाहवनीयं दक्षिणाऽतिक्रामति ॥ १० ॥ ।। २० ।। ६९१ ॥ एष एवात ऊर्ध्वं यजमानस्य 2 संचरो भवति ॥ ११ ॥ २१ ॥ ६९२ ॥ द्वितीया खण्डिका ॥ 370 (सू) (सू) दक्षिणेनाहवनीयमवस्थाय व्रत सुपैष्यन् समुद्रं मनसा ध्यायति ॥ १ ॥ २२ ॥ ६९३ ।। [ध्यानाकारः] 4 (भा) व्रत समुद्रस्तदुपैष्यामति ध्यानम् || 5 (वृ) लेपनान्तेऽशनम् । पौर्णमास्यां परिस्तरणाहरणान्ते । तदेवमग्नचन्वा- धानमशन व्रतोपायनमिति पदार्थवि 'धिप्राप्तः क्रमः | अशनममयन्वाधान- मित्युत्तरे त्रयः पक्षाः क्रम विधिप्राप्ताः एतेषां पदार्थानां पूर्वोक्तक्रमेण विकल्प्यन्ते । ते तत्तन्मध्यवर्तिनां तदन्तानां उत्कर्षम (वर्ष) पकर्षमेतेषां त्रयाणामेव नैरन्तर्येणानुष्ठानं वा विदधति । उत्तरयोः पक्षयोः व्रतोपायनस्य प्रणीताप्रणयनादिकालविधिर्न प्राप्नोति वचनानर्थक्यात् || [ सूत्रार्थ: सूत्रे मनश्शब्दफलं च ] । व्रतं - ध्यानम् - व्रतमुपैष्यन् मनसा घ्यायतीत्यस्य सूत्रस्य समुद्रमेव व्रतमुपैष्यन् मनसा तदेव ध्यायतीत्यर्थ इति । ध्यायतीत्येव 1 अयं ग. - पुस्तके न दृश्यते. 2 शास्त्रीययोर्निर्गमनप्रवेशनयोरेष एव पन्था (रु) 8 व्रतमुपैयन्निति कल्पान्तरकारमतनिरासार्थं व्रतमुपैष्यन्निति (रु) 4 ध्यायन्- ख 6I तथैवम-ख ग. II न तत्रोमशमिति- क. 6 विधिक्रमप्राप्त क्रम – क 'पक्षा विधिप्राप्ता -क. 8 सतन्मध्य-ख ग 7 <, (भा) (सू) (सू) (भा) ८] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल 1 बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्वपाकृतेष्व- मावास्यायाम् ।। ६ ॥ १६ ॥ ६८७ ॥ [बर्हिषाशब्दार्थः] बर्हिषा–बर्हिष्याहियमाणे || 3 प्रणीतासु प्रणीयमानास्वासत्रेषु वा हविष्षु व्रत- मुपैतीत्युभयत्र ' साधारणम् ।। ७ ।। १७ ।। ६८८ ।।

  • अशनमग्रथन्वाधानं व्रतोपायनमित्येके | व्रतो-

पायनमशनमग्नयन्वाधानमित्येके । अग्नयन्वाधानं व्रतोपायनमशनमित्येके ॥ ८ ॥ १८ ॥ ६८९ ॥ [अशनादिपौर्वापर्ये पक्षभेदसाधारणांशः] यदाऽपि पूर्वमशनवतोपायने तदाऽप्यर्भि प्रणीयैव ॥ - [ लाक्षणिकात्सहार्थतृतीयाविवरणफलम् ] (वृ) बर्हिषा-बर्हिष्याहियमाणे - व्रतमुपैतीत्युभयत्र साधारणमिति प्रणीताप्रणयनहविरासादनोत्तरकालता पौर्णमास्यामपि नानन्तरोका- मावास्यायामेव ॥ [ अशनादिपौर्वापर्यपक्षभेदेषु भाष्योक्तांशव्यवस्थादि] यदापि – प्रणीयैव--- अशनममयन्वाधान व्रतोपायन व्रतो- पायनमशनममयन्वाधानमित्यनयो पक्षयोरमिं प्रणीयैवाशनत्रतोपायने । ततोऽन्वाधान अन्वाघानेन क्रमविधानात् । प्रणयनस्य च ' तदङ्गत्वा- भावात् प्रागेव प्रणयनम् । प्रथमतृतीयपक्षयोः बर्हिषा पूर्णमासे इत्यादि काले व्रतोपायनं मध्यमे व्रतोपायनमात्रप्रतिकर्ष । तृतीयपक्षे कुम्भ्या- 5 4 369 • 1 अत्रापि बर्हिर्वत्सशब्दाभ्या पूर्ववत्काललक्षणा । बर्हिषा ह्रियमाणेन सह (रु). 2 उभयो. पौर्णमास्यमावास्ययो साधारणमिद कालद्वयमित्यर्थ (रु). 3 त्रय एते क्रमविकल्पा. । त्रयाणामेषा कर्माणि यथोक्तेन मुख्येन सह चत्वार । तत्र यदाप्य - शनं पूर्व तदाऽपि प्रणयनात्परमेवेति वेदितव्यम् (रु) 4 क्रमनियमात्-ख. ग. 5 तदर्थत्वा - क SROUTHA. VOL. I. 2.4 खं. ३, मू ३] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (सू) (सू) अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः। वायो व्रतपत आदित्यव्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति रा 'जन्यवैश्यौ ॥ २३ ॥ ६९४ ॥ सर्वान् वा ब्राह्मणः ॥ ३ ॥ २४ ॥ ६९५ ॥ [सूत्रोक्तजपे विशेषः] (भा) अमयादीन् 371 देवानभिसन्धायाने व्रतपत इति जपः । [सौत्राथशब्दफलम्] अथ शब्दोऽर्थकृत्य प्रतिषेधार्थः ॥ (इ) सिद्धे मनो ग्रहणात् हुत्वा घ्यायद्येत्का मस्स्यादित्येवमादौ साभि- लापः । अत्र तु मनसैव ॥ [ भाष्यदर्शितध्याने व्यवस्थाफलतो जपव्यवस्था च] अग्नयादीन्–जपः – प्रथममन्त्रे आहवनीयामेर्ध्यानम् । वरुण- प्रघासेषु भाष्यकारेण उभावनी अभिसन्धायेति निर्देशात् । अतोऽन्वा- हितामचनुग (मने) मो व्रतोपायने ' कृते चेत् प्रथमस्य मन्त्रस्य जप. । व्रतो- पायने कृतेऽन्वाहितेऽनुगते च कृते तन्नैमित्तिकेऽस्य मन्त्रस्य जपः अकृते न जपः ॥ यस्मिन् याग तस्यैवाहवनीय (यार्थ) त्वात् द्वितीये वायोस्तृतीये आदित्यस्य चतुर्थेऽमेरेव । त्वममे व्रतपा असीति लिङ्गात् ॥ [ भाष्यार्थविवरणम् सूत्रार्थविशेषश्च] अथशब्दोऽर्थकृत्यप्रतिषेधार्थः – अर्थकृत्यस्याचोदितस्याचम- नादेः दः समुद्रध्यानानन्तरं प्रतिषेधार्थ । वायो व्रतपत इत्यादित्रयं राजन्यवैश्ययोरेकैकस्यास मानसख्यत्वाल्लिङ्ग' विशेषाभावाच ॥ 1 राजन्यवैश्ययो एकैकस्य त्रयोऽपि मन्त्रा (रु) 2 कृते च तचैमित्ति- 8 विशेषाच क कस्य-पा. 372 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 'अथादित्यमुपतिष्ठते । सम्राडास व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ।। ४ ।। २५ ।। ६९६ ॥ 1 [आदित्योपस्थानान्तकर्मणोऽङ्गत्वं क्वचित्तदभावश्च] (भा) पयस्वत्याद्यादित्योपस्थानान्त व्रतोपायनाङ्गम् | तस्य सोमेष्टिषु निवृत्ति ॥ वचन च ॥ 4 [खं ३, सू ४ [ व्रतस्वरूपम् ] सत्यवाद्यत इति वाजसनेयिनाम् ; मयि दक्षऋतू इति [व्रतोपायनाङ्गत्वोपपत्त्यादि । - (वृ) पयस्वत्याद्या - ङ्गम् - बर्हिषा पूर्णमासे व्रतमुपैतीति प्रकृत्या- म्नाय आदित्योपस्थाने * व्रतलिङ्गात् ॥ तस्य - निवृत्तिः– प्रायणीयादिषु ॥ - [भाष्योक्तिपूरणम् तदुपपत्तिश्च भाष्यकारपक्षश्च] सत्यवा नेयिनाम् - व्रतस्वरूपनिर्णयः । अत उर्ध्वं सत्य- वादी भवामीति सकल्पपूर्वकं सत्यवादिता व्रतशब्दस्यार्थः । " सा च ' क्रत्वङ्गत्वेनोपेयते । आहिताभिव्रत एवासत्य वदनप्रतिषेधात् ॥ 5 6 मयि दक्ष - चनञ्च - व्रतोपायनप्रकार इति वाजसनेथिनः । 'प्राणापानावेवात्मन् धत्ते' इति आत्मनि प्राणापानधारण सकल्पश्च व्रतम् । स्वपक्षस्तु व्रत्ये ह्याने मांसं वाऽश्नाति स्त्रियं वोपैतीति दर्शनात् तयोर्नि- वृत्तिसकल्पो व्रतम् । असत्यवदनप्रायश्चित्त तु इहान्तरेणापि वचन भवति । असत्यप्रतिषेधे स्मृतिसिद्धेऽपि पुनराहितामिप्रकरणे निषेधात् || 1 आदित्यमु—ख अत्र उपनिष्कम्योपस्थान अत्रैव तिष्ठत इति पक्षद्वयं दर्शितम् (रु) 2 वाग्यत-ख ग 8 नानादादित्यो 4 ने च-घ. 6 स च -क. 8 कत्वशेनोपे–ख, ग. 7 वादनप्रति - क. 8 नेयिमतम्-क स्वं ३, सू ६ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रत्रे प्रथमः पटलः (भा) (सू) पूर्वमपि मैथुनप्रतिषेषो व्रतचारीत्येव स्यात् ॥ 1 यद्यस्तमिते व्रतमुपेयादाहवर्नायमुपतिष्ठने तद्यजुर्जपेत् ॥ ५ ॥ २६ ॥ ६९७ ॥ [व्रतोपायनस्वरूपादि] (भा) आहवनीयमुपतिष्ठन्नादित्यमभिसन्धाय जपेत् । तद्व्रतोपायनम् । तत्रानु”प्रवेशात् ।। (सू)

  • उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।

अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् इति सायं परिस्तीर्यमाणेषु जपति ॥ ६ ॥ २७ ॥ ६९८ ।। [परिस्तरणे पक्षान्तरम्] 4 (भा) गार्हपत्याहवनीययोरेव वा परिस्तरणे । उपस्तीर्यः पूर्व- श्चाभिरपरश्चेति ।। 373 (वृ) पूर्वमपि स्यात् – एव कारकरणात् आरम्भप्रभृति मैथुन- प्रतिषेषः । मयि दक्षक्रतू इति वचन मैथुननिवृत्तिश्च व्रतप्रकार इति अपकृष्य व्याख्या 'तम् ॥ [ एवं विधाभिसन्धिजपसहकृतोपस्थाने मानम् ] आहवनीय - पायनम् – व्रतपा असि तच्छकेयमिति लिङ्गात् । तत्रानुप्रवेशात् – आदित्यस्य । अनिं वावादित्यस्सायं प्रविश- तीति लिात् । एतत्सर्वेषाम् || [जपस्य सन्नियोगशिष्टता] गार्हपत्या - नानिवृत्तिः – उभावमी इति । न त्वपरिस्तरणपक्षे ग्राम्यानुपवसामीति लिङ्गविरोधात् || 1 गृहमेश्रीयाद्यर्थं वचनम् (रु) 2 प्रवेशनात् ग 3 उभाविति लिङ्गात् ब्राह्मणोक्कामिद्वयपारस्तरणविषय एवाय मन्त्र इति केचित्, तद्युक्तम्, परिस्तीर्यमाण ष्वतिबहुवचनात्प्राधान्यान्वयादुभयाभिषानोपपत्तेश्च यथा बहुष्वागतेषु वसिष्ठवाम- देवावागताविति (रु). 4 परिस्तरणम् - घ ख्यानन्-घ. 5 , श्रीराम || मचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू ८. [परिस्तरणपक्षेषु सर्वेषु याजमानम॒स्त्येव] 1 (भा) बहुष्वपि परिस्तीर्यमाणेषु याजमानानिवृत्तिः । तयोरेवामयो- स्सस्कारात् ॥ (सू) 2 आरण्यं सायमाशेऽश्नात्यमाषमांसम् ॥ ७ ॥ 374 (भा) (सू) ।। २८ ।। ६९९ ॥ [इह माषमांसनिषेधविषय.] आरण्यस्य 8 माषमांसस्य प्रतिषेधः ॥ 3 अपि वा काममामार्गादामधुन आ'प्राशा - तिकात् ॥ ८ ॥ २९ ॥ ७०० ॥ [याजमानानिवृत्तिहेतुविवरणम्] (वृ) तयोरेवाग्मयोस्संस्कारादिति -- बहूनां परिस्तरणेऽपि मन्त्र- स्योभयप्रकाशकतया तत्सस्कारार्थं प्रयोगसभवात् । अथवा यस्य वोभाव- नुगतावित्यादौ द्वयोरेवाधानप्रयोजकत्वात्प्रधानत्वम् । सभ्यावसथ्य संस्कारवत् दक्षिणाग्निसस्कारस्यापि तयोरुपकारकत्वात् प्रधानप्रकाशन - सभवादनिवृत्ति' । साय परिस्तीर्यमाणेषु जपतीति वचनात् असाय परि- स्तरणे न भवति ॥ [विशेषविषयतानिदानम्] -- आरण्यस्य माषमांसस्य प्रतिषेधः – आरण्या॰शनविधि- शेषत्वादिह पर्युदासस्य || 5 1 याजमानान्निवृत्ति - याजमाननेवृत्ति (मु पु ). 2 नैवारादि । तत् सायमाशस्थानेऽश्नाति । माषमासयो पूर्ववत् व्यञ्जनार्थयो प्रतिषेध । अन्यथाप्राम्य- त्वादेव माषस्याप्राप्ते माषशब्दोऽत्रापि पूर्ववद्वयाख्येय । अश्नातीत्येकवचनात् आरण्याशन पत्न्या नेष्यते भारद्वाजेन तु इष्टा एवामसस्कारास्तस्या (रु). माषस्य 4 प्राशातिक कोशीधान्यम्, यस्मात्प्रशातनेनोड्रियते । तदयमर्थ यदेव किञ्चिदीप्सित व्यञ्जनं तदेव काममश्नीयात् न मार्गमिष्यमाणं भोक्तव्यमिति । मधु- नस्तु अप्रतिषिद्धस्यापि अत्रत्यत्वसामान्यादेव प्रायो निवृत्तिस्स्यादिति प्रतिप्रसव 6 शनधान्यविशेषत्वा-क, 8 मास- - (रु). 4 खं ३, सू ९] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटलः [आङर्थानुरोधेन ऐच्छिकविशेषलाभः] (भा) काममिच्छात आमार्गात्परतो मार्गात् यानि वानप्रस्थानां मांसा - न्या`नातानि, तानि न भक्षयति । ये च परतो रसा आमधुनः यानि चान्नानि 2 प्राशातिकादन्यानि पराणि । यत्त्वर्वाक्तस्येच्छात प्राशनम् ॥ (सू) अपो वा न वा किश्चित् ॥ ९ ॥ ३० ॥ ७०१ ॥ 375 [अभ्यनुज्ञातभक्षणविवरणम्] (वृ) कामम् - इच्छात: नातानि - भक्षयति – आम्नातानि - उप- दिष्टानि | आमार्गादिति अभिविघिनिर्देशात् क्रमवतां पठितानामुपादाने वानप्रस्थाना भक्ष्यमांसकाण्डोपदिष्टात् मृगमासात् परस्तनानां भक्षणम् || ये च परतो पराणि – तेषामप्यभक्षणम् । प्राशातिकम् - प्रशातनलभ्यं फलादि ॥ [ आमार्गादित्युक्तिहेतुः यथाकामभक्ष्यात्यन्ताभक्ष्यविशेषलाभः] यत्त्वर्वा–तःप्राशनम् – अस्यार्थः——आरण्य सायमाशेऽश्नात्य- माषममांसमिति पर्युदस्तेषु प्रतिप्रसवार्थं अपि वा काममामार्गादित्युपा- दानम् । वानप्रस्थानां भक्ष्यकाण्डेषु मृगमांसपर्यन्तानां रसेषु च मधु- पर्यन्तानां अन्नेषु च प्राशातिकपर्यन्ताना भक्षणे याथाकामित्वम् । एभ्योऽ- वघिभ्यः परेषामभक्षणमेव काममामार्गादित्यादि भाष्यग्रन्थेभ्योऽर्थप्राप्तं प्रतिपाद्यते ॥ 1 नातानि भवन्ति - ज 2 प्राशातिक कोशीधान्यम् । अथवा वृक्षात्पतित पत्रफलानि वा । इति भाष्यग्रन्थः ज. - पुस्तकेsधिको दृश्यते 3 नामभक्षणम्-क ख. ग. 4 मेवमामार्गा-घ I मेवआमार्गा-क II. 5 दिभाष्यग्रन्थे अवधिभ्य पूर्वेषा कामतो भक्षणविधानात् । उपरितनाना निवृत्तिरर्थप्राप्त क. 376 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ३, सू ११. [क्वचिदद्भिस्सहानशनविकल्पः] (भा) अपोऽश्नीयान्न वा किञ्चिदनीयात् || (सू) (सू) [ क्वचिदत्यन्तमेवानशनम् ] ससृष्टहविष्यपो ऽपि नाश्नाति ॥ न तस्य सायमनीया द्येन प्रातर्यक्ष्यमाण- स्यात् ।। १० ।। ३१ ॥ ७०२ ॥ 3 आरण्यायोपवत्स्यन्नपोऽश्वाति नवा ॥११॥ ॥ ३२ ॥ ७०३ ॥ [अत्यन्तानशननिषेधश्रुतिः] (वृ) अपो-यात् – यदनाश्वानुपवसति वज्रेणैव साक्षादित्यनुवाद- सरूपविधानात् ।। [अपामपि प्रातर्यक्ष्यमाणद्रव्यत्वादनशनम्] संसृष्ट नाति – न तस्य सायमश्नीयादिति निषेधात् । दघि मधु घृतमापो घाना भवन्तीति ससृष्टहविषि प्रातर्थक्ष्यमाणद्रव्याशननिषे- घात् ॥ -- आरण्येन नीवारादिना यागे ग्राम्याशनप्रवृत्तौ वचनम् ; आरण्यायोपवत्स्यन्नपोऽश्वाति न वा इति – आरण्यायोप- वत्स्यन् नान्यदारण्यमप्यश्नाति न ग्राम्यम् । किं तु अप एवानाति नवा इति सूत्रार्थ । अतो आम्येण केनापि यागे अन्येषामपि ग्राम्याणामनशनम् ॥ 4 1 पो नाश्नाति (मु पु) 2 यज्जातीयेन हविषा । ततश्च आज्येन अनुपसेच्य पौर्णमास्या साथमाशो भवति । दधिपयोभ्या च दर्शे। तथा अनुप सभ्येष्वपीष्टिपशुषु श्वोभाविषु तत्साधनद्रव्याशननिवृत्ति । येन प्रातर्यक्ष्यमाण इति सामान्यतो निर्देशात्पुन सायग्रहणाच (रु) 3 आरण्येनैव हविषा श्वो यष्टाय. तस्य नास्त्यारण्याशनम् । तदा तु इमावेव कल्पौ व्यवतिष्ठेते इत्यर्थ । वानप्रस्थार्थमिद वचनम्, इतरषा व्रीहियव विधानात् । तस्यारण्य नियमाञ्च । विकृत्यर्थ वा वचनम्, यत्रारण्य हविः गार्मुत चरु निर्वपेदित्यादौ तदा तु इदमेव वचन ज्ञापकं भविष्यति सोपवसथा अपि विकृतयो लभ्यन्त इति बोधायनश्वाह (रु). 4 केन चियागे-घ. खं ३, सू १५ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (भा) (सू) (भा) (सू) (सू) (सू) [विकृतेरपि यहकालत्वमस्ति] आरण्यायोपवत्स्यन्निति वचनात् विकृतेरपि यहकालत्वमस्ति ॥ 1 जञ्जभ्यमानो ब्रूयान्मयि दक्षत्रतू इति ॥ १२ ॥ ३३ ॥ ७०४ ॥ जलभ्यमानो - जृम्भमाण ॥ अमावास्यां रात्रि जागर्ति ॥ १३ ॥ ३४ ॥ ॥ ७०५ ।। 2 अपि वा " सुप्यादुपरित्वेव न शयीत ॥ १४ ॥ ॥ ३५ ॥ ७०६ ॥ अपिवोपरि शयीत 3 ब्रह्म (व्रत) चारी त्वेव 977 स्यात् ।। १५ ।। ३६ ॥ ७०७ ॥ [प्रकृतव्रतशब्दार्थः] (भा) व्रतोपायनादनन्तर मैथुनप्रतिषेध । व्रतचारी त्वेव स्यादिति व्रतशब्दो मैथुन प्रतिषेधार्थ ॥ [ भाष्यदर्शिताभिप्रायोपपत्तिः उपदेशपक्षश्च] आरण्या - मस्ति--आरण्यद्रव्यस्य विकृत्यर्थतयोपवासदर्श- नात् । अतश्च यर्दाष्ट्यादिवाक्यविहितसद्यस्कालत्वेन ग्रहकालत्वं ' विकल्प्यते । उपदेशस्तु व्रीहियवालाभे सामान्यान्नीवारे प्रतिनिहि- तस्य मुख्यद्रव्यधर्मत्वेन ग्राम्योपवासस्यैव प्राप्तावुभयार्थत्वमिति न सद्यस्कालायामारण्याशनम् ; सायमाशेऽश्नातीति वचनात् ॥ [ब्रह्मचर्यविधिसिद्धस्य पुनर्वचनतात्पर्यम्] व्रतोपा - षेधार्थः – अथवा ब्रह्मचर्यविधानात् सङ्कल्पप्रभृति मैथुनप्रतिषेघे पुनर्वचन व्रतोपायनादूर्ध्वं प्रायश्चित्तगौरवार्थम् || 2 जागरणा 1 कर्ममध्ये यदा जृम्भते तदा प्रायश्चित्तार्थमेतद्यजुर्जपेत् (रु) शक्तौ सुप्यात् । उपरिशयनमेव तु वर्जयेत् (रु) 3 सर्वथाऽपि तावत् ब्रह्मचर्य पालयेदित्यर्थ. (रु). 4 प्रतिषेधपर -क. घ. 5 विकल्पते - घ 378 (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 उभयत्र जागरणमेके समामनन्ति ॥ १६॥ ॥ ३७॥७०८॥ आहवनीयागारे गार्हपत्यागारे 2 वा शेते ।। १७ ॥ ३८ ॥ ७०९ ॥ तृतीया खण्डिका ॥ देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्विती- यास्तृतीयेषु त्रिरेकादशा इह माऽवत । इद शकेयं यदिदं करोम्यात्मा करोत्वात्मने । इदं करिष्ये भेषजं इदं मे विश्वमेषजा अश्विना प्रावतं युवमिति 3 जपित्वा श्वोभूते ब्रह्माणं वृणीते ॥ १ ॥ ।। ३९ ।। ७१० ॥ [वं ४, सू १. [ अस्मिन् जपे पक्षान्तरम् ] (भा) देवा देवेष्विति रात्रौ परिस्तरणादनन्तरमन्येषामुक्तम् ॥ वास्यायां च ॥


