पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्ति हितधूर्तस्वामिभाष्यभूषिते [खं २८, सू ९. 1 यं कामयेतर्भुयादिति तस्योपरिष्टाद्येय- जामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात् ॥ ॥ ९ ॥ ६६ ॥ ११६६ ॥ [उपरिष्टाद्येयजामहात्पुरावषट्काराच विभक्तिघटितमन्त्र 618 'सू) प्रयोगक्रमः] 6 (भा) तत्र प्रथमे प्रयाजे ये यजामहे समिधो मूर्भुवस्सुवरभा समिधो अम आज्यम्य । ये यजामहे भूर्भुवस्सुवरमौ तनूनपादन आज्यस्य | भूर्भुवस्सुवग्निनेडो अग्न आज्यस्य । भूर्भुव रम आज्यस्य । उपरिष्टाधेयजामहात्पुरस्ताद्देवतोपलक्षणात् व्याहृती- भ्यश्च ये यजामहे 2 अमाभूर्भुवस्समिघो अग्न आज्यस्य ये यजामहेऽ- मौ भूर्भुवस्सुवस्तनून पादमा आज्यस्य । ये यजामहेsमिना [ तत्र प्रथमे इत्यादि भाष्यस्य विभक्तिप्रकारदर्शकत्वम् ] (वृ) तत्र प्रथमे रग्र आज्यस्य —— इति विभक्तिमुक्ता प्रयाजेन वषट्करोतीत्यस्मिन् पक्षे प्रयोगप्रकारः ॥ [काम्यविभक्तिप्रयोगपक्षः | स्वपरशाखीयत्वविभागः] उपरिष्टाद्येयजामहादिति — शाखान्तरीयपक्षाश्रयणेन । अनु- क्रान्तपक्षन्तु सूत्रकारपक्षाश्रयणेन । द्वितीयोऽग्मिशब्दः क्रमार्थः इति प्रथमपक्ष । विभक्तिमुक्ता प्रयाजेन वषट्करोतीति पक्षान्तरमस्मच्छा- स्वीयम् ।। 1 काम्याविमावपरौ कल्पो येयजामहादुपरिष्टाद्वयाहृतिभ्यश्च पुरस्ताद्विभक्ति- रित्येक पक्ष तद्यथा, येयजामहेझाभूर्भुवस्स्व समिधो अन आज्यस्य येयजामहे भूर्भुवस्स्वस्तनृनपादन आज्यस्य वत्त्वित्यादि । पुरावषट्कारादिति द्वितीय । तत्र प्लुतिश्च विभक्तावेव भवति तद्यथा वियन्त्वमा ३ वौषडित्यादि (रु). मिधो भू-ख. ग. घ. ३ न पात् येयजा - ख. ग. 2 मास-