पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

534 (भा) (सू) (भा) (सू) तथोत्तर परत्र || यदिदं दिवो यददः पृथिव्यास्संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाश्शम्भूः प्रजाभ्यस्तनुवे स्योनः इत्यभिमन्व्य पुरस्तात्प्रत्यङ् तिष्ठभाहवनीयमादधाति ।। ६ ।। ३१ ।। १०३४ ॥ अभिमन्त्रण कृत्वा प्रत्यङ्मुखस्तिष्ठति पुरस्तादाहवनी यायतनस्य | बृहति गीयमाने श्यैतवारवन्तीययोर्यज्ञायज्ञीये च यथर्ष्याधानेन सर्वाभिर्व्याहती भिस्सर्वाभिस्सर्प- राज्ञीभिस्तृतीयेन च घर्मशिरसा यास्ते शिवास्तनु- वोजातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । अपानं त्वाऽमृत आदधाम्यन्नादमन्ना- द्याय गोतारं गुप्तचै दिवस्त्वा वीर्येण पृथिव्यै महिम्नाऽन्तरिक्षस्य पोषेण पशूनां तेजसा सर्व- पशुमादधे । अझै सम्राडजैकपादाहवनीय दिवः श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १५, सू. (इ) यस्य व्यवस्थयोन्नेतव्यम् । तत्र प्रथम पराभावनेऽमुगच्छान्त तदन्तस्य निर्देशात् । सर्वत्र पाप्मा द्वेष्य व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छ- न्तीति वचनादिति भाष्यकारवचनात् योऽस्मान् द्वेष्टीति असम्भवादमुङ्गच्छान्तमेव ॥

  • पापे

तथोत्तरं परत्र - खिक्चेत्येतदपि अमुंगच्छान्तं परत्र नितमने इति केचित् ॥ 1 तिष्ठन्नेवादधाति । प्रहस्तिष्ठन् इति तु भारद्वाजः (रु). 2 3 व्यवस्थयो- घ. 4 पाप्मान्यसम्. तनस्य -क. यस्याय-