उभयत्र - मनन्ति - - उभयत्र जागरणमिति पौर्णमाम्याममा- [अन्ये चात्र शाखिनः] देवादेवे क्तमिति – अन्येषा शाखिनां - मुक्तत्वात् ॥ परिस्तरणानन्तर- 1 अमावास्याया पौर्णमास्या च (रु) 2 अन्यदाहवनीयागारं अन्याई- त्यस्यपेति वक्ष्यति । तयोरन्यतरत्रैव शेते 3 I इदं पूर्वसूत्रस्थेन शेते इत्यनेनान्वितमिति पक्षान्तरमुक्तम् (रु) II न चाथ जप. ब्रह्मवरणशेष कर्मशक्तिप्रार्थनार्थत्वात्. III उक्तं ब्रह्मत्वविधावेव ब्रह्मवरणम् ; तस्यानेन काल उच्यते (रु) ४, सू ३ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [सद्यस्कालायामस्यालोपो हेतुश्च ] (भा) न चास्य सद्यस्कालायां लोपो लिङ्गविरोधात् ॥ [ कर्मणि परमात्मप्रीत्यर्थत्वानुसन्धानम् ] आत्मा करोत्वात्मन इति विज्ञानं मन्त्रलिङ्गेन || भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इत्युक्ताऽपरेणाहवनीयं दक्षिणाऽ.. तिक्रम्योपविशति ।। २ ।। ४० ।। ७११ ॥ 2 पूर्वो ब्रह्मा परो यजमानः ॥ ३॥ ४१ ॥ ७१२ ॥ [सद्यस्कालायामलोपनिर्वाहः] 3 (वृ) न चास्य - विरोधात्– ' उभावमी इति जप साथ परिस्तरणा- 'ङ्गम् । स्तीर्यमाणेष्वमिषु आत्मा करोत्वात्मन इति परिस्तरणानन्तरं 5 देवानां यजमानसमीपे वासो दृश्यते । उपास्मिन् श्वो यक्ष्यमाणे देवता वसन्तीति । देवा देवेष्वित्यत्रापि मन्त्रे त्रिरेकादशा इह मावतेति इहशब्देन समीपे वसतां देवना रक्षकत्वेनाशासनात् रात्रिपरिस्तरण- पक्ष एवास्य मन्त्रस्य जप इति शङ्काया. सद्यस्कालायामपि कर्तव्यत्वे 7 लिङ्गमिदम् । इद शकेय यदिद करोम्यात्मा करोत्वात्मने इति चिकीर्षित कर्मशक्तयाशासनात् सबस्कालायामपि कर्मणः कर्तव्य- त्वादलोपः ॥ (सू) (सू) 6 379 [कर्तुः परमात्मप्रीत्यर्थकर्मकरणप्रवर्तकमानम्] 8 ' आत्मा करो- मन्त्रलिङ्गेनेति - आत्मने ब्रह्मणे आत्मा करोत्विति ' विज्ञानमपि कर्तव्यम् ;- उपविशति ( रु ) उभावनी - क. 6 या क नेति-क. 1 योऽय ब्रह्मवरणार्थो मन्त्र तमुक्ताऽनन्तरमेव तेन सहातिक्रम्य यजमान 2 पूर्वापरत्व देशत कालतश्च (रु) 3 आत्मा करोत्वात्मन इति । 4 ङ्गम् । परिस्तरणानन्तरम् क 5 रकालं देवानाम् घ. लिङ्गम् - घ. 8 विज्ञानमन्त्रलिङ्गेनेति-घ. विज्ञानं मन्त्र लिङ्ग- 9 अपि विज्ञानं कर्तव्यम्-घ. घ. 380 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ४, सू ३ यत्करोषि यदश्नासि यजुहोषि ददासि यत् । यत्तपम्यास कौन्तेय तत्कुरुष्व मदर्पणम् || ब्रह्मार्पण ब्रह्महविः ब्रह्मामौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || इति स्मृतेश्च । कथमात्मने ब्रह्मणे इत्युच्यते ? उच्यते, ,—य आत्मनि तिष्ठन्नात्मनोऽन्तरो+यमयति यस्यात्मा शरीर स आत्मेति जीव- शररिके अन्तर्यामिण आत्मशब्दप्रयोगात् तस्य च परमात्मत्वात् परमात्मनो ब्रह्मत्वेन सर्वशाखाप्रसिद्धत्वात् । नारायण. परं ब्रह्म आत्मा नारायण परः । ● इति नारायणपरब्रह्मपरमात्मशब्दानां सामानाधिकरण्यात् नारायणं महाज्ञेयम्' इति सर्वदा ज्ञेयत्वात् 'यदेव विद्यया करोति तदेव वीर्यवत्तरम्' इति श्रुतेश्च । कथमन्याभ्यो देवताभ्यः क्रियमाणं कर्म ब्रह्मेति ध्यायेत् ? यो देवानां नामधा एक एव । स ब्रह्मा स शिवः । चतुर्होतारो यत्र संपद गच्छन्ति देवै । सर्वे वेदा यत्रैक भवन्ति ' इत्यादिश्रुतौ सर्ववेदाना नामधारकत्वेन सर्वदेवस्वरूपत्वेन सर्वयज्ञैरिज्य- त्वेन सर्वविधिवाक्यैर्विधेयत्वेन चावगमात् । चतुर्होतृशब्देन सर्व- यज्ञा उच्यन्ते ' स एताश्चतुर्होतॄनात्मस्परणानपश्यत्' इति । वेद- शब्दो मन्त्रब्राह्मणयोः 'मन्त्रब्राह्मण योर्वेदनामधेयम्' इति वचनात् । । अह हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् । इत्यादिस्मृतेश्च ॥ 6 र्ख ४, सू ४] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटलः [ अध्वर्युयजमानाभ्यां ब्रह्मवरणं उपवेशनमत्र ] (भा) यजमानस्यापि ब्रह्मवरणम् । अपरो यजमान इति पूर्व- प्रविष्टोऽपि पश्चादुपविशति ॥ (सू) भूत्र कञ्च वाक्चर्च गौच वद् च खं च धूश्च नूश्च पूवैकाक्षराः पूर्दशमा विराजो या इदं विश्व भुवनं व्यानशुस्ता नो देवीस्तरसा संविदाना- स्स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्य पूतास्स्थ | को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देव- यज्यायै । याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभीरश्मिपवित्राभिश्श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते । यजमान ! हविर्निर्वप्स्यामीत्युच्यमान ओं निर्वपेत्युच्चे- रनुजानाति ॥ ४ ॥ ४२ ॥ ७१३ ॥ 381 [ब्रह्मवरणस्योभयकर्तृकत्वे हेतुः] यजमान – रणम् – उभयत्र विधानात् । [ सूत्रे ब्रह्मयजमानोपवेशनविधिहेतुः] अपरो - विशति – आसनप्रकल्पने देशनियमात् कालार्थ वचनमिति वृणीमह इत्युक्ताऽपरेणाहवनीय यजमानम्यापि वरणमनन्तर- मतिक्रमणविधानात् । ब्रह्मणश्च जपोत्तरकालमति 'क्रमणविधानात् । 2 पूर्व स्वस्थान प्राप्तो यजमानोऽपरो यजमान इति वचनादुपवेशनं पश्चात् । अपरदेशस्य तु पूर्व ब्रह्मणोऽपर यजमानस्येति सिद्धत्वात् ॥ 3 1 क्रमवि क. 2< न दृश्यते. 3 स्थानप्राप्तोऽपि -क. " पूर्व सिद्धत्वात् ' अय ग्रन्थः ख ग घ. पुस्तकेषु श्री राम।ग्निचिद्वृतिसहितधू र्तस्वामिभाष्यभूषिते [खं ४, सू ६. अरमित हुवे इति हविर्निरुप्यमाण- 1 मभिमन्त्रयते ॥ ५ ॥ ४३ ॥ ७१४ ।। [ हविरभिमन्त्रणे आवृत्त्यनावृत्तिपक्षौ ] (भा) अग्निहोतारमिति वर्तमान क्रियाशेषोऽपि सकृत् क्रियान्तरेण व्यवायात् । केचिदावृत्तिरिति ॥ (सू) 382 (सू) हवि निर्वपण वा पात्रमभिमृशत्य भिवा मन्त्रयते ॥ ६ ॥ ४४ ॥ ७१५ ॥ [पात्राभिमर्शनाभिमन्त्रणपक्षौ] (भा) अभिमर्शनमानिर्वपणात् । केचिद्धविर्निर्वपणस्यैवाभिमन्त्रणम् ॥ [हविरभिमन्त्रणानावृत्तिपक्षाशयः] - (वृ) अग्नि होतार-चायात् - यद्यपि हविषा पृथक्पृथड्निरुप्य- माण'त्वमस्तीति निरूप्यमाणावस्थायामभिमन्त्रणम्, तथाऽपि यावदन्त्य- हविरन्वावपन निरुप्यमाणत्वात् क्रियान्त राव्यधानात् सकृदेव हविषोऽवदीयमानस्योच्यमाना मनोता यथातन्त्रमव्यवाये पशूनाम् || 7 [आवृत्तिपक्षाशय.] केचिदावृत्तिरिति - प्रतिहविर्निरुप्यमाणकालभेदादभ्यावर्तते - - मनो तावदेव ॥ क. [ भाष्यस्थाङर्थः प्रकृतो मन्त्रश्च] अभिमर्शनमानिर्वपणात् – यावनिर्वाप पात्रमभिमृशेदित्यर्थः । केचिद्धवि – मन्त्रणम् – पात्रस्य अतिरमितिमन्त्रेण ॥ 1 प्रतिहविरभिमन्त्रणावृत्ति श्रुतौ एकवचनात् वर्तमाननिर्देशाञ्च (रु). 2 क्रियाविशेषोऽपि -घ 3 निर्वापण - क. 4 त्यपि वा-क निरुप्यते यस्मिन् पात्रे तद्धविर्निर्वपणम् तस्यादौ अभिमर्शनमभिमन्त्रण वा पात्रसंस्कारत्वात् (रु) पृथनि–क 6 माणमस्ति - घ (मु रा ) माणावस्थायामभिमन्त्रणं तथाऽपि - 8 राव्यवायात्-क 7 पन तावन्निरू - क. खं ४, सू ९.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (सू) तदुदित्वा वाचं यच्छति ॥ ७ ॥ ४५ ॥ ७१६ ॥ [वाग्यमनेपक्षौ निर्देशोपपत्तिश्च] (भा) 2 1 यजमान वाचं यच्छेत्युक्त तत्रैव वाग्यमन करोति । अमिं होतारमिति बोक्ता " वाग्यमनम् । तदुदित्वेति यजुर्वेदपाठात् ऋचोs- पि नपुसकनिर्देशः ॥ (सू) (सू) ' अथ यज्ञं युनक्ति ॥ ८ ॥ ४६ ।। ७१७ ॥ ' कस्त्वा युनक्ति स त्वा युनक्त्विति सर्व विहारमनुवीक्षते ॥ ९ ॥ ४७ ।। ७१८ ।। चतुर्थी खण्डिका ॥ [यज्ञयोगस्य सर्वप्रधानार्थत्वपक्षस्तद्धेतुश्च] (भा) यज्ञयोगस्सर्वप्रधानार्थ पुनरथशब्दप्रयोगात् ॥ 383 [ वाग्यमने विशेषः वापक्षभाष्येऽर्थद्वयं च] यजमान करोति – तस्मिन्नेव काले प्रणीताप्राणयने । अग्निहो ग्यमनम् – तदुदित्वा वाचं यच्छतीत्यस्य विवक्षा- भेदात् निरुप्यमाणाभिमन्त्रणार्थमेवोक्का वाग्यमनमित्येकोऽर्थः । वाम्य- मनार्थमग्निहोतारमिति पुनश्च वक्तव्यमित्येकः ॥ [सर्वप्रधानार्थत्वपक्षाशयः] यज्ञयोग योगात्– औषधार्थत्वपक्षे अथशब्दोऽनर्यकः । - वाग्यमनकाल उक्तः । तेने. 2 चोक्त्वा - क 3 तदिति च 4 अथशब्द कर्मान्तरत्व- 5 1 पूर्व हि अध्वर्युयजमानयो शाखान्तरीयो दानीं स्वशाखास्थः कालो विकल्पते यजमानस्य वाक्यादिसामान्यरूपविवक्षयाऽपि नपुसके निर्देश (रु) द्योतनार्थ. तेन अनौषधतन्त्रास्वपि उपसदादिषु यज्ञयोग कार्य: (रु). युनकीति वाक्यं क – पुस्तके न दृश्यते । I अथ कोऽय यज्ञयोगो नाम ? त दर्शयति (रु) II. कस्त्वा 384 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ४, सू९ च (भा) अदृष्टप्रधानोपकारकत्वाच्च । अतस्सान्नाय्यतन्त्रास्वाज्यतन्त्रास्वपि पशौ च क्रियते ' पात्राभिमर्शनोत्तरकालम् | न च पुनः पशुपुरोडाशे || [औपदेशिकपक्षः सर्वशब्दाशयश्च] औषधार्थमित्युपदेशः ॥ (वृ) अदृष्ट रकत्वाचेति – ओषधि काण्डोपकारकत्वाभावाददृष्टार्थत्वात् सर्वप्रधानार्थत्वम् ।। [ न च पुनरिति भाष्यार्थे विवरणम् ] न च पुनः पशुपुरोडाशे – पश्वर्थं कृतत्वात् । [उपदेशपक्षाशयविवरणम् ] औषधार्थामत्युपदेशः - औषधकाण्डपाठान्मन्त्रस्य । अस्मिन् - पक्षे अथशब्दोऽर्थकृत्यप्रतिषेधार्थः । कथ पूर्वत्राथशब्दानर्थक्यपरि हाराय सर्वप्रधानार्थत्वमुक्तम् ? उच्यते ;—आनन्तर्यमेवाथशब्दस्य मुख्यार्थ. नार्थकृत्यप्रतिषेधः । क्रमोपदेशादेवानन्तर्ये सिद्धे मङ्गलाद्य- र्थान्तरासभवादानर्थक्ये प्राप्ते तत्परिहारार्थमगत्याऽऽश्रियते क्रमनियमार्थ- लक्षितोऽर्थकृत्यप्रतिषेधः ॥ ननु प्राप्तस्य पुनर्वचन नियमार्थमिति क्रमनियम एवाथशब्दस्य मुख्योऽर्थः सभवति? न क्रमनियम एव सूत्रकारेण क्रियते । अङ्गानां युगपदनुष्ठानासभवादेवानियम क्रमप्राप्त एव । 2 सूत्रकारानुक्रमणस्य नियमार्थत्वाभावे च ‘त्व नो अग्ने ' इति क्रमलोपप्रायश्चित्त न कार्यं स्यात् । अतो मुख्यार्थसंभवे न लक्षणेति अथशब्दस्यारम्भार्थत्वेन पूर्वप्रकरण- विच्छेदात् सर्वार्थत्वम् ।उपदेशपक्षस्तु सूत्रकारशीलानुविधानेन क्वचिदपि प्रकरणभेदार्थं सूत्रकारो न प्रयुक्तवान् पुनः पुनरर्थकृत्यप्रतिषेधे प्रयुक्त 'वांश्च औषधकाण्डे अध्ययन चानुग्रहीष्यते इति ॥ , 1 पात्रप्रयोगोत्तर- ग. 2 क्रम प्रा-क. 3 वा श्वेत्यध्ययन -क. २.] (भा) सपात्रस्य विहारस्या वेक्षणेन योग | (सू) आपस्तम्ब श्रौतसूत्रे तुरीय प्रश्ने द्वितीय पटल (सू ) इति आपस्तम्बश्रौतधूर्तस्वामिभाष्ये तुरीये प्रश्न प्रथम पटल ॥ चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका ध्रुव- नस्य मध्ये | मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् इति वेदिं संमृज्यमा- नाम् ॥ १ ॥ १ ॥ ७१९ ॥ 2 यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्र- वज्रेण शिरच्छिनीति स्तम्बयजुद्दियमाणम् || ।। २ ।। २ ।। ७२० ॥ 3 4 (भा) [समन्त्रकामन्त्रकहियमाणसाधारणमभिमन्त्रणम्] स्तम्बयजुष: तूष्णीं हरणेऽपि याजमानन् || - सपात्रस्य - योग इति — विहारमनुवीक्षत इत्येव सिद्धे सर्व- शब्द पात्रप्राप्तयर्थ: । अत पात्राणामपि योग | इति धूर्तस्वामिभाष्यवृत्तौ चतुर्थे प्रश्ने प्रथम पटल | 385 [ तूष्णी हरणेऽपि याजमानसत्त्व समर्थनम् ] स्तम्ब – जमानम् – स्तम्बयजुर्हरतीत्युक्ता ' तूष्णीं चतुर्थम् ' इति वचनात् तस्यापि स्तम्बयजुश्शब्दवाच्य 'त्वात् स्तम्बयजुर्हियमाणम् इत्यावशेषवचनाच छिनझीति लिङ्गात् तस्यापि छेदनम् || (रु) 3 'स्तम्बयजुषा

स्यावेक्षण (मु पु ) 2 अनुमन्त्रयते इति शेष

पृथक्तान्मन्त्रावृत्ति । चतुर्थस्य तु हरणस्य तूष्णीकत्वान्न भवत्यनुमन्त्रणम् (रु). 4 स्फ्यप्रहृतानि तृणानि स्तब । तत्प्रधानो यज्ञावयव स्तम्बयजु । हरणीय च सतृण पुरीषमुपचारेणे च्यते । ( भ भा मिश्र ) । यजुर्मन्त्रको दर्भ स्तम्बयजु । तच्च स्तम्बरूपं स्फ्र्येन छित्वा उत्करदेशे हरेत् (साभा) 5 त्वाच्च-ख. ग SROUTHA. VOL. I. 25 386 (सू) (भा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ५, सू ५. इदं तस्मै हर्म्यं करोमि यो वो देवाचरति ब्रह्म- चर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तदूत- चरति मानुषीषु इत्युत्कर मभिगृह्यमाणम् ॥ ॥ ३ ॥ ३ ॥ ७२१ ॥ [उत्कराभिग्रहणे क्वचित्सकृत्त्वम्] उत्करामिग्रहण सक्कद्वरुणप्रघासेषु || यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परि- गृढामीति वेर्दि 2 परिगृह्यमाणाम् ॥ ४ ॥ ॥ ४ ॥ ७२२ ॥ 4 V यदुद्भन्तो जिहि सिम पृथिवीमोषधीरपः अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यद्भन्तो जिहि सिम क्रूरमस्या वेदिं चक्रमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः ' शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्य- मानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयासि यज्ञिया यज्ञं वि च यन्ति [वरुणप्रघासोत्कराभिग्रहणसकृत्त्वहेतुः] (वृ) उत्करा - घासेषु – तृणपांसुभेदेऽप्युभयोर्ब्युप्तयोः तन्त्रेणाभि- "ग्रहण अभिगृह्यमाणाभिमन्त्रण च तन्त्रेण उत्करस्यैकत्वात् || 1 अभिग्रहणस्य तु चतुर्थस्याप्यतूष्णीकत्वाद्भवत्येवानुमन्त्रणम् (रु) 2 उभयो परिग्रहयोरनुमन्त्रयते अविशेषात् पूर्वं चोत्तर चेति भारद्वाजवचनाच (रु). 3 यनन्तो (रुद पा) यदुद्धन्तो - ख. 4 पाततस्मात् - क यघ्नन्तो–र यदुद्धन्तो - ख 5 शिवा - क 6 ग्रहण तदभिमन्त्रण च - घ खै ५, सू. ७ ] आपस्तम्बश्रौतसूत्रे तुराीयप्रश्रे द्वितीय पटल (सू) (भा) (सू) (भा) (सू) शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे | दिवा नक्तं च सस्रुषीरपस्स्वरीरिति प्रोक्षणीरासाद्यमानाः ऊर्जा- मृदु प्रथमान स्योनं देवेभ्यो जुष्ट सदनाय बर्हिः । सुवर्गे लोके यजमान हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् इति बहिरासाद्यमानम् ॥ ५ ॥ ॥ ५ ॥ ७२३ ॥ क्रियमाण – दक्षिणतो वर्षीयसीमित्येव मादि ॥ अद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरी: शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ॥ ६॥ ।। ६ ।। ७२४ ॥ [अभिमन्त्रणपौवापर्यानुगुणं सूत्रविवरणम्] आज्य चोत्पूत प्रोक्षणी श्चोत्पूयमानाः ॥ 2 ● उभावाज्यग्रहान् जपतः ।। ७२५ ॥ पञ्चमी खण्डिका ॥ ॥७॥७॥ 387 [वर्तमानसमीपभूतविवक्षाग्राह्याध्याहारेण भाष्यावतरणम् ] (वृ) आज्यं चो-मानाम् – ऊभयोरुत्पवनस्य युगपदसम्भवादुत्पूत- शब्दाघ्याहारण योजना | 2 उभा 1 मादि क्रियमाणाम् ख ग घ. सीमिति क्रियमाणाम् -क. विति वचनमध्वर्युणा सहप्रयोगार्थम्, याजमानाघ्वर्यवकाण्ड ग्रोस्संकर्णित्वात् अर्भाषा- मित्यभिप्राय (रु) . 25* 388 (भा) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ६, सू. ३ [ उभौ जपत इत्यनयोरर्थविवक्षया पर्यवसितार्थः] अध्वर्योरपि चातुस्स्वर्यमाज्यग्रहणेषु || घृतप्रतीका अशिश्रेम बर्हिरन्तः पृथिव्या सराहयन्त ओषधीर्विवृक्णाः । यासां मूलमवधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्करीश्र । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धा इत्यन्तर्वेदि बहिरासन्नम् ।। १ ।। ८ ।। ७२६ ।। चतुश्शिखण्डा युवतिस्सुपेशा वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् | शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैधि ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्ज मे पिन्वस्त्र ब्रह्म तेजो मे पिन्वस्व क्षत्र मोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्त्र प्रजां पशून मे पिन्वस्वेति 'स्तीर्यमा’णाम् ॥२॥९॥ ७२७ ॥ ध्रुषोऽसीत्येतैः प्रतिमन्त्रं परिधीन् परिधी य- मानान् । अस्मिन् यज्ञ उपभूय इन्नुमेsविक्षो- भाय परिधीन् दधामि । धर्ता धरुणो धरीया [सूत्रारूढत्वं भाष्यार्थस्य ] (वृ) अध्वर्योर - ग्रहणेषु – उभावाज्यग्रहान् जपत इत्यध्वर्योरपि चातुस्स्वर्यप्राप्तचर्थत्वाद्वचनस्य || 1 स्तीर्यमाणाया वेदेंरेकत्वात् न धातौ धातौ मन्त्रावृत्ति (रु) 2 णम्-ख. 3 अस्मिन् यज्ञ इत्यनया सकृदन्तऽनुमन्त्रणम्, परिधीन् परिदधामीति लिङ्गात् अस्मिन् यज्ञे सर्वानिति भरद्वाजवचनाच ख ६, सू ४] आपस्तम्बश्रोतसूत्रे तुरीयप्रश्ने द्वितीयः पटल (सू) ननिर्देषा सि निरितो ' नुदातै इति च ॥ ३॥ ।। १० ।। ७२८ ।॥ [परिधीयमानानित्युक्तिफलम् ] (भा) अस्मिन् 2 यज्ञ इति सकृदेव बहुवचनत्वात् । शनैश्चोत्तरपरिधि - स्साद्यते । अतः परिधीयमानानित्युपपद्यते || (सू) 389 [ प्रत्येकाभिमन्त्रणपक्षः] केचित्परिषौ परिघावावर्तयन्ति ॥ युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तन्वो [भाष्यस्थबहुवचनपदार्थ सर्वानुमन्त्रणतानिर्वाहश्च] (वृ) अस्मिन् यज्ञे इति - जनत्वात् – परिषीन् दधामीति सर्वपरि- - ध्यङ्गम् ॥ 3 - शनै धते इति – चशब्दात् अस्मिन् यज्ञे इत्येतदपि परि- घीयमानावस्थायामेव | तस्मादभिभूरस्यस्मिन् यज्ञ इत्युभयो परिषीय- मानावस्थायामेव प्रयोगसम्भवार्थं शनैरुत्तरपरिघिसादनमध्वर्युणा कर्त- व्यम् । 4 तत. परिघीयमानानित्युपपद्यते ॥ [आवृत्तिपक्षाशयः] केचित्प-यन्तीति –अस्मिन् यज्ञ इत्यस्य सर्वपारघ्यनत्वात् सर्वेषां परिधीयमानावस्थायामेव प्रयोगसम्भवार्थमावर्तत इति || 1 नुदाता इति च ख 2 परिविषु परिधीयमानेषु जपतीति वदन् भट्टभास्कर- मिश्र न स्वाभिमत स्फुटमाह | सायणोऽप्येतदेवानुसार । ध्रुवोसीत्या देरेकै क परिधिमन्त्रत्वे प्रतिमन्त्रमितिवत् अस्मिन्नित्यादौ एक्कमित्याद्यनुक्तया सकृत्त्वं भाष्य भिमतम् 3 यज्ञे इति अत परिधीयमानानित्युपपद्यते - घ 4 तदापरिधी-ख अत परिधी-घ 390 श्रौरामाग्नेिचिद्वृत्तसाहेतधूतेस्वामिभाष्यभूषेते [खं ६, सू (सू) यास्ते अग्ने ताभिर्वर्माण्यभितो 'व्ययस्व मा त्वा दभन् यज्ञहनः पिशाचा इति च ॥ ४॥ ११॥७२९॥ [अग्नियोगस्सामान्योक्तो विशेषरूपो विवक्षितः] (भा) युनज्मी त्याद्याहवनीययोग उपस्थ इत्येवमन्त । [प्रकरणाम्नानेऽपि नाहवनीयार्थताव्याहृतीनाम् ] व्याहृतीनामग्निहोत्रोपसादनादिषु विनियोग || 3 [ब्राह्मणे पाठरूपयोगोक्तथा तदुभयविधत्वसम्भवः] (वृ) युनज्मी - ' वमन्तः – अनुमन्त्रणमुपस्थान वा । एष वा अमे- यो॑गस्तेनैवैन युनक्तीति लिङ्गात् । सुप्रजस इत्यादिफलस्य तेन हन्मी- "त्यादेश्च युक्ताहवनीयात् ' प्राप्तचर्थतयाऽऽशासनात् यन्म इत्यादेरन्यत्र वाऽविनियोगदुभाभ्यामनियोगः ॥ 6 [अग्निहोत्रादिषु विनियोगकण्ठोक्ति भाष्यकृदभिमता] - व्याहृती - नियोगः – याजमानकाण्डे आहवनीययोगार्थं मन्त्र- द्वयानन्तरपठिताना व्याहृतीना अग्निहोत्रमेताभिरित्यादिना वचनेना- ध्वर्यवादिकर्माङ्गत्वेन विनियोगात् आहवनीययोगो मन्त्रद्वयेन || . 1 व्यवस्व -ख , 2 अनुमन्त्रयत इति शेष उपातेष्ठत इति वा । युनज्मीति प्रतीकेन द्वयृचस्यव ग्रहणम् न व्याहृतीनामपि तासामग्निहोत्रो पसाद नादौ विनियोगात् व्यक्तमुक्तेश्च सत्याषाढेन । परिध्यङ्गमिदमनुमन्त्रणम् तत्सन्निधावान्ना- नात् । स्यादेतत्, ‘ युनाज्म त्वा ब्रह्मणा दैव्येनेत्याहैष वा अग्नेर्योगस्तेन ' इति श्रुते पृथक्कर्मैर्वेदमग्नियोगो नाम ? न, परिधियोगस्यैव तत्राग्नियोगत्वेनाभिप्रेतत्वात्, तद्विमोकस्यैवानिीवमेकत्वेन ब्राह्मणाक्ते सूत्रकारसमतेश्च । तस्मात् उपसदवभृथ- गृहमेधयादिषु परिध्यभावादनुमन्त्रणस्य लोप (रु) युनज्मीत्याहवनीयोपस्थ इत्येव- मन्त I. युनज्मीत्याहवनीययोग उपस्थ इत्येव मन्त्र – क 4 5. नानुमन्त्रण - क घ 6 त्यादेश्चेति (मु रा ) तेनाहमित्यादेश्च - झ. वनीयात्प्राप्यतया -झ 3 मन्त्र क 6 युक्ताह(सू) खं ७, सू १] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने द्वितीय पटल विच्छिनाझ विधृतीभ्या सपत्लान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । 1 विशो यन्त्राभ्यां विधमाम्येनानह स्वानामुत्तमे ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानमदितं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके घृती स्थो विधृती स्वधृती प्राणान् मयि धारयतं प्रजां मयि धारयतं पशुन् मयि धारयतमिति विघ्ती ' आसाद्यमाने ॥ ५ ॥ १२ ॥ ॥ ७३० ॥ षष्टी खण्डिका ॥ 391 (सू) 8 अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजा- नामुतानूयाजानाम् । स दाधार समिधो विश्व- रूपास्तस्मिन् स्रुचो अभ्यासादयामीति 4 प्रस्तर- मासाद्यमानम् ॥ १ ॥ १३ ॥ ७३१ ॥ [क्वचिदेतन्मन्त्राभावः, मन्त्रप्रवृत्तिस्थलं च] (भा) जुहूसादनपक्षे अयं प्रस्तर इति नास्ति । उतानूयाजाना- मिति लिनविरोधात् । बहुवचनत्वाच्च सर्वस्रुगासादन एव प्रस्तरमन्त्रः । [जुहूसादनाधिकरणम् ] (वृ) जुहूसा- विरोधात् – प्रस्तरे जुहूसादनपक्षे । [विवक्षितबहुवचनव्यक्तिः तत्फलं च] बहुव मन्त्रः – तस्मिन् सुचो अध्यासादयामीति बहुवचनात् । 1 दोहन्यज्ञ" इत्यधिक दृश्यते क - पुस्तके 2 साद्यमाने क. 3 उतानू- याजानामिति स्रुच इति च लिङ्गविरोधात् । अपि वा जुहूमेव प्रस्तर इति कल्पे लुप्यते मन्त्र प्रायणीयोदयनीय यशर नूयाजप्रयाजयोर्यथार्थमूहोऽन्यतरस्य (क). 4 प्रस्तर साद्यमानम्- क श्रीरामाग्निचिद्वृत्तिसहितधूतस्वामिभाष्यभूषिते [ ख ७, सू २. [जुहूसादनदक्षेऽपि मन्त्रानिवृत्तिस्तद्धेतुश्च] (भा) प्रस्तरजात्येकत्वात्कालान्तरे वर्तमानस्य सस्तव इत्यानिवृत्तिर्वा । सायमानमिति पुनर्वचनाच || (सू) आरोह पथो जुहु देवयानान् यत्रर्षयः प्रथ- मजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्री यानी कविभिर्जुषाणा । अव्यथ- माना यज्ञमनुयच्छस्व सुनीती यज्ञं नया स्युप- देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाघ उपभृता सपत्लान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञ सुदुघामिव धेनुमह- (ब) अतः प्रस्तरसादनात्प्रागेव सर्वसादनजुहूसादनयोरन्यतर पक्ष- सङ्कल्प· । तस्मादिडान्तयोर्दर्शपूर्णमासयोरय प्रस्तर इत्यस्य लोप ॥ [क्वचिदूहः] प्रायणीयेऽननूया' जपक्षे आतिथ्याया च अन्यतरस्य वर्तेत्यूहः । उदयनीये चाप्रयाजपक्षे ऊहो विकल्पेन || 392 [श्रुतेः स्तुत्यनुवादत्वात् पुनरासादनशब्दाञ्च मन्त्रानिवृत्ति [रनूहश्च प्रायणीयादौ] - प्रस्तर - पुनर्वचनाचेति - प्रस्तराभिधानपरत्वात्प्रयाजानूयाज- कर्मणां धारणाभावेऽपि लक्षणयाऽऽज्यधारणानुवादत्वात् सर्वसादन- कालप्राप्तत्वेन स्तुत्यनुवादोपपत्तेरुभयत्र प्रस्तर 'जात्येकत्वादलोप. किंच विवृती आसाद्यमाने इति प्रकृतत्वात् प्रस्तरमित्येतावता सिद्धेऽपि प्रस्तरमासाद्यमानमिति पुनर्वचनाच प्रस्तरमात्र प्रधानतया विधेयमिति 2 ज आतिथ्याया च घ 3 जातेरेक - ख ग 1 पक्ष कल्प्य - घ. 4 ऽभिधेयमिति–ख ग घ. खं ८, सू १ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने द्वितीय पटल (सू) (सू) 1 मुत्तरो भूयासमधरे मत्सपत्नाः | सुभृदस्युपभृ- बृताची त्रैष्टुभेन छन्दसा ' विश्ववेदाः । अव्यथ- माना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप- देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हदारातीयादभिदासदग्ने । इदमस्य चित्तमघरं ध्रुवाया अहमुत्तरो भूयासमघरे मत्सपत्नाः । ध्रुवासि धरणी ' धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान् वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद " सुषदः पृथिव्यां प्रथयि प्रजया पशुमि- स्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षे हमुत्तरो भूयासमधरे मत्सपत्नाः । स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन सर्वा यज्ञस्य समनक्ति विष्ठाबार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् ॥ २ ॥ १४ ॥ ७३२ ॥ सप्तमी खण्डिका ॥ अय इय स्थाली घृतस्य पूर्णाऽच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा देव्येनेत्याज्य स्थालीम् ॥ ॥ १ ॥ १५ ॥ ७३३ ॥ (वृ) केवळजुइसादनेऽप्यनिवृत्तिरिति । अस्मिन् पक्षे प्रायणीयादिष्व- प्यनूह | उपसत्सु च ॥ 1 विश्वेवेद 2 – ख मासाद्यमानाम्-ख 5 2 धरस्य 2 ख 3 सुषसद -ख. 'एतदन्ता सप्तमी खण्डिका पठ्यते - ख. पु. 393 4 स्थाली394 (भा) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ४. [जुहाधनुमन्त्रणोपपथानयोर्विकल्पः] जुह्वादीनां साद्यमानानामुपस्थानमनुमन्त्रण वाऽधिकारात् । ' तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्म- वर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मोजसा वीर्येण तृतिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् ॥ २ ॥१६॥ ॥ ७३४ ॥ 2 यज्ञोऽसि सर्वत श्चितस्सर्वतो मां भूतं भविष्य- च्छ्रयता शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता: इरावती: पशुमती: प्रजापतिरसि सर्व- तरिश्रतः सर्वतो मां भूतं भविष्यच्छ्रयता शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृताः इरावती: पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वा- णि वा हवी षि ॥ ३ ॥ १७ ॥ ७३५ ॥ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकि त्सन् | तेन देवा अवतोपमामिहेषमूर्ज यशस्सह ओजस्सनेयःश्श्रितं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्धलमिन्द्रे प्रजा- [विकल्पे सूत्रकारसम्मतिः उपस्थाने विशेषश्च] (वृ) जुह्वादीनां - धिकारात् इति - अकरणानुपतिष्ठतेऽनुमन्त्रयते इत्यधिकारात् । उपस्थानपक्षे उत्थाय || 2 1 प्रतिहविरावृत्तिर्मन्त्रस्य तृप्तिरसीत्येकवचनात् अज्यमाना मिति वर्तमाननिर्दे- शाय (रु) • यदा सर्वांणि तदा आवृत्तिर्मन्त्रस्य यज्ञोऽसीति पुरोड शाभिधानात् एकवचनाच्च । सर्वाणि हवींषीति च येषामासादनमुक्तमाध्वर्यवे 'चतुर्होत्रा पौर्णमास्या मित्यादिना तेषामव ग्रहण न त्वाज्यानामपि । कुत 2 स्थानादासन्नान्यभिमृशतीति वचनात् । सर्वेषा हविषा उत्तरार्धात्सर्वेभ्यो हविर्भ्य इडामवद्यतीत्यादौ तथा दर्शनाच । तेनोपसदादौ अभिमर्शननिवृत्तिराज्यस्य (रु)

  • , 3, ^ ]

395

UH

II *vs II

(I)

(5 3), 396 (भा) अज्यानं वचनात् ॥ 2 (सू) यो नः कनीय इह कामयातै अस्मिन् यज्ञे यज- मानाय मह्यम् । अपतमिन्द्राग्री भुवनानुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ।। ६ ।। २० ।।७३८॥ | मन्त्रस्य साधारण्य निर्वाहः अभिमर्शने विशेषश्च] ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन सर्वाणि हवीष्यासन्नान्यभिमृशेदष्टाभिर्वा ॥ ७ ॥ २१ ॥ (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ८. 'सहाज्यस्थालीकानामाभमर्शन सर्वाणि हवींषीति 1. ॥ ७३९ ॥ चतुर्हेत्रा पौर्णमास्यां हवी यासन्नान्यभिमृशे- त्प्रजाकाम: पञ्चहोत्राऽमावास्यायां स्वर्गकामो नित्यवदेके समाम्नन्ति ॥ ८ ॥ २२ ॥ ७४० ॥ अष्टमी खाण्डका ॥ (भा) ऐन्द्रामविकाराणाम्हनाभिमशनम् । समुच्चयेनाभिमर्शनं सर्वेषाम् । उक्तत्वात् ॥ विकल्प ॥ इति श्रीमद।पस्तम्बश्रौतसूत्रेषु धूर्तस्वामिभाष्यभूषितेषु चतुर्थप्रश्न द्वितीय पटल ॥ [आज्याभिमर्शने पक्षभेदः तद्धेतुश्च] (इ) आज्यानां वचनात् — धौवाज्यमात्रेण सहेति केचित् प्रधान- धर्मत्वात् । तस्यापि नेति केचित् । सर्वेषा हविषामुत्तरार्धात् सर्वेभ्यो हविर्म्य इडा इति निर्देशे आज्यव्यतिरिक्तानामेवोपादनात् ।। [साधारण्यादिहेतुः अभिमर्शनं तन्त्रेणापि क्वचित् ] एन्द्राग्ने – र्शनम् – समवेतदेवतामिघायित्वात् । - समुच्चये – मुक्तत्वात् — मन्त्राणाम् । अभिमर्शनावृत्तिश्च । न च ऊहेनाभिमर्शन वैमृधस्यापि (रु) 1 साज्य ( मु.पु ) 2 खं ९, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (सू) (भा) (सू) (भा) (सू) दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् ।।१॥१॥ ॥ ७४१ ॥ 397 [दशहोत्रादीनामङ्गिनिर्णायकम् ] दशहोत्रादयः पुरस्तादुपरिष्टादिति यस्य चोद्यन्ते तस्याङ्गम् । अभिरसो मास्य प्रातरनुवाकैरवन्त्विति सामि- घेनीनां प्रतिपदि जपति ॥ २ ॥ २ ॥ ७४२ ॥ प्रतिपत् - आरम्भ | तत्र सकृत् || 1 अनूच्यमानासु दशहोतार व्याख्यायोच्छुष्मो अग्र इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ॥ ३ ॥ ३ ॥ ७४३ ॥ समिध्यमानं समिद्धमिति चाऽमयभिमन्त्रणम् || (भा) ( वृ) विहव्यै चतुर्होतृपञ्चहोतृभ्यामपि तन्त्रेणाभिमर्शन यथा- संभवम् ।। ६६ ।। इति आपस्तम्बश्रौत वर्तस्वामिभ ष्यवृत्तौ चतुर्थप्रश्ने द्वितीय पटल ॥ 3 [भाष्यदर्शितचोदनोदाहरणम् ] दशहोत्रा - तस्याङ्गम् – यथा पुरस्तादनूयाजानामुपरिष्टाद्वे- " त्येवमादि || 4 [समिध्यमानवत्यानिवृत्तिः पक्षान्तरं च] समिध्य-न्त्रणम् – समिध्यमानवती समिद्धवतीभ्यामुपलक्षि--- तस्यामेरभिमन्त्रणम् | "प्रतिपज्जपोत्तरकाल विधानादेव सिद्धे समिद्रय- । 1 प्रथमायामृचि आरम्भे वा (रु) 2 अनुमन्त्रयत इति शेषः उपतिष्ठति इति वा (रु) 3 यथा पुरस्तात्सामिधेनीना पुर - घ 4 द्वेति च घ 5 उत्तरकाल विधानादेव-घ 398

<^

us ii

n ^ n

'Fsrcft n

ii सं ९, सू ८.] (भा) (सू) आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल यस्यास्मि न तमन्त रेमीति वैलिङ्गयात् || 2 चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामी- त्येतैः प्रतिमन्त्रं प्रयाजान् हुत हुतम् ॥७॥ 3 ॥ ७॥ ७४७ ॥ (सू) [चतुतुरङ्गनिर्देशः] (भा) चतुर्होता प्रयाजाङ्गम् । [प्रयाजाद्यनुमन्त्रणे विशेष ] प्रयाजानूयाजाज्यभागस्विष्टकृदनुमन्त्रणानि तन्त्रेण वरुणप्रघासेषु ॥ एको ममका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तित्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किश्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्म ' इत्येतैर्वा # प्रति- मन्त्रम् || ८ || ८ ।। ७४८ ।। 5 399 [निवृत्तिपक्षाशयविवरणम् ] - यस्यास्मि —ङ्गम् – यस्य ऋषे सतानजोऽस्मि त नातिक्रामा- मीति सकीर्तनात् । साद होतरिति ऋषिकर्तिनाभावानिवृत्तिः ॥ [अनुमन्त्रणावसरः] चतुर्होताप्र घासेषु – प्रतिप्रस्थातु पश्चादनुष्ठानेऽपि तदुत्तर- - 6 कालं तन्त्रेणानुमन्त्रणम् ' हुतमिति 'भूतनिर्देशात् ॥ 1 रेमीति लिङ्गात् क ख ग रेमीति वैलभ्यात् ? - ग शेषश्चतुर्होता । अतो न प्रतिप्रयाजमावर्तते (रु) 3 योऽस्मानित्यादे (रु) 4 इत्येतैश्च – ख उत्तरकालं घ. 7 हुतनि घ.

