पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १६, सू. ३.] (सू) आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तुरीय पटल पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन् सादयामि यज्ञिये लोके । यो नो अम्रे निष्टयो योऽनिष्टयोऽभिदासतीदमहं तं त्वयाऽभिनिधामीति सम्भारेषु निदधाति ॥ ७ ॥ ||३२||१०३५|| पञ्चदशी खण्डिका ॥ (सू) (भा) यजमानः || (सु) (भा) व्याहृत्यादि घर्मशिरोन्त मध्वर्युणोक्तं पश्चादाह- आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव यो- निरस्मि । ममैव सन्वह हव्यान्यने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यज- मानः ॥ १ ॥ ३३ ॥ १०३६ ॥ 2 व्याहृतीस्सर्पराज्ञीर्घर्मशिरांसीति सवेष्वा- धानेषु यजमानोऽनुवर्तयते येनयेनाद्धाति ॥ २ ॥ ।। ३४ ।। १०३७ ॥ 3 4 येन येन यजुषा य यमग्निमादधाति ' स्थापयति || नाहितमनभिद्रुतमग्निमुपस्पृशति आज्येनौषधी- भिश्र शमयितव्यः । ३ ।। ३५ ।। १०३८ ॥ 535 1 मध्वर्युरुक्का पश्चादाधानम्-ग ङ 2 एतस्मिन् त्रये येन येन मन्त्रेणा- ध्वर्यु आमीनो वाऽग्निमादधाति त त मन्त्रं तैन तेन सह पठति यजमान. (इ). 3 ययमादधाति - क. इवायमझि. नाशमित. स्प्रष्टव्यः (रु). 4 तीक्ष्ण 1