पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख.११, (खूं) ७] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने तृतीय पटलः अजीजनअमृतं मर्त्यासोऽस्रोमाणं तरणिं वीडु जम्भं दश स्वसारो अब्रुवस्समीचीः पुमा सं जातमभिस रभन्ताम् । इति जातमञ्जलिनाभि गृझ सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समि न्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्याथैनं, प्राश्च- मुद्धृत्यासनिः सर्वेषां मन्त्राणामन्तेन रथन्तरे गीयमाने यज्ञायज्ञिये च यथर्व्याधानेन प्रथमया व्याहत्या द्वाभ्यां वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन च धर्मशिरसा ।। ७ ।। २९ ।। ९९९ ॥ 519 [अभिग्रहणेकर्ता तद्विशेषश्च] 2 (भा) अञ्जलिग्रहणाद्याध्वर्यवम् | उत्तरत्रोर्ध्वनु ' नियमादिह सर्वा सीन एव प्रथमायां स्वयमातृण्णायाम् । अन्यत्रानियमः द्वाभ्याम्- प्रथमद्वितीयाभ्यां व्याहृतिभ्याम् । [अभिग्रहणस्याध्वर्यवत्वे हेतूपपत्तिः] (बृ) अञ्जलिग्रहणाद्याध्वर्यवम् – प्रजापतेस्त्वा प्राणेनेति प्रत्यगाशी- ष्ट्वाभावात् । अत एव प्रकृतयजमान कर्तृविच्छेदाय पुनर्जातवचनम् । [उत्तरशब्दार्थः] उत्तरत्रो - र्वासीनः—— उत्तरत्र दक्षिणामथाधाने । प्रथमायां च स्वयमातृण्णायाम् - तत्रापि ऊर्ध्वजुद्वितीया- मिति विशेषनियमात् । [व्याहृतिद्वयग्रहणस्य प्रथमद्वितीयविषयत्वेनियामकम्] द्वाभ्यां - हृतिभ्याम्—–—–त्रिभिरक्षरैर्गार्हपत्यमादधातीति श्रुतेः । 1 समारेषु निदधातीति वक्ष्यमाणेनसम्बन्ध । अभिग्रहणमाध्वर्यवम् । अभि गृह्यन्यञ्चमञ्जलिमग्नेरुपरिकृत्वा । उद्धृत्य ऊर्ध्वाञ्जलिनागृहीत्वा । आसन सम्यगा सिन दक्षिण|ग्नावूर्ध्वज्ञरासीन इति विशेषवचनात् । यद्वा दक्षिणाम्नाविवऊर्ध्वशुत्वादिनियमो- नास्तीत्यर्थ. (रु) मुद्धत्या - क 3 श्वेतवारवन्तीययोर्य — -ख 4 नियमादिहापि - 6 र्वासीन -ख. ग घ. ड. 2 ग.