  1. हुतंहुतं अनुमन्त्रयत इत्यन्वय (रु)

2 सर्वप्रयाज- सर्वत्रानुषज्ञ 6 ष्ठानात् श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ ख ९, सू १२ [ चतुर्होत्रा सह एको ममेत्यादेर्व्यवस्थायां पक्षभेदः] (मा) बेत्युक्ते विकल्पो होत्रायाजमानयोरपि । समुच्चय उपदेश | अग्रीषोमयोरहं देवयज्यया चक्षुष्मान् भूया- समित्याज्य भागौ ।। ९ ॥ ९ ॥ ७४९ ॥ 1 (सू) • 3 विहृतानुमन्त्रणौ वा ।। १० ।। १० ।। ७५० ॥ विहृतानुमन्त्रणौ — विभक्तानुमन्त्रणौ वा । 400 से सु (सू) (भा) (सू) (सू) अग्निना यज्ञचक्षुष्मान् अग्नेरहं देवयज्यया चक्षु- ष्मान् भूयासम् । सोमेन यज्ञश्चक्षुष्मान् सोमस्याहं देवयज्यया चक्षुष्मान् भूयासमिति विहृतौ ॥ ॥ ११ ॥ ११ ॥ ७५१ ॥ 4 6 " पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ||१२|| ॥ १२ ॥ ७५२ ॥ [भाष्यदर्शित प्रतिभेदविवरणम् क्वचिद्विकल्पस्यैवेष्टता च] (बृ) वेत्युक्ते-नयोरपि – होत्रायाजमानेषु समुच्चय इत्युक्तेऽपि विहृतानुमणौ वा । एतस्य सूक्तस्य षट्सर्वं वेत्यादिषु विकल्प एव || [ उपदेशमते सर्वत्र समुच्चयोपपत्ति .] समुच्चय - उपदेशः——होत्रायाजमाने 'ष्वित्यविशेषण सर्वत्र- बचनात् वाशब्दस्य चशब्दार्थत्वेऽप्युपपत्ते. ॥ 3 d 1 जैमिनिना तु द्वादशे तृतीयान्त्याधिकरण होत्राणा विकल्पमाशङ्कय समु- चय स्थापित । चतुर्थे याजमानाना समुच्चय स्थापित । वेत्यर्थोक्त विकल्पो होत्रा- ग. वेत्युत्तेर्विकल्पो (मु पु). 2 हुते अनुमन्त्रयत इति शेष ( रु ) व्यस्तमनुमन्त्रण ययोस्तौ । (रु) 4 यदा विहृतौ तदा आभ्या पृथगनुमन्त्रयितव्यौ 6 ण वा 6 सर्वहविरर्थ पञ्चहोता न तु प्रत्यकमावर्तते वीप्साभ वात् (रु) 7 सूत्रस्य 8 नेषु समुच्चय इत्याविशेषवचनात् वाश - घ. सू १३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल [पञ्चर्होतुस्तन्त्रताहेतुः दृष्टान्तश्च] (भा) हविरङ्ग पञ्चहोता तन्त्रेण वा अमध्यवर्तित्वात् । सुब्रह्मण्यावत् || (सू) अग्नेरहं देवयज्ययान्नादो भूयासमित्याय हुतमनुमन्त्रयते । दब्धिरसीत्युपांशुयाजं ' अशी- षोमयोरित्यग्नीषोमीयं इन्द्राग्नियोरित्यैन्द्राग्नं इन्द्र- स्येत्यैन्द्रं सान्नाय्यं महेन्द्रस्येति माहेन्द्रं अग्ने- स्स्विष्टकृत इति सौष्टिकृतम् ॥ १३ ॥ १३ ॥ ७५३ ॥ [ उपाशुयाजसामान्ये दब्धिमन्त्र.] (भा) दाब्घरसत्युिपाशुया जमझांषोमीयमपि ॥ [अङ्गताफलम् ] (वृ) हविरङ्गं पञ्चहोता -- अतः प्रतिहविरावृत्ति । [तन्त्रत्वनिर्वाह · ] 1 उपसत्सु तन्त्रेण वा अमध्यवर्तित्वात् – पुरस्ताद्धविरवदानस्येति पुर - स्तात्कालस्य सर्वसाधारणत्वात् तन्त्रतोपपत्ति । अमध्यवर्तित्वात्-मध्य- बर्तित्वे हि पूर्वस्योत्तरस्य वा नियतस्स्यात् || 401 [ दृष्टान्ते संगमनम् ] उपसत्सु सुब्रह्मण्यावदिति -- यथाऽहर्गणेषूपसत्कालसुत्र- सर्वसाधारणसुत्यानिर्देशस्तत्रेण । सण्यायामेतावदहे सुत्यामिति 5 सुब्रह्मण्या तु तन्त्र स्यात् (११ - ३ - २१) इति मीमांसकमतात् । तद्वत्पञ्चहोताऽपि || [उपांशुयाजसामान्यविषयत्वनिर्वाहः मन्त्रान्तरकृत्यं च] दब्धिरसि - यम्पीति – - 1 उपसत्सुब्रह्मण्यावत् - घ सर्वसुत्या - क. 5 ण्यादितु - घ SROUTHA. VOL. I. ' त्वेपूर्व क 3 पूर्वस्यवोत्तर घ ण्यातु - ख ग ण्यातु तन्त्रेण - क 26 देवताविशेषानपक्षमेवोपाशुयाजाङ्ग- 4 हे 402 (सु) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते स्विष्टकृतोऽन्यदेवतान्येके 1 पुरस्तात् मनान्त ॥ १४ ॥ १४॥ ७५४ ॥ नवमी खण्डिका ॥ [खं १०, सू १. समा- [शाखान्तरीयपाठे देवतायां विशेषः] (भा) अमेस्स्विष्टकृतोऽह देवयज्ययेत्यस्य पुरस्तादन्यदेवतानां पाठ- इशाखान्तरे । तानि हविर्विशेषमनपेक्ष्य भवान्ते ॥ 2 3 (सू) इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यावान् भूयासमिन्द्रस्य त्रातुरहं देवयज्यया ' त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययो- भयोर्लोकयोऋभ्यासम् भूमानं प्रतिष्ठां गमेय- मित्येके । पूष्णोहं देवयज्यया प्रजानषयि प्रजया पशुभिस्सरस्वत्या अहं देवयज्या वाचमन्नाद्यं तया दब्धिरसीत्यस्य विहितत्वात् । अग्नीषोमयोरित्यस्य त्वौ- बधार्थता ॥ [भाष्यदर्शितयथालिङ्गत्वोपपादनम्] - - अग्नेः स्विष्ट - भवन्ति - अन्यदेवतानामनुमन्त्रणानां पाठः । तानि – अनुमन्त्रणानि । यथालिङ्ग वैकृतीरिति देवताविशेषालन बिनियुक्तत्वात् || 1 अग्नीषोमीयेऽग्युपाशुयाजे दब्धिरसीत्येव मन्त्र | मिति वचनात् । न च लिङ्गविरोध यागाभिवानात् (रु) दब्धिरसीत्युपाशुयाज- 2 प्रकृते हुतानुमन्त्र- णसमाम्नाये स्विष्टकृन्मन्त्रात्पूर्वं प्राकृतीभ्योऽन्यदेवतान्यपि वक्ष्यमाणानि यजूषि एके शाखिनस्समामनन्ति (रु) तानि तु प्रकृते असभवात् प्रकरण बाधित्वा तलिशानुरोधेन विकृतिषु निवेशयितव्यानि (रु). 3 त्राता - क १०, सू १ आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (स) पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैस्सा- युज्यं गमेयमर्यम्णोऽहं देवयज्यया स्वर्ग लोकं गमेयं अदित्या अहं देवयज्यया प्रप्रजया पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रिया- व्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः ॥ ॥ १ ॥ १५ ॥ ७५५ ॥ विकृतौ 1 [ इन्द्रियावत आम्नानफलम् ] (भा) ऐन्द्रामविकारत्वादिन्द्रियाताम्सद्धे पाठो मत्रत्वार्थ : ऊइश्वेद- मन्त्रस्स्यात् || साद्यते || 103 [वैमृधस्य विकृतित्वं तत्फलं च] भवा– वैकृत्य । वैमृषोऽपि विकृति । अतः प्रियेणेत्या- 4 [इन्द्रियावत आम्नानफलोपपत्तिः] (वृ) ऐन्द्रास त्वार्थ: स्यात् – इन्द्रस्येन्द्रियावत इत्यस्यैन्द्राम- - विकारत्वादिन्द्रियान्यन्नाद इति सिद्धे पुन पाठो मन्त्रत्वार्थः ऊश्वेदमन्त्र- स्स्यात् । अत एषा श्रेषे यजुर्भेषप्रायश्चित्तम् । एषां वैकृताना मन्त्रत्वात् यथालिङ्ग बैकृतीरिति । विकृतौ भवा वैकृती- वैकृतीदेवता' अभिघायानुमन्त्रणम् || वैमृधोऽपि साद्यते – यद्यपि पौर्णमास्यन्नम्, तदर्थं वैकृत- मन्त्रगणे पाठः ॥ 1 एतैर्यथालिङ्ग चेकृतीर्देवता इष्टा अनुमन्त्रयत इत्यर्थ । एवञ्च एषा प्रत्यक्षसंमा. नानात् सर्वेष्वप्येतद्देवत्येषु हविष्षु विस्सामान्याविरोधेषु एतान्यवानुमन्त्रणानि भवान्त न प्राकृतान्यूह्यन्ते (रु) 2 सिद्धे घ 3 ऊश्चेव ? 4 वैकृतदेवताभिधायकानु- मन्त्रणम् - घ. I वैकृतीर्देवता अभिसधाया (मु रा ) II. 5 देवताभिषाय- कानुम (पा) 26* 404 ^<wif^fefayi^tf<^t <: iiR : i 4 Hi ti r' t s'^cr [^ l,?j. v

34 1 d 1 *t<

On)

(I)

O

  • J

J

(3 खं १०, सू ६.] आपस्तम्बश्रौतसूत्रे तुयप्रश्ने तृतीय पटल 1 (सू) रन्ती ' रमतिः सूनुस्नरीत्युचैरुपहवे सप्त मानुष- गवीः । देवीर्देवैरमिमा निवर्तध्व स्योनास्स्यो- 2 3 नेन घृतेन मा समुक्षत नम इदमुदं भिषगृषिर्ब्रह्मा यदे समुद्रादुदचन्निव स्राचा वागग्रे : विग्रस्य तिष्ठति शृङ्गेभिर्दशन्निति च ॥ ४ ॥ १८ ॥ ७५८ ।। उपहूयमानायां वायविडा ते मातेति होतार- मीक्षमाणो वायुं मनसा ध्यायेत् ॥ ५ ॥ १९ ॥ ।। ७५९ ॥ (स) (भा) वायविडा वत्स इति ॥ 4 405 [ वायोर्मनसा ध्याने पक्षभेदः । ते मातेत्यस्यैव ध्यानम् । उपदेशोऽधिक वायुष्टे (सू) सा मे "सत्याशीरित्याशीषु । आशीर्म उर्ज- मिति च ° ॥ ६ । २० ।। ७६० ।। 6 [भाष्यदर्शितध्यानमत्रपक्षद्वयविवरणम् ] (ड) वायविडा-ध्यानम् – चायविडा ते मातेत्युच्यमानावस्थाया- मेव बायोर्ध्यानम् || उपदेशो त्स इति – वायुर्वत्सो यहीँत्युपक्रम्य वायु मनसा घ्यायोदति निर्देशात् वायोर्वत्सरूपत्वनिर्देशेनाभिध्यान कर्तव्यमिति बायावेडा ते मातेत्यस्मादायक वायुष्टे वत्स इति ध्यानमित्युपदेशः || 1 रमतिस्सूनरी ? –क 2 इदमुपद - क ख 3 विप्रेऽभितिष्ठति क. 4 वाग्विडांत -क वायव इडा-स्व वायो वत्सभूतस्य ते इडा मातेति ध्यानप्रकार- विधि न तु मन्त्र तथा ब्राह्मणे व्यक्तत्वात्, 'वायुर्वत्स' इति प्रकृत्य वायु मनसा ध्याये- न्मात्रे वत्समुपावसृजतीति' (रु) 5 सत्याशीरित्याशीर्म-ख 8 जपतीति शेष । अयं च जप सोमेष्टिष्वपि भवत्येव । एकस्या आशिषो विद्यमानत्वात् । तत्र तु अस्मास्विन्द्र इन्द्रियमित्यादि निवर्तते (रु) 406 (सू) श्रीरम्मानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १०, सू ८. इडाया अहं देवयज्यया पशुमान् भूयासमित्यु- पडूताम् । इडा धेनुस्सहवत्सा न आगादूर्ज बुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्मा आगादिति भक्षायाऽऽ- हियमाणा म् ॥ ७ ॥ २१ ॥ ७६१ ॥ उक्त इडाभक्षो 2 मार्जनी ' च ||८||२२||७६२॥ 3 [पुनर्विहितमन्त्रविषये व्यवस्थापक्षभेदः] (सू) (भा) उक्तम्य याजमानस्य तत्प्रवसद्याजमाने न # वक्तव्यमिति केचित् || [प्रवसतो न भक्षादि] प्रवसतो भक्षमन्त्र । न त्वेवमिडाभक्षश्शेषसस्कारोऽपि । अतो भक्षाभावान्निवर्तते 5 मार्जन च दृष्टसम्कारः अतो निवर्तेत 7 मार्जनम् । प्रैषा प्रत्यगाशिषो न भवन्त्यन्वाहार्यदान च ॥ कस्यचित्पुनरनुक्रमण।द्यन्नानुकान्त [पुनरनुक्रमणस्थलप्रदर्शनेन भाष्यार्थः] (वॄ) उक्तस्य याज-मिति केचित् - आध्वर्यवोक्तस्य भक्षणमन्त्रस्य पुनर्विधानात् पुनर्वचनैरनुक्रान्तानां प्रवसद्याजमाने प्रयोगाभाव इति केचित् ।। [प्रवसतो भक्षाद्यभावोपपत्तिः] न त्वेवमिडाभक्षः न्वाहार्यदानं च – वृष्ट्यादिदेवतासबन्धेना- दृष्टार्थ हविश्शेषप्रतिपत्तिसस्कारार्थतया प्रयुक्तत्वाहत्विग्भिरेव सर्व- शेषभक्षण कर्तव्यम् । प्रवसतस्तु यजमानस्य भक्षाभावात् मन्त्रलोपः प्राप्त । मार्जन च दृष्टसस्कारः – भक्षयितृसस्कार. अतो निवर्तेत मार्जन मन्त्रश्च । प्रैषा. प्रत्यगाशिषो न भवन्त्यन्वाहार्यदान च प्रवसत. । - 1 उभयत्रानुमन्त्रयत इति शेष (रु). शब्देन मार्जन लक्ष्यते तदुभयमुक्तमाध्वर्यव एव व्यम् (रु) 4 न कर्तव्यमिति - घ तैंत । प्रैषा - घ. 8 र्माजनमास्य च पुन. - क. घ. 2 भक्षो भक्षणम् 1 3 मार्जनी- यजमानस्यापि, तन्नेदनीं विस्मर्त- 6 मार्जनं दृष्ट ( मु रा. ) 6 निवर्तते (मु रा ). ख. ११, सू, १ ] आपस्तम्बश्रौतसूत्रे तुरायप्रश्ने तृतीय पटल 407 (भा) अत एवविधानामपि प्रयोग प्रवसद्याजमाने कथ स्यादिति पुनरनुक्रमणम् ॥ (सू) ब्रह्म पिन्वस्त्र ददतो मे मा क्षायि कुर्षतो मे मोपदसद्दिशां क्लप्सिरसि दिशो मे कल्पन्ता कल्पन्तां मे दिशो दैवीश्च मानुषी आहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मामा मे कल्पन्ता- मृतवो मे कल्पता संवत्सरो मे कल्पतां क्लप्सिरसि कल्पतां म इति बर्हिषि पुरोडाशमासन्न- मभि मृशति ॥ ९ ॥ २३ ॥ ७६३ ।। दशमी खण्डिका ॥ (सू) अथैनं प्रतिदिशं 2 व्यूहत्याशानां त्वाशापाले- भ्यचतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् | ब्रन पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अप- स्पिन्वौषधीजिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिद हविस्सौम्याना सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहाब्राह्मण- स्यास्ति । उपहूतो द्यौः पितोपमां द्यौः पिता 3 V अत एवं क्रमणम् – उ ( एवमर्थमु) क्त इडाभक्षो मार्जन च उक्तः प्रैष. अन्वाहार्यस्य च दानमिति || 1 चतुर्था कृत्वा सहनिहत पुरोडश मन्त्रेणाभिमृशति (रु) विभज्य गमयति सकृदुक्तेन मन्त्रेण - रु. उसीत्युपहूतो ? -क. 2 ब्यूइति408 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख ११, सू २ (सू) हृयतामग्निराग्नीधादायुषे वर्चसे जीवात्यै पुण्या- योपहूता पृथिवी मातोपमां माता पृथिवी हृयतामग्निराग्नीधादायुषे वर्चसे जीवात्वे पुण्या- येत्याग्नीध्रभागस्य 'वैशेषिकम् ॥१॥२४॥७६४॥ [पुरोडाशस्य व्यूहनाभिमर्शनव्यादेशाः] (भा) कृते व्यूहने व्यादेशस्तमभिमृशति तमभिमृशेदिति प्रतिदिश न्यूढस्येद ब्रह्मण इत्यादिव्यादेश उपपद्यते || 3 (सू) 'ब्रह्म पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासनमाभ- मृशति । इय स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ॥ ।। २ ।। २५ ।। ७६५ ।। [अन्वाहार्यानुमन्त्रणमन्त्रस्थभागपदार्थोपपत्तिः] (भा) बहन्यपि द्रव्याण्येको भाग | तस्माद्दक्षिणासु ब्रघ्नत्यस्यानूहः || [ब्राह्मणदर्शिताभिमर्शनसमकालताव्यादेशस्य] (ब) कृते व्यू पपद्यते इति – आशानामित्यादि नेहाब्राह्मणस्या- स्तीत्यन्तेन व्यूहने कृते व्यादेशः । तमभिमृशेदिति ब्राह्मणे विधानात् तमभिमृशता व्यादेशः ॥ बहून्यपि स्यानूहः— विकृतिष्वप्यनेकदक्षिणासु प्रजापते- र्भागोऽसीत्येव ॥ - 1 व्यूहनमिति विपरिणामेन सबन्ध | पूर्व तु व्यूहन चतुर्णा भागाना सावारणम् । इढ चाग्नीध्रभागस्य वैशेषिकमित्यर्थ । तत्तु आग्नीध्रभागस्येति वचनात् इद ब्रह्मण इत्यादिषु व्यादिष्टेषु भागेष्विति द्रष्टव्यम् - रु 2 कृतेव्यूहन-ड 3 प्रथम- मन्त्रस्य सर्वत्र अविकार भागाभिधानात् । द्वितीये तु आदित पदचतुष्टयस्य ओदनस्थाल्यभिधायिन अन्यत्र तदभावे लोप । सहस्रघाराक्षीयमाणशब्दयोध लिङ्गस्याविकार उत्सविशेषणत्वात् । शेषस्तु यथार्थमूह्य (रु) म् ११, सू ४ ] आपस्तम्ब श्रीतमन्त्रे तुरीयप्रश्ने तृतीय पटल [पयश्शब्दघटितानुमन्त्रणसाधारण्यम्] (भा) उदकम्य पयश्शब्दे नाभिधानादक्षीरेऽप्यन्वाहार्ये नित्यस्यानिवृत्ति । दक्षिणान्तरे च पाञ्चभौतिकत्वात् ।। 'उक्तस्संप्रैषोऽन्वाहार्यस्य च दानम् ॥ ३ ॥ २६ ॥ ॥ ७६६॥ 2 1 409 एषा ते अग्ने समिदित्यानूयाजिका समिध- माधीयमानाम्यं ते अग्न आवृश्चाम्यहं वा पयस्वा- [अन्वाहार्य दानार्थमैषे पक्षभेद-] (भा) उक्तस्सप्रैष इति उभौ सप्रैषौ उत्तरत परीतेत्यपि । प्रथम इति - उपदेश ॥ (सू) [पयशशब्दघटितानुमन्त्रणस्य साधारण्यनिर्वाहः ] उदकस्य–मन्त्रानिवृत्तिः— क्षीरे भवतीत्येक इति वैकल्पि- - क॰वेऽपि ॥ दक्षिणा -कत्वात् – अनूहः सर्वदक्षिणानां पञ्चभूतसमावेशात् । उर्जस्वान् पयस्वानित्यविकार || - [भाष्यदर्शितपक्षद्वयाशय याजमानत्वनिर्वाहश्च] उक्तस्सं तेत्यपि – यद्यप्युक्तम्सप्रेष इत्येकवचनान्तम् ; तथाऽपि यजमान आह दक्षिणत एतेति परनियोगरूपत्वात् प्रैषत्वात् । उत्त- रत. परीतेति प्रतिग्रहीतॄणामविशेषेणाध्वर्योरपि प्रेष्यत्वाद्याजमानत्वम् ॥ प्रथम इत्युपदेश इति – यजमान आह दक्षिणत एतेति तत्रैवोक्तत्वात् || - 1 पयस्वानिति मन्त्रानिवृत्ति - घ 2 उक्त इडा भक्ष इतिवद्वघाख्या । र संप्रेष इति च ' दक्षिणत एत उत्तरत परीत' इति द्वयोरपि सप्रैषयो ग्रहणम् तथा तत्र दर्शितत्वात् (रु) 3 त्वेन - घ. 410 (सू) (भा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ ख ११, सू ६. क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचै- 1 देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्टयः । इध्मस्येव प्रक्षायतो मा तस्यो- च्छेषि किश्चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वा स्तानने सन्दह याहं द्वेष्मि ये च माम् इत्याहितायामग्निम् ॥ ४॥ २७ ॥ ७६७॥ [एषा त इत्यस्यावृत्तिः कचित् ] एषा ते अन इत्यावृत्तिर्वरुणप्रघासेषु' || 4 वेदिर्बर्हिः शृतं हविरिष्मः परिधयस्स्रुचः | आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । संमे सन्तनयो नमन्तामिध्मसनहने हुते इति S संमार्गान्हुतान् ॥ ५ ॥ २८ ॥ ७६८ ॥ 5 " सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ।। ६ ।। २९ ।। ७६९।। एकादशा खण्डका ॥ [भाष्यदर्शिव्यावृत्त्युपपत्ति ] (वृ) एषा ते घासेषु–समिधमाधीयमानामित्याधीयमानसमिदभि मन्त्रणार्थत्वात् प्रतिप्रस्थात्रा समिदाधानादेकवचनत्वाच्चावृत्ति ॥ 1 प्रजा तस्य - क 4 इदं रुद्रदत्तीयपाठे न दृश्यते । 3 इत उत्तर ग्रन्थो लुप्त ग - पुस्तके 4 बर्हिश्शूतम् - क 5 समार्गा – इध्मसनहनानि तेषा च हुतत्व- निर्देश इध्मसनहने हुते इति एतदस्तु द्रुत तव स्वाहेति च मन्त्रानुकरणाद्दष्टव्य (रु). 6 सप्तहातुरनूयाजागत्वात् अनन्याजे उदनीये न भवति (रु). १२, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तृतीय पटल [सप्तहोतृजपावसर.] सप्तहोताऽनूयाजाङ्गम् || बर्हिषोऽहं देवयज्यया प्रजावान् भूयासमि- त्येतैः प्रतिमन्त्रमनूयाजान् द्रुत हुतम् ॥ १ ॥ ३० ॥ (भा) (सू) 111 ।। ७७० ।। (सू) 'उभौ वाजवत्यौ जपतः ॥ २ ॥ ३१ ॥ ७७१ ॥ [व्यूहनेऽनङ्गता तत्फल च] (भा) न तु व्यूहनम् । तस्मादनन्याजेऽपि कार्यम् । अध्वर्योरपि जपो बाजवत्यादीनाम् || वसून् देवान् यज्ञेनाऽपिप्रे रुद्रान् देवान् यज्ञेनापिप्रेमादित्यान् देवान् यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यम्नानान् समां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्संमरुद्भिः । समिन्द्रेण विश्वभिर्देवेभिरकां दिव्यं नमो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम् || ३ || ३२ ।। ७७२ ॥ (बू) सप्तहोताऽनूयाजाङ्गम् -- सप्तहोतुः पुरस्तादनूयाजानामुपरिष्टा- द्वेति । अतोऽननूयाजे न भवति ॥ [ व्यूहनस्य तदङ्गताप्रतिषेधहेतुः] न तु व्यूहनम् – इतरावनुसभिद्येत्यादि वाजवतीभ्या व्यतीति समानकर्तृकत्वेऽपि नानूयाजाङ्ग व्यूहनम् अनूयाजसम्बन्धविधाना- भावात् || [ वाजवतीजपे चातुस्वर्यम्] तस्मादननू - त्यादीनाम् – उभौ जपत इति वचनात् । अध्वर्योरपि चातुस्स्वर्येण व्यूहनमन्त्रप्रयोगः ॥ 1 उभयोर्याजमानाध्वर्यवकाण्डयो पाठादिति भावः (रु). श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १२, सू ६ अग्नरेहमाञ्जतिमनृजेषमिति यथालिङ्गं सूक्त- वाकदेवताः । ॥ ४ ॥ ३३ ॥ ७७३ ॥ 1 [उजित्युपस्थाने मतिभेदः] (भा) उपांशुदेवताया नोज्जितिरपरिपाठात् । तथाऽज्यपानाम् | उपाशु- देवताया एवोजितिर्नाज्यपानामित्युपदेश. ॥ (सू) 412 (सू) 'सू) यदा चास्य होता नाम गृह्णीयादथ ब्रूयादे मा अग्मन्नाशिषो दोहकामा इति ॥५॥३४॥७७४॥ 4 3 " सा मे सत्याशीर्देवान् गम्याञ्जष्टाजुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान् गम्या- यज्ञो देवान् 'गच्छत्वदो म आगच्छत्विति सूक्त- वाकस्याशीष्षु यत्कामयते तस्य नाम गृह्णाति ।। ६ ।। ३५ ।। ७७५॥ 4 [उपांशुदेवताया उजित्युपस्थानसमर्थनम्] (वृ) उपांशुदे-त्युपदेश इति – अपठितत्वेऽपि दर्शपूर्णमासयोरेव देवताना यजमान उज्जितिमिति सर्वदेवतानामविशेषनिर्देशात् यथा - लिङ्ग सूक्तवाकदेवता इति सूत्रकारवचनाच्च उपाशुदेवताया अप्यु- ज्जितिः । आज्यपानां त्वप्रधानत्वादपरिपठितत्वाच्च निवृत्ति || 1 सूक्तवाके कीर्तिता देवता । ता तल्लिङ्गाभिरूजितिभिरुपतिष्ठतेऽनुमन्यते वा । यथालिङ्गमिति समाम्नायसिद्धाना मन्त्राणा लिङ्गवशेन विनियोगात् अनाम्ना- ताया उपाशुदेवताया आज्यपाना च नोजित्युपस्थानम् । अथवा तन्मन्त्रयोरपि शाखान्तरीय पाठोऽनुमयेत निर्वापादिष्चेवैन्द्रानमन्त्रस्य । कुत 2 सूक्तवाक- देवता इत्यविशेषवचनात् । सत्याषाढवन नाञ्च - (रु) 2 सोमेष्टिषु आशिष एकत्वात् एयमगन्नाशीर्दोहकांमत्यूह (रु). 3 अविकृत एवाय मन्त्र. सोमेष्टिषु (रु). गच्छतु यज्ञो म आ क 5 पण्या पण्यतरा-क १२, सृ ९ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (सू) रोहितेन त्वाऽग्निर्देवतां गमयत्वित्येतैः प्रति- मन्त्रमग्रीधा प्रस्तरं प्रहियमाणम् ॥ ७ ॥ ३६ ॥ ।। ७७६ ।। [ प्रस्तरप्रहरणानुमन्त्रणावृत्तिः क्वचित् ] रोहितेनेत्यावृत्तिवरुणप्रघासेषु ॥ दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्त शोचयामसि । द्विषन्मे बहुशोचत्वोषधे मो अह शुचमिति प्रस्तर- तृणे प्रयिमाणे | ॥ ८ ।। ३७ ।। ७७७ ।। 1 विते मुश्यामीति परिधिषु विमुच्यमानेषु ।। ९ ।। ३८ ।। ७७८ ।। [अस्यानुमन्त्रणस्याग्निसंस्काररूपता तत्फलं च] (भा) विते मुञ्चामीत्यग्निविमोक ॥ (भा) (सू) (सू) 2 413 [प्रस्तरप्रहरणकालभेदात्तन्मन्त्रावृत्ति ] (वृ) रोहितेनेत्यावृत्तिर्वरुणप्रवासेषु – अमीषा प्रस्तर प्रह्वियमाण- मिति वर्तमानाभिमन्त्रणत्वात् प्रहियमाणकालभेदादावृत्ति ॥ - [विमाकस्य अग्निसंस्कारता] वितेमुमोक इति – परिधिषु प्रयिमाणेष्वित्युक्तेऽपि एष वा - अग्नेर्विमोक इति निर्देशात् विते मुञ्चामीति युष्मच्छब्देनाग्नेः प्रधान- तथा निर्देशाच्च तत्सस्कारता । तथा परिघीनामपि विमोचन प्रहरणार्थ- तया प्राप्तम् । अत उभयार्थत्वेऽप्यभिसस्कारस्य प्रधानत्वम् ॥ 1 जपतीति शेष (रु). 2 परिधिषु ततस्ततो देशात् प्रह्वियमाणेष्विति यावत् । विमुच्यमानेष्विति वचन एष वा अमेर्विमोक इति ब्राह्मणव्या चिख्यासया | परिधियोगे पूर्व युनज्मित्वेति युक्तस्याग्ने इदानीं परिधिविमोके वितेमुञ्चामीति विमोकाभिसन्धा- नमव विमोक इति (रु) 414 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू १. अंत' परिघद्वित्वेऽपि नोचते पित्र्यायाम् || विष्णोइशंयोरिति शँयुवाके | यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे सन्तिष्ठस्व स्यो- नेन मे सन्तिष्टस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्म वर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनुसंतिष्ठस्वोपते यज्ञ नम उपते नम उपते नम इति च । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिमिराशी वसुभि- राशीर्वान् । अथर्वाभिस्तस्य मेष्टस्य वीतस्य द्रविणे- हागमेरिति सस्राव हुतम् ।। १० ।। ३९ ।। ७७९॥ • द्वादशी खण्डिका ॥ इति आपस्तम्बश्रोतसूत्र चूर्तस्व | भाष्ये चतुर्थप्रश्ने तृतीय पटल 01 सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान् हुत हुतम् ॥ १ ॥ १॥ ।। ७८० ।। 1 [व्यवधानऽप्यनुमन्त्रणं सिध्यति] (भा) विहृतेज्यायामपि देवपत्नीना गृहपतेश्च समान मनुमन्त्रणम् || अतः परिधि - पित्रयायाम् - विरश्मीन् भागधान् इत्यनयोः परिघ्यभावे चानिवृत्ति ॥ इत्यापस्तम्ब श्रौत वर्तस्वामिभाष्यवृत्तौ तुरीये प्रश्ने तृतीय पटल ॥ [ व्यवधानेऽप्यनुमन्त्रणस्य साधनम् ] विहृतेज्या-न्त्रणमिति - उपरिष्टाद्वा देवपत्नीभ्य इत्यस्मिन् 1 देवपत्तीना गृहपतेश्च यागान्तरन्यवायेऽपि समानमनुमन्त्रण मन्त्रविशात् (रु) सं १३, सू ४.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तुरीय पटल (सू) (भा) (सू) (सू) राकाया अहं देवयज्यया प्रजावान् भृयास सिनीवाल्या अहं देवयज्यया पशुमान् भूयासं कुद्धा अहं देवयज्यया पुष्टिमान् पशुमान् भूयासमिति 1 काम्याः ॥ २ ॥ २ ॥ ७८१ ॥ [काम्याकाम्यसाधारणमनुमन्त्रणम् ] काम्या इति अकाम्या अप्येता एवोपलक्ष्यन्ते ॥ राकाया अहं देवयज्यया प्रजावती भूयास सिनीवाल्या अहं देवयज्यथा पशुमती भूयासं कुह्ला अहं देवयज्यया पुष्टिमती पशुमती भूया- समिति पत्नयनुमन्त्रयते ॥ ३ ॥ ३ ॥ ७८२ ॥ 3 इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोपयज्ञम- स्थित वैश्वदेवीत्याज्येडाम् ।। ४ ।। ४ ।। ७८३ ।। - 415 (वृ) पक्षे राकादिसपत्नीयहोमव्यवहितत्वेन गृहपतीज्यायामपि गृहपतेः पश्चात्तत्रेणानुमत्रण देवाना पत्नी रमिगृहपतिरिति मन्त्रस्य तन्त्रपाठात् प्रकृतौ मन्त्रविकारानुपपत्ते ॥ [भाग्यदर्शितसाधारण्यनिर्वाहः ] काम्याअ – लक्ष्यन्ते -- काम्या इत्युक्तेऽपि नित्यपक्षे एता एवाशिष उपलक्ष्यन्ते । अन्येषां हुतानुमन्त्रणानामनुकत्वान्नित्यानामपि फला शासन रूपहुतानुमन्त्रणोपपत्ते ॥ । तन I काम्यग्रहणेन काम्यदेवता उपलक्षयति न तु नित्या व्यावर्तयति आविशिष्टमनुमन्त्रण नित्यत्वेऽपि (रु). 2 अपि ता एवो ख ग घ उघृते- नेत्युद कामिधानान्मासडायामप्यनूह ( रु ) 3 416

