पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ११, सू ६ [पुनर्यजमानग्रहणफलं पक्षान्तरं च] दाने यजमानस्य सिद्धत्वात् पुनर्यजमानग्रहण नयनमपि यज- मानेन कर्तव्य स्वयम् अन्यत्र तु त्याग मन्त्रः । अन्योऽपि प्रयच्छति । केचित्तु प्रायश्चित्तमनग्राधेय यजमानसान्निध्ये यथा स्यादित्यवमर्थ यज- मानग्रहणम् । (सू) जातं यजमानोऽभिप्राणिति प्रजापतेस्त्वा प्राणे- नाभिप्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतं शरद्र्य आयुषे वर्चसे जीवात् पुण्यायेति ।। ६ ।।२८ ।। ९९८ ।। अभिप्राणन उपर्युच्छास || 518 (भा) [पुनर्जातग्रहणफलम्] ( वृ) जातेऽसौ वरदान नैमित्तिकमाधानाङ्गमिति दर्शयितुं पुनर्जात- बचनम् । अतो नाभिसस्कारार्थत्व दृष्टार्थ दानामेति ॥ [भाष्यस्थनयनपदार्थः] दानेयज- प्रयच्छतीति - अध्वर्व्यादिगृहप्रापणमपि - मानेन कर्तव्यम् । [पक्षान्तराशय:] कॅचित्तु - ग्रहणम् –इत्याहुः । दानमित्येव प्राप्ते सति बरदाने यजमानग्रहणं नैमित्तिकान्तरेऽपि प्रायश्चित्ते यजमानस्य सन्निध्यर्थम् || [जतग्रहणलभ्यार्थः] अभिप्रा च्छ्वासः–वरस्य प्रकृतत्वात् तस्य प्राणन मांभूदिति जातवचनम् ॥ 1 त्यागमात्रे – ड यज- 2 ण पुन: - क. 3 प्रयाणमपि -ख. ग