पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू देवा गातुविदो | चनम् देवा देवेषु पराक्रमध्व देवानां पत्नीरनिं देवानां पत्नीरुपमा देवानां परिषूतमसीति देवाः पितरः पितरो देवे अग्नौ देवो अग्नि देवेभ्यश्शुन्धध्वम् देवो वस्सविता प्रापय दैवतसौविष्टकृत दोहनेऽप आनीया दोह्या च ते दुग्धभृच्च द्रप्सस्ते द्यां मा स्कानिति द्वादशगृहीतेन स्रुचं द्वादशाहं चरेदे द्वादशाहमजस्त्रेष्वग्नि द्वादशाहे ह्यहे त्र्य द्विरभिघारयेत्पञ्चा द्विरभिघार्य न हविः द्विषदि सकृदुप द्वे आघारसमिधावनू द्वे पौर्णमास्यौ द्वे अमा 22 द्वेष्यस्येत्येके द्वौ सायन्दोहावेवम् (घ) धा असि स्वधा असीति धातौ धातौ मन्त्रमावर्त धूरसीति दक्षिणां धुरम् धृष्टिरसि ब्रह्म यच्छ वर्णक्रमैण सूची पृ सू 15 | ध्रुवा अस्मिन् गोपतौ 378 | ध्रुवासीत्यन्तर्वेदि 272, ध्रुवोऽसीत्येतैः प्रति 170 35 नक्तं नान्यदन्नादद्यात् न गतश्रियोऽन्यम् न चतुरो वृर्ण न च स ९ शिञ्जयति 398 625 129 26 न तस्य सायमनी 234 |न पर्शुम् न प्रक्षालयति न प्रतिशृणातीत्युक्तम् 645 243 न वाससोऽभिसनह्यति 234 न विधूनोति नाव 126 | नवे सांनाय्यकुम्भ्यौ 46 न संभारान् संभरे 298 न संमृष्टानसंमृष्टै 335 | न सायमाहुतावडु 204 न सोमेन यक्ष्यमाणः न स्वाहाकरोति न हवींष्यभिघार 159 |नागतश्रीर्महेन्द्रं य नानवनिज्य हस्तौ 114 | नाग्निमादित्य च 317 481 132 | नानामगृहीतं गच्छति bu 28 263 388 90 508 154 न प्रयायात् 548 न प्रस्तरे जुहूम् 504 | न यमाय जुहोती 65 577 नराश सो द्वितीयः (इष्टिक) 443 563 नर्जीषपक्कस्यानीया 597 169 598 14 212 201 376 33 491 261 502 254 260 57 467 168 598 563 260 217 95 164 529 68