i i M s.i i

5*r

(i) ख १३, मू ७ ] आपस्तम्ब श्रौतसूत्रे तुरीय प्रश्ने तुरीय पटल 417 नामग्रहण 'शत्रुद्रव्यस्य । असत्यपि कामे न मन्त्रलोप | अभिमर्शना- वृत्तिर्वरुणप्रघासेषु । स्वस्या स्वस्या वेद निघाय वेद्याम् ॥ 1 (सू) या सरस्वती विशोभगीना तस्यां मे रास्त्र तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते ' मुखं विमृष्टे ।। ७ ।। ७ ।। ७८६ ।। 2 [मुखविमार्गे पक्षभेदेन प्रवृत्तिनिवृत्यादि] (भा) मुखविमार्ग फलीकरणहोमाङ्ग तेनोपलक्षणात् । तम्मात्सान्नाऽय- तत्रासु निर्वर्तते । अनुत्कर्षपक्षे पुनः पुन क्रियते सवनीयानाम् || असत्यपि कामे न मन्त्रलोपः – मन्त्रस्य नित्याभिमर्शनसाघ- नत्वात् । पाक्षिकलाभाभिप्रायेण विदेयशब्दोपपत्ते ॥ 8 [अभिमर्शनावृत्त्युपपत्तिः] अभिमर्शनावृ-निधाय वेद्याम् – पर्यायेणाभिमृशति । वेद- वेद्योस्सस्कारत्वादभिमर्शनस्य तत्तद्वेद तस्या तस्या निधाय पर्यायेणा- भिमृशति ॥ [फलीकरणहोमाङ्गत्वहेतुविवरणम् | मुखविमार्गः - निवर्तते - फलकिरणहोमे हुते मुख विमृष्ठे इति तत्सबन्धावगतेः ॥ [सवनीयेष्वावृत्तिपक्षोपपादनम् ] - अनुत्कर्ष सवनीयानाम् – न होतेषा प्रासनिकवैशेषिक मुत्कर्षतीत्यस्मिन् पक्षे प्रतिसवन फलीकरणभेदात् तद्धोमार्थं मुख- विमार्गावृत्ति ॥ 4 1 शत्रो शत्रुद्रव्यस्य वाग. 2 मुखविमार्गोऽयं फलीकरणहोमसयोगात् सदशम् ; अत अनौषधतन्त्रेषु निवर्तते (रु) 3 एतदादि स्व. ग. घ कोशे न दृश्यते 4 (१२–२५–१४, १५) (आप श्री) SROUTHA. VOL. I. 27 418 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं १४, मू २ वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसो- र्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्ट- यजुर्हुतमनुमन्त्रयते यत्कामयते तस्य नाम गृह्णाति ॥ ८ ॥ ८ ।। ७८७ ॥ संयज्ञपतिराशिषेति यजमानभागं प्राश्नाति ॥ ॥ ९ ॥ ९ ॥ ७८८ ॥ त्रयोदशी खण्डिका ॥ (सू) O दधिक्रावणो अकारिषमिति सायं दोहम् । इद हविरिति प्रातर्दोहम् ॥ १ ॥ १० ॥ ७८९ ।। [क्वचित्स्वाहाकारान्तःपक्षान्तरं च] (भा) इदं हविरिति सौत्रामणि · 1 स्वाहाकारान्तः । इद हवि- रित्येतावानुपदेशः ॥ .1 'नाब्राह्मणस्साभाय्यं प्राश्नीयात् ॥ २ ॥ ११ ॥ ॥ ७९० ॥ 2 [ यत्कामयते इति सूत्रभागाशयः] (वृ) यत्काम - गृढातीति – अदश्शब्दस्थाने उत्तरां देवयज्या- माशास्ते इति पुन पुनर्यज्ञप्राप्तेरपेक्षितत्वाद्यज्ञो म आगच्छत्विति निर्देशः । अन्यदपि यत्कामयते तस्य नाम गृह्णाति ॥ [उपदेशपक्षाभिमतो हेतु:] इदं हविरिति-त्युपदेश इति - प्रकरणपठितत्वात्तस्य || - · श्री) 1 सौत्रामणिक - घ I. सौत्रामणीक (मु पु. II. १९-७ - १३ आप, 2 क्षत्रियवैश्यौ न सान्नाय्येडा यजमानभागौ प्राश्नीत. (रु). स्वं १४, सू ५ ] आपस्तम्बश्श्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [सान्नाय्यपदग्राह्यार्थः] सान्नाय्ययजमानभागस्य च क्षत्रियवैश्ययोः (भा) सान्नाय्येडाया• प्रतिषेध (सू) अन्तर्वेदि प्रणीतास्वध्वर्युस्संततामुदकधारा ९ स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ।। ३ ।। १२ ।। ७९१ ॥ (सू) ॥ (सू) प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ता- मित्येतैर्य' थालिङ्गं 2 व्युत्सिच्य समुद्रं वः प्रहि- णोमि स्वां योनिमपि गच्छत । अच्छद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु | तेन मे वाजिनीवति मुखमधि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ।। ४ ।। १३ ॥ ७९२ ॥ 3 ' उभौ कपालविमोचनं जपतः ॥ ५ ॥ १४ ॥ ॥ ७९३ ॥ [निषेधर्बाजं निषिद्धसाजात्यातिदेशः] साभाय्येडा-प्रतिषेधः – नाब्राह्मणस्सान्नाय्यं प्राश्नीयादिति निषेधात् सोमः खलु वै सान्नाय्य इति सोमतुल्यत्वात् राजन्यवैश्ययोस्सोम- पानाभावाच निवृत्तिः ॥ 1 तत्तन्मन्त्र प्रकाशिताया दिशि 3 उभयोरपि आध्वर्यवयाजमानकाण्डयो 419 2 तेन तेन मन्त्रेणोर्ध्वमप. क्षिता (रु) पाठात् (रु) 27* 420 (भा) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं १४, सू ७ [कपालोद्वासनेऽध्वर्युसाहित्यम् ] सहाध्वर्युणा कपालविमोचनजपः ॥ 1 विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामत्युत्तरमुत्तरं- ज्याया समनतिहरन् सव्यम् ||६||१५||७९४॥ [विष्णुक्रमे विशेष:] 2 3

विष्णुक्रमेषु सव्य पाद न पुरस्तान्नयति ॥

"नाssहवनीयमतिक्रामति ॥७॥१६॥७९५॥ [ आहवनीयातिक्रमनिषेधस्य निर्विशयो विषयः] (भा) न चाहवनीयमतिक्रामति । यत्राऽपि परतो वेदिर्वरुणप्रघाससाक- मेधपितृयज्ञेषु ॥ [ अध्वर्युसाहित्योपपत्तिः जपे चातुस्स्वर्य च] (वृ) सहाध्व - जपत इति – यानि घर्मे कपालानीत्यस्य आध्वर्यवे याजमाने च पाठात् उभयो प्राप्तत्वादुभयोः कपालविमोचनमिति सहत्वार्थ जपत इत्युभयोश्चातुस्स्वर्यार्थम् । अत उभयोस्सह प्रयोगः ॥ [भाष्यदर्शितक्रमणविशेषे प्रमाणम् ] विष्णुक्र - नयति — अनतिहरन् सव्य दक्षिणेन पादेन चतुरो विष्णुक्रमानिति वचनात् । इतरथा दक्षिणेनेत्यनर्थकम् । उभयानु- वर्तनस्यावश्य भावित्वात् ॥ [ वरुणप्रघासादौ विषयप्रदर्शनभाष्याशयः] न चाह - यज्ञेषु –दर्शपूर्णमासविहारे दक्षिणे वेद्यन्ते प्राचः क्रामन् अनतिहरन् सव्यमिति विधानात् आहवनीयातिक्रमणप्राप्तय- 1 विष्णुक्रमानाम तल्लिङ्गमन्त्रावीशष्टा पदविक्षेपाः तान् दक्षिण वेदिसम्नि क्रा- मति । तेषूत्तरोत्तरमधिकान्तरालंकामति न च सव्यं पाद कदाचित्पुरस्तात्रयति (रु). 2 सव्ये - क 8 विष्णुक्रमेषु च (मु पु ) 4 पदम् - ग. 5 यत्रापि आहवनीय- सीन परतो वेदि सोमपशुचातुर्मास्येषु तत्रापि न तमतिकामति (रु) ख १४, सू ९] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीयः पटल (सू) (भा) (सू) 2 अवस्थाय चतुर्थ 2 जपति ||८||१७||७९६|| [मत्रान्ते क्रमणादिप्रतिषेधः] तूष्णीमवस्थाय चतुर्थ जपेत् । 8 न मन्त्रान्तेन ॥ विष्णुक्रमान् विष्ण्वतिक्रमान् अतिमोक्षानिति ‘व्यतिषक्तानेके समामनन्ति विनिरूढानेके

।। ९ ।। १८ ।। ७९७ ।। 1 121 (वृ) भावात् नाहवनीयमतिक्रामतीति निषेधानर्थक्यात् यत्राहवनीयात्परतो वेदिर्वरुणप्रघाससा कमेघपितृयज्ञेषु तत्राप्याहवनीयात्पश्चादेव विष्णु- क्रमणसमाप्तचर्थ. प्रतिषेध इति ॥ [भाष्येऽपेक्षितपदपूरणम् | तूष्णीम–॰ थे जपेत् – न मन्त्रान्तेन क्रमणम् ॥ — 1 चतुर्थ तु क्रमं तूष्णीं कान्त्वा अवस्थाय ततो मन्त्र जपति न तु मन्त्रान्ते क्रामतीत्यर्थ । अथवा तृतीय क्रम कान्त्वा तत्रैवावस्थाय चतुर्थ मन्त्र जपति न तु तेन क्रामति । चतुरो विष्णुक्रमानिति मन्त्राभिप्राय द्रष्टव्यम् । कस्मात् ? विष्णो क्रमत्वेन एषा क्रमाणा स्तवनात् । तस्य चतुर्थक्रमाभावात् । बाघायनाडु- 3 न मत्रान्तेन क्रमणम् - घ 4 व्यतिषकाने- ८ . १ केश्च (रु). 2 जपेद्विष्णुक्रमम्. त्येके क 5 विनिरूडान्नेत्येके ? -क प्राकृते याजमानकाण्डे त्रीनेतानेके अधीयते व्यतिषक्ताश्च । तान् यथा प्रथम विष्णुक्रमपर्यायमुक्ता अथ विष्ष्वतिक्रमतिमोक्षाणा आद्यौ पर्यायौ ततो द्वितीयमुक्ता तेषामपि द्वितीयावित्यादि । अन्ये तु त्रीनेतानधी- याना• (विनिरूढान्) अन्योन्यमसङ्कीर्णानधीयते, यथा समाप्य विष्णुक्रमान् ततो विष्ण्वतिक्रमान् ततोऽतिमोक्षानिति । तदेव पूर्वेण केवलविष्णुक्रमकल्पेन सह त्रयः कल्पा उक्ता भवन्ति । केचित्त विष्णुक्रमवत् विष्ण्वतिक्रमातिमोक्षानपि नित्यानिष्ठा तेषा व्यतिषशाव्यतिषङ्गमात्रविकल्पमेनमिच्छन्ति, तदयुक्तम्, विष्णु- क्रमवत् तेषा स्वरूपस्य अन्यतोऽसिद्धे । न तावदेषा श्रुतितस्सिद्धि दर्शपूर्णमास- मन्त्रब्राह्मणप्रकरणयो केवलविष्णुक्रमाणामाम्नानात् । सूत्रेऽपि त एवानन्तरं नित्य वद्विहिता अनूदिताश्च प्रदेशान्तरेषु यथा ' पूर्णपात्र निनयति विष्णुक्रमान् क्रामति इत्यादि । कल्पान्तरेष्वप्यनुपात्ता एव विष्ण्वतिक्रमादय इति न कुतश्चिदप्येषा स्वरूप- सिद्धिं पश्याम । तस्मात् व्यतिषङ्गादिविशिष्टस्वरूपमेवैषामत्र विकल्पत इति सूकमिति अस्ति केवलो विष्णुक्रमकल्प इति (रु) र्थ विष्णुक्रमम् - क. थं विष्णुक्रमजपः-क , श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १४, सू १० [विष्णुक मादेर्व्यतिपकत्वपक्षस्वरूपम् ] (भा) व्यतिषक्तेषु विष्णुक्रमेणावस्थाय विष्ण्वतिक्रमातिमोक्षजपः । व्यतिषक्ताने के समामनन्तीति || [बरुणप्रघासेषु विशेषः] 422 (सू) उत्तरे बिहारे विष्णुक्रमादि अवेदिसस्कारत्वावरुणप्रघासेषु ॥ अग्निना देवेन पृतना जयामीति विष्ण्वति- क्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः ॥१०॥ ॥ १९ ॥ ७९८ ॥ [ व्यतिषङ्गपक्षविवरणम्] प्रथम 1 2 (वृ) व्यतिषक्तेषु ढानेके इति - व्यतिषङ्गस्ससर्ग. । विष्णुक्रम कृत्वा विष्ण्वतिक्रमाणां प्रथम जपेत् । अथातिमोक्षाणां प्रथमम् । अथ द्वितीय विष्णुक्रम कृत्वा द्वितीय विष्ण्वतिक्रमम् द्वितीयविष्ण्वतिक्रमातिमोक्षजपः । तथा तृतीये । तूष्णीं चतुर्थ विष्णुक्रमेणावस्थाय तन्मन्ब्रजप । एष विष्णुक्रमविष्ण्वतिक्रममोक्षाणा व्यतिषङ्गपक्ष ॥ [विनिरूढपक्षविवरणम्] विनिरूढम्यैव प्रयोग., अव्यवधानेन विष्णुक्रमचतुष्टय कृत्वा विष्ण्वतिक्रम’त्रयमुक्ताऽतिमोक्षत्रय जपेत् । बिष्वतिक्रममोक्षाणा देशा- तरविंधानाभावात् अन्त्यविष्णुक्रमदेश एव स्थित्वा तेषा जपः । तदाह — विष्णुक्रमेणावस्थाय विष्ण्वतिक्रमातिमोक्षजप इति ॥ [भाष्यदर्शितविशेषविवरणम्] - उत्तरे विहारे - घासेषु - वेद्या विष्णुक्रमादिकरणेऽपि नवेदि- सस्कारार्थता । विष्णुरेव भूत्वा यजमान इति वाक्यशेषात् यजमान- 2 तथा - घ 4 ड़ पक्षस्यै घ 4 त्र्यं जपित्वा, 1 तथा घ. स्खं १५, सू. २] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटलः अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते || ।। ११ । २० ।। ७९९ ॥ चतुर्दशी खण्डिका ॥ (सू) उद्यन्नद्य मित्रमहस्सपलान्मे अनीनशः दिवै- नान् विद्युता जहि निम्रोचन्नधरान् कृषि । उद्यन्नद्य विनो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्य- अद्य मित्रमह आरोहन्नत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाण रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरि- माणं निदध्मसि । उद्गादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् मो अहं द्विषतो रघम् । यो नश्शपादशपतो यश्च नश्शपत- इशपात् । उषाश्च तस्मै नियुक्च सर्व पाप समूहतामिति च ॥ १ ॥ २१ ॥ ८०० ॥ 1 तेषां [ उपस्थानपुत्रनामग्रहणांदरात्म संस्कारत्वम्] (भा) आत्मसस्कार एवादित्योपस्थान पुत्रनामग्रहण च । कर्माङ्गत्वात् । उपस्थानस्य कर्तृसस्कारत्वसम्भवात् । पुत्रनामग्रहण च आत्मसम्बन्धित्वादात्मसस्कार | (सू) ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते ॥ ॥ २ ॥ २२ ॥ ८०१ ॥ 423 1 तेषाम कर्माङ्गत्वात् - क घ 424 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सू ३. प्राणं यद्यभिचरेदिदमहम मुष्यामुष्यायणस्य निवेष्टयामीति दक्षिणस्य पदः पार्ष्या निमुद्री- यात् ।। ३ ।। २३ ॥ ८०२ ॥ [ अत्र नामग्रहणविशेषविवरणम] (भा) आमुष्यायणग्रहणेन गोत्रतद्धितेनाभिधानम् । इदमह देवदत्तस्य गार्ग्यस्येति । यत्र त्वन्यदामुष्यायण तत्र तेनैव; यथा वत्सस्य प्राण- मिति ॥ [प्रवरेषु विशेष:] आचार्यामुष्यायणमनुब्रुवीताचार्यप्रवर वृणीतेति प्रवरमामुष्याय- त्पृथग्दर्शयति ॥ [आमुष्यायणशब्दार्थे पक्षान्तरम् ] आमुष्यायणग्रहणे पितुर्नामेति हिरण्यकेशिन देवदत्तस्य याज्ञदत्तेः प्राण निवेष्टयामीति ॥ (वृ) सस्कारत्वम् । तस्मादुत्तरे विहारे वरुणप्रघासेषु तस्य मुख्यत्वात् अन्यतरसबन्धिनां तत्रैव युक्तत्वात् । अवेदिसस्कारत्वादिति भाष्य- कारेण वेदिसस्कारनिषेधात् वेद्यां दक्षिणतो विष्णुक्रमादि न बहिर्वेदीति सिद्धम् || [तद्धितान्तप्रयोगस्थलम्] आमुष्यायण - भिधानम् – यद्यभिचरेढिदमह इत्यत्र । इदमहं - प्राणमिति – यथा 'वैश्यानाम् । इदमह देवदत्तस्य वात्स्यस्य प्राण निवेष्टयामीति, तेषा प्रातिस्विकगोत्राभावात् || 1 आमुष्यायणस्येति गोत्रनिर्देश । बबर प्रावाहणिरित्यादिवत्पितृनिर्देश इत्यन्ये 2 भ्रातृव्य पीड्यमान बुध्चा पार्ष्या भूमिं निपीड़येत् (रु). 3 थग्भूतम्- 4 वात्सानाम्-ख. ग. घ ख १६, सू. २.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [तद्धितान्तेऽपि क्वचिद्विशेषः] (भा) जीवति तु वश्ये युवप्रत्ययः । यथा गार्ग्यायणस्येति ॥ (सू) 1 पुण्या भवन्तु या लक्ष्मी: पराभवन्तु याः पापीरित्युक्ता समहं प्रजया संमया प्रजेति पुन - रुपावर्तते ॥ ४ ॥ २४ ॥ ८०३ ॥ (सू) (भा) (सू) समिद्धो अग्ने मे दीदिहि समेद्धा ते अने दीद्यासमित्याहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयान् भूयासमित्युपतिष्ठते ॥ ५ ॥ २५ ॥ ।। ८०४ ।। पञ्चदशी खण्डिका ॥ [समिन्धनोपस्थानयोः क्वचिद्विशेषः] वरुणप्रघासेषु समिन्धनावृत्ति । तत्रेणोपस्थानम् || यो नस्सपत्नो योरणो मर्तोऽभिदासति देवाः इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्च न ॥ ।। १ ।। २६ ।। ८०५ ।। अग्न आयुषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति ॥ २ ॥ ।। २७ ।। ८०६ ।॥ 425 [भाष्यदर्शितविशेषहेतुः] (वृ) वरुण-नावृत्तिः - आहवनीयमेदात् पृथगवस्थानादिति ॥ 1 स्वस्ति पुनरागच्छतीत्यादिवत् प्रतिनिवृत्तिवचन पुनश्शब्द | पुनरुपा- वर्तते – प्रसव्य अवर्तत इत्यर्थ । तथा उदक् पर्यावर्तते समह प्रजयेति बोधा- यन (रु) 2 इति च क अग्ने गृहपते इति मन्त्र शत हि मा इत्यन्त (रु) 426 (सू) श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १६, सू ४. 1 ★ पुत्रस्य नाम गृजाति तामाशिषमाशासे तन्तव इत्यजातस्य अमुष्मा इति जातस्य ॥३॥ ।। २८ ।। ८०७ ॥ [गार्हपत्यापस्थाने नामग्रहाशासनयोर्विशेषः] (भा) अजातपुत्रो मृतपुत्रोऽपि । तामाशिषमाशास्ते तन्तव इति 2 पुत्रभेदे आवृत्ति ॥ (सू) ज्योतिषे तन्तवे त्वाऽसावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ॥ ४ ॥ २९ ।। ८०८ ॥ [भाष्यदर्शितविशेष विवरणम् ] 3 (वृ), अजा - त्रोऽपि - तन्तव इत्यजातस्येत्यजातग्रहणम् । अमुष्मै ज्योतिष्मतीमिति 3 प्रतिपक्षमात्रतया पुत्राभावमात्रपरत्वान्मृतपुत्रस्याप्युप- लक्षणम् । अत उभयोस्तामाशिषमाशास इति ॥ 1 द्वे एते यजुषी जाताजातयो पुत्रयोर्नामग्रहणार्थे । तयो प्रथमेन प्रथमं अजातपुत्रस्य नाम गृह्णाति तन्तव इति परोक्षनाम्ना । तच्च तज्जन्मार्थम् । अथ द्वितीयेन यजुषा जातस्य नाम गृह्णाति अमुष्मा इति तदीयनाम्ना । तच्च तत्समृद्धयर्थम् । तेन जातस्यापि मृतस्य पुत्रस्य न नाम गृह्णाति । तदेवं पुत्रवतो नामग्रहणद्वय भवति । अपुत्रस्य तु प्रथममेव द्वितीयस्यासभवात् । पुत्रवतोऽपि द्वितीयमेव न प्रथम मिति केचित् तदयुक्तम्, तन्तव इत्यजातस्येत्यविशेषोक्त भविष्यत्पुत्रार्थं पुत्रवतोऽपि तदनिवारणात् । अजातपुत्रस्येत्यवचनाच्च । बोधायनेन समुञ्चयोक्तेश्च । बहुपुत्र- त्वे तु स्वस्थानविवृद्धया नाम्ना ग्रहणम् । न त्वभ्यासवृत्त्या सत्याषाढेन तथोक्त । अकृतनाम्नस्तु नक्षत्रनाम ग्राह्यम् । नैवग्राय पुत्र्या, पुत्रस्येति वचनात् (रु). 2 जीवत्पुत्रभेदे (मु. पु) 3 प्रतिपुत्र (मु. रा ). → , ख १६, सू ८ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [प्रियपुत्त्रसत्वे तदभावे च विशेषः | (भा) देवदत्तानुमातन्वच्छिन्न इत्यामन्त्रणेन नामधेयग्रहणम् । प्रिय- पुत्राभावे ज्योतिषे तन्तवे त्वेति सर्वस्य लोपो मानुषान्तस्य ॥ (स्) अग्ने वह्ने स्वदितं नस्तनये पितुं पच | शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ||५||३०|| ८०९|| पूर्वबभामग्रहणम् ॥ ६॥ ३१ ॥ ८१० ॥ (सू) (भा) (सू) (सू) [दक्षिणाग्नग्रुपस्थाने नामग्रहणे विशेषः] पूर्ववन्नाम ग्रहणम् । स एव मन्त्र । अकृतनाम्रो नक्षत्रनाम || 1 ज्योतिषे तन्तवे त्वेत्यन्तर्वेधूपविशति । ॥ ।। ७ ।। ३२ ।। ८११ ॥ ज्योतिरसि तन्तवे इत्युपविश्य जपति ॥ ८ ॥ ॥ ३३ ॥ ८१३ ॥ 427 [उपविश्यजपे विशेष. ] (भा) ज्योतिरसि तन्तव इत्यस्यापि लोप प्रियपुत्राभावे 2 असि सबन्धात् ॥ (वृ) देवदत्ता - ग्रहणम् – आमन्त्रितविभक्तया ॥ [दक्षिणाग्नग्रुपस्थाने विशेषान्तरम् ] पूर्वव - मन्त्रः – पूर्ववन्नामग्रहणमिति वचनात् ज्योतिषे त्वाऽ- सावनुमेत्यादिमानुषान्त । उपवेशनेऽपि न पुनर्ज्योतिषे तन्तवे त्वेति यावदुक्तम् ॥ [ उपविश्यजपे प्रतिपुत्रमावृत्ति] असि॰संबन्धात् — पुत्राभिधानात् । अत प्रतिपुत्रमावर्तते । 1 पूर्ववन्नामग्रहण इत्यधिक क-पुस्तके उपविश्य जपस्यापि लोप अपुत्रस्य मध्यमपुरुषविरोधात् (रु) 2 मध्यम पुरुषसम्बन्धात् इति (मु रा ) 3 सबन्ध पुत्राभिधानात्-क असबन्धात् पुत्राभिधानात्-घ . 428 (सू) 1 वेदमुपस्थ आघायान्तवेंद्यासीनोऽतिमोक्षान् जपति ॥ ९ ॥ ३४ ।। ८१३ ।। [वेदाधानस्यावश्यानुष्ठेयता] 1 (भा) स्तीर्णेऽपि वेदे उपस्थ आधानं न निवर्तते । वेदतृणान्युपस्थ आघायेति हिरण्यकेशिमतात् ॥ 2 (सू) अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ॥ १० ॥ ३५ ॥ ८१४ ।। [सुत्रदर्शितस्तरणप्राशनैककाल्यानुगुण्यम् ] वेदस्तरणंयजमानभागप्राशने अन्योऽन्यसबन्धे ॥ कस्त्वा युनक्तिस त्वा विमुञ्चत्विति यज्ञं विमुञ्चति ॥ ११ ॥ ३६ ।। ८१५ ॥ [यज्ञविमोक्षस्वरूपे पक्षभेदः] (भा) यज्ञविमोको मन्त्रेणैव । कचित्त्ववेक्षन्ते विहार योगे तथा दृष्टत्वात् || (भा) (सू) श्रीरामाग्निचिद्वृत्तिसाहतधूर्तस्वामिभाष्यभूषिते [ ख १६, सू. ११ 3 [भाष्यदर्शित संबन्धविशदनेनैककाल्योपपत्तिः] (वृ) वेदस्तरण - संबन्धे -- अत्र वा वेदस्तरण यजमानभागस्य च प्राशनमित्यस्मिन् कालेऽनुष्ठानपक्षे उभय सहैव कर्तव्यम् । नान्यतरस्य कालान्तरेऽ तरेऽनुष्ठानम् । अत्र वा यजमानभाग प्राश्नीयादित्यत्र वाशब्द- ग्रहणात् || - यज्ञविमोको मन्त्रेणैव – स त्वा विमुञ्चत्विति मन्त्रोच्चारणेनैव विमोक ॥ 1 वेदाधानमुपरिष्टाद्वैदस्तरणपक्षाश्रयणनोक्तम् । अन्यत्र स्तीर्णत्वाद्वदस्य । आश्वलायनेन तु पूर्वत्रैव स्तरणमुक्त शेषन्निधायेति । सत्याषाढश्चाह (रु) 2 यदा त्वत्र तदा सह्रैवोभयोरुत्कर्ष. नान्यतरस्य (रु). 8 मन्त्रोच्चारणमेव विमोक (रु). १६, सू ३३ ] आपस्तम्बश्रोतसूत्रे तुरीयप्रश्न तुरीय पटल 1 (सू) अग्ने व्रतपते व्रतमचारिषमिति व्रतं ' विसृजते ।। १२ ।। ३७ ।। ८१६ ॥ [ व्रतविसर्गप्रकार• तत्रमन्त्रविषये मतिभेद] (भा) यथो पेत तथा व्रतविसर्ग | य एवमामात्र तश्चरिष्यामीति तस्यैव युक्त चरित मयेत्याख्यातुम् । केचित् सर्वमन्त्रान् इह विभागा- करणात् || [व्रतविसर्जनं क्वचिन्न, सताऽपि प्रथमेनैवेति पक्षश्च] - ^ विसर्जनस्यापि निवृत्ति व्रतोपायनाभावे । सोमे प्रायणीया- दिषु बताना विद्यमानत्वात् । केचितु प्रथमेनैव व्रतविसर्ग || यज्ञो बभूवेति यज्ञस्य पुनरालम्भं जपति । ॥ १३ ॥ ३८ ॥ ८१७ ।। (सू) 6 (भा) यज्ञो बभूवेति पुनरालम्भार्थत्वाचत्र विरमण दर्शपूर्णमासयोः तत्रान्ते लोप. || 429 (वृ) यथोपेतं ख्यातुमिति – यो यद्देवतासंबन्धमुपैति स तद्देवता- सबन्धेन विसृजेदिति ॥ [ सर्वमन्त्रपक्षे विवक्षितहेतुः सोमे विशेषः पक्षान्तराशयश्च] केचित् -करणात् – अग्ने व्रतपते व्रतमचारिषमिति प्रदर्शना- र्थत्वात् || विसर्ज-मानत्वात् — सोमे यावदवभृथम् । केचित्तु सर्गः सर्वेषाम् । एकस्यैव पाठात् । [पुनरालम्भविरहस्थलम् यज्ञो बभूवेति-लोपः– यज्ञो बभूवेत्यस्य । 2 पेतस्तथा-क 1 यैर्यजुर्भि प्राग्व्रतमुपेतं तैरेव विसृजते । विकारमात्रेण विशेष. (रु). 3 तश्च करिष्या-क 4 विसर्ग - क. 430

