पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १७, सू १ [पञ्चानामाधानमित्यत्र प्रमाणं तत्फलं विकल्प:1] (भा) उत्तमेऽनुवाके तु पश्चानामाधान नित्यानुवादसरूपेण । तस्मा- देतावन्तोऽमय आघीयन्ते ब्राह्मणेनेति अतो विकल्पः । मुख्येन प्रदर्शन ब्राह्मणेन । अतस्सर्ववर्णा नामपि पञ्चत्वम् ' अधिदेवने राज- न्यस्य होमदर्शनात् || 3 4 [ राजन्यस्यैव जनसभासम्भवः] 'एच वा पञ्चोप पद्यन्ते ब्राह्मणे प्रविष्टेति । 7 तथा सति सभाभावात् ब्राह्मणस्य । पशवः खलु वै ब्राह्मणस्य सभेति लिङ्गात् [तस्मादेतावन्त इत्या देस्तत्पञ्चत्वपरत्वोपपत्तिः] (बृ) उत्तमेनु - ह्मणेनेति – पर्वा एषा ब्राह्मणे प्रविष्टा इत्युक्ता तस्मादेतावन्तोऽमय आघीयन्ते इति पञ्चामयो विहिताः त्रैवर्णिकानाम् पशिशब्देन पञ्चसङ्ख्योपलक्षणात् । सापञ्चममुदक्रामत् अमीन् वाव सा तान् व्यक्रमतेत्यादिप्रकृतत्वाच्च ॥ 540 [अतो विकल्प इति भाष्यपूरणम् ] अतो विकल्प इति -- त्रैवर्णिकानाम् । अभित्रिस्वपञ्चत्वयोः । [पङ्तिर्वा ब्राह्मणे इत्युदाहरणमात्रम्] मुख्येन- अणेनेति – एषा ब्राह्मणे प्रविष्टेत्यत्र ब्राह्मणशब्द. प्रदर्शनार्थः 11 - अतस्स – श्चत्वविधिः - अविशेषेण विधानात् । किञ्च- अधिदे - दर्शनात् — ब्राह्मणग्रहण प्रदर्शनार्थम् । [प्रकारान्तरेणाब्राह्मणयोः पञ्चान्झिसिध्युपपत्तः] एवं वा - विष्टेति – पतिर्वा एषा ब्राह्मणे प्रविष्टेत्यत्र अकार- प्रश्लेषेण राजन्यवैश्ययोः पञ्चत्वविधिः ॥ - 1 विकल्प मुख्यन-क. ङ. 2 मग्निपञ्चत्व - घ 4 अत एव वा पञ्चत्व एवं चा पञ्चत्व- ङ. 6 पद्यते - ग. ङ. 6 7 तथा सभा भा-क. 8 ब्राह्मण इति ब्रा-घ क. 3 श्वत्व विधि -ख. ग. अब्राह्मणे- -