पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं २८, सू १० ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्न अष्टम पटल' (भा) भूर्भुवस्सुवरिडो अग्न आज्यस्य | ये यजामहेऽभि॑ि भूर्भुवस्सुवर्बर्हिरम ये आज्यस्य । पुरा वा वषट्कारादिति पूर्व वषट्काराणा विभक्तनां च पुतिः । वियन्त्वमा इवौ बेत्वमौ इवौ वियत्वमिनावौ वेत्त्वमिं वो । ऋद्धिकामस्य विधिद्वयम् ॥ 1 2 3 (सू) अग्नि स्तोमेन & बोधयेत्याग्नेयस्याज्य- भागस्य पुरोऽनुवाक्या भवति । अग्न आयुषि पवस इति सौम्यस्य ।। १० ।। ६७ ।। ११६७॥ [श्रुत्युक्तसौम्यत्वोपपत्तिः, याज्या अनुमन्त्रणं च] (भा) पवमानत्वेन सौम्यस्यानुग्रहात् तेन सौम्य इति । 619 [दवतोपलक्षणव्याहृत्युभयग्रहणफलम् ] पुरस्ताद्देवतोपलक्षणाद्वयाहृतिभ्यश्चेत्युभयोपादानाद्देवतोपलक्षण- पक्षे ततः पूर्वम् इतरथा व्याहृतिभ्य पूर्वमित्युभयोपादानम् । उपदेशपक्ष व्याहृतिदेवतयोः क्रमभेदात् ।। पुरा वा - षट्काराणां — विभक्त । [तमानम्] विभक्तनां च श्रुतिः - आश्वलायनवचनात् । [सौम्यस्यपवमानपुरोनुवाक्यात्वोपपादनम् ] उपरिष्टाद्येयजामहात् वषट्कारात्पुरतो वा- पवमान सौम्य इति – अग्न आयू/षि पवस इति सौम्यस्येति सौम्यस्य पवमानपुरोऽनुवाक्यान्वयसिद्धौ हेतुः पवमानत्वेन सौम्यस्यानु- ग्रहातेन सौम्य इति । (अ) त त - 1 वियन्त्वनाभ्य इवौ वेत्त्वनाभ्यवाँ वियामिनाभ्यवौ वेत्वप्रीभ्यवौ ऋद्धि च. अत्र देवतानिगमेषु सौम्यस्य स्थाने अग्निं पवमान निगमयेयु | यथा,— अनये पवमानाया नुब्रूहीत्यादि (रु). 3 स्विष्टकृतेन ? इत्यधिक क. -पुस्तके. 2