OflTT)

II tfo II <:n II

  • TJT

n खं १६, सू १७.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तुरीय पटल [सोमे जपकाल:] (भा) सोमे वृष्टिरमीत्यम्य पुरस्नात् । पशौ तु पुनर्वचन कमार्थम् । [पशौ पुनरुक्तिभावः पक्षान्तरं बोधायनपक्षञ्च] सर्वत्र कुर्वन्त्युपदेशमतेन । त ( दिह) देह पशौ विधानमन्यस्य प्राकृतम्य याजमानस्य निवृत्त्यर्थम् | बोघायनमतिश्च पशौ विधान क्रमार्थमेव । अत' प्राकृतमपि विकल्पेन याजमान क्रियते ॥ (सू) वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामि तीवाऽप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ।। १७ ।। ४२ ।। ८२१ ॥ [भाष्योक्तपुनरुक्तिफलविवरणम्] - (वृ) पशौ - क्रमार्थम् – इह सोमेन पशुना वेष्टेति सिद्धे पौ नियम । आशासानस्सुवीर्यमिति चोपस्थाय यज्ञ शचम इति जपतीति वचन यज्ञशचमात्पूर्व यूपोपस्थानार्थम् || 431 [भाष्ये सर्वशब्दार्थः] सर्व - (शेनेति) शमनेनेति — सर्वत्र विकृतिष्वपि । कुर्वन्ति - - प्राप्तत्वात् । [निवर्तकत्वप्रकारादि] तदेह-यर्थम्'–दर्शपूर्णमासविकारत्वादेव पशौ सिद्धे इह पशौ वचनमितरयाजमानपरिसख्यानार्थम् । दर्शपूर्णमासग्रहणमनु- वादमात्रम् ॥ [क्रमाश्रयः] पशौ-र्थमेव - यूपोपस्थानस्य । -- [प्राकृतयाजमानसिद्धिः] अतः प्रा- क्रियते –पशौ व्याख्याभेदेन पक्षद्वयसिद्धेः । 1 कुर्वन्तीत्युपदेश --ग. I कुर्वन्त्युपदेशेन ( मु. पु. ) II. श्रीरामाग्निचिद्वृत्तिसहितं वूर्तस्वामिभाष्यभूषिते [ख १६, सू १८ [वृष्टिकालः कचिसद्विशेषश्च] (भा) वृष्टेरेष काल | इष्टि प्रकृतीना परतो 1 2 ब्राह्मणभोजनात् । [इष्टेति पदस्वारस्यं तदनुक्तावतिप्रसङ्गः उपदेशमतं च] इष्ट्वेतिवचनात् पौर्णमासे दर्शे चावृत्ति | इतरथा दर्शान्ते स्यात् । यक्ष्यमाणो बेष्ट्वा वेति तन्त्रसमाप्तेः । सोमेष्टीना सोमार्थविद्युदृष्ट्योः प्रसङ्गः । सर्वयज्ञेष्वदर्विहोमेष्वित्युपदेशः ॥ (सू) ' ब्राह्मणास्तर्पयितवा इति संप्रेष्यति ॥ १८ ॥ ।। ४३ ।। ८२२ ॥ 432 [ ब्राह्मणभोजनफलं तत्प्रमाणञ्च] (भा) यज्ञतृप्तचर्थं ब्राह्मणभोजन वाजसनेयिश्रुतेः || [भाष्ये एतच्छब्दार्थः] -- (ट) इष्टि - भोजनात् – अतो यज्ञशचमानन्तर प्रयोग | [भाष्यदर्शित स्वारस्यनिर्वाहः] इष्ट्वेति- समाप्तेः – कालभेदन प्रयोगभेदात् । प्रतिप्रयोगमा- - वृत्त्यर्थं इष्ट्वेति वचनम् । इतरथा एकाधिकारसाधनत्वादुभयोरन्ते स्यात् । यक्ष्यमाणो वेष्ट्वा बेति तत्राधिकारसाधनभूतकृत्स्त्रयागसमाप्तेः ।। [उपदेशमताशय.] त्वात् ॥ सर्वय - त्युपदेशः——यज्ञशब्दस्य स्वतो यागेष्वेव प्रवृत्त [भाष्ये तृप्तिशब्दार्थः] यज्ञत् यिश्रुतेः – यज्ञतृप्तिर्यज्ञसाकल्यम् || -- 1 न परतो - घ 2 ब्राह्मणा - ऋत्विज सन्निधानात् तेषा च तर्पण यज्ञसमृडयर्थम् यज्ञमेव तर्पयतीति वाजसनेयंश्रुते. (रु). ु 3 भोजनादिभि । ख. १६, सू. ९.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटलः (सू) 1 ' प्रवसन् काले विहारमभिमुखो याजमानं जपति ।। १९ ।। ४३ ।। ८२४ ॥ [प्रवसतः स्वकर्मणि कालादिनियमाः] • (भा) प्रवसयाजमान पूर्वेधु पूर्वेयुःकालमुतरेबुरुतरेषुः काळम् । अन्यत्र सूत्रे यथाकालवचनात् । पुरुषनियमश्च ' प्रवसतोऽपि । भोजनं च मन्त्रेण । अप्रवसतोऽपि तत्पुरुषा'श्रयम् ॥ 3 4 । [असंभवतां जपः संभवतामपि वाचनिकस्सः] परार्थानामों निर्वपेत्येवमादीनामकरण पुरोडा शाभिमर्शनादी- नाम् आदित्योपस्थानादीनां च | सभवतामपि जय एव । यथेतरेषा- मभिधेयाभावे प्रयोग 6 एव । आरोह पथो जुहु देवयानानिति (वृ) पुरुष - तोऽपि - ब्रह्मचर्यादि । अग्रव - श्रयम् – पुरुषसस्कारद्वारेण ऋत्वर्थम् । परार्था - नादीनाम् जप एव । आदित्यो-नां च – प्रवसतो लोपः । 433 संभवतामपि - जप एव – वचनात् । [[हृष्टान्तोपपत्तिः] 7 - यथेतरेषा - नानिति -- एवमादांनी करणम् । पुरोडाशाभि- मर्शनादीनां च जुह्वादिसन्निधानाभावेऽपि यथा जपः एवं अभिमर्शना- दीनाम् ॥ 1 देशान्तरे वसन् स्वे स्वे काले औपवसथ्येऽहनि यजनीयदेशे च विहार- देशाभिमुख याजमानाध्वर्यवकाण्डोकान् सर्वानपि याजमानमत्रान् जपति । तदी- यानि तु कर्माणि अध्वर्युः करोति । भरद्वाजो के. (रु). युरुत्तरे-क. #प्रबसतो भो-घ. 4 प्रवसतोऽपि (मु. पु). 5 श्रयार्थम्-ग. 6 प्रयोग. आरो-घ. I. एवमारोह पथो-क. II. 7 दीनां जुड़ादिसञ्चिभानाभावेऽपि, SROUTHA. VOL. I. 28 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू. २०. 434 (भा) संस्पर्शनकर्माणि तु भरद्वाजेनाध्वयोर्बद्धानि ॥ (सू) प्राचो विष्णुक्रमान् कामति ॥२०॥४४॥ ।। ८२४ ।। [विष्णुक्रमसद्भावः मतिभेदः वीप्सोपेक्षाबीजम् ] (भा) गोमतीविष्णुक्रमाणां तु क्रिया । केचित्त्वनाशिषामकरणानां चा प्रयोगः | अवचनाद्वीप्साया प्रतिपद्येव याजमानमित्युपदेशः ॥ (सू) प्राडदेत्य गोमतीं जपति जपति ॥ २१ ॥ ।। ४८ ।। ८२७ ॥ [संस्पर्शनकर्मपदार्थ:2] (वृ) संस्पर्श - द्वानि – ऋत्वर्थानि मन्त्रवत्कार्याणि । • संस्पर्शकर्माणि आसन्नाभिमर्शनादीनि ॥ [जपस्य न नित्यकर्मताऽत्र] गोमती- क्रिया – बचनात् । समन्त्रक क्रियानुष्ठानं नित्यं - न तु जपमात्रम् ॥ अथवा केचिव –योगः – अन्येषाऽमप्रयोगः [वीप्सानु तितात्पर्यविवरणम्] अवचना-त्युपदेशंः – प्रवसन् काले काले ३ इति बप्साया अवचनात् मुख्यानुष्ठान काल एव याजमानं युक्तम् ॥ 4 नयु. 1 च प्रयोगः 2 षां प्रयोग. (? पा). 3 इत्यवचनात् - घ कम् घ. नं नियतम् नतु अपमात्रम् । प्रत्यगाशिषामकरणानां काल एव शवसद्याजमानम्-ख. ग. ११, सु १३ आपस्तम्बश्रौतसूत्रेइष्टिहोत्रकल्पा [प्राविधिभावः] (भा) प्राकृविधान विहाराभिमुखस्य क्रिया मा भूदिति ॥ षोडशी खण्डिका || इति आपस्तम्बश्रौतसूत्रघूर्तस्वामिभाष्ये चतुर्थे प्रश्ने चतुर्थ. पटल समाप्तचतुर्थ प्रश्न # याजमानं, अय पितृणां, दक्षिणेनाहवनीय, देवादेवेषु, चतु- शिशखण्डा, आशिश्रम, अयप्रस्तरः, तृतिरसि, दशहोतार, इन्द्रस्य, अप्रैन, बर्दिषोऽह, सोमस्याह, दधिक्रावृण्णः, उद्यन्नध, योनस्सपत्नः, षोडश ॥ याजमान, चतुश्शिखण्डा, दशहोतार, सोमस्याह, चत्वारि ॥ हौत्रकल्पः. 1 पुरस्तात्सामिघेनीनां होता हृदयदेशे ऊर्ध्व प्रादेशं धारयमाणो जपति मयि गृकाम्यग्रे अनिं योनोऽग्निः पितर इति ॥ १ ॥ (इ) प्राक्त्वविधानम् – विष्णुक्रमगोमत्योः । इति श्री कौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ चतुर्थे प्रश्ने चतुर्थः पटल. ॥ समाप्तचतुर्थ प्रश्न || इटम् [प्रकरणान्तरस्थस्येष्टिकल्पस्येह विवरणेहेतुः] इष्टिहौत्रे कल्पकारेण परिभाषाप्रकरणे उक्तेऽपि दर्श पूर्णमास- 8 प्रयोगसाकल्यार्थमिह भाष्यकारेणोच्यते ॥ 3 स्वात् होता- न्च 2 त्रं घ 435* 8 कमपि -घ 28* 436 श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ११, सू २. (मा) समिदाधानार्था ऋचस्सामिषेन्यः । तासां पुरस्ताद्धृदयदेशं स्पृशन् ऊर्ध्व प्रादेशं– प्रदेशिन्या युक्तोऽक्रुष्ठः प्रादेश तं धारय- [उक्तजपयोरङ्गिनिर्देश तत्फलश्च] माण: । एवमादि सामिघेन्यर्थम् । अतो गृहमेघीये निवर्तते ॥ (सू) (भा) अन्तराऽऽहवनीयमुत्करं च प्रतीचीनं गच्छन् जपति;-कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापतेश्शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावते करिष्यामि । नमो अनय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावर्ती पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः | प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्य- मनुरक्ष्यामि । वागार्त्विज्यं करोतु मन आर्विज्यं करोतु | वाचं प्रपद्ये भूर्भुवस्सुवरिति । सत्यं प्रपद्य इति वा ॥ २ ॥ [सत्यमित्याद्यवधिस्तद्धेतुश्च] सत्यं प्रपद्य इति व्याहृत्यन्तः ॥ [सामिधेन्यङ्गत्वे मानम् ] (इ) समिदाघानार्था - घेन्यर्थम् – पुरस्तात्सामिषेनीनामिति वच- - नात् ॥ [वक्ष्यमाणव्याहृतिजपस्यान्यत्वम् ] - सत्यं - - हृत्यन्तः - दशहोतारं व्याख्याय व्याहृतीश्च जपित्वे त्यत्र सत्यं प्रपद्य इत्यनुवाकपठितानां व्याहृतीनां न विनियोगः ।।

  • प्रादेशिन ? - ञ.

3 माण एव एवमादि-घ. 1 संस्पृशन्-ञ. 1 बाशब्दो न दृश्यते क्वचित्. ख. ११, सू. ४] (भा) पूर्वेण सादृश्यात् ॥ आपस्तम्बश्रौतसूत्रे इष्टिहौत्र कल्पः त्वात् ॥ [मन्त्रान्तरेषु व्याहत्यन्तस्वे विशेषः] अन्येषां पाठाद्विकल्प ॥ [ व्याहृतिजपे मानम्, अव्याहृतिजपपक्षध] संहितो पदिष्टा व्याहृतयो दशहोतारमुक्का सामिषेनी र नुवक्ष्य- नेता व्याहृतीरिति । केचिदव्याातकम् ; व्याइती नामुचरत्रोप- देशात् ॥ २ ॥ (सू) विष्णोस्स्थाने तिष्ठामीत्यवतिष्ठते ॥ ३ ॥ अन्तर्वेधन्यः पादो भवति बहिर्वेदिसव्यः ॥ ४ ॥ [व्याहृत्यन्तत्वे हेतुविवरणम् ] पूर्वेण सादृश्यात् – क प्रपद्य इत्यनेन ; - शाखान्तरे पाठाद्विकल्पः ॥ 437 तस्य व्याहृत्यन्त- [भाषेऽन्येषामित्यन्यपदार्थः विकलोपपत्तिश्च] अन्येषामपाठाद्विकल्पः - कं प्रपद्ये इत्यादेः व्याहृत्यन्तस्य [प्रथमाव्याहृतिजपे विशेषः] संहितोपदिष्टा-हृतीरिति — अतः प्रागविकारस्सत्यं प्रपद्ये - इति मन्त्रः ।। [अव्याहृतिजपपक्षाशयः] केचिदव्याहृतिकम् – व्याहृतीनामुत्तरत्रोपदेशात् सत्यं प्रपद्ये इत्यव्याहृतिकम् । होत्रकाण्डे पठितानां व्याहृतीनां याज्यादिषु विनियोगः ॥ 1 वेंनसंदृश्याद-अ. 2 अन्येषामपाठात् -ख. ग. घ 3 तोवरिष्ठ - ख ग घ. I तोपदिष्ट - क. II षा च पाठात्- + धूपयोग. - घ 438 श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख ११, सू ५. अथोर्ध्वस्तिष्ठन् ब्रह्मन् सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्रथ' दशहोतारं व्याख्याय व्याहृतीच जपित्वा त्रिहिकृत्योत्तमेन हिंकारेणार्धर्चसुप- सन्दधाति ॥ ५ ॥ 3

  • अवस्थानमुभयत्रापि ॥

2 (भा) (मा) | ब्रह्मामन्त्रणं प्रैषपूर्व हुंकारनिवृत्तिश्च हिंकारे स्वरश्च] अध्वर्युणा प्रेषितो ब्रह्माणमामन्त्रयते। हिंकृत्येतिवचनाद्धिंकार एव कर्तव्यो न हुंकार इति । स च तेन समानार्थः । तेन समान- ग्रहणात् । 4 [भाष्यस्थोभयपदार्थव्याख्याभेदः] (वृ) अवस्थामसुभयत्रापीति – उभयस्मिन्नपि पक्षे विष्णो स्थाने तिष्ठामीत्यवस्थानम् । अथवा अन्तर्वेदि दक्षिण पादो बहिर्वेदि सव्य इत्यनेन प्रकारेणोभयत्र देशेऽवस्थानम् || [प्रैषादिक्रमिक प्रयोगस्य सूत्रसिद्धत्वम् ] अध्वर्युणा-यते – समिध्यमानाया नुब्रूहीति प्रैषोत्तरकाल सामि- धेनीरनुवक्ष्यामोत्यामन्त्रणस्य युक्तत्वात् होतृषदन' कल्पनानन्तर मयि गृह्णामीत्यवस्थानान्तं कर्तव्यम् | सामिषेनीभ्यः प्रतिपद्यत इति सूत्र- कारारम्भसामर्थ्यादित्युक्तम् ॥ हिंकृत्येति कार इति – अश्वलायनेनोक्ताभिहिंकारो न भवति ॥ 1 ‘ प्रजापतेनुब्रूहि+घेहि । ओमनुब्रूहि ' इतितेन प्रसुत (प्रयो -चा) 2 तृती- येन हिंशब्देन प्रवोवाजा इत्यादि ऋच आह अद्यान्त्येत्रि. 3 वेदिश्रोण्यो पुरस्तात् तिष्ठन् इति प्रयोगवाक्यम् 4 समानार्थमतेन ग 5 प्रकल्पानन्तरम्-घ ११, सू. ७.] (भा) हिंकाराचुच्चैः । तेन संबन्धात् || 1 आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प : प्रणवेन विरामः ॥ (ख) [दशहोतृवचनप्रकार सामिधेनीविरामे विशेषाः] वाक्यश आख्यानं दशहोतुः । हिंकारेणार्धर्चमुपसंघायर्गन्तेन त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ॥ ६ ॥ यं (यां) कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ॥ ७ ॥ (मा) हिंकारवर्जमेव 2 द्विरुतिः ॥ 439 [हिंकारांशे उच्चैस्त्वं जपानुषङ्गेऽपि ] (इ) हिंकाराचैः व्याइनीश्च जपित्वा त्रिर्हिकृत्येति जपसमान- कर्तृकत्वेऽप्यु चैरिति सामिघेनीस्वरः ॥ तेन संबन्धात् – उत्तमेन हिंकारेणार्च मुपसंदघातीति साभि- बेनीसंबन्धात् || प्रयोगात् ।। [दशहोतृव्याख्यानप्रकारलाभः] वाक्यश आख्यानं दशहोतुः व्याख्यायेति विशब्द- [भाष्यदर्शित विरामविशेषाववरणम् ] हिंकारेणा –विरामः- - - त्रिरनुवचने अर्धच संधानाभावात् हिंकारप्रभृत्यर्चे विरामः ऋगन्तेऽपि ॥ [उच्छवासतदभावव्यवस्था] - हिंकारवर्जमेव द्विरुक्तिः - अर्धर्चे प्रणवे चावसानमुच्चय- सम् । ततस्तृतीये वचने प्रणवेऽनुच्छृस्य संधाय उत्तरार्धचेंऽवस्येत् । 1 एतेन-क. 2 द्वि- क. ख ग. I. मेव द्विः -क. II. 440

it

M i i

' i

II

ii आपस्तम्बश्रौतसूत्रे इष्टिोत्रकल्पः ११, सू १३ ] 1 (भा) स एव नित्य इति केचित् ॥ (सू) (सु) (भा) तृतीयां सामिधेनीं च निर्विगृति संततमन्वा- हेति सामिघेनीनामविशेषात् ॥ ९ ॥ विज्ञायते च; ऋषेर् ऋषेर्वा एता निर्मिता यत्सामि- धेन्यः ता यदसंयुक्तास्स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धच संदधाति संयुनक्तयैवैना इति ते मन्यामहे ॥ १० ॥ पूर्वस्याश्रोत्तरमुत्तरस्याच पूर्व तौ संदध्यात् || ॥ ११॥ संततमन्वाहेति सामिघेनीनामनुछ्वासवादो विज्ञायते च ॥ १२ ॥ नान्तरच व्यन्यात् । यद्यन्तरचव्यन्यादवाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चनुत्तरस्या अर्धर्चे व्यनितीति ॥ १३ ॥ तृतीयायां [तृतीयायामृचि विशेषः] त त्वा समिद्भिरङ्ग इति पादे विरम्बार्धर्च [नित्यपक्षेऽभिमतहेतुः] स एव नित्य इति केचित् – कामसंयोगाश्रवणात् तृतीयां सामिषेनीमित्यादि नित्यपक्षः ॥ 441 [पादे विरमणस्वरूपम्] तृतीया तन्त्वाच्छ्वसेत् – पादे विरमणं नोच्छासः । 1 नोद्वितीय आयुष्कामपक्षेत्र. 2 निवृत्य इति अ 14 तृतीयां-अ. 442 sfannftf%f faai&i ^tfforpHTHftfr

n

fiffar

I
n

n

II ? II

J

(1) ^

' 
n

w. s 443

ii

  • H IV

ass

ti

II ?^ H

i

n ?^ u

(f)

K73pRriT

lR il

Ii

fitsfN

I, ajjojjii^vii^id %% I IT II 444 (सू) श्रीरामाभिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १२, सू. २. सामिधेनीरनूच्य प्रवरमुक्ता निविदोऽन्वाह || (सू) (सू) ॥१७॥ तासां सप्तपदानुक्ताऽपानिति ॥ १८ ॥ इति एकादशी खण्डिका ॥ अथ चत्वार्यथ चत्वारि ॥ १ ॥ ता अनूच्य देवता आवाहयति या यक्ष्यमाणो भवति ॥ २ ॥ [पयाजादिषु कचिल्लोप ऊहब्ध] आवाहनार्था. 2 (भा) प्रवरनिविद आवाहनीयसंस्कार आवाहनमित्यर्थः । तस्मादनिष्टानां लुप्यते । देवेद्ध इति लिङ्गादाहव- नीय आवाहनकर्ता । तस्मादप्सु तद्विकारत्वा दूहः । (वृ) यजमानायेत्येतैः स्तुतस्यामेरावाहनकर्तृत्वेन व्यपदेशादावाहनाङ्ग- भूताः प्रवरनिविदः ॥ आहवनीय लुप्यते - तस्मिन् कर्मणि देवतात्वेनानभि- मतानां आवाहनं लुप्यते प्रकृतावपि । अत एव यक्ष्यमाणो भवती- युक्तम् ॥ देवेद्ध - कर्ता -- अम आवहेति देवेद्ध इत्यादिना प्रकाशितस्य निर्देशात् । तसा चूह चरुणप्रघासादिषु अवम्ये वा आहवनीय विकारत्वात् निबित्स्वावाहने च सबोधनविभक्तयन्तामिशब्दस्थानेऽ- शब्दप्रयोगः । केचिषु आवाहनार्थं स्वं स्व कर्तव्यमितेि । तत्र वक्ष्य- माणपक्षे अराइबापो नेमिर्देवान् यूयं परिभुवस्स्थ आवहत देवान् 2 आइवनीय-ग 8 दप्यूहः-क. 4 अयं ग्रन्थ क पुस्तके न दृश्यते, १२, सू २.] आपस्तम्बश्रौतसूत्रे इष्टिदोप 445 (भा) आवह देवान् यजमानावेति निवित्समाप्तिः । आज्यपाः प्रयाजा- नूयाज' देवता । अभिं होत्रायावहेति स्विष्टकृतः । स्वं महिमानमावेह- तिचैके स्विष्ट देवताम् । गार्हपत्यो हव्यवाट् । आवहनीय आवाह- यिता । कोचदाहवनीय एवोमयकर्तेति ॥ (बू) यजमानायेति अग्रिमाबह सोममावहेत्यादि । आचापो देवान् बहत सुयजतायजध्वमाप इति ॥ आवहदे - स्विष्टकृतः –त्वं होतॄणामस्यायजिष्ठ इति अमे यदद्य विशो अध्वरस्य होतरिति मन्त्रलिङ्गात् ॥ - स्वं महिमान - देवताम् – अनूयाजदेवतानामाज्यपशब्देनावा- हितत्वात् स्विष्टकृतः पश्चादात्राह्यदेवताभावात् आनन्तर्याच्च स्वं महि- मानमिति स्विष्टकृत इति । स्वमते तु सर्वदेवतावाहनाङ्गत्वेन सर्व- देवतानां स्वयं महिमानमावहेति वाक्यशेष इति । एष बै देवानां महिमा यो बिष्णुः परमेष्ठीति सर्वदेवतान्तर्यामिणं विष्णुमिति ॥ गार्हपत्यो हव्यवाद् — वृणीध्वं हव्यवाहनमित्यार्षेयव रणे देव- तावरणे हव्यवाडमेर्वरणम् । स च गार्हपत्यः हव्यवाडमिरजरः इति मझे सुगार्हपत्यास्समिष इति लिङ्गात् । किंच हव्यवाहमभिमातिषाह- मित्यत्र अमिं स्विष्टकृतमाहुवेमेति मन्त्रलिङ्गात् । अमिं होत्रायेति स्विष्टकृत्वेन च गाईपत्यावाहनम् ॥ आहवनीय आवाहयिता – आवाहनकर्तेत्युकमेव ॥ केचिदाह – तेति–आवाहन हव्यवाहनं च अहवनीयकर्तृक मेव । आधानकाले ममैव सन् वह हन्यान्यमे पुत्र इत्याहवनीयाभि- 1 देवता. । आनिम्-अ. 2 देवता गाई-अ. 3 रजे देववरणेह-फ. रमे हन्य-घ. 446 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १२, सु. ४, (सू) (भा) सबै खलु वाजिनो नावाहयेद्देविकादेव (स्वो) - सुवो यच्च किंचैतादृक् ते मन्यामहे ॥ ३ ॥ एतादृक्शब्द 'स्य ते इत्थं मन्यामहे वयम् ॥ परप्रधानानां परतन्त्रव्यवेतानां च प्रतिषेध (त्वा)- स्स्यात्तल्लिङ्गत्वाच्छन्दस्य ॥ ४ ॥ [प्र.तषेधव्यवस्था] (भा) व ( प ) रप्रधानो निष्कासेन 2 वारुण | परतत्र 'व्यवेताः सौत्रा- मणी पशुपुरोडाशाः । एवं विधानामेतादृक्शब्देन प्रतिषेध । तल्लिङ्ग- त्वात् तत्सूचकत्वात्तदभिधायकत्वात् ॥ 4 (वृ) मन्त्रणे हव्यवाट्त्वप्रतिज्ञानात् । तूर्णिर्हव्यवाडिति च । देवेद्ध इत्या- दिनाऽ भिहितस्य आहवनीयस्य हव्यवाहनत्वं निर्दिश्य आवह देवान् यजमानायेति तस्यैवावाहन कर्तृत्वनिर्देशाच्चोभयकर्तृत्वमाहवनी यस्य ॥ एतादृक्श - हे वयम् —– स वै खलु वाजिनो नावाहयेद्देविका " देवसुवां च किंचैताहगिति न्यायप्राप्तानुवादः ॥ परप्रधानो-प्रतिषेधः अस्यार्थः -- वाजिशब्देन प्रयुक्तद्रव्यो- पजीविनां प्रधाना' नां निष्कासेन वारुणयागादीनां प्रदर्शनम् । देविका देव'सुवां परतन्त्रप्रसङ्गिनां ग्रहणम् || तल्लिङ्गत्वात् –यकत्वात् -- अत्रावाहन तन्त्रिणामेव नानुषङ्गि- णाम् । आश्वलायनेन वाजिनदेविकादिषु निषेधात् ॥ --- 1 स्यतेऽर्थ मन्या - क. घ. मन्यामहेन्वाहेतीच. II तेत्वं मन्यामहे - अ III 2 वरुण ? अ. ३ व्यपेता -घ I स्यवेता-अ II 4 - अ. 8 भिमन्त्रितस्य - क. र्तृत्वमाहवनीयस्य - क. 6 स्यैव-घ किंचे-घ. 8 नो परप्र- घ.. 5 9 सुव इति पर-क स्व इति पर-घ. सूचकत्वात् 7 स्वोर्यच १३ [५] आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प 447 (भा) एताह क्शब्दस्य । परतत्र व्यवेतानां देवतानां चावाहनम् ॥ ४ ॥ एकदेवतानां नानादेवताव्यवेतानां तन्त्र- मावाहनं विभवात् ।। ५ ।। (सू) [आवाहने विशेष : ] (भा) एकदेवतानां नानादेवताभिरमिश्राणां सकृदावाहनं यथाऽव- प्रतिग्रहे वरुण' स्यापि । भवति हि सकृदावाहनं होतुस्तनत्वात् । यत्र तु देवता'न्तरेण व्यवाय. यथा श्राजस्वतस्सूर्येण ; तत्र पुनरावाहनम् लोकवत् ' प्रातस्त्वया 8 भोक्तव्य मुक्तवत्सु ब्राह्मगेषु च पुनरिति ॥ ५ ॥ 7 (सू) 4 9 अयोर्ध्वक्षुः प्रादेशेन भूमिमभिनिधाय जपती- दमहं त्रिवृता स्तोमेन रथन्तरेण साम्रा वषद्कारेण वज्रेणास्यै पृथिव्या अस्यै प्रतिष्ठाया असादाय- तनाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं ' इन्मि । यदद्य होतृ (वदध्येति)वर्ये जिह्नं चक्षुः परापतत् । अग्निष्टत्पुनराभर (त्पुनरहार्जा) जातवेदा विचर्षणिः । वसूनां रातौ स्याम रुद्राणामूर्म्यायां स्वादित्या अदितयेऽनेहसः । चारुमद्य देवेभ्यो वाचमुद्यासं एतादृ- चावाहनम् – इति पक्षान्तरम् || एकदेव होतुस्तन्त्रत्वात् – देवताभिधानस्यैकत्वाच ॥ लोकवत् पुनरिति - प्रातस्त्वया भोक्तव्यं भुक्तवसु ब्राह्मणेषु च पुनरिति; पुनस्त्वया भोक्तव्यमित्यावर्तते ॥ 1 क्शब्देन - क. ख. ग. घ. ( व्या). 2 व्यपेतानां - घ I. व्यपेतानामेवं नावहनम्-अ. II * देविकादीनां नावाहनामति पक्षान्तरम् - घ नाना-घ. अ. 5स्य विभवति हि ?--ग. अ. 6 न्तरव्यवायः -ग 3

  • हविषां

7 प्राकृत- स्तया-अ. 448 श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ३, ४ (ख) चारुं ब्रह्मभ्यबारुं मनुष्येभ्यश्चारुं न (ना)राशं- सायानुमतां पितृभिः । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्र- स्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुत- स्वस्त्येति । अथ यदेनमाहासौ मानुष इति तदुपोत्थाय दक्षिणेन पाणिना दक्षिणमध्वर्योरं- समन्वारभ्य जपति सव्येनानीघ्रस्य दक्षिणम् ॥ 1 [ अभिनिधाने पक्षान्तरम् जपफलं च] (मा) प्रादेशेन ' भूम्याः पीडन 2 वेद्या एवेति केचित् । मूमिममि- निघाय जपो होतृसंस्कारस्सर्वार्थः ॥ (ख) षष्टियाध्वर्यो नवतिथ पाशा होतारमग्रि- मन्तरा विच (विवृ) ताः । सिनन्ति पाकमतिधीर एत्यू- तस्य पन्थामन्त्रेति होता । अग्निमन्वारभामहे होतृवर्ये पुरोहितम् । येनायनुत्तमं स्वर्देवा अङ्गि रसो दिवमिति ॥ ७ ॥ (इ) प्रादेशेन - एवेति केचित् - आश्वलायनेनो क्तम् । स्वमते तु देशमात्रस्य पीडनमिति । 4 6 भूमिमभि - वार्थ:- इदमह त्रिवृतेत्यादि तं इन्मीति निर्दे- शात् होतृ पंस्कारो ' भूम्याः सर्वार्थ इति नावाहनार्थ इति । अथोर्ध्व- रिति प्रकरणान्तरत्वात् प्रवरार्थ इति ' केचित्त्वाहु होतृवर्य इति दर्शनाव || 1 भूत्या अ. 2 देव्या एति ? –ञ. 5 स्कारे 6 केचित्पाठः -क. ख ग 3 कत्वात्-क 4 निर्हन्मीति-घ. १२, सू १० (भा) (सू) आपस्तम्बश्रातसूत्रे इष्टिोत्रकल्प [पष्टीत्यादेः फलम्] षष्टिश्चाध्वर्यो इति प्रवरनिमित्तमात्म सम्कार. ॥ ७ ॥ मयि प्राणापानाविति पा(प्राणी)णी प्रत्याहृत्यो- रोदेशं स्पृशते ॥ ८ ।। ८५० ।। [मयीत्यादेर्विनियोगादि] (भा) (सू) (सू) (भा) मयि प्राणापानावित्युरादेशम्पर्शनार्थ । प्रत्याहरण-तूष्णीं हस्तद्वयेनाभिमर्शनम् । उप देश पाणी प्रत्याहृत्य स्पृशतीति ॥ ८ ॥ आपृणोषि संपृण प्रजया मा पशुभिरापृणेतीष्म- संनहनानि मुखं प्रति विधूनुते ॥ ९ ॥ ८५१ ॥ यथा मुख स्पृशन्नोष्ठ तथा कम्पनमिध्मसनहनानाम् ॥ ९ ॥ अथा ( तथाप)प उपस्पृश्य अग्ने नय सुपथा राये अस्मान् । एान इह होता निषीदादब्धः (ब्धस्सु - पुर) पुर एता भवानः । 'अवतांमा रोदसी विश्व- मिन्वे यजा ( जया १ ) महे सौमनसाय देवानित्येते ऋचौ जपन होतृषदनाय प्रव्रजति ||१०||८५२॥ ] तथा-अ (बू) षष्टिचा त्मसंस्कार इति–अथ यदेनमाहासौ मानुष इति प्रवरसंबन्धावगमात् होतृवर्य इति लिङ्गान्चात्मसस्कार इति होतुरेव संस्कार इति । यद्यप्यभिमर्शने अध्वर्ध्वामीधयो कर्मत्व तदङ्गं च मन्त्रः ; तथाऽपि होतृकाण्डत्वा तत्सस्कार एव । मयि प्राणा - नार्थः -- मयीति लिङ्गात् । 1 सस्कारम् 2-ग " देशयथा मुख 8 प्रजापति - ग. SROUTHA VOL I. 449 . स्पृशति नौश 29 450 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू ३ जघनेन होतृषदनं प्राब्युख उपविश्याथ होत- षदनमभिमृशत्यहे दैधिषव्येति । अथास्मात्तृणं निरस्यति ।। ११ ।। ८५३ ॥ द्वादशी खण्डिका || [अभिमर्शनादी व्यवस्था] अथाप उपस्पृश्येत्यधिक ब्राह्मणाभिमर्शने प्रथमम् । होतृषद - (भा) नार्थं व्रजति जघनेन होतृषदनस्य पश्चात् ॥ ११ ॥ (सू) (सू) शुष्क 2) क्रं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुस्सह पाप्मनेति ।। १ ।। ८५४ ।। अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विर्ण सव्योत्तरिणं वोपस्थं कृत्वा ॥ २ ॥ ८५५ ।। 2 3 (भा) उपस्थ उत्सङ्ग । दक्षिण पाद: पूर्वो यस्योपस्थस्य स क्षणपूर्वे 2 उपरि भवति सव्यस्य पादस्य दक्षिण उपरिभावः अपूर्वत्वम् । सव्य उत्तरो यस्य स सव्योत्तर १ उपरि भवति सव्यः पादो दक्षिणस्य ॥ २ ॥ (सू) अथ जपति सीद होतर्निहोता होतृषदन इति द्वे । पिग्रीहि देवा उशतो यविष्ठेत्येषा | वेषि होत्र मुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋता वा । स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्यग्नि- (वृ) अथाप - प्रथममिति — अमेर्गवां ब्राह्मणस्येति सिद्ध प्रथममपा- मुपस्पर्शनम् । अथाप उपस्पृश्येति द्वितीयं वाचनिकम् ॥ 1 स्य दक्षिण -ग 2 वीं. 3 व पूर्वत्वम् - -क खं १३, सू ४ ] (सू) आपस्तम्बश्रोतमत्रे इष्ट्रिहोत्रकल्प रर्हन् । आदेवानाम् त्वम व्रतपा असे । यद्वो वयं प्रमिनाम | यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतु जनिता त्वा जजान | स (स्वआ) आयजस्व नृवतीरनु ऋभु १) क्षा: स्वाहा॑ इषः क्षुमतीर्विश्वजन्याः । यत्त्वा द्यावापृथिवी यन्त्वापस्त्वष्टा यं त्वा सु जनिमा जजान | पन्था- मनु प्रविद्वान् पितृयाणं (पंजम) मदने स (ग्नेस्स) मिधानो विभाहीत्येतस्य सूक्तस्य षट् सर्व वा । विश्वेदेवाश्शास्तन मा यथेह होता वृतो मनवै (मनवं ?) यनिषद्य । प्रमे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सोऽयमागाद्यज्ञस्य विद्वान् परुष ( पुरुष १ ) चिकि त्वान् । स नो यक्षद्देवताता यजीयान्निहिषत्स- दन्तर: पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुरॉ अभिदेवॉ असाम । ऊर्जाद (जतिउ १) उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वम् । नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान् यदि शक्रवाम माज्या- यसश्श स मावृक्षि देवा इति ।। ३ ।। ८५६ ।। (भा) (सू) [अथशब्दभावः] अथशब्दोऽर्थकृत्यप्रतिषेधार्थ ॥ ३ ॥ एतज्जपित्वा स्रुचावादापयति ॥ ४ ॥ ८५७ ॥ 29* 451 श्रीरामाग्निचिद्वृत्तिमहितधूर्तस्वामिभाष्यभूषिते [ १३, सू. ६ [ आदापने मन्त्र. फलं उपपत्तिश्च] (मा) अग्निहोंतेति सुगादापन प्रयाजाङ्गम् । अतस्स्वाहा कृत्यर्थ पुनर्न देवतोपलक्षणम् । अस्माकमन्यत्र स्विष्टकृतः अपरिपाठात् ॥ ४ ॥ सर्वत्र पुरस्ताद्याज्याया ये यजामहमुक्ता व्या हृतीर्दधाति ।। ५ ।। ८५८ ॥ 452 (सू) नानूयाजेषु ये यजामहं करोति ।। ६ ।। ८५९ ।। [ व्याहृतिकालः पक्षान्तरं च] (भा) यदि क्रियेत; येयजामहमुक्ता देवतोपलक्षणम् । ततो व्याहृ तयो भरद्वाजमतात् तथानूयाजेषु व्याहृतयः । उपदेशो येयजामहा- नन्तर व्याहृतयो नानूयाजेष्विति ॥ ६ ॥ ● (घ) अग्निहोतेति स्रुगादापन प्रयाजङ्गम् आनन्तर्यादिष्टि- हौत्रमन्त्राणा प्रक्रमानुसारेण सूत्रकारेण मन्त्रोपादानरहित विनियोगमात्रं क्रियते सामिघेनीरनूच्येत्यादिना, उपदेशादितराणीति वचनात् । आश्व- लायनोक्तविनियोगानुसारेण विशेषसिद्धि । । अतोऽमितेत्येतत् स्रुगादापनम् ॥ अतः स्वाहा - अपरिपाठात् - विष्टकृति तु अमिं विष्टकृतम् अयाडम्भिरमेरिति पाठात् देवतोपलक्षणम् || यदि क्रियेत—बढ चवचनात् भरद्वाजवचनाच्च विकल्पेन सर्वत्र यदि क्रियेत तदा ॥ येयजामह जेपु व्याहृतयः- येयजामहाभावेऽपि याज्यायाः पुरस्तात् ॥ उपदेशो जेष्विति—येयजामहमुक्ता व्याहृतिरिति सूत्रकारे. णानन्तर्योपदेशात् तत उत्तरं देवतोपलक्षणम् । नानूयाजेषु व्याहृतयः येयजामहाभावात् !! खं. १३, सू. ११] (स) (सू) 'अनवानादिपदार्थः विशेषश्च] (भा) अनवानं - अनुच्छवसन् । अपानिति - उच्छवसिति । याज्यानू- वाक्यानामनूहस्तद्देवत्यानामागमः ॥ ७ ॥ (सू) आपस्तम्बत इष्टिोत्र कल्प अनवानमनूयाजान् यजति । अमत्सवेति वाऽपानिति ॥ ७ ॥ ८६० ।। (सू) (सू) ) पुरस्ताल्लक्ष्मा पुरोनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ।। ८ ।। ८६१ । उभयतो लक्ष्मा पुरोनुवाक्या तथा याज्ये- त्येके ॥ ९ ॥ तिष्ठन् पुरोनुवाक्यामन्वाह । आसीनो याज्याम् | उभे तिष्ठन्नासीनो वा ।। १० ।। ८६२ ॥ साह स्वै समृद्धा पुरोनुवाक्या यामभिव्याहरन् देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधिवषट्करोति ॥ ११ ॥ ॥ ८६३ ॥ 453 [पुरस्ताल्लुक्ष्मादिपदार्थः] (भा) पूर्वस्मिन्नर्धर्चे यस्या देवता सा पुरस्ताल्लक्षा उत्तरस्मिन्नर्धर्षे यस्या देवता सा उपरिष्टाल्लक्ष्मा । (वृ) यज्यानु- मागमः- -तस्मादृच नोहेदिति विकृतौ देवतान्तरे नोहः । [ याज्यानुवाक्या विनियोजकम्] पूर्वस्मिन्न लक्ष्मा – लक्ष्मवचन लिजेन विनियोगो याज्य- नुवाक्यानाम् ॥ श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू. ११. [ देवतोपलक्षणनिषेध याज्यानुवाक्यानिर्णयश्च] (भा) देवतामुक्ता यस्या वषट्कार' | न प्रयाजेषु देवतोपलक्षण प्रथमवर्जेषु । पाठक्रमेण याज्यानु- बाक्या विन इन्द्र मृगो न भीम इति वैमृघस्य | विष्णोनुक तदस्य प्रियमित्युपाशुयाजस्य वैष्णवस्य | त एवाग्नीषोमीयस्य । वैकल्पिकानामपि देवतानामूहो याज्यानुवाक्यावर्जम् ॥ ११ ॥ 454 [[पुरस्तालक्ष्मतोपपत्ति ] (वृ) देवता-कारः - देवता मेवाग्रे ऽमिव्याहरतीति देवतापदोपक्रम- त्वम् । देवताया 2 अपि वषडिति देवतापदान्तता याज्यायाः || [प्रयाजे देवतानिर्देशव्यवस्थादि] न प्रयाजेषु जेषु –ब चाना प्रथमस्य समिधः समिधो अम इति पाठात् । न द्वितीयादिषु ननूनपातादि निर्देशो मात्रवर्णिकदेवता- पक्षेऽपि । इतरथा प्रथममेव पठितव्यम् । निरुक्तकारवचनादग्मिदेव- तात्व वक्ष्यते माध्यन्दिने । अतोऽपि विकल्पो बहुचपक्षेण । तस्मा- त्समिदादीनां मन्त्रवर्णप्राप्तदेवतानिमित्तनामधेयत्वमिति । केचित्तु समि- दादीनाममेश्च सह देवतात्वमिति वदन्ति || [ याज्यानुवाक्यानिर्णयविशेषः देवतोक्तिविशेषश्च] पाठक्रमेण याज्यानुवाक्याः – अग्निर्मूर्धेत्यादयः । विन इन्द्र – होमयिस्य – उपाशुयाजस्यामीषोमा सवेदसेत्येव || वैकल्पिका वर्जम् – आवाहनस्विष्टकृत्सूक्तवाकाढिषु प्रजा- पतिमात्रपाठो विष्ण्वादेरुप्युपलक्षणम् । न तद्देवताकत्वपक्षे । प्रजा- पतिनिर्देशस्य प्रदर्शनार्थत्वात् । प्रकृतावूहशब्द पदान्तरप्रयोगाभि- प्रायेण ; अत इन्द्रमहेन्द्रवत् प्रकृतावप्यपरिपठितदेवतान्तरनिर्देशो- पपत्ति ॥ 1 जैव याज्या-अ. 1 अधिवष-क. ग. ख १४, सू २] (सू) आपस्तम्बश्रौतसूत्रे इष्टिहौत्रकल्प ऋचि प्रणवं दधाति याज्यावर्जम् ||१२||८६४।। त्रयोदशी खण्डिका ॥ 3 [प्रणवानुषङ्गस्थालानिमानं च] ऋचि प्रणव. सामिधेनीपुरोनुवाक्यानुवचनानुशंसनेषु न जपेषु । बहुचवचनात् ॥ १२ ॥ (भा) (सू) ओमित्यूचोऽधिप्रणौति ॥ १ ॥ ८६५ ॥ ऋचोऽधिप्रणौतीति द्वितीयाश्रुति' प्रथमाया अर्थ· ॥१॥ (भा) उत्तमस्याक्षरस्य विकारमेक आहुः ||२||८६६|| [ तदाक्रमाक्षरविकारादि] (भा) 4 उत्तमस्य स्वरस्य व्यञ्जनस्यापि प्रणव यथा अग्रे दीवतं बृहदोम् इति । यदा ऋचि त्वन्त तस्य स्थाने 'ऋचि प्रणवं दघातीति 'उत्तमस्या क्षरस्य तु विकार उक्त ॥ २ ॥ 455 [द्वितीयपदार्थः] ( वृ) ऋचि प्रणव श्रुतिः - श्रुत्यन्तरमित्यर्थ । न द्वितीयाविभक्तय- भिप्रायम् ॥ प्रथमाया अर्थः–श्रुतेः । उत्तमस्य - र्मभेदात् – प्रणवस्योच्चैर्धर्म कत्वमाश्वलायनेन भगव- तोक्तमिति धर्मभेदादृक्प्रणवयोरधिकत्वमेव तत्र नियतमिति ॥ 3 ऋचोsघित्र ? अ 1 नाशंसनेषु –ञ 2 'बहुवचनात् 2- अ 5 व्यञ्जनस्याप्रापितविकार -ग व्यञ्जनस्यापिविकार प्रणव -अ घ 7 ऋचित्वमन्त्यस्याक्षरस्य ऋचित्व तस्य स्थानऋचि अ 9क्षरविकार - घ 4 त्तरस्य 6 दोम् 2 इति- 8 उत्तरस्य/-घ. श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १४, सू ६. अधिकस्स्यादित्यपरम् ॥ ३ ॥ ८६७ ॥ [ सूत्रे सततपदसिद्धार्थः] (भा) एकैराचार्ये ऋचोऽघि प्रणौतीति चानया श्रत्याऽधिक परि- कल्पितम् । यदा त्वधिक 2 तदा अग्ने दीद्यत बृहतोमिति । तथाऽपा - रेता~सि जिन्वतोमिति उपाश्विज्यास्वधिको नियमः : धर्मभेदात् ॥ ३ ॥ 3 (सू) 456 (सू) विज्ञायते च ऋचमुक्ता प्रणौत्यपरामुक्ता प्रणौ- त्यधिके पुनरेतदुपपद्यते सन्ततमृचा वषट्करोतीति च तद्याज्याया अधिवषद्रोति ।। ४ ।। ८६८ ।। (भा) ऋचमुक्त त्यधिकमुपपद्यते । सततमृचा वषट्करोतीत्यनुछ्वासवाद एव । ऋचो वषट्कारस्य च मध्ये नोच्छ्वसिति ॥ ४ ॥ (सू) अपगूर्य वषट्करोतीत्युच्चैर्वादश्शब्दस्य ॥५॥८६९॥ [वषट्कारोच्चस्त्वस्] (भा) उच्चैर्वादो वषट्कारस्य याज्यातः श्रुतिद्वयेनापि विधीयते॥ ५ ॥ (सू) यं कामयेत प्रमायुकस्स्यादिति तस्योचरप- गूर्य निखिदभिव वषट्कुर्यात् । यं कामयेत पापी- यान् स्यादिति नीचैस्त तस्य याज्याया वषट्- कुर्यात् । यं कामयेत वसीयान् स्यादित्युच्चैस्तरां तस्य याज्याया वषट्कुर्यात् । न वसीयान्न पापीया- (इ) ऋचमु पपद्यते - ऋचमुक्तेतिवत् । सततमृचा च्छ्वसिति - उपाश्विज्यास्वपि । [उच्चैस्त्वलाभप्रकारः] उच्चैर्वा - धीयते – ऋचा वषट्करोती त्याधिकत्वे सिद्धे याज्या- 1 धिक - ञ 2 तथा बृहदोमिति उपाश्विज्यास्वधि - ञ उत: ग. १४, सू ७.] आपस्तम्बश्रोतसूत्रे इष्टिोत्रकल्प निति समं तस्य याज्याया वषट्कुर्यात् | उच्चैः क्रौञ्चमिव वषट्कुर्यात्स्वर्गकामस्येति विज्ञायते।।६।। ।।८७०॥ (सू) 1 (भा) यदा [वषट्कारोच्चारणभेदफलभेदादि] त्वधिकमुच्चैर्याज्यामुक्ता " निखिदन्निव वषट्करोति 3 → यजमानस्य मरणकाम । प्रतिषेधार्थान्येवप्रकाराणीति न्याय । पापीयान् दरिद्रः पापिष्ठो वा । अतिशयेननीचै नीचैस्तराम् । क्रौञ्चमति- क्रुष्टम् ॥ ६॥ (सू) बलीयऋचो वषट्करोतीति तद्वत् ॥ ७॥८७१॥ बलीयः 'ऋचो वषट्करोतीत्युच्चैर्वाद एव ॥ ७ ॥ (इ) या अधिवषट्करोत्यपगृर्य वषट्करोतीनि श्रुतिद्वयनोचैस्व विधीयते ॥ [अधिकोञ्चैस्त्वलाभः] यदात्वधिक ज्यामुक्ता - याज्ययाऽधि (ज्याया अधि) वषट्- करोतीत्यधिकोच्चैस्त्वपर यदा तदोच्चैर्याज्यामुक्ता ततोधिक वषट्कारः । अथवा यदा त्वषिकमित्यादेरपरा व्याख्या –य कामयेत प्रमायुकस्स्यादिति तस्योच्चैरिति पुनरुच्चैस्त्वविधानात् ऋग्धर्मतया प्राप्तोच्चैस्त्वादधि- कोच्चस्त्वेन याज्यामुक्ता ॥ निखिदचिव वषट्करोति — निखिदन्निव निष्विदन्निव । अथवा विद्यमान इव । 457 [प्रकृतन्यायपदार्थः] यजमानस्य – न्यायः-पदाभ्यासप्रतिषेध इति वक्ष्यते । 4 प्रतिषिद्धा-अ. 1 सन्तत -अ 5 णीतियञ. 2 तदात्वधि - ञ. 6 ऋचे अ. 3 खिचिव-ग. 458 (सू) (सू) (भा) (सू) (सू) ↑ श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते यां देवतां यजेत्तां मनसा ध्यायेत्पुरा वषट्का- रादिति विज्ञायते ॥ ८ ॥ ८७२ ॥ वषद्कृत्य प्राण्यापान्य निमिषेत् ॥ ९ ॥ अपानेनैव प्राणं धारयेनिमिषेण चक्षुरिति विज्ञायते ।। १० ।। ८७३ ।। [देवताध्याने मानम् ] देवताध्यान शब्देन निरुक्तस्मृतेः ॥ ९ ॥ यं द्विष्यात्तस्यौषडितिवषट्कुयात् । ओषत्येवेति विज्ञायते ॥ ११ ॥ ८७४ ॥ वाषडित्येके समामनन्ति ॥ १२ ॥ ८७५ ॥ वौषाडित्येकेवाक्षदित्येके । वौक्षडित्येके वोक्षा- डित्येके ॥ १३ ॥ ८७६ ॥ वषत्कार मामेवाड्यो अहं त्वां बृहता मन उप- ह्वये । न मां न मे वाचं हिनसात् । हव्यं देवेभ्योऽ भिवहाम्योजस्सहस्सह ओजः । वाग्वषट्कार नमस्ते अस्तु मा मा हि ~ सीरित्येतद्वषद्कृते जपति । वाग्व षट्कार नमस्ते अस्तु मा मा हिंसीरिति वा ॥१४॥ ॥ ८७७ ॥ [खं १४, सू १४ [द्विषधातूपादानफलम् वषट्शब्देप्लुतसिद्धादि च] (भा) औषट् द्वेष्यस्येति प्रतिषेधार्थम् । सर्व स्याद्यस्य ति । वषट्कारसमानार्थे — पित्र्यायामप्रुतिवचनात् । बहुचाना केचिद्वौ 4 1 तेस्मृता- तस्मृते अग 2 षदद्वेष्यस्य - ञ 4 पित्रीयाया- घ. क्रियाया . . . स्तितिवचनात् - अ 1 देवता - स्मृते: स्वर्गकामस्य । औषड्वेष्यस्येति प्रतिषेधार्थ ः— औषत्येव दहत्येव । [प्लुततन्मात्रामानम्] - सर्वस्या - षितत्वात् ——व्याकरणेन श्रौषड्डौषीडत्युपादानात् । - 3 स्या – स्य–ति-5 5 केचित् वषट्श -ञ. ख १४, सू १८.] आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प 1 परिभाषित (भा) षट्छब्दस्य न पर्यायशब्दस्यति स्वरूपशब्दस्येति त्वात् । त्रिमात्रता प्लति । यथा वौषडति वषट्कारस्य । एवमन्यत्रा- 4 प्याद्यस्य स्वरस्योपदेशः । " हेत्रायाजमानस्य न समुच्छय. । सङ्ख्या॰ युक्ते तु विकल्प एव | यथा षट्सर्वं बेति ॥ १४ ॥ (सू) विकल्पः अङ्गुलीमक्तामिषे प्राणायेति मुखदेशमूर्ध्वमुत्क- ब्योर्जेऽपानायेत्यवाचीनं नियच्छति ||१५||८७८।। (भा) अक्तामुक्षिताम् | मुखस्पर्शनेनोत्कर्षणम् ॥ १५ ॥ अवान्तरेडामवत्तामकुलीभिर्निगृह्य न मुष्टिं करोति ।। १६ ।। ८७९ ॥ (सू) (भा) (सू) (भा) (सू) अवत्ता - गृहीताम् । मुष्टिं सहाङ्गुष्ठेन ॥ १६ ॥ मुखमिव प्रत्युपह्वयते ॥ १७ ॥ ८८० ॥ मुखतुल्य धारयति ॥ १७ ॥ यं कामयेतापशुस्स्यादिति पराचीं तस्येत्युक्तम् । ।। १८ ।। ८८१ ॥ 459 (वृ) त्रिमात्रता - समुच्चयः –बढ़चानां परिभाषायामुक्तत्वादृषट्का- रादीनाम् || सङ्ख्या मुक्षिताम् – अनुलिपर्वणोराज्येन । - मुखस्पर्शनोत्कर्षणम् –आश्वलायनेनौष्ठयो स्पर्शनविधानात् । अवत्तांष्ठेन–अभिग्रहण ता न करोति । मुखतुल्यं धारयति —– मुखमिव प्रत्युपह्वयेतेति बचनात् । 1 नन पर्याय - घ. 2 स्येतिभाषितत्वात् - अ. मैं त्रि भाषितत्वात्-ग. 4 ध्यसीतिवष ? -ञ 5 द्यस्वरस्यो - अ नेन वि–ञ. I हेत्राया यजमानने नवि-ग. II अ. अर्थामुत्थिताम् ग त्रताति -अ.

  1. होत्रा या याजमा-

युक्तेषु वि स ववितिश्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १४, सू २० 460 (भा) इडा पराची प्रतिचीच व्याख्यास्यते ॥ १८ ॥ (सू) पदाभ्यासप्रतिषेधस्तु ।। १९ ।। ८८२ ।। (भा) पदाभ्यासश्च प्रतिषेधश्च पदाभ्यासप्रतिषेधः । श्रुतिभ्या क्रियते ॥ १९ ॥ (सू) विज्ञायते चेडोपहूतेति तत्पराची | उपहूतेति तत्प्रतीची ॥ २० ॥ ८८३ ॥ स आभ्यां (भा) पराचीमिति प्रतिषेध समानस्य पदस्य प्रतीचीमित्यभ्यास- विधिरसमानस्य पदस्य । कथम् असन्दिग्धाच्छुत्यन्तरादुत्तर- 2 ? स्मदिडोपहातोपहूतेडेति । इडा पराद्यस्माक ' परिपठिता प्रतिषिद्धा 4 (बृ) इडापराची प्रतीची च व्याख्यास्यते –य काम येतापशुस्स्यादिति प्रतीचीं तस्येडामित्यादिश्रुतेर्व्याख्या ॥ - पदाभ्यासश्च – पदस्य — अस्यार्थः – अपशुत्वादे र्यजमानानि ष्टस्य अशुभरूपस्य फलस्याध्ववदिभिरपि कामयितुमयुक्तत्वात् पराचीं तस्येडामिति पराचीत्वप्रतिषेधः क्रियते । समानस्य पदस्येति सदृशस्य पदस्येत्यर्थ । इडोपहूतेति पदस्य व्युत्क्रमरूपमुपहूतेत्येतत्सदृश मे कार्य- त्वात् । अक्षरैक्याच क्रमभेदमात्रात् पदाभेदात् सदृशत्वम् । अतः पराचीं तस्येति सदृशपदद्वयप्रयोगप्रतिषेध | असमानस्य पदस्येति असदृशस्यैकस्यैव पदस्योपहूतेडेत्यभ्यासविधिः || 1 षेधस्स मासस्य - अ. वित्यार्था ? -अ. - - कथम् इति – कथ पराचीं प्रतीची पदयोरयमर्थ इत्यत्राह- असंदिग्धा - विकृत्यर्था - प्रतिषिद्धप्रयोगो विकृत्यर्थः । प्रकृतौ प्रतिषेधोपदेशात् । कथ विकृतौ प्रतिषिद्धस्य निवेश इति चेत् - 2 कथमिति-अ. 8 पठिता - ञ 4 प्रतिषेध खं १४, सू २० ] आपस्तम्बश्रोतसूत्रे दृष्टिहौत्रकल्प 461 1 (भा) विकृत्यर्था । मा भूदनर्थ पाठ इत्युपइतेडोपइतेडेति प्रकृत्यर्थ- अथवा पदाभ्यासस्य तुल्यम्य प्रतिषेध 'पराच्यां क्रियते । अतः

  • प्रतीच्युपहव कर्तव्यतया श्रुत्यन्तरेण व्याख्यात

4 उत्तरेण | 3 5 , अथवाऽर्थ. अस्मदीया न प्रतिषिद्धा । अन्यैव सा यत्र तुल्यः पदाभ्यास इति सङ्कर्षपक्ष ॥ २० ॥ मा भूद - विधानात् – पराचीत्वमनभ्यास | नव वा पराची- रिति दर्शनात् तत्प्रतियोगितया प्रतीचीमित्यभ्यासोपदेश उपहूतेडत्यस्य | यद्यपि श्रुतौ पराच्या' प्रथम पाठ तथाऽपि पदाभ्यासप्रतिषेध इति द्वन्द्वसमासपक्षे प्रतीच्या " 'अनुष्ठेयतया अभ्यर्हितत्वात् पदाभ्यास- प्रतिषेध इति पूर्वनिपात ॥ अथवा - क्रियते यदा षष्ठीसमास तदाऽपीडोपहूतेति पराच्या एव प्रतिषेध. । एकस्यैव पुन प्रयुज्यमानस्याभिमुख्याभ्यास- त्वेऽपि पदाभ्यासप्रतिषेध इति वचनात् सदृशपदयो प्रयोगेऽप्यभ्यासता गौणी । तस्या पराचीमिति प्रतिषेध इडोपहूतति पठितस्य ॥ अतः प्रती - तरेणेति – प्रतीच्या उपहूतेडोपो अस्मानित्यत- योत्तरेण विज्ञायते चेत्यादिना तच्छ्रुत्यन्तर प्रतीच्योपहवकर्तव्यतया विधिपरतयोपात्तमिति' व्याख्यानान्तरम् || I अथवार्थ इति – व्याख्यानान्तरम् । 10 अस्मदीया - पक्षः – यत्र शाखान्तरे एकस्यैव पदस्याभ्यासो - मुख्यः पठ्यते तस्य प्रतिषेध इति सकर्षपक्ष । अस्मिन् पक्षे यथा- पाठ प्रयोगः ॥ 3 प्रतिषिद्धोपहव -ग च्युप. 6 अस्मदीया न प्रतिसिद्धा। 1 न्वथक अ 2 पराचय-ख ग घ. साद ख 4 इतरेणेति अर्थवाद - ङ 5 द्धा - ङ अन्यैव 7 च्यानुष्यरूपतया - ख ग मथवेति । अस्मदीया-घ 8 तत - घ. 9 मिति । व्याख्यानान्तर- 10 अस्मदीयान प्रतिषिद्धा । अन्यैव - प्रतिषिद्धा-ख. सायत्रतुल्य पदाभ्यास इति सकर्षपक्ष - ख. ग. ग 462 (सू) श्रीरामाग्निचिद्वृत्तिसहित वर्तस्वामिभाष्यभूषिते [ सं १४, सू. २१ आध्वर्यव एवातोऽन्यानि कर्माणि होतुरानातानि भवन्ति उपदेशादितराणीतराणीति ||२१||८८४ ।। 1 2 3 4 (भा) आध्वर्यव उक्त हौत्र कात्स्येंन दर्शपूर्णमासयो । उपदेशो बहुचाम्नाय । तस्मादागमायतव्यानतिराणि वैकृतानि कर्माणि । किञ्चिदानायते विकृतौ । तत्र बहुचशेषत्वादस्मदीय हौत्रस्य । किञ्चिदाम्नायते स्वकीय वा बहुचानायो वा विकल्प | यत्र तु पादाभ्यास इति न ह्यकृत्स्न पठेत्सूत्रकार | - (वृ) आध्वर्यव-सयोः - अस्मिन् प्रकरणेऽनुक्ताना हौत्रशेषधर्माणां पञ्चदशसामिधेनीरन्वाहेत्येवमादीना आध्वर्यवकाण्डोपदिष्टत्वात् दर्श- पूर्णमासयोर्होत्र कृत्स्नमस्माकमुपदिष्टमिति ॥ उपदेशो - यहौत्रस्य — ऋग्वेदेन होता करोतीति परिभाषाया- मुक्तत्वात् । अथवा बहुचशेषत्वादिति बहुव्रीहि समास । यत्र किञ्चि - विकल्पः - अस्माक तु प्रकृतिवत् सामोपदेशा- भावाद्विकृतावस्मदीयोपदिष्टबहुचानातयोर्विकल्प || 6 , यत्र तु - सूत्रकार :- - यत्र तु पदाभ्यास इत्यादि 'वैकृत धर्मों- पदेशः प्रतिषिद्धो विकृत्यर्थ. ° इत्युक्तम् तत्र बहुचेन विकल्प | न कृत्स्नं पठति सूत्रकार इति, – सूत्रकारस्य प्रयोगविघातृत्वात् अकृत्स्नपाठे प्रयोगासभवात् सूत्रकारोपदेशेऽपि विकल्पः ।। 7 - घ अ घ 2 वैकृतानि बढ़च - ग. अ 5 दिकृत - ख ग 1 उक्त होत्र कात्स्नैन 4 विकृतावस्मदीयं तत्र - घ 7 पठन्ति स्व. - पठल्तीति - ग. 3 यत्र किञ्चिदा- 6 इति तत्र बहू - ख स्वं १, सू १ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथमपटल (भा) यत्र तु मन्त्रान्नाय एवात्र नियत आगम ॥ २१ ॥ ॥ इति होत्रकल्पस्समाप्त ॥ (सू) (भा) अथ पञ्चमः प्रश्नः ९ ' अग्नयाधेयं ' व्याख्यास्यामः ॥ १ ॥ ८८५ ।। [आधानेपूर्वाङ्गं संकल्पप्रकारश्च] सशोध्यात्मान तपोहोमजपै. सभार्यो मैत्रीं कृत्वा सर्वभूतै. यत्र तु आगम:- - यत्र तु मन्त्रान्नाय एव याज्यानुवाक्या- दिरस्मदीये तत्र बहुचात्प्रयोगागमो नियतः दर्शपूर्णमासयो समग्रोप- देशेऽपि बहुचप्रयोगो विकल्ण्यते ॥ इति श्रीमद।पस्तम्बश्रौतसूत्र वर्तस्वामिभाष्यवृत्तौ श्रीरामाग्निचित्कृताया हौत्रकल्पस्समाप्त अथ पञ्चमः प्रश्नः [भाष्यदार्शतहोमादेर्विशिष्ट्योपयोगः 463 प्रमाणं च] - संशोध्या - भूतैः–– कर्मादिष्वेतैर्जुहुयात् पूतो देवलोकान् सम- श्रुते इत्यादि श्रुतिदर्शनात् प्रथम चरित्वा पूतो भवतीत्यादिस्मृतिदर्श - नाच सर्ववैदिक कर्मसाघनभूताम्निसंपादनयोग्यतासिद्धयर्थं नादधिकारिण पत्नीयजमानयो शुद्धि कर्तव्या | अथ वै खलु कोनु पूत प्रागाषा- . 1 एव तत्र तु नियत अगाम - घ. वदत्सू - ड. 2 एव दर्शपूर्णमासौ व्याख्याय सर्वश्रोतकाण्डोपकारक सर्वप्रथमभावि चानयाधेयमारभते ( रु ) 2 अग्नयाधेय- मितिभावे य, बाहुलकात् । अभिराधेयो यस्मिन् कर्मणीति बहुव्रीहिवौ । स्मृतिष्वप्यावश्यक- पुरुषस्य, तच उपनयनादिवत् आवश्यक पुरुषसस्कारेषु पाठात् । वसिष्ठवचनात् । आचार्येणापि द्विजातीना वर्णधर्मत्वेन अनु- क्रमणात् । मनुनाप्युपपातकमध्येऽनाहिताग्निताया स्मरणात् । बोधायनेनैहिकफल- विशेषस्यापि प्रतिपादनात् इति 2 464 श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १, सू २ (भा) यस्मिन्नक्षत्रेऽभिमाधातुकामः पर्वणि वा तस्य पुरस्तात्सवत्सरे द्वादशाहादौ वा सकल्पं करोति । अमीनाघास्ये सर्वक्रत्वर्थम् । यैरस्म्य- षिकृतो याश्च शक्ष्यामि प्रयोक्तुम् । वसन्ते कृत्तिकासु शोहण्याममु- (मुस्मिन्) ष्मिन्वा पर्वणीति ॥ (सू) [अरणेराहरणं, विद्युदसिविषये मतिभेद ] यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिस्सहेति 'शमी- गर्भस्याश्वत्थस्या रणी आहरति ॥ २ ॥ ८८६ ॥ (वृ) यो वै खलु शुद्धे योनौ प्रादुष्प्यात् । अथ वै तर्हि कस्मादमिश्शुद्धः यजमानो वा अमेर्योनिस्स हि पाप्मना सन्न इति । 'अस्ति वा अरे तस्य 3 4 कर्मसु 5 पूर्तिस्तपस्तप एवास्य पाप्मान निरदहत तस्मादमि पूत सौम्यौ भवतीति दर्शनात् । ' अथवा अविघ्नेन कर्मसमाप्तयर्थं च मैत्रं सर्वभूतैः पत्नीयजमानाभ्या कर्तव्यम् || यस्मिन्नक्षत्रे – करोति —— यस्मिन्नक्षत्रेऽग्निमाधास्यन् स्यात् तस्मिन् सवत्सरे पुरस्तादित्यादिवक्ष्यमाणकालानुरोधेन || अग्नीना - पर्वणीति -- सकल्प ॥ 2 अध्वर्यु । 1 शमीगर्भस्येति षष्ठीसगास (रु) अरणिप्रमाणम् अनुक्तत्वादर्थलक्षण भवति चतुरङ्गुलमुत्सेधा द्वादशाङ्गुल विस्तीर्णा षोडषाङ्गुलमायता- मिति बौधायन । चतुर्विंशत्यङ्गुलावेति कात्यायन । 'अरणी चकारयेत् प्रमाण चाङ्गुले कुर्वन् गायत्री पठेत् पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्या भवन्तीति' वैष्णवपुराणे (रु). 3 असिवा - ख ग 4 पुन पुनस्तप एव तस्य पाप्मानिरदहत- ख. ग. ' तथा अविघ्न समाप्त पार्थं च सर्वभूतैमैत्र कर्तव्यम्-घ होमादिसाधारणत्वात् 6 465 अयज्ञ- , खं. १, सू ६.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल. (भा) ततोऽरण्योराहरणादि समिदाधानान्तम् । न विद्युदसि त्वात् । इष्टिषु तु दर्शपूर्णमासविकारत्वाद्वियुदसि वृष्टिश्च । उपदेशो विद्युदसि संकल्पः । अरण्योराहरणादि पुनश्चेष्टिषु विद्युद्दृष्टी ॥ [अरण्याहरणकर्तृदेशकालाढि] 3 आहरणमरण्यो' पूर्वछिन्नयोरपि युगपदेकेन मन्त्रेणौपासन- समीपमध्वर्युणा प्रात काले । 2 उत्तराराणरपि यावज्जीवस्य पर्याप्ता- ह्वियते। यो अश्वत्थ इत्यवयवे कृत्स्नोपचार | अभिमन्त्रणं च युगपत् ।। [अत्र भाष्यग्रन्थोपलक्षितावघिः] (घृ) ततोरण्यो-धानान्तम् – ब्रह्मौदनवरदानान्तम् । [विद्युदसि सद्भावपक्षे उपपत्तिः] - उपदे – सिसंकल्पः – सर्वयज्ञेष्विति यज्ञग्रहणस्य होमादेरूप- लक्षणत्वात् आघानचतुर्होतृजपादिष्वपि कर्तव्यो विधुदसि । सकल्पात्परतो विद्युद्भवत्येव || [विद्युदद्दृष्टोः प्रवृतिभेदहेतुः] अरण्योरा - द्वष्टी—प्रयोगभेदादित्युपदेश । अनङ्गत्वादिति मीमांसकाः । यदा आधानानन्तरमेव निरुप्यन्ते तदा नित्यौ विधु- दृष्टी । यदा तु सद्य इष्टीनामाधानाङ्गत्वेऽपि भवत्येवाधानकृतः ॥ [पूर्वभिन्नग्रहणयुगळाहरणवृक्षव्यपदेशाद्युपपात्तः] आहरण-गपत्–अशुष्कयोरग्न्युत्पादनासामर्थ्यात् । पूर्व- छिन्नयोरेव द्वादशाहादौ । एकवचनत्वेऽपि मन्त्रपदानां अरणियुगळामि- प्रायत्वादेकवचनस्य सकृदुक्तैव युगपदाहर्तव्य नाभ्यास ॥ यो अश्वत्थ –पचारः – अश्वत्थशब्दस्यावयाविपरत्वात् ॥ अभिमन्त्रणं च युगपत् —–—यद्यप्येकवचनान्त. ॥ 2 उत्तरारण्यपि-ग 3 पर्याप्तायावज्जीवस्य ह्रियते-क. 1 रेख- ख ग घ. 4भावितत्वात् SROUTHA. VOL. I. 30 466 श्रीरामाग्निचिद्वृत्तिसहिंतधूर्तस्वामिभाष्यभूषिते [स्खं १ सू. ५ 1 ' अशमीगर्भस्येति वाजसनेयकम् ||३||८८७|| [ अशमीगर्भेऽपि मन्त्रानिवृत्तिः] अशमीगर्भस्याप्यनिवृत्तिर्मन्त्रस्य हिरण्यकेशिमतात् । पृथिवी- (सू) (भा) समीति ॥ (मू) अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञिया - संभरामि । शान्तयोनं शमीगर्भमनये प्रजनयि तवे । आयुर्मयि धेह्यायुर्यजमान इत्यरणी अभि मन्त्रथ सप्त पार्थिवान् संभारानाहरति । एवं वानस्पत्यान् पञ्च पञ्च वा ॥ ४ ॥ ८८८ ॥ भूयसो वा 3 पार्थिवान् ॥ ५ ॥ ८८९ ॥ [पार्थिवभूयस्त्वपक्षे सङ्ख्याभेदः ] भूयस: पार्थिवान् अष्टौ ; वानस्पत्यास्ससैव ॥ [शमीगर्भपदविग्रहः] (बृ) अशमीगर्भ-मतात् शमीति – शम्या गर्भश्शमीगर्म इति षष्ठीसमास. न पुनश्शमी यस्य गर्भ इति । पृथिवी शर्मातिपृथिवीत्वेन संस्तवाघारत्व शम्याः ॥ (सू) (भा) - [भाष्यदर्शित संख्याभेदोपपात्तफलभेदश्च] भूयस: - पार्थिवा अष्टौ वानस्पत्याः सदैव — हिरण्यान्ता अष्टावुपादेष्टाः । सप्तपक्षे शर्कराणा लोपः । हिरण्यस्यावश्य भावि- (भाबित) त्वात् । तथा च भाष्यकारः – पञ्चपक्षे ताम्रशकलानि हिरण्य- स्थाने पञ्चम इति वक्ष्यति । केचित् पञ्चपक्षेऽपि पार्थिवान् भूयसोऽष्टौ न लभ्यन्त इति ॥ - 1 अप्यशग्नी-क ख अशमीगर्भेऽपि मन्त्रानिवृत्ति अश्वत्थमात्रस्येव शमीगर्भस्तवनात् हिरण्यकेशिबोधायनाभ्यामुक्तेश्च (रु). 2 पृथिवीवशमीति-क घ. 8 अष्टौ पार्थिवा वक्ष्यन्ते । ते सर्वे भवन्ति सप्तत्वे वानस्पत्यानाम्, पञ्चत्वे तु सप्त अष्ट वा स्यु (रु) वा भूयसो - घ. 4 स्खं १, सू. ७] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटल (सू) न सम्भारान् संभरेदिति वाजसनेयकम् ॥ ६॥ ।। ८८० ।। [असंभारपक्षे कृत्यविशेषः] (भा) असभारपक्षेऽपि अरणी अभिमन्त्रच तूष्णीं निघानम् लिङ्ग- विरोधात् । सभाराणा पूर्वगृहीतानाम 'प्याहरणमौपासनसमीपे ॥ (सू) वैश्वानरस्य रूपं पृथिव्यां परिखसा । स्योनमा विशन्तु नः इति सिकताः । यदिदं दिवो यददः पृथिव्यास्सअज्ञाने रोदसी संबभूवतुः । ऊषान् कृष्णमवतु कृष्णमूषा इहो- भयोर्यज्ञियमागमिष्ठा इत्यूषान् ।। उतीः कुर्वाणो यत्पृथिवीमचरो ग्राहकारमाखरूपं प्रतीत्य | तत्ते व्यक्तमिह संभरन्तः शतं जीवेम शरदस्सवीराः इत्यावकरीषम् । उर्ज पृथिव्या रसमाभारन्तः शतं जीवेम शरदः पुरूचीः वज्रीभिरनुवित्तं गुहासु शोत्रं त उर्व्यबघिरा भवामः इति वल्मीकवपाम् ॥ प्रजापतिसृष्टानां प्रजानां क्षुधोऽपहत्ये सुवितं नो अस्तु उपप्रभिन्नमिषमूर्ज प्रज्ञाभ्यः सूदं गृहेभ्यो रसमाभरामि इति सूदम् । 3 467 [भाष्यस्थलिङ्गाविरोधपदस्यार्थः] (वृ) असम्भार - विरोधादिति – य त्वा समभरन् स सम्भृतस्सीदेति लिङ्गविरोधात् ॥ 1 प्याहरणे औपासनसमीपम्-क 2 णेसमपिम् - डा 9 सूद जलाशयस्य मत् अशोष्यस्य (रु) 30* 468 [खं. २, सू. १ श्रीरामाग्निचित्तिसहितधूर्तस्वामिभाष्यभूषिते यस्य रूपं बिभ्रदिमामविन्दनुहा प्रविष्टा सरिरस्य मध्ये | तस्येदं विहतमाभरन्तोऽछम्बङ्कारमस्यां विधेम इति वराहविहतम् ।। ७ ।। ८९१ ।। प्रथमा खण्डिका याभिरह हज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भत्रम् | तानश्शिवाइशर्करास्सन्तु सर्वाः इति शर्कराः । V अग्ने रेतश्चन्द्र * हिरण्यमद्भयस्संभृतममृतं प्रजासु तत्संभरनुत्तरतो निधायातिप्रयच्छन्दुरितिं तरे- यम् इति हिरण्यम् ॥ १ ॥ ८९२ ॥ (भा) सिकता:-

- वालुकाः । ऊषरे भवा ऊषा । आखुकरीष

आखूत्करः चुचुन्दोत्कर वा । वल्मीकवपा वल्मीकमृत्तिका | सूदश्चलन- मृत्तिका । वराहेण विहतो वराहविहत. । पञ्च सौवर्णानि शकलानि प राजतानि त्रीणि त्रीणि वा । अति प्रयच्छन्निति लिङ्गात् ।। [हिरण्य संभारमतिभेदनिबन्धनम्] (बृ) पञ्चसौ राजतानि – अभिपञ्चत्वे || त्रीणि वा — अभित्रित्वे ॥ - [हिरण्यसंभारः शकलरूप इत्यत्रोपपत्ति.] अतिप्रयच्छन्निति लिङ्गात् – प्रत्यायतन हिरण्योपासना- नन्तरं द्वेष्याय रजतप्रदानमवगम्यते । न सर्वान्ते । अतः प्रत्यायतन हिरण्यरजतशकलान्यपि । न च हिरण्योपासनकाले सिकतादिवच्छ- कलविभाग । औदुम्बराणि लोहशकलानीति हिरण्यस्थानापन्नताम्र- शकलेषु सम्भरणकाल एव सूत्रकारेण बहुवचननिर्देशात् ॥ उष - चुचुन्दा 1 भवामृत्तिका क 2 उषा यागावो भक्षयन्ति क त्कर क 4 केचित्त हिरण्यस्यासंभारत्वं मन्यन्ते तदयुक्तम्; सभाराहरणप्रक. निगमनालजैर्न युक्तमसंभारत्वम् इति (रु) स्वं २, सू ३.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल इति पार्थिवाः ॥ ३ ॥ ८९३ ॥ 2 यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति ॥ ४ ॥ ८९४ ॥ (सू) (सू) (भा) (सू) (सू) (सू) [लोहसंभरणे विशेषः] ताम्राणि तूष्णीम् हिरण्यस्थाने पञ्चमः | ' एक पुष्करपर्णः । अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तः शतं जीवेम शरदस्सुवीरा इत्यश्वत्थम् ॥ ऊर्जः पृथिव्या अध्युत्थितोऽसि शतवल्शो विरोह । त्वया वयमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम् || वनस्पते गायत्रिया हियमाणस्य यत्ते पर्णमपतच्चती- यस्यै दिवोऽधि । सोऽयं पर्णसोमपर्णाद्धि जात- स्ततो हरामि सोमपीथस्यावरुद्ध्यै | देवानां 469 [ताम्राणां तूष्णं सम्भरणोपपत्तिः] (ट) ताम्राणि पञ्चमः – लोहसामान्याद्धिरण्यस्थाने । अमेरेतश्चन्द्रंं हिरण्यमिति लिङ्गविरोधात् । हिरण्यस्थानापन्नानामपि ताम्राणां तूष्णीं सम्भरणम् ॥ [पुष्करपणैकोपपत्ति ] एकः पुष्करपर्णः- तरस्पुष्करपर्णेऽप्रथयदित्येकस्मिन्नेव प्रथना- वगतेः । पर्णं पृथिव्या प्रथन हरामीति तस्यैवोपादाना देकं पुष्कर- पर्णम् || 1 - 1 सम्भारा इति शेष (रु) 2 यदि चौदु-क उदुम्बरं - ताम्रम् पञ्चसम्भार- पक्षे ताम्रमयानि लोहशकलानि पञ्चमस्सम्भारो भवति (रु) एक पुष्करपर्णम् - म. एक:- घ. 3 470 (सू) (सू) (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ३, सू १. ब्रह्मवादं वदतां यदुपाश्रुणोस्सुवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्संभरस्तदवरुन्धीय साक्षात् इत्येताभ्यां पर्णम् ॥ यया ते सृष्टस्याग्नेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमी शान्त्यै हराम्यहम् इति शर्माम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आई- ज्जातवेदः । तया भासा संमित उरूं नो लोकमनु- प्रभाहीति विकङ्कतम् ॥ 1 यत्ते तान्तस्य हृदयमाच्छिन्दन् जातवेदो मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेस्सम्भरमि सात्मा अग्ने सहृदयो भवेहेत्यशानिहतस्य ' वृक्षस्य | यत्पर्यपश्यत्साररस्य मध्य उर्वीमपश्यञ्जगतः प्रति- ष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथन हरामीति 'पुष्करपर्णम् ॥ ५ ॥ ८९५ ।। 3 द्वितीया खण्डिका ॥ यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतस्सीद शिवः प्रजाभ्यः उरुं नो लोकमनुनेषि विद्वान् इति सम्भृत्य निद- धाति ॥ १ ॥ ८९६ ।। पर्णमिति 1 वृक्षस्य शकलम्-क 2 पर्णमिति वानस्पत्यान्– क. ख वानस्पत्या (रुपा) 3 तत्र अश्वत्थादयशब्दास्तदवयवपराद्रष्टव्या । अशनिहताभावे शांतहत वातहत वेति बोधायन (रु). 4 एवमाहत्यसम्भारान् एकस्थान् कृत्वा निदधाति । अथवा आहरणमेव सम्भरणम् । एव सर्वानाहृत्यसमुदित अनेन निदधातीत्यर्थः । नारण्योरनेन निधानम्, सम्भारा लिङ्गत्वात् । अत्र श्राद्धमाह बोधायन. (रु). ख. ३, सू १.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल. [सम्भरणानन्तरकृत्यं अरण्योरसंभरणपक्षश्च] (भा) तूष्णीमकस्थान् कृत्वा य त्वेति निद्धाति । नारण्यो सम्भृत्य निघानम् । अतो लोपोऽसम्भारपक्षे || [नान्दीश्राद्धप्रकारः] 3 निघाय नान्दीश्राद्ध स्मृतेः । प्रदक्षिणमुपचारः । यवास्ति- लार्थाः । बादरफलमिश्र 2 च दध्योदन प्रदाय नान्दीमुखेभ्यः पिता- 1 महेभ्यः प्रपितामहेभ्यः स्वधास्त्विति स्वधाकार : ' । युग्मानां सङ्कल्पः । नान्दीमुखाः पितर. प्रीयन्तामिति वचनम् । नान्दीमुखेभ्यः पितृभ्यो नान्दीमुखेभ्यः पितामहेभ्यो नान्दीमुखेभ्य प्रपितामहेभ्य इति 4 पिण्डाः । प्राञ्चो दध्योदनेन । नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यस्स्वधास्त्विति स्वघा 'कारः || f [निधाने अरण्योसम्भरणाद्यभावे च मानम्] (वृ) तूष्णीमेक-धाति–स सम्मृतस्सीदेति स्थापनलिङ्गात् । नारण्योस्संभृत्य निधानम् – सम्मरणचोदनाभावात्तयो । अतो लोपोऽसम्भारपक्षे – सम्भृत्य निधानस्य । . [प्रत्येकनाम निर्देशलभ्योऽन्वयः] स्वधाकारः – ॰ अर्घ्यप्रधानार्थः प्रत्येक सम्बध्यते । 6 [युग्मशब्दविवक्षितार्थः भाष्यानुकांशश्च] युग्मानां सङ्कल्पः – पित्रादीनामे कैकस्य द्विचतुरादिपुरुषा भोक्तारः । आदितोऽन्तत उभयतो वा विश्वे देवाः सत्यवस्वाख्याः । नान्दीमुखाः स्वधाकारः – अर्ध्यदानार्थः । 1 बदरी-ग कारा - ख. ग. 471 2 मिश्रं दध्यो–ग हेभ्य इति - घ 4 पिण्डा । एवं स्वधाकार - घ कारम्- 3र । केचित्स्वधा- 6 प्रदावार्थ 472

f 

(f)

  • ]

-r. ख ३, सू६. ] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटल अत्र भोजनं जायाप त्योरुपदेश. ॥ 2 3 अथ नक्षत्राणि * ॥ २ ॥ ८९७ ॥ कृत्तिकासु ब्राह्मण आदघीत मुख्यो ब्रह्म- वर्चसी भवति ॥ ३ ॥ ८९८ ॥ (सू) [कृत्तिकाधानफलस्वरूपम्] (भा) मुख्यः – सूच्चारणो भवति । ब्राह्मणख्यातिं च लभते - (सू) || गृहांस्तस्याग्निर्दाहुको ' भवति ।। ४ ।। ८९९ ।। रोहिण्यामाधाय सर्वान् रोहान् रोहति 6 ॥५॥९००॥ (भा) रोह पुत्रादिभि || (सू) मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा ॥६॥९०१॥ [जायापत्योरत्राभ्यानोपपत्तिः] (बू) अत्र भोजनं जायापत्योरुपदेशः -गृहमेघिनोर्बत काल्यो- र्भोजनमिति दिवा विहितस्य भोजनस्यानिषेधात् । उत्तरत्र काला- वचनात् । ग्रामौदनिकाधानादि ब्रसौदनहोमान्त बेक कर्म तन्मध्ये चायुक्तत्वात् । 473 [कृत्तिकाधानफलस्वपरिनिष्टितं रूपम् | मुख्यःसू – च लभते –– वेदेन ख्यातिः ब्राह्मण्यातिशयेन वा । [भाष्यदर्शितसूत्रस्थरोहपदार्थ] रोहः पुत्रादिमिरिति — आहितामे: 8 स्वारोहण रोहः पुत्रा- दिमिरपि क्रियमाणं गजाधारोहण स्वसम्बन्धित्वात् ॥ 1 त्योरित्युपदेश – ख ग घ. ङ वर्चसिना प्रथम ( रु ) 4 स्वाचरणो-घ अयं काल इति भाव आदधातीति शेष (रु). 2 वक्ष्यन्ते इति शेष (रु). 3 ब्रह्म- 5 दहनशील इम दोषमनुजानत सरोहण - घ 6 सर्वानुच्छ्रायान् प्राप्नोति (रु) 474 (भा) ( सू) श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू. ११. यः पुरा भद्रस्सन् पापीयान् स्यात्स पुनर्वस्वोः ॥ ७ ॥ ९०२ ॥ पापीयान् – दरिद्रः पापिष्ठो वा ॥ S पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजास्स्युरिति ॥ ८ ॥ ९०३ ॥ उत्तरयोर्यः कामयेत भग्यन्ना दस्स्यामिति ॥ ९ ॥९०४॥ 4

  • एतदेवैके विपरीतम् ।। १० ।।९०५ ।।

अथापरम् पूर्वयोराधाय पापयिान् भवत्यु - तरयोर्वसीयान् ॥ ११ ॥ ९०५ ॥ (भा) वसीयान् –' वसुमान् श्रेष्ठो वा ॥ पूर्वयोराधाय पापीयान् 5 7 भवति असति कामे । दानकामाः — - दातु 'मिच्छन्त्योऽस्य प्रजाः भगी–सुभगः | अन्नादो भोक्तृशाक्त । [पापीयः पदार्थमानम् ] (वृ) पापीयान् दरिद्रः – यः पुरा भद्रस्सन् पापीयान् स्यात् - इत्यत्र पुबरेवैन वाम वसूपावर्तते इति वाक्यशेषात् ॥ [असति कामे फलसिद्ध्यपपत्तिः] असति कामे इति–कामसयोगाश्रवणात् कामाभावेऽपि तस्मिन् कालेऽनुष्ठानादेतत्फल भवति योऽपगुरातै शतेन यातयादीतवत् फलविध्यभावेऽपि फलसिद्धिः ॥ विपर्यस्तं एके 1 अत्रैव श्रौतं लिङ्गमुदाहृतम् (रु) 2 मयदातुमिच्छन्तु प्रजा इति काम (रु). 3 भोजनशक्त (रु). 4 पूर्वोत्तरफल्गुन्योरुक्त कामद्वयं समामनन्ति ( रु ). 5 धनवान् - क श्रेष्ठोवा दानकामा - घ. भवन्तीति - ख. ग. घ..ड. 6 मिच्छन्त्यस्य प्रजा. - क 7 जा ख्र ३, सू. १५] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटलः (सू) (भा) (सू) (भा) (सू) हस्ते यः कामयेत प्रमे दीयेतेति ॥ १२ ॥ । ९०६॥ प्रदीयेत मे इति ॥ 1 चित्रायां राजन्यो भ्रातृव्यवान् वा ॥ १३ ॥ ॥९०७॥ [चित्रायामाधाने विशेषः] चित्रा अकाम्या राजन्यस्य || विशाखयोः प्रजाकामोऽनुराधेष्वृद्धिकामः श्रवणे पुष्टिकामः उत्तरेषु प्रोष्ठपदेषु प्रतिष्ठाकामः ॥ १४ ॥९०८॥ 2 सर्वाणि नित्यवदेके समामन्ति ।। १५ ।। ९१० ॥ [नित्यवत्पदार्थ.] 4 (भा) सर्वाण्ये तानि नित्यान्येव कामविहितान्यापे । नित्यैस्तुल्यानि नित्यवत् ॥ (वृ) प्रदीयेत म इति - प्र मे दीयेतेत्यस्यार्थः । - [अकास्यताहेतुः] चित्रा अकाम्या राजन्यस्य – जातिनिबन्धना । [सौत्रसर्वशब्दार्थ.] 475 सर्वाण्ये हितान्यपि नक्षत्राणि प्रकृतत्वात् । केचिद- विहितान्यपि सर्वशब्दाविशेषात् || [ नित्यतौल्यं असत्यपि कामे फलप्राप्तिरिति पूर्वोकार्थाविरोध- सुतार्थ]]] नित्यैस्तुल्यानि नित्यवत् – कामाभावेऽप्येतेषु 1 • राजन्यस्य चित्रा नित्या (रु) यथा तथा कामोपबन्धरहितमित्यर्थ (रु) दविहितान्यपि क ड. 6 नक्षत्रेषु - घ. 5 कालेषु 2 काम्यतयोक्तानि नित्यवत् नित्य 3 तान्येव - डं. 4 कामविहितानि केचि 476 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 ' फल्गुनीपूर्णमास आदधीतेत्युक्ताऽऽह 'यत्फ- ल्गुनीपूर्णमास आदध्यात्संवत्सरस्यैनमासन्दध्या- इथहे पुरैकाहे ' वा ॥ १६ ॥ ९११ ॥ [ ख ३, सू. १६ (वृ) कर्तव्यम् । ननु कामाभावेऽपि तस्मिन् कालेऽनुष्ठानादेतत्फल भव तीति पूर्वमुक्तम् , सत्यम् गृहदाहदारिद्र्यपापीय स्वाद्यनिष्टफलानि 5 , भवन्ति । ' पूर्वस्मिन् पक्षे शुभफलेषु नक्षत्रेषु कर्तव्यम् नाशुभफलेषु अकामेनापि तादृशफललाभात् । इदानीं त्वयमभिप्रायस्सूत्रकारस्य कामनायामेब तानि फलानि ; न नित्यवदनुष्ठाने इति । यथा यं कामयेत पापीयान् स्यादिति तमपरपक्षे याजयेत् इति कामनायामपर- 6 पक्षे योग दारिद्र्यम् नित्यवदनुष्ठाने न भवति । यदि सोमेन यजेतामाबास्या यामेव पौर्णमास्यां दीक्षामावास्यायां सुत्यमहरिति नित्या 'नुष्ठाने विधानात् ॥ 1 अथपर्वणाराधानं विधास्यन् तत्र फल्गुनी पौर्णमास्याधाने विशेषं दर्शयति 2 यदि यजमानः फल्गुनीपूर्णमास आदध्यात् एनमनिं संवत्सर आसन्- आस्ये आदध्यात् । अत्राङ्सवर्णदीर्घग्रस्त | आस्याक्षेपेणाभिनाशोलक्ष्यते । अत पर्वण प्राक् व्यह एकाहे वा काले आत्रेय इति वक्ष्यमाणेन सम्बन्ध. अथवा यदि फल्गुनी पूर्णमास आदध्यात् अध्वर्युरेन यजमानं संवत्सरस्यास्ये आदध्यादितियोजना । परस्मैपदौचित्यात् । अत पर्वण. प्राक् द्वथह एकाहे वा आधेय इत्येव । इयं च फल्गुनीपूर्णमा सनिन्दा अनुदितहो मनिन्दान्यायेन उत्तर विधिस्तुत्यर्था नतु तन्निरासाथ विध्यानर्थक्यप्रसङ्गात् । तेन द्वावपिविधीकल्पेते भारद्वाजस्तु या पूर्वाभ्या फल्गुनीभ्या पौर्णमासी स्यात् न तस्यामादधीतेत्याह (रु). 3 वा इति ख पुस्तकें न दृश्यते. पूर्वस्मिन्- 6 सत्यम् ।

-ख. ग 6 यागे-घ. 7 या वैव-घ.

4 कम्, ग्रह -ख. ग 8 ष्ठान - घ. स्वं. ३, सू. २०] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथमः पटल (भा) आसन्-अस्ये । हे पूर्व फल्गुनीपूर्णमासात्त्रयोदश्याम् एकाहे चतुर्दश्याम् || (सू) अमावास्यायां पौर्णमास्यां वाऽऽधेयः ॥ १७ ॥ (भा) (सु) (भा) (सू) (भा) (सू) ॥ ९१२ ॥ 8 पर्वणो नक्षत्रस्य च विकल्पः समुच्चयासंभ वात् ।। वसन्तो ब्राह्मणस्य' ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथकारस्य ॥ १८ ॥ 7 ॥ ९१३ ॥ 8 ऋतौ समुच्चयः ॥ 'ये त्रयाणां वर्णानामेतत्कर्म 10 कुर्युस्तेषामेष कालः ।। १९ ।। ९१४ ॥ त्रयाणामन्तर्भूता ये कुर्वन्ति ॥ शिशिरस्सार्ववार्णिकः ६ः ॥ २० ॥ ९१५॥ 477 आसन् आस्ये — विकल्पः समुच्चयासम्भवात् उक्तनक्षत्राणां केषाचिदेव वसन्तादिपर्वसु सम्भवात् ॥ [ऋताविपदस्याशयः] ऋतौ समुच्चयः --पर्वणो नक्षत्राणां वा सम्भवात् । [कुर्वन्तीति भाष्यपुराणम्] त्रयाणा र्वन्ति - रथकरणम् ; ते रथकाराः । 1 आस्ये सवत्सरस्यासदध्यात् घ 2 पूर्वफल्गुनी पूर्णमासे त्रयोदशा ? - 3 पर्वणोर्नक्ष- क. ग. 4 विकल्पसमुच्चया–ख ग ग केषुचिदेव वसन्तादिषु सम्भवात् - घ. 6 आधानकाल इति शेष ( रु ) . 8 ऋतोस्स - घ प्ररभवस्य ग्रहणम् ? नेत्याह (रु). ये रथं कुर्वन्ति तेषामयमाधानकाल 5 वात् । उक्तनक्षत्राणां 7 वषासु 9 किमत्र रथकार इति द्विजातिभ्योऽन्यजातीयस्य अन्त. 10 त्रिषुवर्णेपु अन्तर्भूता एव स्वकृतिकार्शिता (रु). 11 णामत्रान्त -ग. 478 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 सोमेन यक्ष्यमाणो नर्तु सूक्ष्मैन्न नक्षत्रम् ।। २१ ।। ९१६ ॥ [खं. ३, सू २०. 1 वर्णत्रय साधारण इत्यर्थ । अत्र वसन्तायुतुक्लृप्ति सौरेण चान्द्रमासेन वा । उभयथाऽपि शास्त्रेषु प्रवृत्ते । केचित् ' चन्द्रमा षड्ढोता स ऋतून् कल्पयातीति श्रुते. ८ चान्द्रमसीमेवाहु., तदयुक्तम् इतरथाऽपि श्रवणात् ' देवसूर्यसोमं क्रेष्याम ॠतून् कल्पयेति ' कालतन्त्रे तु प्रायः सौरभेवानुरुध्य ऋतुक्लृप्ति प्रवर्तते । तत्र यदामीन- मेषयोरादित्योऽवतिष्ठते ससौरस्तावद्वसन्त । 'उदगयेनमकर रादौ ऋतवरिशशिरादयश्च सुर्यवशात् ' इति वृद्धोक्तः ॥ , १ ' शरद्वसन्तयोर्मध्ये विषुवंतु प्रवर्तते । इति विष्णुपुराणोक्ते । चान्द्रमसस्तु ऋतु चान्द्रैर्मासैर्भवति । मेषादिगते सूर्ये यो यो दर्श आगच्छेत् तत्तदन्ताश्चैत्रादयश्चान्द्रमसामासा । तत्र चैत्रफाल्गुनौ 6 १ वसन्तु मुखं वा एतदृतूना यद्वसन्त ' मुखं वा एतत्सवत्सरस्य यत्फल्गुनी , पूर्णमास ' इति श्रुते. । ' मुखं वा एतत्संवत्सरस्य यच्चित्रा पूर्णमास ' इति तु मुख्यान्तर्गतत्वाभिप्रायम्, उभयमुखत्वायोगात् । न च विपर्ययश्शक्य आस्थातुम्, फल्गुन्या पौर्णमास्या ऋत्वन्तर्गत्यसम्भवात् । वाजसनेयके च अश्वमेधं प्रकृत्या- म्नायते ‘तस्माद्वसन्तमेवारभ्य यजेत साया फाल्गुनीभ्या पौर्णमासी भवतीति । तस्मात् फाल्गुन्यादिर्वसन्त । चैत्रादिरित्यन्ये, यथाऽऽहु मासैर्द्विसंख्यैर्माघाद्यै क्रमात् षडृतव स्मृता । शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् । इति । छान्दोग्यकल्पेच, – शरदिकार्तिके मासि यजेतेति, तस्माद्वैशाखोऽपि चान्द्रो वसन्त इति । यथोक्तानामृतुपर्वनक्षत्राणा सति सम्भवे समुच्चयोन्याय्य आश्व- लायनोक्ते. ‘यत्र त्रीणि सन्निपतितान्यतुर्नक्षत्रं पर्व च तत्समृद्धं विप्रतिषेधे ऋतुनक्षत्रं बलीय इति सत्याषाढ. । वाजसनेयकेतु श्रूयते 'यथापिहिताया द्वारि अद्वारा पुरं प्रपि- सेत् स जिह्म पुरस्स्यादेव तद्योनक्षत्र आधत्ते तस्मान्न नक्षत्र आदघीतेति । अमावास्यायामग्नयाधाने च प्रशंसादर्शिता । तथा ' यासौ वैशाखामावास्या तस्या मादघीत सारोहिण्या सम्पद्यते' इति च । तदिदं बोधायनेन व्याख्यातम्, –यासा वैशाख्या पौर्णमास्या उपरिष्टादमावास्या साऽसकृत्संवत्सरस्य रोहिण्या सम्पद्यते तस्यामादधीतेति । ‘ यदैवैनं यज्ञ उपनमेत् अथादधीत ' इति श्रुतिमुदाहृत्यव्या- चष्टे, तदेतदार्तस्यातिवेलं श्रद्धायुक्तस्येति । भारद्वाजश्चाह, – अथातरश्रद्धघानस्य नर्तु पृच्छन्न नक्षत्रमिति (रु). 479

a^trft sr $$^ (i

8

(f )

t"tili*in

^W 458^5^ ^IM^HI^N* 5 !^!^! TRIit3il*i 4) ^ I

cr 1 480 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू २३ 1 एकाहं वा प्रयायात् || २३ ।। ९१८ ।। तृतीया खण्डिका [ वसन्तस्य सोमाधानो भयार्थता भाष्यकृत्संमतिश्च] (बृ) न सोमाङ्गभूतवसन्ते आधानस्यार्थात्सनिपातः । किं तूभयार्थ एव वसन्त । तथा भाष्यकारेण सोमाघानेऽप्यमावास्याया कुर्वतो यत्र नाजला. पूर्यन्त इत्यत्रामावास्याधानत्वेन अजस्रप्राप्तिरुक्ता । सोमा- घानेsपि पर्वानादरस्यानुक्तत्वात् । अत एव सोमाधानमेकादीक्षादि- पक्षे पर्वण्येव कर्तव्यम् न पुनरेकादश्यादिष्विति केचित् । सोमाधान- स्यापि सर्वाक्षेपकत्वात् ॥ [उक्तायोगनिगमनं जैमिनिसमतिश्च] तस्मादाघान कालमात्रबाघे नर्तन् सूर्हेदिति ब्राह्मणविषयेऽनर्थक- मेव । तथा ‘ उत्कर्षाद्वाह्मणस्य सोमस्स्यात्' इत्यत्र (जै सू ५-४-१०) गर्भाधिकरणे सोमेन यक्ष्यमाण इत्यत्र दर्शपूर्णमासोत्तर- कालतारूपसोमकाले आघानसोमयोरेकाह सम्बन्धबलेन बाधितव्ये तत्तुल्यतया वसन्तानादरेण कालान्तराधाने क्रियमाणे तदहस्सोमसम्ब- न्घार्थ सोमस्याप्यतुर्बाधितव्य एव । अतो यदहरेवैन श्रद्धोपनमे दिनि- वत् सोमेन यक्ष्यमाणत्वाभि सन्धिनिमित्तमाधानसोमयोः कालान्तर - विधोनमतत् || [स्वाभिप्रायः] ‘अस्माकं तु यदैवैन यज्ञ उपनमेदिति सर्वकालानादर उक्त इति भरद्वाजेनोक्तत्वात् तस्याधानस्यापि नक्षत्राद्य नादर उक्त इति । 1 सम्बन्ध - ख. शालाया- गृहे नियतवासी शालीन ( रु ) 2 3 दितितत्सोमेन -ख 4 यनादर इति - ख. हसम्बन्ध-घ नह. खं. ४, सू. २ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल [शालीन यायावरपदार्थः] । (भा) उदवसानं - देशान्तरगमनम् | सहौपासनेन | शालीन एकस्थान- निवासी । नित्ययाता - यायावरः ॥ तृतीया खण्डिका ॥ उद्धन्यमानमस्या अमेध्यमपपाप्मानं यजमा- नस्य हन्तु | शिवा नस्सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देव- यजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये | शं योरभिस्रवन्तु न इत्यद्भिरवाक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति ॥१॥२३॥९१९॥ [पक्षविशेषेणोद्धननकालः] (भा) असम्भारपक्षे अरण्योराहरणमुदवसा योद्धननमेव । चीनवशः -- उदीचीनवृष्टिः स एव मध्यमः ॥ 4 5 (सू) " तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति ।। २ ।। २४ ।। ९२० ॥ - [ उदवसानस्य नित्यत्वम् ] (वृ) सहौ - निवासी – तस्योदवसान नित्यम् ॥ [यायावरस्याधानदेशः] नित्ययातायायावरः -- तस्यौपासनदेश एव ॥ 2 निवासी तस्य —ङ गार्हपत्यशरणकरोति (रु). 1 अथवा यायावरोऽपि एकाहप्रयाणेन निवशेतस्य - ख. घ 4 योद्धन्यमानमेव - क वृष्टया - ग. उदीचीन-वश उदीचीनपृष्ठवश. 2- क. SROUTHA VOL. I. 481 उ उदी- उदवासाय आदधीत (रु). 3 उदीचीनान् वशान्निधाय 6 उदीचीनवाश उदीचीन उदीचीनपृष्टि - घ 31 482 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ४, सू तस्य पुरस्तानार्हपत्यायतनम् ॥ तस्मात्प्राचीन मष्टासु प्रक्रमेषु 'ब्राह्मणस्याहव- नीयायतनम् | एकादशसु राजन्यस्य | द्वादशसु वैश्यस्य ॥ ३ ॥ २५ ॥ ९२१ ॥ । (सू) ' चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ ४॥ २६ ॥ ९२२ ॥ [आधानदेशमानभेदानां सर्वसाधारण्यम् क्वचिन्मतिभेदश्च] (भा) द्वादशसु विक्रामेषु सर्वार्थोऽस्माकम् || 4 [तस्याग्रणेत्यादिभाष्यविवरणम् ] तस्य यतनम् – तस्यात्रेण मध्यम वश मिति सूत्रव्याख्यानम् । उदीचीनवशो मध्यमवशः | तस्य शरणस्य मध्यवशमग्रेण पुरस्ताद्गार्ह- पत्यायतनम् || [ सर्वार्थत्वमानम् ] द्वादशसु - स्माकमिति - द्वादशसु विक्रामेष्वभिमादधीतेत्य विशेषश्रवणात् । 1 तस्य शरणस्य पृष्ठवंशादधस्तन देशमग्रेण गार्हपत्यस्थान भवति (रु) 2 अष्टासुप्रक्रमेष्वतीतेषु आहवनीयस्थानम् । प्रक्रमो द्विपदस्त्रिपदो वा पद | पञ्च- दशाङ्गं बोधायनस्य द्वादशाङ्गुलं कात्यायस्य (रु). 8 चतुर्विंशति प्रक्रमेष्वाधेय अपरिमिते वा देशे । अपरिमित उक्तात्प्रमाणादूर्ध्वविषयमिति प्रागेषोक्तम् । यावता वा चक्षुषेत्यादि, अस्यार्थ – नाष्टप्रक्रमादिना रजा मिमेति किंतु यावतादेशेन यथोक्तान् प्रक्रमान् चक्षुषापरिच्छिनत्ति यदृष्टौ यञ्चतुर्विंशतिरिति । तस्मान्नातिदूरम् - तस्यावधेरल्पान्तरे सन्निकर्षे आधेय इति तथाच ब्राह्मणम्, – चक्षुर्निमित आदधीत यादवामा इति । सत्याषाढेनाप्युक्तम् । तदेतद्विधित्रयं सर्ववर्णाना अवि- द्वादशसु विक्रामेष्वभिमादधीत इति ब्रह्मणोक्तपक्षेऽपि हिरण्यके- शिना सर्वार्थत्वेन दर्शित ' द्वादशसु विक्रामेष्वग्निमादधीतेत्यनवयेवन श्रूयते इति

  • पर्वार्थो - घ ख. 5 मित्यस्य व्याख्यानम्-घ.

, 4 (रु) ४, सू ४.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटलः 483 1 (भा) यावन्मन्यते इयदष्टौ विक्रामाः इयद्दादशेति चक्षुर्मानम् । चतुर्विंशत्यादि च सर्वेषाम् । यस्मादविशेषेण श्रूयते पुरुषविशेषमन- पेक्ष्य। अपरिमितं – असङ्ख्यातम् । अर्वाक् परतश्च प्राप्त 2 तस्मा- नातिदूरमाधेय इति । तस्माद्विहितान्नातिदूरम् – असत्यपि परिमाणे अनतिदूरम् । असत्यपि परिमाणे अतिदूरप्रतिषेधादर्वागपि लभ्यते विहि- तात् । केचित्परतोऽपि लभ्यते । तेषा लोकप्रसिद्धमतिदूरम् || [चक्षुर्मितपरिग्रहेमानम्] - आदधीत (ट) यावन्मन्यते - दशेति — अस्यार्थः – चक्षुर्निमित इयवादश विक्रामा इत्यस्य प्रदर्शनार्थत्वात्सर्वसङ्ख्यासु चक्षुर्मान सम्बध्यते ॥ [सर्वादिशब्दार्थः] चक्षुर्मानं सर्वेषाम् – वर्णानाम् । तस्मात् - विहितात् – चतुर्विंशत्यादेः असत्यपिपरिमाणे - दूरस्थपरिमाणाभावेऽपि ॥ अनतिदूर - विहितादिति – 'अतिदूरप्रतिषेधात् द्वादशविक्रा- मादीनां च विहितत्वात् ततोऽप्यतिदूरप्रतिषेध अपरिमितं 4 । चतुर्विंशतेः प्रागपि । एतदुक्त भवति – चक्षुर्मानमपारमितं सर्व- सङ्ख्यास्वतिदूरवर्जितदेशान्तरविधानार्था विति ॥ केचित्परतोऽपि लभ्यते--चतुर्विंशतेः ।। [विहितात्पर मानलाभहेतुः] तेषां - मतिदूरम्परावधिनिर्देशाभावात् ।। 1 इयन्त्यष्टौ क इति अष्टौ ग 8 अति प्रतिषेधा-घ. 4 धात्-स्व. ग 6 थादिति - ख - 2 द्विहितादनतिदूरम् - घ 31* 484 (सू) श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं ४, सु ८. दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणानेरायतनम् ।। ५ ।। २७ ।। ९२३॥ [दक्षिणाद्मघयातनम्] (भा) ईषद्विगततृतीयदेश गार्हपत्यस्य समीपे आहवनीयागारे गार्ह- पत्यागारे वा दक्षिणाः ॥ (सू) 2 अन्यदाहवनीयागारमन्यज्ञा'र्हपत्यस्य ॥ ६ ॥ ।। २८ ।। ९२४ ॥ अग्रेणाहवनीयं ^ सभायां सभ्यः ॥७॥ ॥२९॥ ९२५ ॥ तं पूर्वे'णावसथ आवसथ्यः ||८||३०||९२६॥ ब्राह्मणस्यापि चत्वार्यगाराणि ॥ (भा) [वितृतीयदेशविवरणेन भाष्यस्यार्थ:] - (वृ) इषद्विगत - क्षिणाग्रेरिति – अमघोरन्तराले पाश्चात्यतृतीय- भागस्यैकदेश पुरतो व्युदस्य दक्षिणतो दक्षिणामेरायतनम् || [ अगारचतुष्टय सत्त्वेप्रमाणम् ] चत्वार्यगाराणीति तस्यापि सभ्यावसथ्य- गार्हपत्याहवनीयसभ्यावसध्यागाराणि चत्वारि । ब्राह्मणस्यापि योर्विद्यमानत्वात् 2 समीपसप्ता- 3 गार्हपत्यागा- 1 गार्हपत्यस्य दक्षिणत पुरस्ताद्वितृतीयदेशे गार्हपत्याहवनीययोरन्तरालदेशस्य तृतीयोऽश विगत यस्मात् स तथोक्त गार्हपत्यस्य नेदीयसीतिमतनिरासार्थम् । बोधायनेन मध्यदेशवचनात् 'दक्षिणत विषुवत्यन्वाहार्यपचनस्येति माचयम्, वितृतीयदेशस्य पश्चात् स्तोकान्तरेदेश इत्यर्थ (रु) रात्पृथगेव आहवनीयस्याप्यगार कर्तव्यमित्यर्थ । तयोरेवान्यतरत्रदक्षिणामथाय- तनम् (रु). 4 सभाद्यूतशाला तत्रास्यायतन स्यादिति भाव (रु) अतिथीना वासभूमि 6 उदीचीनवंशाशाला इत्येतावन्मात्रमुक्तम् हिरण्य- केशिना आधाने, याजमाने त्वगारद्वयमुक्तम् (द्वि प.) । सभ्यावसथ्ययोरायत- नमुक्तम् (तृ प ) (२-१-१७ आश्व. श्रौ. वृ सूत्राशविवरणावसरे ‘आग्नयायतनानि कुर्यात्' इत्युक्तम् । 5 आवसथ. 'पूर्णाहुत्यन्तम्' इति यजमानोपस्थानद- " र्शनात् ' इति तुरीयसूत्रविवरणे भाष्ये 'अन्वाहर्यपचनसभ्यानां तूष्णीं सबन्धन- मुक्तम्. खं ४, सू १०.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल (सू) केशश्मञ्जु वपते नखानि निकृन्तते नाति । एवं पत्नी केशवर्जम् ॥ ९ ॥ ३१ ॥ ९२७ ॥ (भा) वपते - वापयते || [दम्पत्योराधानकाले वेषः] (सू) क्षौमे वसानो जायापती अग्निमादधीयाताम् ।। १० ।। ३२ ।। ९२८ ॥ 485 [सभ्यावसचयपदव्युत्पत्तिः क्षेत्रपरिमाणादिनिरूपणस्थलं च] सभायां भवस्सभ्यः आवसथ आवसथ्यः इति वचनात् तयोरप्य- [अन्तरालविषयशुल्पविरोधादिपरिहरः] गारभेदः । एतेषां क्षेत्रपरिमाण विमान च शुल्बोक्ते एव | तत्र यद्यपि गार्हपत्याहवनीययारन्तराले परिमाणान्युक्तानि ; तथाऽपि प्रागपवर्गाण्युदगपवर्गाणि वेति परिभाषोक्तत्वात् प्राग्वोदग्बान्तरालं भवेत् । अतः क्वचित् गार्हपत्यादुदगष्टासु प्रक्रमेषु आहवनीय कुर्यात् । किञ्च अन्तरालस्य कस्मिन्नन्ते गार्हपत्यस्यायतन आहवनीयस्य वेत्यनियमस्स्यात् । यद्यपि तत्रापरेणाहवनीय यजमानमात्र दीर्घ- चतुरश्रमित्यादिलिजैसर्व नियन्तु शक्यते; तथाऽपि प्रयोगवचनत्वात्तेष। लोमभ्योऽघिस्त म्बयर्जुहृत्वेत्यादिवद्वचनसौकर्यात् प्रागपवर्गपक्षाश्रयण- मित्यपि युज्यते || [अत्रत्यभाष्याशयः वैखानसोक्तेराशयश्च] अतस्तमस्तसन्देह निवृत्तर्थं तस्यायेण मध्यम वशं गार्हपत्या- यतन भवति । तस्मात्प्राचीनमष्टासु प्रक्रमष्वग्रेणाहवनयिायतन इत्येतमर्थं विधातुमत्र पुनरुच्यते । शुल्बे त्वामयायिक एव विहरे एतावदन्तर न दर्शिके इति वक्तु सस्थानादि विखनसोक्त तत्र द्रष्टव्यम् । 4 1 वापयते वा-ग. 2 स्नात्वा क्षौम वसीयाताम् । न च ते प्रागाधानात् जह्या- तामिति भाव । भरद्वाजस्त्वाह पुरस्ताद्ब्राह्मौदनिकात् परिधीयातामित्येक पुरस्ता- संभारनिवपनादित्यपरिमिति (रु). 3 यां सभ्य - घ 4 श्रुत्याग्न्याधेयिक्-घ. 486 श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख. ४, सू. १३. 1 (भा) क्षौमे - अहते बसानाभिमादधयाताम् गार्हपत्यादिकम् । स्वयमभिमादधीयाताम् न हि जायापती ब्राह्मौदनिकनिधानादध्वर्यु - 1 रेव । गार्हपत्यादिषु सर्वेष्वाघीयमानेषु कर्माधिकारे जायापती क्षौमे उसानौ सन्निहितौ भवतः । अथवा अध्वर्युमन्बारभेयाताम् ॥ ते दक्षिणाकालेऽध्वर्यवे दत्तः ॥ ११ ॥ ३३ ॥ (सू) ॥ ९२९ ॥ (सू) in अपराह्णेऽधिवृक्षसूर्ये वा औपासनादभिमाहत्या- परेण गार्हपत्यायतनं ' ब्राह्मौदनिकमाद धाति ॥ 3 L ॥ १२ ॥ ३४ ॥ ९३० ॥ 5 औपासनं निर्मन्थ्यं वा ॥ वा सर्वम् ॥१३॥३५॥ ॥ ९३१ ॥ [औपासनानेः परिग्रहेकृ त्स्नेकदेशपक्षगुणदोषे, उपदेशपक्षश्च ] (भा) असर्वाधान औपासनस्य कर्मानिवृत्तिः । [सन्निधिमात्ररूपकर्तृत्वोपपत्ति ] क्षौमे अहते वसानावनि सनिहितौ भवतः - अस्यार्थः, क्षौमे बसानाविति क्षौमविधिपरत्वात् जायापतीशब्दस्यानुवादित्वात् आधानस्यामिकाण्डविहितत्वात् अध्वर्युकर्तृकत्वात् जायापत्योम्सन्निधि- मात्रेण कर्तृत्व कर्मप्रयोगे ॥ अथवा - [अध्वर्य्यन्वारम्भस्यव्यवहित कर्तृत्वरूपता] अध्वर्युमन्वारमेयातामिति - गार्हपत्यादिकर्मसु अन्वारब्धायामुत्तरा आहुतीरितिवत् व्यवहितकर्तृत्व निर्वाहाय || [अनिवृत्तिप्रतिसंबन्धि] असर्वाधान औपासनस्य कर्मा निवृत्तिः - औपासनहोमादेः । 1 रेव करोति - घ. 2 अत्राह बोधायन --- अथाभ्या व्रतोपायनीयं पाचयति तस्याशितौ भवतस्सर्पिर्मिश्रस्य पयोमिश्रस्येति । तथा दिवाश्नाति रात्रौ वा उपास्तमयमितिकात्यायन (रु). 8 ब्रह्मौदनार्थोऽभि (रु) कालविशेषौ पिण्डपितृयज्ञे व्याख्यातौ (रु). 5 सर्वाधाने .उपरिष्टाद्वक्ष्यते (रु). 4 अध्वर्युरितिशेष । तद्वतिकर्म प्रकार पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२३ पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२४ पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२५ पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२६ पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८६ मीडियाविकि:Proofreadpage pagenum template(l)

u मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९५ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/८०८
  1. अवदानान्तरत्वात्-ख ग
  2. करणिका–क ख.
  3. अवदानमिति शेष. (रु)
  4. अत एव प्रतिषे
    धात् ज्ञायते प्रत्यभिघारणं स्विष्टकृदर्थमिति तेन पक्षवदानेषु सौम्ये च चरौ निवर्तते
    (रु)
  5. घारयति (सु रा)
  6. पश्ववदानेषु च यन्नभ्यस्स्विष्टकृदिति क नेषु
    यज्ञेभ्यस्स्वि-घ
  7. तद्द्रव्यस्यो (मु रा)